Text:

Rig Veda Book 9 Hymn 2 पवस्व देववीरति पवित्रं सोम रंह्या | इन्द्रमिन्दो वर्षा विश || आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः | आ योनिं धर्णसिः सदः || अधुक्षत परियं मधु धारा सुतस्य वेधसः | अपो वसिष्ट सुक्रतुः || महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः | यद गोभिर्वासयिष्यसे || समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः | सोमः पवित्रे अस्मयुः || अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः | सं सूर्येण रोचते || गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः | याभिर्मदाय शुम्भसे || तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे | तव परशस्तयो महीः || अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया | पर्जन्यो वर्ष्टिमानिव || गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत | आत्मा यज्ञस्य पूर्व्यः ||

pavasva devavīrati pavitraṃ soma raṃhyā | indramindo vṛṣā viśa || ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ | ā yoniṃ dharṇasiḥ sadaḥ || adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ | apo vasiṣṭa sukratuḥ || mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ | yad ghobhirvāsayiṣyase || samudro apsu māmṛje viṣṭambho dharuṇo divaḥ | somaḥ pavitre asmayuḥ || acikradad vṛṣā harirmahān mitro na darśataḥ | saṃ sūryeṇa rocate || ghirasta inda ojasā marmṛjyante apasyuvaḥ | yābhirmadāya śumbhase || taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe | tava praśastayo mahīḥ || asmabhyamindavindrayurmadhvaḥ pavasva dhārayā | parjanyo vṛṣṭimāniva || ghoṣā indo nṛṣā asyaśvasā vājasā uta | ātmā yajñasya pūrvyaḥ ||

Translation:

Rig Veda

  1. Soma, flow on, inviting Gods, speed to the purifying cloth: Pass into Indra, as a Bull. 2 As mighty food speed hitherward, Indu, as a most splendid Steer: Sit in thy place as one with strength. 3 The well-loved meath was made to flow, the stream of the creative juice ne Sage drew waters to himself. 4 The mighty waters, yea, the floods accompany thee Mighty One, When thou wilt clothe thee with the milk. 5 The lake is brightened in the floods. Soma, our Friend, heaven’s prop and stay, Falls on the purifying cloth. 6 The tawny Bull hath bellowed, fair as mighty Mitra to behold: He shines together with the Sun. 7 Songs, Indu, active in their might are beautified for thee, wherewith Thou deckest thee for our delight. 8 To thee who givest ample room we pray, to win the joyous draught: Great are the praise& due to thee. 9 Indu as, Indra’s Friend, on us pour with a stream of sweetness, like Parjanya sender of the rain. 10 Winner of kine, Indu, art thou, winner of heroes, steeds, and strength Primeval Soul of sacrifice.