Text:
Rig Veda Book 7 Hymn 93 शुचिं नु सतोमं नवजातमद्येन्द्राग्नी वर्त्रहणा जुषेथाम | उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशतेधेष्ठा || ता सानसी शवसाना हि भूतं साकंव्र्धा शवसा शूशुवांसा | कषयन्तौ रायो यवसस्य भूरेः पर्ङकतं वाजस्य सथविरस्य घर्ष्वेः || उपो ह यद विदथं वाजिनो गुर्धीभिर्विप्राः परमतिमिछमानाः | अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते || गीर्भिर्विप्रः परमतिमिछमान ईट्टे रयिं यशसं पूर्वभाजम | इन्द्राग्नी वर्त्रहणा सुवज्रा पर नो नव्येभिस्तिरतं देष्णैः || सं यन मही मिथती सपर्धमाने तनूरुचा शूरसाता यतैते | अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन || इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम | नू चिद धि परिमम्नाथे अस्माना वां शश्वद्भिर्वव्र्तीय वाजैः || सो अग्न एना नमसा समिद्धो.अछा मित्रं वरुणमिन्द्रं वोचेः | यत सीमागश्चक्र्मा तत सु मर्ळ तदर्यमादितिःशिश्रथन्तु || एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान | मेन्द्रो नो विष्णुर्मरुतः परि खयन यूयं पात … ||
śuciṃ nu stomaṃ navajātamadyendrāghnī vṛtrahaṇā juṣethām | ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśatedheṣṭhā || tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā | kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ || upo ha yad vidathaṃ vājino ghurdhībhirviprāḥ pramatimichamānāḥ | arvanto na kāṣṭhāṃ nakṣamāṇā indrāghnī johuvato naraste || ghīrbhirvipraḥ pramatimichamāna īṭṭe rayiṃ yaśasaṃ pūrvabhājam | indrāghnī vṛtrahaṇā suvajrā pra no navyebhistirataṃ deṣṇaiḥ || saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite | adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena || imāmu ṣu somasutimupa na endrāghnī saumanasāya yātam | nū cid dhi parimamnāthe asmānā vāṃ śaśvadbhirvavṛtīya vājaiḥ || so aghna enā namasā samiddho.achā mitraṃ varuṇamindraṃ voceḥ | yat sīmāghaścakṛmā tat su mṛḷa tadaryamāditiḥśiśrathantu || etā aghna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān | mendro no viṣṇurmarutaḥ pari khyan yūyaṃ pāta … ||
Translation:
Rig Veda
- SLAYERS of enemies, Indra and Agni, accept this day our new-born pure laudation. Again, again I call you prompt to listen, best to give quickly strength to him who craves it. 2 For ye were strong to gain, exceeding mighty, growing together, waxing in your vigour. Lords of the pasture filled with ample riches, bestow upon us strength both fresh and lasting. 3 Yea when the strong have entered our assembly, and singers seeking with their hymns your favour, They are like steeds who come into the race-course, those men who call aloud on Indra-Agni. 4 The singer, seeking with his hymns your favour, begs splendid riches of their first possessor. Further us with new bounties, Indra-Agni, armed with strong thunder, slayers of the foeman. 5 When two great hosts, arrayed against each other, meet clothed with brightness, in the fierce encounter Stand ye beside the godly, smite the godless; and still assist the men who press the Soma. 6 To this our Soma-pressing, Indra-Agni, come ye prepared to show your loving-kindness, For not at any time have ye despised us. So may I draw you with all strengthenings hither. 7 So Agni, kindled mid this adoration, invite thou Mitra, Varuṇa, and Indra. Forgive whatever sin we have committed may Aryaman and Aditi remove it. 8 While we accelerate these our sacrifices, may we win strength from both of you, O Agni: Ne’er may the Maruts, Indra, Viṣṇu slight us. Preserve us evermore, ye Gods, with blessings.