Text:
Rig Veda Book 5 Hymn 77 परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः | परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः || परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम | उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान || हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम | मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा || यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे | स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात || सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||
prātaryāvāṇā prathamā yajadhvam purā ghṛdhrād araruṣaḥ pibātaḥ | prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ || prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam | utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān || hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām | manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā || yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāghe | sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt || sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema | ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||
Translation:
Rig Veda
- FIRST worship those who come at early morning: let the Twain drink before the giftless niggard. The Aśvins claim the sacrifice at daybreak: the sages yielding the first share extol them. 2 Worship at dawn and instigate the Aśvins: nor is the worshipper at eve rejected. Besides ourselves another craves and worships: each first in worship is most highly favoured. 3 Covered with gold, meath-tinted, dropping fatness, your chariot with its freight of food comes hither, Swift as thought, Aśvins, rapid as the tempest, wherewith ye travel over all obstructions. 4 He who hath served most often the Nāsatyas, and gives the sweetest food at distribution, Furthers with his own holy works his offspring, and ever passes those whose flames ascend not. 5 May we obtain the Aśvins’ newest favour, and gain their health-bestowing happy guidance. Bring riches hither unto us, and heroes, and all felicity and joy, Immortals!