Text:
Rig Veda Book 8 Hymn 96 अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः | अस्मा आपो मातरः सप्त तस्थुर्न्र्भ्यस्तराय सिन्धवः सुपाराः || अतिविद्धा विथुरेणा चिदस्त्रा तरिः सप्त सानु संहिता गिरीणाम | न तद देवो न मर्त्यस्तुतुर्याद यानि परव्र्द्धो वर्षभश्चकार || इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः | शीर्षन्निन्द्रस्य करतवो निरेक आसन्नेषन्त शरुत्या उपाके || मन्ये तवा यज्ञियं यज्ञियानां मन्ये तवा चयवनमच्युतानाम | मन्ये तवा सत्वनामिन्द्र केतुं मन्ये तवा वर्षभं चर्षणीनाम || आ यद वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवाु | पर पर्वता अनवन्त पर गावः पर बरह्माणो अभिनक्षन्त इन्द्रम || तमु षटवाम य इमा जजान विश्वा जातान्यवराण्यस्मात | इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्व्र्षभं विशेम || वर्त्रस्य तवा शवसथादीषमाणा विश्वे देवा अजहुर्ये सखायः | मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पर्तना जयासि || तरिः षष्टिस्त्वा मरुतो वाव्र्धाना उस्रा इव राशयो यज्ञियासः | उप तवेमः कर्धि नो भागधेयं शुष्मं त एना हविषा विधेम || तिग्ममायुधं मरुतामनीकं कस्त इन्द्र परति वज्रं दधर्ष | अनायुधासो असुरा अदेवाश्चक्रेण तानप वप रजीषिन || मह उग्राय तवसे सुव्र्क्तिं परेरय शिवतमाय पश्वः | गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङग वेदत || उक्थवाहसे विभ्वे मनीषां दरुणा न पारमीरया नदीनाम | नि सप्र्श धिया तन्वि शरुतस्य जुष्टतरस्य कुविदङग वेदत || तद विविड्ढि यत त इन्द्रो जुजोषत सतुहि सुष्टुतिं नमसाविवास | उप भूष जरितर्मा रुवण्यः शरावया वाचं कुविदङग वेदत || अव दरप्सो अंशुमतीमतिष्ठदियानः कर्ष्णो दशभिः सहस्रैः | आवत तमिन्द्रः शच्या धमन्तमप सनेहितीर्न्र्मणा अधत्त || दरप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः | नभो न कर्ष्णमवतस्थिवांसमिष्यामि वो वर्षणो युध्यताजौ || अध दरप्सो अंशुमत्या उपस्थे.अधारयत तन्वं तित्विषाणः | विशो अदेवीरभ्याचरन्तीर्ब्र्हस्पतिना युजेन्द्रः ससाहे || तवं ह तयत सप्तभ्यो जायमानो.अशत्रुभ्यो अभवः शत्रुरिन्द्र | गूळ्हे दयावाप्र्थिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः || तवं ह तयदप्रतिमानमोजो वज्रेण वज्रिन धर्षितो जघन्थ | तवं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः || तवं ह तयद वर्षभ चर्षणीनां घनो वर्त्रानां तविषोबभूथ | तवं सिन्धून्रस्र्जस्तस्तभानान तवमपो अजयोदासपत्नीः || स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान | य एक इन नर्यपांसि कर्ता स वर्त्रहा परतीदन्यमाहुः || स वर्त्रहेन्द्रश्चर्षणीध्र्त तं सुष्टुत्या हव्यं हुवेम | स पराविता मघवा नो.अधिवक्ता स वाजस्य शरवस्यस्यदाता || स वर्त्रहेन्द्र रभुक्षाः सद्यो जज्ञानो हव्यो बभूव | कर्ण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ||
asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ | asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ || atividdhā vithureṇā cidastrā triḥ sapta sānu saṃhitā ghirīṇām | na tad devo na martyastuturyād yāni pravṛddho vṛṣabhaścakāra || indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ | śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke || manye tvā yajñiyaṃ yajñiyānāṃ manye tvā cyavanamacyutānām | manye tvā satvanāmindra ketuṃ manye tvā vṛṣabhaṃ carṣaṇīnām || ā yad vajraṃ bāhvorindra dhatse madacyutamahaye hantavāu | pra parvatā anavanta pra ghāvaḥ pra brahmāṇo abhinakṣanta indram || tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt | indreṇa mitraṃ didhiṣema ghīrbhirupo namobhirvṛṣabhaṃ viśema || vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ | marudbhirindra sakhyaṃ te astvathemā viśvāḥ pṛtanā jayāsi || triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ | upa tvemaḥ kṛdhi no bhāghadheyaṃ śuṣmaṃ ta enā haviṣā vidhema || tighmamāyudhaṃ marutāmanīkaṃ kasta indra prati vajraṃ dadharṣa | anāyudhāso asurā adevāścakreṇa tānapa vapa ṛjīṣin || maha ughrāya tavase suvṛktiṃ preraya śivatamāya paśvaḥ | ghirvāhase ghira indrāya pūrvīrdhehi tanve kuvidaṅgha vedat || ukthavāhase vibhve manīṣāṃ druṇā na pāramīrayā nadīnām | ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅgha vedat || tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasāvivāsa | upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācaṃ kuvidaṅgha vedat || ava drapso aṃśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | āvat tamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta || drapsamapaśyaṃ viṣuṇe carantamupahvare nadyo aṃśumatyāḥ | nabho na kṛṣṇamavatasthivāṃsamiṣyāmi vo vṛṣaṇo yudhyatājau || adha drapso aṃśumatyā upasthe.adhārayat tanvaṃ titviṣāṇaḥ | viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe || tvaṃ ha tyat saptabhyo jāyamāno.aśatrubhyo abhavaḥ śatrurindra | ghūḷhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ || tvaṃ ha tyadapratimānamojo vajreṇa vajrin dhṛṣito jaghantha | tvaṃ śuṣṇasyāvātiro vadhatraistvaṃ ghā indra śacyedavindaḥ || tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrānāṃ taviṣobabhūtha | tvaṃ sindhūnrasṛjastastabhānān tvamapo ajayodāsapatnīḥ || sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān | ya eka in naryapāṃsi kartā sa vṛtrahā pratīdanyamāhuḥ || sa vṛtrahendraścarṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema | sa prāvitā maghavā no.adhivaktā sa vājasya śravasyasyadātā || sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | kṛṇvannapāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||
Translation:
Rig Veda
- As, Śakra, thou with Manu called Vivasvān drankest Soma juice, As, Indra, thou didst love the hymn by Trita’s side, so dost thou joy with Āyu now. 2 As thou with Mātariśvan, Medhya, Prsadhra, hast cheered thee Indra, with pressed juice, Drunk Soma with Rjunas, Syūmaraśmi, by Dasonya’s Dasasipra’s side. 3 ’Tis he who made the lauds his own and boldly drank the Soma juice, He to whom Viṣṇu came striding his three wide steps, as Mitra’s statutes ordered it. 4 In whose laud thou didst joy, Indra, at the great deed, O Śatakratu, Mighty One! Seeking renown we call thee as the milkers call the cow who yields abundant milk. 5 He is our Sire who gives to us, Great, Mighty, ruling as he wills. Unsought, may he the Strong, Rich, Lord of ample wealth, give us of horses and of kine. 6 He to whom thou, Good Lord, givest that he may give increases wealth that nourishes. Eager for wealth we call on Indra, Lord of wealth, on Śatakratu with our lauds. 7 Never art thou neglectful: thou guardest both races with thy care. The call on Indra, fourth Āditya! is thine own. Amṛta is stablished in the heavens. 8 The offercr whom thou, Indra, Lover of the Song, liberal Maghavan, favourest,— As at the call of Kaṇva so, O gracious Lord, hear, thou our songs and eulogy. 9 Sung is the song of ancient time: to Indra have ye said the prayer. They have sung many a Brhati of sacrifice, poured forth the worshipper’s many thoughts. 10 Indra hath tossed together mighty stores of wealth, and both the worlds, yea, and the Sun. Pure, brightly-shining, mingled with the milk, the draughts of Soma have made Indra glad.