Rig Veda - Book 08 - Hymn 1

Text: Rig Veda Book 8 Hymn 1 मा चिदन्यद वि शंसत सखायो मा रिषण्यत | इन्द्रमित्स्तोता वर्षणं सचा सुते मुहुरुक्था च शंसत || अवक्रक्षिणं वर्षभं यथाजुरं गां न चर्षणीसहम | विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम || यच्चिद धि तवा जना इमे नाना हवन्त ऊतये | अस्माकं बरह्मेदमिन्द्र भूतु ते.अह विश्वा च वर्धनम || वि तर्तूर्यन्ते मघवन विपश्चितो.अर्यो विपो जनानाम | उप करमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये || महे चन तवामद्रिवः परा शुल्काय देयाम | न सहस्रायनायुताय वज्रिवो न शताय शतामघ || वस्यानिन्द्रासि मे पितुरुत भरातुरभुञ्जतः | माता चमे छदयथः समा वसो वसुत्वनाय राधसे || कवेयथ कवेदसि पुरुत्रा चिद धि ते मनः | अलर्षि युध्म खजक्र्त पुरन्दर पर गायत्रा अगासिषुः || परास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः | याभिःकाण्वस्योप बर्हिरासदं यासद वज्री भिनत पुरः || ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः | अश्वासो येते वर्षणो रघुद्रुवस्तेभिर्नस्तूयमा गहि || आ तवद्य सबर्दुघां हुवे गायत्रवेपसम | इन्द्रं धेनुंसुदुघामन्यामिषमुरुधारामरंक्र्तम || यत तुदत सूर एतशं वङकू वातस्य पर्णिना | वहत कुत्समार्जुनेयं शतक्रतुः तसरद गन्धर्वमस्त्र्तम || य रते चिदभिश्रिषः पुरा जत्रुभ्य आत्र्दः | सन्धातासन्धिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः || मा भूम निष्ट्या इवेन्द्र तवदरणा इव | वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि || अमन्महीदनाशवो....

10 min · TheAum

Rig Veda - Book 08 - Hymn 2

Text: Rig Veda Book 8 Hymn 2 इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम | अनाभयिन ररिमा ते || नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः | अश्वोन निक्तो नदीषु || तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः | इन्द्र तवास्मिन सधमादे || इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः | अन्तर्देवान मर्त्यांश्च || न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम | अपस्प्र्ण्वते सुहार्दम || गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते | अभित्सरन्ति धेनुभिः || तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य | सवे कषये सुतपाव्नः || तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः | समाने अधि भार्मन || शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः | दध्ना मन्दिष्ठः शूरस्य || इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः | शुक्रा आशिरंयाचन्ते || तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि | रेवन्तं हि तवा शर्णोमि || हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम | ऊधर्न नग्ना जरन्ते || रेवानिद रेवत सतोता सयात तवावतो मघोनः | परेदु हरिवः शरुतस्य || उक्थं चन शस्यमानमगोररिरा चिकेत | न गायत्रंगीयमानम || मा न इन्द्र पीयत्नवे मा शर्धते परा दाः | शिक्षा शचीवः शचीभिः || वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः | कण्वाुक्थेभिर्जरन्ते || न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ | तवेदु सतोमं चिकेत || इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति | यन्ति परमादमतन्द्राः || ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान | महानिव युवजानिः || मो षवद्य दुर्हणावान सायं करदारे अस्मत | अश्रीर इव जामाता || विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम | तरिषु जातस्य मनांसि || आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात | यशस्तरं शतमूतेः || जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय | भरा पिबन नर्याय || यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः | वाजं सतोत्र्भ्यो गोमन्तम || पन्यम-पन्यमित सोतार आ धावत मद्याय | सोमं वीरय शूरय || पाता वर्त्रहा सुतमा घा गमन नारे अस्मत | नि यमते शतमूतिः || एह हरी बरह्मयुजा शग्मा वक्षतः सखायम | गीर्भिःश्रुतं गिर्वणसम || सवादवः सोमा आ याहि शरीताः सोमा आ याहि | शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम || सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय | इन्द्रकारिणं वर्धन्तः || गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि | सत्रा दधिरे शवांसि || एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः | सनदम्र्क्तोदयते || हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः | महान महीभिः शचिभिः || यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च | अनु घेन मन्दी मघोनः || एष एतानि चकारेन्द्रो विश्वा यो....

9 min · TheAum

Rig Veda - Book 08 - Hymn 3

Text: Rig Veda Book 8 Hymn 3 पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः | आपिर्नो बोधिसधमाद्यो वर्धे.अस्मानवन्तु ते धियः || भूयाम ते सुमतौ वाजिनो वयं मा न सतरभिमातये | अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय || इमा उ तवा पुरूवसो गिरो वर्धन्तु या मम | पावकवर्णाःशुचयो विपश्चितो.अभि सतोमैरनूषत || अयं सहस्रं रषिभिः सहस्क्र्तः समुद्र इव पप्रथे | सत्यः सो अस्य महिमा गर्णे शवो यज्ञेषु विप्रराज्ये || इन्द्रमिद देवतातय इन्द्रं परयत्यध्वरे | इन्द्रं समीकेवनिनो हवामह इन्द्रं धनस्य सातये || इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत | इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः || अभि तवा पूर्वपीतय इन्द्र सतोमेभिरायवः | समीचीनासर्भवः समस्वरन रुद्रा गर्नन्त पूर्व्यम || अस्येदिन्द्रो वाव्र्धे वर्ष्ण्यं शवो मदे सुतस्य विष्णवि | अद्या तमस्य महिमानमायवो....

7 min · TheAum

Rig Veda - Book 08 - Hymn 4

Text: Rig Veda Book 8 Hymn 4 यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः | सिमा पुरू नर्षूतो अस्यानवे.असि परशर्ध तुर्वशे || यद वा रुमे रुशमे शयावके कर्प इन्द्र मादयसे सचा | कण्वासस्त्वा बरह्मभि सतोमवाहस इन्द्रा यछन्त्या गहि || यथा गौरो अपा कर्तं तर्ष्यन्नेत्यवेरिणम | आपित्वे नः परपित्वे तूयमा गहि कण्वेषु सु सचा पिब || मन्दन्तु तवा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते | आमुष्या सोममपिबश्चमू सुतं जयेष्ठं तद दधिषे सहः || पर चक्रे सहसा सहो बभञ्ज मन्युमोजसा | विश्वे त इन्द्र पर्तनायवो यहो नि वर्क्षा इव येमिरे || सहस्रेणेव सचते यवीयुधा यस्त आनळ उपस्तुतिं पुत्रं परावर्गं कर्णुते सुवीर्ये दाश्नोति नमौक्तिभिः || मा भेम मा शरमिष्मोग्रस्य सख्ये तव | महत ते वर्ष्णो अभिचक्ष्यं कर्तं पश्येम तुर्वशं यदुम || सव्यामनु सफिग्यं वावसे वर्षा न दानो अस्य रोषति | मध्वा सम्प्र्क्ताः सारघेण धेनवस्तूयमेहि दरवा पिब || अश्वी रथी सुरूप इद गोमानिदिन्द्र ते सखा | शवात्रभजा वयसा सचते सदा चन्द्रो याति सभामुप || रश्यो न तर्ष्यन्नवपानमा गहि पिबा सोमं वशाननु | निमेघमानो मघवन दिवे-दिव ओजिष्ठं दधिषे सहः || अध्वर्यो दरावया तवं सोममिन्द्रः पिपासति | उप नूनंयुयुजे वर्षणा हरी आ च जगाम वर्त्रहा || सवयं चित स मन्यते दाशुरिर्जनो यत्रा सोमस्य तर्म्पसि | इदं ते अन्नं युज्यं समुक्षितं तस्येहि पर दरवा पिब || रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन | अधि बरध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम || उप बरध्नं वावाता वर्षणा हरी इन्द्रमपसु वक्षतः | अर्वाञ्चं तवा सप्तयो....

6 min · TheAum

Rig Veda - Book 08 - Hymn 5

Text: Rig Veda Book 8 Hymn 5 दूरादिहेव यत सत्यरुणप्सुरशिश्वितत | वि भानुं विश्वधातनत || नर्वद दस्रा मनोयुजा रथेन पर्थुपाजसा | सचेथे अश्विनोषसम || युवाभ्यां वाजिनीवसू परति सतोम अद्र्क्षत | वाचं दूतोयथोहिषे || पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू | सतुषे कण्वासोश्विना || मंहिष्ठा वाजसातमेषयन्ता शुभस पती | गन्तारा दाशुषो गर्हम || ता सुदेवाय दाशुषे सुमेधामवितारिणीम | घर्तैर्गव्यूतिमुक्षतम || आ न सतोममुप दरवत तूयं शयेनेभिराशुभिः | यातमश्वेभिरश्विना || येभिस्तिस्रः परावतो दिवो विश्वानि रोचना | तरीन्रक्तून परिदीयथः || उत नो गोमतीरिष उत सातीरहर्विदा | वि पथः सातये सितम || आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम | वोळ्हमश्वावतीरिषः || वाव्र्धाना शुभस पती दस्रा हिरण्यवर्तनी | पिबतं सोम्यं मधु || अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः | छर्दिर्यन्तमदाभ्यम || नि षु बरह्म जनानां याविष्टं तूयमा गतम | मो षवन्यानुपारतम || अस्य पिबतमश्विना युवं मदस्य चारुणः | मध्वो रातस्यधिष्ण्या || अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम | पुरुक्षुं विश्वधायसम || पुरुत्रा चिद धि वां नरा विह्वयन्ते मनीषिणः | वाघद्भिरश्विना गतम || जनासो वर्क्तबर्हिषो हविष्मन्तो अरंक्र्तः | युवां हवन्ते अश्विना || अस्माकमद्य वामयं सतोमो वाहिष्ठो अन्तमः | युवाभ्यां भूत्वश्विना || यो ह वां मधुनो दर्तिराहितो रथचर्षणे | ततः पिबतमश्विना || तेन नो वाजिनीवसू पश्वे तोकाय शं गवे | वहतं पीवरीरिषः || उत नो दिव्या इष उत सिन्धून्रहर्विदा | अप दवारेव वर्षथः || कदा वां तौग्र्यो विधत समुद्रे जहितो नरा | यद वां रथो विभिष पतात || युवं कण्वाय नासत्यापिरिप्ताय हर्म्ये | शश्वदूतीर्दशस्यथः || ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः | यद वां वर्षण्वसू हुवे || यथा चित कण्वमावतं परियमेधमुपस्तुतम | अत्रिं शिञ्जारमश्विना || यथोत कर्त्व्ये धने....

8 min · TheAum

Rig Veda - Book 08 - Hymn 6

Text: Rig Veda Book 8 Hymn 6 महानिन्द्रो य ओजसा पर्जन्यो वर्ष्टिमानिव | सतोमैर्वत्सस्य वाव्र्धे || परजां रतस्य पिप्रतः पर यद भरन्त वह्नयः | विप्रा रतस्य वाहसा || कण्वा इन्द्रं यदक्रत सतोमैर्यज्ञस्य साधनम | जामिब्रुवत आयुधम || समस्य मन्यवे विशो विश्वा नमन्त कर्ष्टयः | समुद्रायेव सिन्धवः || ओजस्तदस्य तित्विष उभे यद समवर्तयत | इन्द्रश्चर्मेवरोदसी || वि चिद वर्त्रस्य दोधतो वज्रेण शतपर्वणा | शिरो बिभेदव्र्ष्णिना || इमा अभि पर णोनुमो विपामग्रेषु धीतयः | अग्नेः शोचिर्न दिद्युतः || गुहा सतीरुप तमना पर यच्छोचन्त धीतयः | कण्वार्तस्य धारया || पर तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम | पर बरह्मपूर्वचित्तये || अहमिद धि पितुष परि मेधां रतस्य जग्रभ | अहं सूर्य इवाजनि || अहं परत्नेन मन्मना गिरः शुम्भामि कण्ववत | येनेन्द्रःशुष्ममिद दधे || ये तवामिन्द्र न तुष्टुवुरषयो ये च तुष्टुवुः | ममेद्वर्धस्व सुष्टुतः || यदस्य मन्युरध्वनीद वि वर्त्रं पर्वशो रुजन | अपः समुद्रमैरयत || नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि | वर्षाह्युग्र शर्ण्विषे || न दयाव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम | न विव्यचन्त भूमयः || यस्त इन्द्र महीरप सतभूयमान आशयत | नि तं पद्यासु शिश्नथः || य इमे रोदसी मही समीची समजग्रभीत | तमोभिरिन्द्र तं गुहः || य इन्द्र यतयस्त्वा भर्गवो ये च तुष्टुवुः | ममेदुग्र शरुधी हवम || इमास्त इन्द्र पर्श्नयो घर्तं दुहत आशिरम | एनां रतस्य पिप्युषीः || या इन्द्र परस्वस्त्वासा गर्भमचक्रिरन | परि धर्मेव सूर्यम || तवामिच्छवसस पते कण्वा उक्थेन वाव्र्धुः | तवां सुतास इन्दवः || तवेदिन्द्र परणीतिषूत परशस्तिरद्रिवः | यज्ञो वितन्तसाय्यः || आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम | उत परजां सुवीर्यम || उत तयदाश्वश्व्यं यदिन्द्र नाहुषीष्वा | अग्रे विक्षुप्रदीदयत || अभि वरजं न तत्निषे सूर उपाकचक्षसम | यदिन्द्र मर्ळयासि नः || यदङग तविषीयस इन्द्र परराजसि कषितीः | महानपार ओजसा || तं तवा हविष्मतीर्विश उप बरुवत ऊतये | उरुज्रयसमिन्दुभिः || उपह्वरे गिरीणां संगथे च नदीनाम | धिया विप्रो अजायत || अतः समुद्रमुद्वतश्चिकित्वानव पश्यति | यतो विपान एजति || आदित परत्नस्य रेतसो जयोतिष पश्यन्ति वासरम | परो यदिध्यते दिवा || कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम | उतो शविष्ठ वर्ष्ण्यम || इमां म इन्द्र सुष्टुतिं जुषस्व पर सु मामव | उत परवर्धया मतिम || उत बरह्मण्या वयं तुभ्यं परव्र्द्ध वज्रिवः | विप्रा अतक्ष्म जीवसे || अभि कण्वा अनूषतापो न परवता यतीः | इन्द्रं वनन्वती मतिः || इन्द्रमुक्थानि वाव्र्धुः समुद्रमिव सिन्धवः | अनुत्तमन्युमजरम || आ नो याहि परावतो हरिभ्यां हर्यताभ्याम | इममिन्द्र सुतं पिब || तवामिद वर्त्रहन्तम जनासो वर्क्तबर्हिषः | हवन्ते वाजसातये || अनु तवा रोदसी उभे चक्रं न वर्त्येतशम | अनु सुवानास इन्दवः || मन्दस्वा सु सवर्णर उतेन्द्र शर्यणावति | मत्स्वा विवस्वतो मती || वाव्र्धान उप दयवि वर्षा वज्र्यरोरवीत | वर्त्रहा सोमपातमः || रषिर्हि पूर्वजा अस्येक ईशान ओजसा | इन्द्र चोष्कूयसे वसु || अस्माकं तवा सुतानुप वीतप्र्ष्ठा अभि परयः | शतंवहन्तु हरयः || इमां सु पूर्व्यां धियं मधोर्घ्र्तस्य पिप्युषीम | कण्वा उक्थेन वाव्र्धुः || इन्द्रमिद विमहीनां मेधे वर्णीत मर्त्यः | इन्द्रं सनिष्युरूतये || अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी | सोमपेयायवक्षतः || शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे | राधांसियाद्वानाम || तरीणि शतान्यर्वतां सहस्रा दश गोनाम | ददुष पज्राय साम्ने || उदानट ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत | शरवसा याद्वं जनम ||...

9 min · TheAum

Rig Veda - Book 08 - Hymn 7

Text: Rig Veda Book 8 Hymn 7 पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत | वि पर्वतेषु राजथ || यदङग तविषीयवो यामं शुभ्रा अचिध्वम | नि पर्वता अहासत || उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः | धुक्षन्तपिप्युशीमिषम || वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान | यद यामं यान्ति वायुभिः || नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे | महे शुष्माय येमिरे || युष्मानु नक्तमूतये युष्मान दिवा हवामहे | युष्मान परयत्यध्वरे || उदु तये अरुणप्सवश्चित्रा यामेभिरीरते | वाश्रा अधिष्णुना दिवः || सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे | ते भानुभिर्वि तस्थिरे || इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः | इमं मे वनता हवम || तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु | उत्सं कवन्धमुद्रिणम || मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे | आ तू न उपगन्तन || यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे | उत परचेतसो मदे || आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम | इयर्ता मरुतो दिवः || अधीव यद गिरीणां यामं शुभ्रा अचिध्वम | सुवानैर्मन्दध्व इन्दुभिः || एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः | अदाभ्यस्य मन्मभिः || ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः | उत्सं दुहन्तो अक्षितम || उदु सवानेभिरीरत उद रथैरुदु वायुभिः | उत सतोमैः पर्श्निमातरः || येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम | राये सु तस्य धीमहि || इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः | वर्धान काण्वस्य मन्मभिः || कव नूनं सुदानवो मदथा वर्क्तबर्हिषः | बरह्मा को वःसपर्यति || नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः | शर्धान रतस्य जिन्वथ || समु तये महतीरपः सं कषोणी समु सूर्यम | सं वज्रं पर्वशो दधुः || वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः | चक्राणा वर्ष्णि पौंस्यम || अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम | अन्विन्द्रं वर्त्रतूर्ये || विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः | शुभ्रा वयञ्जत शरिये || उशना यत परावत उक्ष्णो रन्ध्रमयातन | दयौर्न चक्रदद भिया || आ नो मखस्य दावने....

7 min · TheAum

Rig Veda - Book 08 - Hymn 8

Text: Rig Veda Book 8 Hymn 8 आ नो विश्वाभिरूतिभिरश्विना गछतं युवम | दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु || आ नूनं यातमश्विना रथेन सूर्यत्वचा | भुजी हिरण्यपेशसा कवी गम्भीरचेतसा || आ यातं नहुषस पर्यान्तरिक्षात सुव्र्क्तिभिः | पिबाथोश्विना मधु कण्वानां सवने सुतम || आ नो यातं दिवस पर्यान्तरिक्षादधप्रिया | पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु || आ नो यातमुपश्रुत्यश्विना सोमपीतये | सवाहा सतोमस्य वर्धना पर कवी धीतिभिर्नरा || यच्चिद धि वां पुर रषयो जुहूरे....

6 min · TheAum

Rig Veda - Book 08 - Hymn 9

Text: Rig Veda Book 8 Hymn 9 आ नूनमश्विना युवं वत्सस्य गन्तमवसे | परास्मै यछतमव्र्कं पर्थु छर्दिर्युयुतं या अरातयः || यदन्तरिक्षे यद दिवि यत पञ्च मानुषाननु | नर्म्णन्तद धत्तमश्विना || ये वां दंसांस्यश्विना विप्रासः परिमाम्र्शुः | एवेत काण्वस्य बोधतम || अयं वां घर्मो अश्विना सतोमेन परि षिच्यते | अयं सोमो मधुमान वाजिनीवसू येन वर्त्रं चिकेतथः || यदप्सु यद वनस्पतौ यदोषधीषु पुरुदंससा कर्तम | तेन माविष्टमश्विना || यन नासत्या भुरण्यथो यद वा देव भिषज्यथः | अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः || आ नूनमश्विनोरषिः सतोमं चिकेत वामया | आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि || आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना | आ वां सतोमा इमे मम नभो न चुच्यवीरत || यदद्य वां नासत्योक्थैराचुच्युवीमहि | यद वा वाणीभिरश्विनेवेत काण्वस्य बोधतम || यद वां कक्षीवानुत यद वयश्व रषिर्यद वां दीर्घतमा जुहाव | पर्थी यद वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम || यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा | वर्तिस्तोकाय तनयाय यातम || यदिन्द्रेण सरथं याथो अश्विना यद वा वायुना भवथः समोकसा | यदादित्येभिरभुभिः सजोषसा यद वा विष्णोर्विक्रमणेषु तिष्ठथः || यदद्याश्विनावहं हुवेय वाजसातये | यत पर्त्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः || आ नूनं यातमश्विनेमा हव्यानि वां हिता | इमे सोमासोधि तुर्वशे यदाविमे कण्वेषु वामथ || यन नासत्या पराके अर्वाके अस्ति भेषजम | तेन नूनं विमदाय परचेतसा छर्दिर्वत्साय यछतम || अभुत्स्यु पर देव्या साकं वाचाहमश्विनोः | वयावर्देव्या मतिं वि रातिं मर्त्येभ्यः || पर बोधयोषो अश्विना पर देवि सून्र्ते महि | पर यज्ञहोतरानुषक पर मदाय शरवो बर्हत || यदुषो यासि भानुना सं सूर्येण रोचसे | आ हायमश्विनो रथो वर्तिर्याति नर्पाय्यम || यदापीतासो अंशवो गावो न दुह्र ऊधभिः | यद वा वाणीरनूषत पर देवयन्तो अश्विना || पर दयुम्नाय पर शवसे पर नर्षाह्याय शर्मणे | पर दक्षाय परचेतसा || यन नूनं धीभिरश्विना पितुर्योना निषीदथः यद वासुम्नेभिरुक्थ्या ||...

5 min · TheAum

Rig Veda - Book 08 - Hymn 10

Text: Rig Veda Book 8 Hymn 10 यत सथो दीर्घप्रसद्मनि यद वादो रोचने दिवः | यद वा समुद्रे अध्याक्र्ते गर्हे.अत आ यातमश्विना || यद वा यज्ञं मनवे सम्मिमिक्षथुरेवेत काण्वस्य बोधतम | बर्हस्पतिं विश्वान देवानहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा || तया नवश्विना हुवे सुदंससा गर्भे कर्ता | ययोरस्ति परणः सख्यं देवेष्वध्याप्यम || ययोरधि पर यज्ञा असूरे सन्ति सूरयः | ता यज्ञस्याध्वरस्य परचेतसा सवधाभिर्या पिबतः सोम्यं मधु || यदद्याश्विनावपाग यत पराक सथो वाजिनीवसू | यद दरुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम || यदन्तरिक्षे पतथः पुरुभुजा यद वेमे रोदसी अनु | यद्वा सवधाभिरधितिष्ठथो रथमत आ यातमश्विना ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 11

Text: Rig Veda Book 8 Hymn 11 तवमग्ने वरतपा असि देव आ मर्त्येष्वा | तवं यज्ञेष्वीड्यः || तवमसि परशस्यो विदथेषु सहन्त्य | अग्ने रथीरध्वराणाम || स तवमस्मदप दविषो युयोधि जातवेदः | अदेवीरग्ने अरातीः || अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः | नोप वेषि जातवेदः || मर्ता अमर्त्यस्य ते भूरि नाम मनामहे | विप्रासो जातवेदसः || विप्रं विप्रासो.अवसे देवं मर्तास ऊतये | अग्निं गीर्भिर्हवामहे || आ ते वत्सो मनो यमत परमाच्चित सधस्थात | अग्ने तवां कामया गिरा || पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः | समत्सुत्वा हवामहे || समत्स्वग्निमवसे वाजयन्तो हवामहे | वाजेषु चित्रराधसम || परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि | सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 12

Text: Rig Veda Book 8 Hymn 12 य इन्द्र सोमपातमो मदः शविष्ठ चेतति | येना हंसि नयत्रिणं तमीमहे || येना दशग्वमध्रिगुं वेपयन्तं सवर्णरम | येना समुद्रमाविथा तमीमहे || येन सिन्धुं महीरपो रथानिव परचोदयः | पन्थां रतस्य यातवे तमीमहे || इमं सतोममभिष्टये घर्तं न पूतमद्रिवः | येना नुसद्य ओजसा ववक्षिथ || इमं जुषस्व गिर्वणः समुद्र इव पिन्वते | इन्द्र विश्वाभिरूतिभिर्ववक्षिथ || यो नो देवः परावतः सखित्वनाय मामहे | दिवो न वर्ष्टिं परथयन ववक्षिथ || ववक्षुरस्य केतवो उत वज्रो गभस्त्योः | यत सूर्यो न रोदसी अवर्धयत || यदि परव्र्द्ध सत्पते सहस्रं महिषानघः | आदित त इन्द्रियं महि पर वाव्र्धे || इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति | अग्निर्वनेव सासहिः पर वाव्र्धे || इयं त रत्वियावती धीतिरेति नवीयसी | सपर्यन्ती पुरुप्रिया मिमीत इत || गर्भो यज्ञस्य देवयुः करतुं पुनीत आनुषक | सतोमैरिन्द्रस्य वाव्र्धे मिमीत इत || सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये | पराची वाशीव सुन्वते मिमीत इत || यं विप्रा उक्थवाहसो....

7 min · TheAum

Rig Veda - Book 08 - Hymn 13

Text: Rig Veda Book 8 Hymn 13 इन्द्रः सुतेषु सोमेषु करतुं पुनीत उक्थ्यम | विदे वर्धस्यदक्षसो महान हि षः || स परथमे वयोमनि देवानां सदने वर्धः | सुपारः सुश्रवस्तमः समप्सुजित || तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम | भवा नःसुम्ने अन्तमः सखा वर्धे || इयं त इन्द्र गिर्वणो रातिः कषरति सुन्वतः | मन्दानो अस्य बर्हिषो वि राजसि || नूनं तदिन्द्र दद्धि नो यत तवा सुन्वन्त ईमहे | रयिं नश्चित्रमा भरा सवर्विदम || सतोता यत ते विचर्षणिरतिप्रशर्धयद गिरः | वया इवानु रोहते जुषन्त यत || परत्नवज्जनया गिरः शर्णुधी जरितुर्हवम | मदे-मदे ववक्षिथा सुक्र्त्वने || करीळन्त्यस्य सून्र्ता आपो न परवता यतीः | अया धिया य उच्यते पतिर्दिवः || उतो पतिर्य उच्यते कर्ष्टीनामेक इद वशी | नमोव्र्धैरवस्युभिः सुते रण || सतुहि शरुतं विपश्चितं हरी यस्य परसक्षिणा | गन्तारा दाशुषो गर्हं नमस्विनः || तूतुजानो महेमते....

8 min · TheAum

Rig Veda - Book 08 - Hymn 14

Text: Rig Veda Book 8 Hymn 14 यदिन्द्राहं यथा तवमीशीय वस्व एक इत | सतोता मेगोषखा सयात || शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे | यदहं गोपतिः सयाम || धेनुष ट इन्द्र सून्र्ता यजमानाय सुन्वते | गामश्वं पिप्युषी दुहे || न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः | यद दित्ससिस्तुतो मघम || यज्ञ इन्द्रमवर्धयद यद भूमिं वयवर्तयत | चक्राण ओपशं दिवि || वाव्र्धानस्य ते वयं विश्वा धनानि जिग्युषः | ऊतिमिन्द्रा वर्णीमहे || वयन्तरिक्षमतिरन मदे सोमस्य रोचना | इन्द्रो यदभिनद्वलम || उद गा आजदङगिरोभ्य आविष कर्ण्वन गुहा सतीः | अर्वाञ्चं नुनुदे वलम || इन्द्रेण रोचना दिवो दर्ळ्हानि दरंहितानि च | सथिराणि नपराणुदे || अपामूर्मिर्मदन्निव सतोम इन्द्राजिरायते | वि ते मदा अराजिषुः || तवं हि सतोमवर्धन इन्द्रास्युक्थवर्धनः | सतोतॄणामुत भद्रक्र्त || इन्द्रमित केशिना हरी सोमपेयाय वक्षतः | उप यज्ञंसुराधसम || अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः | विश्वा यदजयः सप्र्धः || मायाभिरुत्सिस्र्प्सत इन्द्र दयामारुरुक्षतः | अव दस्यून्रधूनुथाः || असुन्वामिन्द्र संसदं विषूचीं वयनाशयः | सोमपा उत्तरो भवन ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 15

Text: Rig Veda Book 8 Hymn 15 तं वभि पर गायत पुरुहूतं पुरुष्टुतम | इन्द्रं गीर्भिस्तविषमा विवासत || यस्य दविबर्हसो बर्हत सहो दाधार रोदसी | गिरीन्रज्रानपः सवर्व्र्षत्वना || स राजसि पुरुष्टुत एको वर्त्राणि जिघ्नसे | इन्द्र जैत्रा शरवस्या च यन्तवे || तं ते मदं गर्णीमसि वर्षणं पर्त्सु सासहिम | उ लोकक्र्त्नुमद्रिवो हरिश्रियम || येन जयोतींष्यायवे मनवे च विवेदिथ | मन्दानो अस्य बर्हिषो वि राजसि || तदद्या चित त उक्थिनो.अनु षटुवन्ति पूर्वथा | वर्षपत्नीरपो जया दिवे-दिवे || तव तयदिन्द्रियं बर्हत तव शुष्ममुत करतुम | वज्रं शिशाति धिषणा वरेण्यम || तव दयौरिन्द्र पौंस्यं पर्थिवी वर्धति शरवः | तवामापः पर्वतासश्च हिन्विरे || तवां विष्णुर्ब्र्हन कषयो मित्रो गर्णाति वरुणः | तवांशर्धो मदत्यनु मारुतम || तवं वर्षा जनानां मंहिष्ठ इन्द्र जज्ञिषे | सत्रा विश्वा सवपत्यानि दधिषे || सत्रा तवं पुरुष्टुत एको वर्त्राणि तोशसे | नान्य इन्द्रात्करणं भूय इन्वति || यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये | अस्माकेभिर्न्र्भिरत्रा सवर्जय || अरं कषयाय नो महे विश्वा रूपाण्याविशन | इन्द्रं जैत्राय हर्षया शचीपतिम ||...

3 min · TheAum