Rig Veda - Book 07 - Hymn 1

Text: Rig Veda Book 7 Hymn 1 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त परशस्तम | दूरेद्र्शं गर्हपतिमथर्युम || तमग्निमस्ते वसवो नय रण्वन सुप्रतिचक्षमवसे कुतश्चित | दक्षाय्यो यो दम आस नित्यः || परेद्धो अग्ने दीदिहि पुरो नो.अजस्रया सूर्म्या यविष्ठ | तवां शश्वन्त उप यन्ति वाजाः || पर ते अग्नयो.अग्निभ्यो वरं निः सुवीरासः शोशुचन्त दयुमन्तः | यत्रा नरः समासते सुजाताः || दा नो अग्ने धिया रयिं सुवीरं सवपत्यं सहस्य परशस्तम | न यं यावा तरति यातुमावान || उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घर्ताची | उप सवैनमरमतिर्वसूयुः || विश्वा अग्ने....

7 min · TheAum

Rig Veda - Book 07 - Hymn 2

Text: Rig Veda Book 7 Hymn 2 जुषस्व नः समिधमग्ने अद्य शोचा बर्हद यजतं धूमम्र्ण्वन | उप सप्र्श दिव्यं सानु सतूपैः सं रश्मिभिस्ततनः सूर्यस्य || नराशंसस्य महिमानमेषामुप सतोषाम यजतस्य यज्ञैः | ये सुक्रतवः शुचयो धियन्धाः सवदन्ति देवा उभयानि हव्या || ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम | मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन महेम || सपर्यवो भरमाणा अभिज्ञु पर वर्ञ्जते नमसा बर्हिरग्नौ | आजुह्वाना घर्तप्र्ष्ठं पर्षद्वदध्वर्यवो हविषा मर्जयध्वम || सवाध्यो वि दुरो देवयन्तो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 3

Text: Rig Veda Book 7 Hymn 3 अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वम | यो मर्त्येषु निध्रुविरतावा तपुर्मूर्धा घर्तान्नः पावकः || परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात | आदस्य वातो अनु वाति शोचिरध सम ते वरजनं कर्ष्णमस्ति || उद यस्य ते नवजातस्य वर्ष्णो.अग्ने चरन्त्यजरा इधानाः | अछा दयामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान || वि यस्य ते पर्थिव्यां पाजो अश्रेत तर्षु यदन्ना समव्र्क्तजम्भैः | सेनेव सर्ष्टा परसितिष ट एति यवं न दस्म जुह्वा विवेक्षि || तमिद दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः | निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः || सुसन्द्र्क ते सवनीक परतीकं वि यद रुक्मो न रोचस उपाके | दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परति चक्षि भानुम || यथा वः सवाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्च हव्यैः | तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि || या वा ते सन्ति दाशुषे अध्र्ष्टा गिरो वा याभिर्न्र्वतीरुरुष्याः | ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः || निर्यत पूतेव सवधितिः शुचिर्गात सवया कर्पा तन्वा रोचमानः | आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः || एता नो अग्ने सौभगा दिदीह्यपि करतुं सुचेतसं वतेम | विश्वा सतोत्र्भ्यो गर्णते च सन्तु यूयं पात … ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 4

Text: Rig Veda Book 7 Hymn 4 पर वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम | यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति || स गर्त्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः | सं यो वना युवते शुचिदन भूरि चिदन्ना समिदत्ति सद्यः || अस्य देवस्य संसद्यनीके यं मर्तासः शयेतं जग्र्भ्रे | नि यो गर्भं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच || अयं कविरकविषु परचेता मर्तेष्वग्निरम्र्तो नि धायि | स मा नो अत्र जुहुरः सहस्वः सदा तवे सुमनसः सयाम || आ यो योनिं देवक्र्तं ससाद करत्वा हयग्निरम्र्तानतारीत | तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति || ईशे हयग्निरम्र्तस्य भूरेरीशे रायः सुवीर्यस्य दातोः | मा तवा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः || परिषद्यं हयरणस्य रेक्णो नित्यस्य रायः पतयः सयाम | न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः || नहि गरभायारणः सुशेवो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 5

Text: Rig Veda Book 7 Hymn 5 पराग्नये तवसे भरध्वं गिरं दिवो अरतये पर्थिव्याः | यो विश्वेषामम्र्तानामुपस्थे वैश्वानरो वाव्र्धे जाग्र्वद्भिः || पर्ष्टो दिवि धाय्यग्निः पर्थिव्यां नेता सिन्धूनां वर्षभ सतियानाम | स मानुषीरभि विशो वि भाति वैश्वानरो वाव्र्धानो वरेण || तवद भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि | वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः || तव तरिधातु पर्थिवी उत दयौर्वैश्वानर वरतमग्ने सचन्त | तवं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः || तवामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घर्ताचीः | पतिं कर्ष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम || तवे असुर्यं वसवो नय रण्वन करतुं हि ते मित्रमहो जुषन्त | तवं दस्यून्रोकसो अग्न आज उरु जयोतिर्जनयन्नार्याय || स जायमानः परमे वयोमन वायुर्न पाथः परि पासि सद्यः | तवं भुवना जनयन्नभि करन्नपत्याय जातवेदो दशस्यन || तामग्ने अस्मे इषमेरयस्व वैश्वानर दयुमतीं जातवेदः | यया राधः पिन्वसि विश्ववार पर्थु शरवो दाशुषे मर्त्याय || तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं शरुत्यं युवस्व | वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 6

Text: Rig Veda Book 7 Hymn 6 पर सम्राजो असुरस्य परशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्य | इन्द्रस्येव पर तवसस कर्तानि वन्दे दारुं वन्दमानोविवक्मि || कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः | पुरन्दरस्य गीर्भिरा विवासे.अग्नेर्व्रतानि पूर्व्या महानि || नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान | पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून || यो अपाचीने तमसि मदन्तीः पराचीश्चकार नर्तमः शचीभिः | तमीशानं वस्वो अग्निं गर्णीषे.अनानतं दमयन्तं पर्तन्यून || यो देह्यो अनमयद वधस्नैर्यो अर्यपत्नीरुषसश्चकार | स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिह्र्तः सहोभिः || यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः | वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम || आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य | आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 7

Text: Rig Veda Book 7 Hymn 7 पर वो देवं चित सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः | भवा नो दूतो अध्वरस्य विद्वान तमना देवेषु विविदे मितद्रुः || आ याह्यग्ने पथ्या अनु सवा मन्द्रो देवानां सख्यं जुषाणः | आ सानु शुष्मैर्नदयन पर्थिव्या जम्भेभिर्विश्वमुशधग वनानि || पराचीनो यज्ञः सुधितं हि बर्हिः परीणीते अग्निरीळितो न होता | आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः || सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम | विशामधायि विश्पतिर्दुरोणे....

3 min · TheAum

Rig Veda - Book 07 - Hymn 8

Text: Rig Veda Book 7 Hymn 8 इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन | नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि || अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः | वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे || कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः | कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः || पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः | अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच || असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः | सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात || इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः | शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा || नू तवामग्न ईमहे … ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 9

Text: Rig Veda Book 7 Hymn 9 अबोधि जार उषसामुपस्थाद धोता मन्द्रः कवितमः पावकः | दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु दरविणं सुक्र्त्सु || स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः | होता मन्द्रो विशां दमूनास्तिरस्तमो दद्र्शे राम्याणाम || अमूरः कविरदितिर्विवस्वान सुसंसन मित्रो अतिथिः शिवोनः | चित्रभानुरुषसां भात्यग्रे.अपां गर्भः परस्वा विवेश || ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः | सुसन्द्र्शा भानुना यो विभाति परति गावः समिधानं बुधन्त || अग्ने याहि दूत्यं मा रिषण्यो देवानछा बरह्मक्र्ता गणेन | सरस्वतीं मरुतो अश्विनापो यक्षि देवान रत्नधेयायविश्वान || तवामग्ने समिधानो वसिष्ठो जरूथं हन यक्षि राये पुरन्धिम | पुरुणीथा जातवेदो जरस्व यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 10

Text: Rig Veda Book 7 Hymn 10 उषो न जारः पर्थु पाजो अश्रेद दविद्युतद दीद्यच्छोशुचानः | वर्षा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः || सवर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म | अग्निर्जन्मानि देव आ वि विद्वान दरवद दूतो देवयावा वनिष्ठः || अछा गिरो मतयो देवयन्तीरग्निं यन्ति दरविणं भिक्षमाणाः | सुसन्द्र्शं सुप्रतीकं सवञ्चं हव्यवाहमरतिम्मानुषाणाम || इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बर्हन्तम | आदित्येभिरदितिं विश्वजन्यां बर्हस्पतिं रक्वभिर्विश्ववारम || मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु | स हि कषपावानभवद रयीणामतन्द्रो दूतो यजथाय देवान ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 11

Text: Rig Veda Book 7 Hymn 11 महानस्यध्वरस्य परकेतो न रते तवदम्र्ता मादयन्ते | आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमः सदेह || तवामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासः | यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मै सुदिना भवन्ति || तरिश्चिदक्तोः पर चिकितुर्वसूनि तवे अन्तर्दाशुषे मर्त्याय | मनुष्वदग्न इह यक्षि देवान भवा नो दूतो अधिशस्तिपावा || अग्निरीशे बर्हतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्य | करतुं हयस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम || आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम | इमं यज्ञं दिवि देवेषु धेहि यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 12

Text: Rig Veda Book 7 Hymn 12 अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः सवे दुरोणे | चित्रभानुं रोदसी अन्तरुर्वी सवाहुतं विश्वतः परत्यञ्चम || स मह्ना विश्वा दुरितानि साह्वानग्निः षटवे दम आ जातवेदाः | स नो रक्षिषद दुरितादवद्यादस्मान गर्णत उत नो मघोनः || तवं वरुण उत मित्रो अग्ने तवां वर्धन्ति मतिभिर्वसिष्ठाः | तवे वसु सुषणनानि सन्तु यूयं पात … || aghanma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe | citrabhānuṃ rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam || sa mahnā viśvā duritāni sāhvānaghniḥ ṣṭave dama ā jātavedāḥ | sa no rakṣiṣad duritādavadyādasmān ghṛṇata uta no maghonaḥ || tvaṃ varuṇa uta mitro aghne tvāṃ vardhanti matibhirvasiṣṭhāḥ | tve vasu suṣaṇanāni santu yūyaṃ pāta … ||...

1 min · TheAum

Rig Veda - Book 07 - Hymn 13

Text: Rig Veda Book 7 Hymn 13 पराग्नये विश्वशुचे धियन्धे.असुरघ्ने मन्म धीतिं भरध्वम | भरे हविर्न बर्हिषि परीणानो वैश्वानराय यतये मतीनाम || तवमग्ने शोचिषा शोशुचान आ रोदसी अप्र्णा जायमानः | तवं देवानभिशस्तेरमुञ्चो वैस्वानर जातवेदो महित्वा || जातो यदग्ने भुवना वयख्यः पशून न गोपा इर्यः परिज्मा | वैश्वानर बरह्मणे विन्द गातुं यूयं पात … || prāghnaye viśvaśuce dhiyandhe.asuraghne manma dhītiṃ bharadhvam | bhare havirna barhiṣi prīṇāno vaiśvānarāya yataye matīnām || tvamaghne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ | tvaṃ devānabhiśasteramuñco vaisvānara jātavedo mahitvā || jāto yadaghne bhuvanā vyakhyaḥ paśūn na ghopā iryaḥ parijmā | vaiśvānara brahmaṇe vinda ghātuṃ yūyaṃ pāta … ||...

1 min · TheAum

Rig Veda - Book 07 - Hymn 14

Text: Rig Veda Book 7 Hymn 14 समिधा जातवेदसे देवाय देवहूतिभिः | हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये || वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र | वयं घर्तेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे || आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्क्र्तिं जुषाणः | तुभ्यं देवाय दाशतः सयाम यूयं पात … || samidhā jātavedase devāya devahūtibhiḥ | havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāghnaye || vayaṃ te aghne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra | vayaṃ ghṛtenādhvarasya hotarvayaṃ deva haviṣā bhadraśoce || ā no devebhirupa devahūtimaghne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ | tubhyaṃ devāya dāśataḥ syāma yūyaṃ pāta … ||...

1 min · TheAum

Rig Veda - Book 07 - Hymn 15

Text: Rig Veda Book 7 Hymn 15 उपसद्याय मीळ्हुष आस्ये जुहुता हविः | यो नो नेदिष्ठमाप्यम || यः पञ्च चर्षणीरभि निषसाद दमे-दमे | कविर्ग्र्हपतिर्युवा || स नो वेदो अमात्यमग्नी रक्षतु विश्वतः | उतास्मान पात्वंहसः || नवं नु सतोममग्नये दिवः शयेनाय जीजनम | वस्वः कुविद वनाति नः || सपार्हा यस्य शरियो दर्शे रयिर्वीरवतो यथा | अग्रे यज्ञस्य शोचतः || सेमां वेतु वषट्क्र्तिमग्निर्जुषत नो गिरः | यजिष्ठो हव्यवाहनः || नि तवा नक्ष्य विश्पते दयुमन्तं देव धीमहि | सुवीरमग्न आहुत || कषप उस्रश्च दीदिहि सवग्नयस्त्वया वयम | सुवीरस्त्वमस्मयुः ||...

3 min · TheAum