Rig Veda - Book 09 - Hymn 1

Text: Rig Veda Book 9 Hymn 1 सवादिष्ठया मदिष्ठया पवस्व सोम धारया | इन्द्राय पातवे सुतः || रक्षोहा विश्वचर्षनिरभि योनिमयोहतम | दरुणा सधस्थमासदत || वरिवोधातमो भव मंहिष्ठो वर्त्रहन्तमः | पर्षि राधोमघोनाम || अभ्यर्ष महानां देवानां वीतिमन्धसा | अभि वाजमुत शरवः || तवामछा चरामसि तदिदर्थं दिवे-दिवे | इन्दो तवे न आशसः || पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता | वारेण शश्वता तना || तमीमण्वीः समर्य आ गर्भ्णन्ति योषणो दश | सवसारः पार्ये दिवि || तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दर्तिम | तरिधातु वारणं मधु || अभीममघ्न्या उत शरीणन्ति धेनवः शिशुम | सोममिन्द्राय पातवे || अस्येदिन्द्रो मदेष्वा विश्वा वर्त्राणि जिघ्नते | शूरो मघा च मंहते ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 2

Text: Rig Veda Book 9 Hymn 2 पवस्व देववीरति पवित्रं सोम रंह्या | इन्द्रमिन्दो वर्षा विश || आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः | आ योनिं धर्णसिः सदः || अधुक्षत परियं मधु धारा सुतस्य वेधसः | अपो वसिष्ट सुक्रतुः || महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः | यद गोभिर्वासयिष्यसे || समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः | सोमः पवित्रे अस्मयुः || अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः | सं सूर्येण रोचते || गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः | याभिर्मदाय शुम्भसे || तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे | तव परशस्तयो महीः || अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया | पर्जन्यो वर्ष्टिमानिव || गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत | आत्मा यज्ञस्य पूर्व्यः ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 3

Text: Rig Veda Book 9 Hymn 3 एष देवो अमर्त्यः पर्णवीरिव दीयति | अभि दरोणान्यासदम || एष देवो विपा कर्तो.अति हवरांसि धावति | पवमानो अदाभ्यः || एष देवो विपन्युभिः पवमान रतायुभिः | हरिर्वाजाय मर्ज्यते || एष विश्वानि वार्या शूरो यन्निव सत्वभिः | पवमानःसिषासति || एष देवो रथर्यति पवमानो दशस्यति | आविष कर्णोति वग्वनुम || एष विप्रैरभिष्टुतो.अपो देवो वि गाहते | दधद रत्नानिदाशुषे || एष दिवं वि धावति तिरो रजांसि धारया | पवमानःकनिक्रदत || एष दिवं वयासरत तिरो रजाण्स्यस्प्र्तः | पवमानः सवध्वरः || एष परत्नेन जन्मना देवो देवेभ्यः सुतः | हरिः पवित्रेर्षति || एष उ सय पुरुव्रतो जज्ञानो जनयन्निषः | धारया पवते सुतः ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 4

Text: Rig Veda Book 9 Hymn 4 सना च सोम जेषि च पवमान महि शरवः | अथा नो वस्यसस कर्धि || सना जयोतिः सना सवर्विश्वा च सोम सौभगा | अथा … || सना दक्षमुत करतुमप सोम मर्धो जहि | अथा … || पवीतारः पुनीतन सोममिन्द्राय पातवे | अथा … || तवं सूर्ये न आ भज तव करत्वा तवोतिभिः | अथा … || तव करत्वा तवोतिभिर्ज्योक पश्येम सूर्यम | अथा … || अभ्यर्ष सवायुध सोम दविबर्हसं रयिम | अथा … || अभ्यर्षानपच्युतो रयिं समत्सु सासहिः | अथा … || तवां यज्ञैरवीव्र्धन पवमान विधर्मणि | अथा … || रयिं नश्चित्रमश्विनमिन्दो विश्वायमा भर | अथा ....

2 min · TheAum

Rig Veda - Book 09 - Hymn 5

Text: Rig Veda Book 9 Hymn 5 समिद्धो विश्वतस पतिः पवमानो वि राजति | परीणन वर्षा कनिक्रदत || तनूनपात पवमानः शर्ङगे शिशानो अर्षति | अन्तरिक्षेण रारजत || ईळेन्यः पवमानो रयिर्वि राजति दयुमान | मधोर्धाराभिरोजसा || बर्हिः पराचीनमोजसा पवमान सत्र्णन हरिः | देवेषु देव ईयते || उदातैर्जिहते बर्हद दवारो देवीर्हिरण्ययीः | पवमानेन सुष्टुताः || सुशिल्पे बर्हती मही पवमानो वर्षण्यति | नक्तोषासा नदर्शते || उभा देवा नर्चक्षसा होतारा दैव्या हुवे | पवमान इन्द्रोव्र्षा || भारती पवमानस्य सरस्वतीळा मही | इमं नो यज्ञमा गमन तिस्रो देवीः सुपेशसः || तवष्टारमग्रजां गोपां पुरोयावानमा हुवे | इन्दुरिन्द्रो वर्षा हरिः पवमानः परजापतिः || वनस्पतिं पवमान मध्वा समङगधि धारया | सहस्रवल्शं हरितं भराजमानं हिरण्ययम || विश्वे देवाः सवाहाक्र्तिं पवमानस्या गत | वायुर्ब्र्हस्पतिः सूर्यो....

2 min · TheAum

Rig Veda - Book 09 - Hymn 6

Text: Rig Veda Book 9 Hymn 6 मन्द्रया सोम धारया वर्षा पवस्व देवयुः | अव्यो वारेष्वस्मयुः || अभि तयं मद्यं मदमिन्दविन्द्र इति कषर | अभि वाजिनोर्वतः || अभि तयं पूर्व्यं मदं सुवानो अर्ष पवित्र आ | अभि वाजमुत शरवः || अनु दरप्सास इन्दव आपो न परवतासरन | पुनाना इन्द्रमाशत || यमत्यमिव वाजिनं मर्जन्ति योषणो दश | वने करीळन्तमत्यविम || तं गोभिर्व्र्षणं रसं मदाय देववीतये | सुतं भराय सं सर्ज || देवो देवाय धारयेन्द्राय पवते सुतः | पयो यदस्य पीपयत || आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः | परत्नंनि पाति काव्यम || एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये | गुहा चिद दधिषे गिरः ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 7

Text: Rig Veda Book 9 Hymn 7 अस्र्ग्रम इन्दवः पथा धर्मन्न रतस्य सुश्रियः | विदाना अस्य योजनम || पर धारा मध्वो अग्रियो महीर अपो वि गाहते | हविर हविष्षु वन्द्यः || पर युजो वाचो अग्रियो वर्षाव चक्रदद वने | सद्माभि सत्यो अध्वरः || परि यत काव्या कविर नर्म्णा वसानो अर्षति | सवर वाजी सिषासति || पवमानो अभि सप्र्धो विशो राजेव सीदति | यद ईम रण्वन्ति वेधसः || अव्यो वारे परि परियो हरिर वनेषु सीदति | रेभो वनुष्यते मती || स वायुम इन्द्रम अश्विना साकम मदेन गछति | रणा यो अस्य धर्मभिः || आ मित्रावरुणा भगम मध्वः पवन्त ऊर्मयः | विदाना अस्य शक्मभिः || अस्मभ्यं रोदसी रयिम मध्वो वाजस्य सातये | शरवो वसूनि सं जितम ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 8

Text: Rig Veda Book 9 Hymn 8 एते सोमा अभि परियम इन्द्रस्य कामम अक्षरन | वर्धन्तो अस्य वीर्यम || पुनानासश चमूषदो गछन्तो वायुम अश्विना | ते नो धान्तु सुवीर्यम || इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय | रतस्य योनिम आसदम || मर्जन्ति तवा दश कषिपो हिन्वन्ति सप्त धीतयः | अनु विप्रा अमादिषुः || देवेभ्यस तवा मदाय कं सर्जानम अति मेष्यः | सं गोभिर वासयामसि || पुनानः कलशेष्व आ वस्त्राण्य अरुषो हरिः | परि गव्यान्य अव्यत || मघोन आ पवस्व नो जहि विश्वा अप दविषः | इन्दो सखायम आ विश || वर्ष्टिं दिवः परि सरव दयुम्नम पर्थिव्या अधि | सहो नः सोम पर्त्सु धाः || नर्चक्षसं तवा वयम इन्द्रपीतं सवर्विदम | भक्षीमहि परजाम इषम ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 9

Text: Rig Veda Book 9 Hymn 9 परि परिया दिवः कविर वयांसि नप्त्य्र हितः | सुवानो याति कविक्रतुः || पर-पर कषयाय पन्यसे जनाय जुष्टो अद्रुहे | वीत्य अर्ष चनिष्ठया || स सूनुर मातरा शुचिर जातो जाते अरोचयत | महान मही रताव्र्धा || स सप्त धीतिभिर हितो नद्य अजिन्वद अद्रुहः | या एकम अक्षि वाव्र्धुः || ता अभि सन्तम अस्त्र्तम महे युवानम आ दधुः | इन्दुम इन्द्र तव वरते || अभि वह्निर अमर्त्यः सप्त पश्यति वावहिः | करिविर देवीर अतर्पयत || अवा कल्पेषु नः पुमस तमांसि सोम योध्या | तानि पुनान जघनः || नू नव्यसे नवीयसे सूक्ताय साधया पथः | परत्नवद रोचया रुचः || पवमान महि शरवो गाम अश्वं रासि वीरवत | सना मेधां सना सवः |...

2 min · TheAum

Rig Veda - Book 09 - Hymn 10

Text: Rig Veda Book 9 Hymn 10 पर सवानासो रथा इवार्वन्तो न शरवस्यवः | सोमासो राये अक्रमुः || हिन्वानासो रथा इव दधन्विरे गभस्त्योः | भरासः कारिणाम इव || राजानो न परशस्तिभिः सोमासो गोभिर अञ्जते | यज्ञो न सप्त धात्र्भिः || परि सुवानास इन्दवो मदाय बर्हणा गिरा | सुता अर्षन्ति धारया || आपानासो विवस्वतो जनन्त उषसो भगम | सूरा अण्वं वि तन्वते || अप दवारा मतीनाम परत्ना रण्वन्ति कारवः | वर्ष्णो हरस आयवः || समीचीनास आसते होतारः सप्तजामयः | पदम एकस्य पिप्रतः || नाभा नाभिं न आ ददे चक्षुश चित सूर्ये सचा | कवेर अपत्यम आ दुहे || अभि परिया दिवस पदम अध्वर्युभिर गुहा हितम | सूरः पश्यति चक्षसा ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 11

Text: Rig Veda Book 9 Hymn 11 उपास्मै गायता नरः पवमानायेन्दवे | अभि देवां इयक्षते || अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः | देवं देवाय देवयु || स नः पवस्व शं गवे शं जनाय शम अर्वते | शं राजन्न ओषधीभ्यः || बभ्रवे नु सवतवसे ऽरुणाय दिविस्प्र्शे | सोमाय गाथम अर्चत || हस्तच्युतेभिर अद्रिभिः सुतं सोमम पुनीतन | मधाव आ धावता मधु || नमसेद उप सीदत दध्नेद अभि शरीणीतन | इन्दुम इन्द्रे दधातन || अमित्रहा विचर्षणिः पवस्व सोम शं गवे | देवेभ्यो अनुकामक्र्त || इन्द्राय सोम पातवे मदाय परि षिच्यसे | मनश्चिन मनसस पतिः || पवमान सुवीर्यं रयिं सोम रिरीहि नः | इन्दव इन्द्रेण नो युजा ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 12

Text: Rig Veda Book 9 Hymn 12 सोमा अस्र्ग्रमिन्दवः सुता रतस्य सादने | इन्द्राय मधुमत्तमाः || अभि विप्रा अनूषत गावो वत्सं न मातरः | इन्द्रं सोमस्य पीतये || मदच्युत कषेति सादने सिन्धोरूर्मा विपश्चित | सोमो गौरीधि शरितः || दिवो नाभा विचक्षणो.अव्यो वारे महीयते | सोमो यः सुक्रतुः कविः || यः सोमः कलशेष्वा अन्तः पवित्र आहितः | तमिन्दुः परि षस्वजे || पर वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि | जिन्वन कोशं मधुश्चुतम || नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः | हिन्वानोमानुषा युगा || अभि परिया दिवस पदा सोमो हिन्वानो अर्षति | विप्रस्य धारया कविः || आ पवमान धारय रयिं सहस्रवर्चसम | अस्मे इन्दो सवाभुवम ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 13

Text: Rig Veda Book 9 Hymn 13 सोमः पुनानो अर्षति सहस्रधारो अत्यविः | वायोरिन्द्रस्यनिष्क्र्तम || पवमानमवस्यवो विप्रमभि पर गायत | सुष्वाणं देववीतये || पवन्ते वाजसातये सोमाः सहस्रपाजसः | गर्णाना देववीतये || उत नो वाजसातये पवस्व बर्हतीरिषः | दयुमदिन्दो सुवीर्यम || ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम | सुवाना देवास इन्दवः || अत्या हियाना न हेत्र्भिरस्र्ग्रं वाजसातये | वि वारमव्यमाशवः || वाश्रा अर्षन्तीन्दवो.अभि वत्सं न धेनवः | दधन्विरेगभस्त्योः || जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत | विश्वा अप दविषो जहि || अपघ्नन्तो अराव्णः पवमानाः सवर्द्र्शः | योनाव रतस्य सीदत ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 14

Text: Rig Veda Book 9 Hymn 14 परि परासिष्यदत कविः सिन्धोरूर्मावधि शरितः | कारं बिभ्रत पुरुस्प्र्हम || गिरा यदी सबन्धवः पञ्च वराता अपस्यवः | परिष्क्र्ण्वन्ति धर्णसिम || आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत | यदी गोभिर्वसायते || निरिणानो वि धावति जहच्छर्याणि तान्वा | अत्रा सं जिघ्नते युजा || नप्तीभिर्यो विवस्वतः शुभ्रो न माम्र्जे युवा | गाः कर्ण्वानो न निर्णिजम || अति शरिती तिरश्चता गव्या जिगात्यण्व्या | वग्नुमियर्ति यं विदे || अभि कषिपः समग्मत मर्जयन्तीरिषस पतिम | पर्ष्ठा गर्भ्णत वाजिनः || परि दिव्यानि मर्म्र्शद विश्वानि सोम पार्थिवा | वसूनि याह्यस्मयुः ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 15

Text: Rig Veda Book 9 Hymn 15 एष धिया यात्यण्व्य शूरो रथेभिराशुभिः | गछन्निन्द्रस्य निष्क्र्तम || एष पुरू धियायते बर्हते देवतातये | यत्राम्र्तास आसते || एष हितो वि नीयते.अन्तः शुभ्रावता पथा | यदी तुञ्जन्ति भूर्णयः || एष शर्ङगाणि दोधुवच्छिशीते यूथ्यो वर्षा | नर्म्णा दधान ओजसा || एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः | पतिः सिन्धूनां भवन || एष वसूनि पिब्दना परुषा ययिवानति | अव शादेषु गछति || एतं मर्जन्ति मर्ज्यमुप दरोणेष्वायवः | परचक्राणं महीरिषः || एतमु तयं दश कषिपो मर्जन्ति सप्त धीतयः | सवायुधं मदिन्तमम ||...

2 min · TheAum