Rig Veda - Book 06 - Hymn 1

Text: Rig Veda Book 6 Hymn 1 तवं हयग्ने परथमो मनोतास्या धियो अभवो दस्म होता | तवं सीं वर्षन्नक्र्णोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै || अधा होता नयसीदो यजीयानिळस पद इषयन्नीड्यः सन | तं तवा नरः परथमं देवयन्तो महो राये चितयन्तो अनु गमन || वर्तेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जाग्र्वांसो अनु गमन | रुशन्तमग्निं दर्शतं बर्हन्तं वपावन्तं विश्वहा दीदिवांसम || पदं देवस्य नमसा वयन्तः शरवस्यवः शरव आपन्नम्र्क्तम | नामानि चिद दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्द्र्ष्टौ || तवां वर्धन्ति कषितयः पर्थिव्यां तवां राय उभयासो जनानाम | तवं तराता तरणे चेत्यो भूः पिता माता सदमिन मानुषाणाम || सपर्येण्यः स परियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान | तं तवा वयं दम आ दीदिवांसमुप जञुबाधो नमसा सदेम || तं तवा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः | तवं विशो अनयो दीद्यानो दिवो अग्ने बर्हता रोचनेन || विशां कविं विश्पतिं शश्वतीनां नितोशनं वर्षभं चर्षणीनाम | परेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम || सो अग्न ईजे शशमे च मर्तो यस्त आनट समिधा हव्यदातिम | य आहुतिं परि वेदा नमोभिर्विश्वेत स वामा दधतेत्वोतः || अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः | वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम || आ यस्ततन्थ रोदसी वि भासा शरवोभिश्च शरवस्यस्तरुत्रः | बर्हद्भिर्वाजै सथविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि || नर्वद वसो सदमिद धेह्यस्मे भूरि तोकाय तनयाय पश्वः | पूर्वीरिषो बर्हतीरारेघा अस्मे भद्रा सौश्रवसानि सन्तु || पुरूण्यग्ने पुरुधा तवाया वसूनि राजन वसुता ते अश्याम | पुरूणि हि तवे पुरुवार सन्त्यग्ने वसु विधते राजनि तवे ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 2

Text: Rig Veda Book 6 Hymn 2 तवं हि कषैतवद यशो.अग्ने मित्रो न पत्यसे | तवं विचर्षणे शरवो वसो पुष्टिं न पुष्यसि || तवां हि षमा चर्षणयो यज्ञेभिर्गीर्भिरीळते | तवां वाजी यात्यव्र्को रजस्तूर्विश्वचर्षणिः || सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते | यद ध सय मानुषो जनः सुम्नायुर्जुह्वे अध्वरे || रधद यस्ते सुदानवे धिया मर्तः शशमते | ऊती ष बर्हतो दिवो दविषो अंहो न तरति || समिधा यस्त आहुतिं निशितिं मर्त्यो नशत | वयावन्तंस पुष्यति कषयमग्ने शतायुषम || तवेषस्ते धूम रण्वति दिवि षञ्छुक्र आततः | सूरो न हि दयुता तवं कर्पा पावक रोचसे || अधा हि विक्ष्वीड्यो....

3 min · TheAum

Rig Veda - Book 06 - Hymn 3

Text: Rig Veda Book 6 Hymn 3 अग्ने स कषेषद रतपा रतेजा उरु जयोतिर्नशते देवयुष टे | यं तवं मित्रेण वरुणः सजोषा देव पासि तयजसा मर्तमंहः || ईजे यज्ञेभिह शशमे शमीभिर्र्धद्वारायाग्नये ददाश | एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न परद्र्प्तिः || सूरो न यस्य दर्शतिररेपा भीमा यदेति शुचतस्त आ धीः | हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद रण्वो वसतिर्वनेजाः || तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा | विजेहमानः परशुर्न जिह्वां दरविर्न दरावयति दारु धक्षत || स इदस्तेव परति धादसिष्यञ्छिशीत तेजो....

3 min · TheAum

Rig Veda - Book 06 - Hymn 4

Text: Rig Veda Book 6 Hymn 4 यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि | एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान || स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात | विश्वायुर्यो अम्र्तो मर्त्येषूषर्भुद भूदतिथिर्जातवेदाः || दयावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः | वि य इनोत्यजरः पावको.अश्नस्य चिच्छिश्नथत पूर्व्याणि || वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम | स तवं न ऊर्जसन ऊर्जं धा राजेव जेरव्र्के कषेष्यन्तः || नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून | तुर्याम यस्त आदिशामरातीरत्यो न हरुतः पततः परिह्रुत || आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा | चित्रो नयत परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन || तवां हि मन्द्रतममर्कशोकैर्वव्र्महे महि नः शरोष्यग्ने | इन्द्रं न तवा शवसा देवता वायुं पर्णन्ति राधसान्र्तमाः || नू नो अग्ने....

3 min · TheAum

Rig Veda - Book 06 - Hymn 5

Text: Rig Veda Book 6 Hymn 5 हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम | य इन्वति दरविणानि परचेता विश्ववाराणि पुरुवारोध्रुक || तवे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः | कषामेव विश्वा भुवनानि यस्मिन सं सौभगानि दधिरेपावके || तवं विक्षु परदिवः सीद आसु करत्वा रथीरभवो वार्याणाम | अत इनोषि विधते चिकित्वो वयानुषग जातवेदो वसूनि || यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात | तमजरेभिर्व्र्षभिस्तव सवैस्तपा तपिष्ठ तपसा तपस्वान || यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत | स मर्त्येष्वम्र्त परचेता राया दयुम्नेन शरवसा वि भाति || स तत कर्धीषितस्तूयमग्ने सप्र्धो बाधस्व सहसा सहस्वान | यच्छस्यसे दयुभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म || अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम | अश्याम वाजमभि वाजयन्तो....

3 min · TheAum

Rig Veda - Book 06 - Hymn 6

Text: Rig Veda Book 6 Hymn 6 पर नव्यसा सहसः सूनुमछा यज्ञेन गातुमव इछमानः | वर्श्चद्वनं कर्ष्णयामं रुशन्तं वीती होतारन्दिव्यं जिगाति || स शवितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः | यः पावकः पुरुतमः पुरूणि पर्थून्यग्निरनुयाति भर्वन || वि ते विष्वग वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति | तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धर्षता रुजन्तः || ये ते शुक्रासः शुचयः शुचिष्मः कषां वपन्ति विषितासो अश्वाः | अध भरमस्त उर्विया वि भाति यातयमानो अधि सानु पर्श्नेः || अध जिह्वा पापतीति पर वर्ष्णो गोषुयुधो नाशनिः सर्जाना | शूरस्येव परसितिः कषातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि || आ भानुना पार्थिवानि जरयांसि महस्तोदस्य धर्षता ततन्थ | स बाधस्वाप भया सहोभि सप्र्धो वनुष्यन वनुषो नि जूर्व || स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम | चन्द्रं रयिं पुरुवीरं बर्हन्तं चन्द्र चन्द्राभिर्ग्र्णते युवस्व ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 7

Text: Rig Veda Book 6 Hymn 7 मूर्धानं दिवो अरतिं पर्थिव्या वैश्वानरं रत आ जातमग्निम | कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः || नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त | वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः || तवद विप्रो जायते वाज्यग्ने तवद वीरासो अभिमातिषाहः | वैश्वानर तवमस्मासु धेहि वसूनि राजन सप्र्हयाय्याणि || तवां विश्वे अम्र्त जायमानं शिशुं न देवा अभि सं नवन्ते | तव करतुभिरम्र्तत्वमायन वैश्वानर यत पित्रोरदीदेः || वैश्वानर तव तानि वरतानि महान्यग्ने नकिरा दधर्ष | यज्जायमानः पित्रोरुपस्थे....

3 min · TheAum

Rig Veda - Book 06 - Hymn 8

Text: Rig Veda Book 6 Hymn 8 पर्क्षस्य वर्ष्णो अरुषस्य नू सहः पर नु वोचं विदथाजातवेदसः | वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये || स जायमानः परमे वयोमनि वरतान्यग्निर्व्रतपा अरक्षत | वयन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्प्र्शत || वयस्तभ्नाद रोदसी मित्रो अद्भुतो.अन्तर्वावदक्र्णोज्ज्योतिषा तमः | वि चर्मणीव धिषणे अवर्तयद वैश्वानरो विश्वमधत्त वर्ष्ण्यम || अपामुपस्थे महिषा अग्र्भ्णत विशो राजानमुप तस्थुर्र्ग्मियम | आ दूतो अग्निमभरद विवस्वतो वैश्वानरं मातरिश्वा परावतः || युगे-युगे विदथ्यं गर्णद्भ्यो.अग्ने रयिं यशसं धेहि नव्यसीम | पव्येव राजन्नघशंसमजर नीचा नि वर्श्च वनिनं न तेजसा || अस्माकमग्ने मघवत्सु धारयानामि कषत्रमजरं सुवीर्यम | वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः || अदब्धेभिस्तव गोपाभिरिष्टे....

3 min · TheAum

Rig Veda - Book 06 - Hymn 9

Text: Rig Veda Book 6 Hymn 9 अहश्च कर्ष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः | वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि || नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः | कस्य सवित पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा || स इत तन्तुं स वि जानात्योतुं स वक्त्वान्य रतुथा वदाति | य ईं चिकेतदम्र्तस्य गोपा अवश्चरन परो अन्येन पश्यन || अयं होता परथमः पश्यतेममिदं जयोतिरम्र्तं मर्त्येषु | अयं स जज्ञे धरुव आ निषत्तो....

3 min · TheAum

Rig Veda - Book 06 - Hymn 10

Text: Rig Veda Book 6 Hymn 10 पुरो वो मन्द्रं दिव्यं सुव्र्क्तिं परयति यज्ञे अग्निमध्वरेदधिध्वम | पुर उक्थेभिः स हि नो विभावा सवध्वरा करति जातवेदाः || तमु दयुमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः | सतोमं यमस्मै ममतेव शूषं घर्तं न शुचि मतयः पवन्ते || पीपाय स शरवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः | चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति || आ यः पप्रौ जायमान उर्वी दूरेद्र्शा भासा कर्ष्णाध्वा | अध बहु चित तम ऊर्म्यायास्तिरः शोचिषा दद्र्शे पावकः || नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि | ये राधसा शरवसा चात्यन्यान सुवीर्येभिश्चाभि सन्ति जनान || इमं यज्ञं चनो धा अग्न उशन यं त आसानो जुहुते हविष्मान | भरद्वाजेषु दधिषे सुव्र्क्तिमवीर्वाजस्य गध्यस्य सातौ || वि दवेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 11

Text: Rig Veda Book 6 Hymn 11 यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न परयुक्ति | आ नो मित्रावरुणा नासत्या दयावा होत्राय पर्थिवी वव्र्त्याः || तवं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु | पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव सवाम || धन्या चिद धि तवे धिषणा वष्टि पर देवाञ जन्म गर्णते यजध्यै | वेपिष्ठो अङगिरसां यद ध विप्रो मधु छन्दो भनति रेभ इष्टौ || अदिद्युतत सवपाको विभावाग्ने यजस्व रोदसी उरूची | आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः || वर्ञ्जे ह यन नमसा बर्हिरग्नावयामि सरुग घर्तवती सुव्र्क्तिः | अम्यक्षि सद्म सदने पर्थिव्या अश्रायि यज्ञः सूर्ये न चक्षुः || दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः | रायः सूनो सहसो वावसाना अति सरसेम वर्जनं नांहः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 12

Text: Rig Veda Book 6 Hymn 12 मध्ये होता दुरोणे बर्हिषो राळ अग्निस्तोदस्य रोदसी यजध्यै | अयं स सूनुः सहस रतावा दूरात सूर्यो न शोचिषा ततान || आ यस्मिन तवे सवपाके यजत्र यक्षद राजन सर्वतातेव नुद्यौः | तरिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै || तेजिष्ठा यस्यारतिर्वनेराट तोदो अध्वन न वर्धसानो अद्यौत | अद्रोघो न दरविता चेतति तमन्नमर्त्यो.अवर्त्र ओषधीषु || सास्माकेभिरेतरी न शूषैरग्नि षटवे दम आ जातवेदाः | दर्वन्नो वन्वन करत्वा नार्वोस्रः पितेव जारयायि यज्ञैः || अध समास्य पनयन्ति भासो वर्था यत तक्षदनुयाति पर्थ्वीम | सद्यो यः सयन्द्रो विषितो धवीयान रणो न तायुरति धन्वा राट || स तवं नो अर्वन निदाया विश्वेभिरग्ने अग्निभिरिधानः | वेषि रायो वि यासि दुछुना मदेम शतहिमाः सुवीराः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 13

Text: Rig Veda Book 6 Hymn 13 तवद विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः | शरुष्टी रयिर्वाजो वर्त्रतूर्ये दिवो वर्ष्टिरीड्यो रीतिरपाम || तवं भगो न आ हि रत्नमिषे परिज्मेव कषयसि दस्मवर्चाः | अग्ने मित्रो न बर्हत रतस्यासि कषत्ता वामस्य देव भूरेः || स सत्पतिः शवसा हन्ति वर्त्रमग्ने विप्रो वि पणेर्भर्तिवाजम | यं तवं परचेत रतजात राया सजोषा नप्त्रापां हिनोषि || यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट | विश्वं स देव परति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः || ता नर्भ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसेधाः | कर्णोषि यच्छवसा भूरि पश्वो वयो वर्कायारयेजसुरये || वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः | विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 14

Text: Rig Veda Book 6 Hymn 14 अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः | भसन नुष पर पूर्व्य इषं वुरीतावसे || अग्निरिद धि परचेता अग्निर्वेधस्तम रषिः | अग्निं होतारमीळते यज्ञेषु मनुषो विशः || नाना हयग्ने.अवसे सपर्धन्ते रायो अर्यः | तूर्वन्तो दस्युमायवो वरतैः सीक्षन्तो अव्रतम || अग्निरप्सां रतीषहं वीरं ददाति सत्पतिम | यस्य तरसन्ति शवसः संचक्षि शत्रवो भिया || अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति | सहावा यस्याव्र्तो रयिर्वाजेष्वव्र्तः || अछा नो मित्रमहो … ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 15

Text: Rig Veda Book 6 Hymn 15 इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिम्र्ञ्जसे गिरा | वेतीद दिवो जनुषा कच्चिदा शुचिर्ज्योक चिदत्ति गर्भो यदच्युतम || मित्रं न यं सुधितं भर्गवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम | स तवं सुप्रीतो वीतहव्ये अद्भुत परशस्तिभिर्महयसे दिवे दिवे || स तवं दक्षस्याव्र्को वर्धो भूरर्यः परस्यान्तरस्य तरुषः | रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः || दयुतानं वो अतिथिं सवर्णरमग्निं होतारं मनुषः सवध्वरम | विप्रं न दयुक्षवचसं सुव्र्क्तिभिर्हव्यवाहमरतिं देवं रञ्जसे || पावकया यश्चितयन्त्या कर्पा कषामन रुरुच उषसो न भानुना | तूर्वन न यामन्नेतशस्य नू रण आ यो घर्णे न तत्र्षाणो अजरः || अग्निम-अग्निं वः समिधा दुवस्यत परियम-परियं वो अतिथिं गर्णीषणि | उप वो गीर्भिरम्र्तं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः || समिद्धमग्निं समिधा गिरा गर्णे शुचिं पावकं पुरो अध्वरे धरुवम | विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम || तवां दूतमग्ने अम्र्तं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम | देवासश्च मर्तासश्च जाग्र्विं विभुं विश्पतिं नमसा नि षेदिरे || विभूषन्नग्न उभयाननु वरता दूतो देवानां रजसी समीयसे | यत ते धीतिं सुमतिमाव्र्णीमहे....

7 min · TheAum