Text:

Rig Veda Book 9 Hymn 44 पर ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि | अभि देवानयास्यः || मती जुष्टो धिया हितः सोमो हिन्वे परावति | विप्रस्य धारया कविः || अयं देवेषु जाग्र्विः सुत एति पवित्र आ | सोमो याति विचर्षणिः || स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम | बर्हिष्माना विवासति || स नो भगाय वायवे विप्रवीरः सदाव्र्धः | सोमो देवेष्वा यमत || स नो अद्य वसुत्तये करतुविद गातुवित्तमः | वाजं जेषि शरवो बर्हत ||

pra ṇa indo mahe tana ūrmiṃ na bibhradarṣasi | abhi devānayāsyaḥ || matī juṣṭo dhiyā hitaḥ somo hinve parāvati | viprasya dhārayā kaviḥ || ayaṃ deveṣu jāghṛviḥ suta eti pavitra ā | somo yāti vicarṣaṇiḥ || sa naḥ pavasva vājayuścakrāṇaścārumadhvaram | barhiṣmānā vivāsati || sa no bhaghāya vāyave vipravīraḥ sadāvṛdhaḥ | somo deveṣvā yamat || sa no adya vasuttaye kratuvid ghātuvittamaḥ | vājaṃ jeṣi śravo bṛhat ||

Translation:

Rig Veda

  1. INDU, to us for this great rite, bearing as ’twere thy wave to Gods, Unwearied, thou art flowing forQh. 2 Pleased with the hymn, impelled by prayer, Soma is hurried far away, The Wise One in the Singer’s stream., 3 Watchful among the. gods, this juice advances to the cleansing sieve Soma, most active, travels on. 4 Flow onward, seeking strength for us, embellishing the sacrifice: The priest with trimmed grass calleth thee. 5 May Soma, ever bringing power to Bhaga and to Vāyu, Sage And Hero, lead us to the Gods. 6 So, to increase our wealth to-day, Inspirer, best of Furtherers, Win for us strength and high renown.