Text:

Rig Veda Book 7 Hymn 40 ओ शरुष्टिर्विदथ्या समेतु परति सतोमं दधीमहि तुराणाम | यदद्य देवः सविता सुवाति सयामास्य रत्निनो विभागे || मित्रस्तन नो वरुणो रोदसी च दयुभक्तमिन्द्रो अर्यमा ददातु | दिदेष्टु देव्यदिती रेक्णो वायुश्च यन नियुवैते भगश्च || सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पर्षदश्वा अवाथ | उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति || अयं हि नेता वरुण रतस्य मित्रो राजानो अर्यमापो धुः | सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान || अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य परभ्र्थे हविर्भिः | विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत || मात्र पूषन्नाघ्र्ण इरस्यो वरूत्री यद रातिषाचश्च रासन | मयोभुवो नो अर्वन्तो नि पान्तु वर्ष्टिं परिज्मा वातो ददातु || नू रोदसी … ||

o śruṣṭirvidathyā sametu prati stomaṃ dadhīmahi turāṇām | yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāghe || mitrastan no varuṇo rodasī ca dyubhaktamindro aryamā dadātu | dideṣṭu devyaditī rekṇo vāyuśca yan niyuvaite bhaghaśca || sedughro astu marutaḥ sa śuṣmī yaṃ martyaṃ pṛṣadaśvā avātha | utemaghniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti || ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ | suhavā devyaditiranarvā te no aṃho ati parṣannariṣṭān || asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ | vide hi rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat || mātra pūṣannāghṛṇa irasyo varūtrī yad rātiṣācaśca rāsan | mayobhuvo no arvanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu || nū rodasī … ||

Translation:

Rig Veda

  1. BE gathered all the audience of the synod: let us begin their praise whose course is rapid. Whate’er God Savitar this day produces, may we be where the Wealthy One distributes. 2 This, dealt from heaven ’ may both the Worlds vouchsafe us, and Varuṇa, Indra, Aryaman, and Mitra. May Goddess Aditi assign us riches, Vāyu and Bhaga make them ours for ever. 3 Strong be the man and full of power, O Maruts, whom ye, borne on by spotted coursers, favour. Him, too, Sarasvatī and Agni further, and there is none to rob him of his riches. 4 This Varuṇa is guide of Law, he, Mitra, and Aryaman, the Kings, our work have finished. Divine and foeless Aditi quickly listens. May these deliver us unharmed from trouble. 5 With offerings I propitiate the branches of this swift-moving God, the bounteous Viṣṇu. Hence Rudra gained his Rudra-strength: O Aśvins, ye sought the house that hath celestial viands. 6 Be not thou angry here, O glowing Pūṣan, for what Varūtrī and the Bounteous gave us. May the swift-moving Gods protect and bless us, and Vāta send us rain, wha wanders round us. 7 Now have both worlds been praised by the Vasisthas, and holy Mitra, Varuṇa, and Agni. May they, bright Deities, make our song supremest. Preserve us evermore, ye Gods, with blessings.