Text:

Rig Veda Book 9 Hymn 16 पर ते सोतार ओण्यो रसं मदाय घर्ष्वय | सर्गो न तक्त्येतशः || करत्वा दक्षस्य रथ्यमपो वसानमन्धसा | गोषामण्वेषु सश्चिम || अनप्तमप्सु दुष्टरं सोमं पवित्र आ सर्ज | पुनीहीन्द्राय पातवे || पर पुनानस्य चेतसा सोमः पवित्रे अर्षति | करत्वा सधस्थमासदत || पर तवा नमोभिरिन्दव इन्द्र सोमा अस्र्क्षत | महे भरायकारिणः || पुनानो रूपे अव्यये विश्वा अर्षन्नभि शरियः | शूरो न गोषु तिष्ठति || दिवो न सानु पिप्युषी धारा सुतस्य वेधसः | वर्था पवित्रे अर्षति || तवं सोम विपश्चितं तना पुनान आयुषु | अव्यो वारं वि धावसि ||

pra te sotāra oṇyo rasaṃ madāya ghṛṣvaya | sargho na taktyetaśaḥ || kratvā dakṣasya rathyamapo vasānamandhasā | ghoṣāmaṇveṣu saścima || anaptamapsu duṣṭaraṃ somaṃ pavitra ā sṛja | punīhīndrāya pātave || pra punānasya cetasā somaḥ pavitre arṣati | kratvā sadhasthamāsadat || pra tvā namobhirindava indra somā asṛkṣata | mahe bharāyakāriṇaḥ || punāno rūpe avyaye viśvā arṣannabhi śriyaḥ | śūro na ghoṣu tiṣṭhati || divo na sānu pipyuṣī dhārā sutasya vedhasaḥ | vṛthā pavitre arṣati || tvaṃ soma vipaścitaṃ tanā punāna āyuṣu | avyo vāraṃ vi dhāvasi ||

Translation:

Rig Veda

  1. THE pressers from the Soma-press send forth thy juice for rapturous joy The speckled sap runs like a flood. 2 With strength we follow through the sieve him who brings might and wins the kine, Enrobed in water with his juice. 3 Pour on the sieve the Soma, ne’er subdued in waters, waterless, And make it pure for Indra’s drink. 4 Moved by the purifier’s thought, the Soma flows into the sieve: By wisdom it hath gained its home. 5 With humble homage, Indra, have the Soma-drops flowed forth to thee, Contending for the glorious prize. 6 Purified in his fleecy garb, attaining every beauty, he Stands, hero-like, amid the kine. 7 Swelling, as ’twere, to heights of heaven, the stream of the creative juice Falls lightly on the cleansing sieve. 8 Thus, Soma, purifying himwho knoweth song mid living men, Thou wanderest through the cloth of wool.