Text:

Rig Veda Book 7 Hymn 42 पर बरह्माणो अङगिरसो नक्षन्त पर करन्दनुर्नभन्यस्य वेतु | पर धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः || सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च | ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानिसत्तः || समु वो यज्ञं महयन नमोभिः पर होता मन्द्रो रिरिच उपाके | यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं वव्र्त्याः || यदा वीरस्य रेवतो दुरोणे सयोनशीरतिथिराचिकेतत | सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै || इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कर्धी नः | आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणायजेह || एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य सतौत | इषं रयिं पप्रथद वाजमस्मे यूयं पात … ||

pra brahmāṇo aṅghiraso nakṣanta pra krandanurnabhanyasya vetu | pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ || sughaste aghne sanavitto adhvā yukṣvā sute harito rohitaśca | ye vā sadmannaruṣā vīravāho huve devānāṃ janimānisattaḥ || samu vo yajñaṃ mahayan namobhiḥ pra hotā mandro ririca upāke | yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ || yadā vīrasya revato duroṇe syonaśīratithirāciketat | suprīto aghniḥ sudhito dama ā sa viśe dāti vāryamiyatyai || imaṃ no aghne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī naḥ | ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇāyajeha || evāghniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut | iṣaṃ rayiṃ paprathad vājamasme yūyaṃ pāta … ||

Translation:

Rig Veda

  1. LET Brahmans and Aṅgirases come forward, and let the roar of cloudy heaven surround us. Loud low the Milch-kine swimming in the waters: set be the stones that grace our holy service. 2 Fair, Agni, is thy long-known path to travel: yoke for the juice tfiy bay, thy ruddy horses, Or red steeds, Hero-bearing, for the chamber. Seated, I call the Deities’ generations. 3 They glorify your sacrifice with worship, yet the glad Priest near them is left unequalled. Bring the Gods hither, thou of many aspects: turn hitherward Aramati the Holy. 4 What time the Guest hath made himself apparent, at ease reclining in the rich man’s dwelling, Agni, well-pleased, well-placed within the chamber gives to a house like this wealth worth the choosing. 5 Accept this sacrifice of ours, O Agni; glorify it with Indra and the Maruts. Here on our grass let Night and Dawn be seated: bring longing Varuṇa and Mitra hither. 6 Thus hath Vasiṣṭha praised victorious Agni, yearning for wealth that giveth all subsistence. May he bestow on us food, strength, and riches. Preserve us evermore, ye Gods, with blessings.