Rig Veda - Book 05 - Hymn 1

Text: Rig Veda Book 5 Hymn 1 अबोध्य अग्निः समिधा जनानाम परति धेनुम इवायतीम उषासम | यह्वा इव पर वयाम उज्जिहानाः पर भानवः सिस्रते नाकम अछ || अबोधि होता यजथाय देवान ऊर्ध्वो अग्निः सुमनाः परातर अस्थात | समिद्धस्य रुशद अदर्शि पाजो महान देवस तमसो निर अमोचि || यद ईं गणस्य रशनाम अजीगः शुचिर अङकते शुचिभिर गोभिर अग्निः | आद दक्षिणा युज्यते वाजयन्त्य उत्तानाम ऊर्ध्वो अधयज जुहूभिः || अग्निम अछा देवयताम मनांसि चक्षूंषीव सूर्ये सं चरन्ति | यद ईं सुवाते उषसा विरूपे शवेतो वाजी जायते अग्रे अह्नाम || जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व अरुषो वनेषु | दमे-दमे सप्त रत्ना दधानो ऽगनिर होता नि षसादा यजीयान || अग्निर होता नय असीदद यजीयान उपस्थे मातुः सुरभा उलोके | युवा कविः पुरुनिष्ठ रतावा धर्ता कर्ष्टीनाम उत मध्य इद्धः || पर णु तयं विप्रम अध्वरेषु साधुम अग्निं होतारम ईळते नमोभिः | आ यस ततान रोदसी रतेन नित्यम मर्जन्ति वाजिनं घर्तेन || मार्जाल्यो मर्ज्यते सवे दमूनाः कविप्रशस्तो अतिथिः शिवो नः | सहस्रश्र्ङगो वर्षभस तदोजा विश्वां अग्ने सहसा परास्य अन्यान || पर सद्यो अग्ने अत्य एष्य अन्यान आविर यस्मै चारुतमो बभूथ | ईळेन्यो वपुष्यो विभावा परियो विशाम अतिथिर मानुषीणाम || तुभ्यम भरन्ति कषितयो यविष्ठ बलिम अग्ने अन्तित ओत दूरात | आ भन्दिष्ठस्य सुमतिं चिकिद्धि बर्हत ते अग्ने महि शर्म भद्रम || आद्य रथम भानुमो भानुमन्तम अग्ने तिष्ठ यजतेभिः समन्तम | विद्वान पथीनाम उर्व अन्तरिक्षम एह देवान हविरद्याय वक्षि || अवोचाम कवये मेध्याय वचो वन्दारु वर्षभाय वर्ष्णे | गविष्ठिरो नमसा सतोमम अग्नौ दिव्ञ्व रुक्मम उरुव्यञ्चम अश्रेत ||...

5 min · TheAum

Rig Veda - Book 05 - Hymn 2

Text: Rig Veda Book 5 Hymn 2 कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे | अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ || कम एतं तवं युवते कुमारम पेषी बिभर्षि महिषी जजान | पूर्वीर हि गर्भः शरदो ववर्धापश्यं जातं यद असूत माता || हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम | ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः || कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम | न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति || के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस | य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान || वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु | बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु || शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः | एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य || हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच | इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम || वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा | परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे || उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ | मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः || एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम | यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम || तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः | इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ||...

5 min · TheAum

Rig Veda - Book 05 - Hymn 3

Text: Rig Veda Book 5 Hymn 3 तवम अग्ने वरुणो जायसे यत तवम मित्रो भवसि यत समिद्धः | तवे विश्वे सहसस पुत्र देवास तवम इन्द्रो दाशुषे मर्त्याय || तवम अर्यमा भवसि यत कनीनां नाम सवधावन गुह्यम बिभर्षि | अञ्जन्ति मित्रं सुधितं न गोभिर यद दम्पती समनसा कर्णोषि || तव शरिये मरुतो मर्जयन्त रुद्र यत ते जनिम चारु चित्रम | पदं यद विष्णोर उपमं निधायि तेन पासि गुह्यं नाम गोनाम || तव शरिया सुद्र्शो देव देवाः पुरू दधाना अम्र्तं सपन्त | होतारम अग्निम मनुषो नि षेदुर दशस्यन्त उशिजः शंसम आयोः || न तवद धोता पूर्वो अग्ने यजीयान न काव्यैः परो अस्ति सवधावः | विशश च यस्या अतिथिर भवासि स यज्ञेन वनवद देव मर्तान || वयम अग्ने वनुयाम तवोता वसूयवो हविषा बुध्यमानाः | वयं समर्ये विदथेष्व अह्नां वयं राया सहसस पुत्र मर्तान || यो न आगो अभ्य एनो भरात्य अधीद अघम अघशंसे दधात | जही चिकित्वो अभिशस्तिम एताम अग्ने यो नो मर्चयति दवयेन || तवाम अस्या वयुषि देव पूर्वे दूतं कर्ण्वाना अयजन्त हव्यैः | संस्थे यद अग्न ईयसे रयीणां देवो मर्तैर वसुभिर इध्यमानः || अव सप्र्धि पितरं योधि विद्वान पुत्रो यस ते सहसः सून ऊहे | कदा चिकित्वो अभि चक्षसे नो ऽगने कदां रतचिद यातयासे || भूरि नाम वन्दमानो दधाति पिता वसो यदि तज जोषयासे | कुविद देवस्य सहसा चकानः सुम्नम अग्निर वनते वाव्र्धानः || तवम अङग जरितारं यविष्ठ विश्वान्य अग्ने दुरिताति पर्षि | सतेना अद्र्श्रन रिपवो जनासो ऽजञातकेता वर्जिना अभूवन || इमे यामासस तवद्रिग अभूवन वसवे वा तद इद आगो अवाचि | नाहायम अग्निर अभिशस्तये नो न रीषते वाव्र्धानः परा दात ||...

5 min · TheAum

Rig Veda - Book 05 - Hymn 4

Text: Rig Veda Book 5 Hymn 4 तवाम अग्ने वसुपतिं वसूनाम अभि पर मन्दे अध्वरेषु राजन | तवया वाजं वाजयन्तो जयेमाभि षयाम पर्त्सुतीर मर्त्यानाम || हव्यवाळ अग्निर अजरः पिता नो विभुर विभावा सुद्र्शीको अस्मे | सुगार्हपत्याः सम इषो दिदीह्य अस्मद्र्यक सम मिमीहि शरवांसि || विशां कविं विश्पतिम मानुषीणां शुचिम पावकं घर्तप्र्ष्ठम अग्निम | नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि || जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य | जुषस्व नः समिधं जातवेद आ च देवान हविरद्याय वक्षि || जुष्टो दमूना अतिथिर दुरोण इमं नो यज्ञम उप याहि विद्वान | विश्वा अग्ने अभियुजो विहत्या शत्रूयताम आ भरा भोजनानि || वधेन दस्युम पर हि चातयस्व वयः कर्ण्वानस तन्वे सवायै | पिपर्षि यत सहसस पुत्र देवान्त सो अग्ने पाहि नर्तम वाजे अस्मान || वयं ते अग्न उक्थैर विधेम वयं हव्यैः पावक भद्रशोचे | अस्मे रयिं विश्ववारं सम इन्वास्मे विश्वानि दरविणानि धेहि || अस्माकम अग्ने अध्वरं जुषस्व सहसः सूनो तरिषधस्थ हव्यम | वयं देवेषु सुक्र्तः सयाम शर्मणा नस तरिवरूथेन पाहि || विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि | अग्ने अत्रिवन नमसा गर्णानो ऽसमाकम बोध्य अविता तनूनाम || यस तवा हर्दा कीरिणा मन्यमानो ऽमर्त्यम मर्त्यो जोहवीमि | जातवेदो यशो अस्मासु धेहि परजाभिर अग्ने अम्र्तत्वम अश्याम || यस्मै तवं सुक्र्ते जातवेद उलोकम अग्ने कर्णवः सयोनम | अश्विनं स पुत्र्णं वीरवन्तं गोमन्तं रयिं नशते सवस्ति ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 5

Text: Rig Veda Book 5 Hymn 5 सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन | अग्नये जातवेदसे || नराशंसः सुषूदतीमं यज्ञम अदाभ्यः | कविर हि मधुहस्त्यः || ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम | सुखै रथेभिर ऊतये || ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत | भवा नः शुभ्र सातये || देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये | पर-पर यज्ञम पर्णीतन || सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा | दोषाम उषासम ईमहे || वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः | इमं नो यज्ञम आ गतम || इळा सरस्वती मही तिस्रो देवीर मयोभुवः | बर्हिः सीदन्त्व अस्रिधः || शिवस तवष्टर इहा गहि विभुः पोष उत तमना | यज्ञे-यज्ञे न उद अव || यत्र वेत्थ वनस्पते देवानां गुह्या नामानि | तत्र हव्यानि गामय || सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः |...

3 min · TheAum

Rig Veda - Book 05 - Hymn 6

Text: Rig Veda Book 5 Hymn 6 अग्निं तम मन्ये यो वसुर अस्तं यं यन्ति धेनवः | अस्तम अर्वन्त आशवो ऽसतं नित्यासो वाजिन इषं सतोत्र्भ्य आ भर || सो अग्निर यो वसुर गर्णे सं यम आयन्ति धेनवः | सम अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं सतोत्र्भ्य आ भर || अग्निर हि वाजिनं विशे ददाति विश्वचर्षणिः | अग्नी राये सवाभुवं स परीतो याति वार्यम इषं सतोत्र्भ्य आ भर || आ ते अग्न इधीमहि दयुमन्तं देवाजरम | यद ध सया ते पनीयसी समिद दीदयति दयवीषं सतोत्र्भ्य आ भर || आ ते अग्न रचा हविः शुक्रस्य शोचिषस पते | सुश्चन्द्र दस्म विश्पते हव्यवाट तुभ्यं हूयत इषं सतोत्र्भ्य आ भर || परो तये अग्नयो ऽगनिषु विश्वम पुष्यन्ति वार्यम | ते हिन्विरे त इन्विरे त इषण्यन्त्य आनुषग इषं सतोत्र्भ्य आ भर || तव तये अग्ने अर्चयो महि वराधन्त वाजिनः | ये पत्वभिः शफानां वरजा भुरन्त गोनाम इषं सतोत्र्भ्य आ भर || नवा नो अग्न आ भर सतोत्र्भ्यः सुक्षितीर इषः | ते सयाम य आन्र्चुस तवादूतासो दमे-दम इषं सतोत्र्भ्य आ भर || उभे सुश्चन्द्र सर्पिषो दर्वी शरीणीष आसनि | उतो न उत पुपूर्या उक्थेषु शवसस पत इषं सतोत्र्भ्य आ भर || एवां अग्निम अजुर्यमुर गीर्भिर यज्ञेभिर आनुषक | दधद अस्मे सुवीर्यम उत तयद आश्वश्व्यम इषं सतोत्र्भ्य आ भर ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 7

Text: Rig Veda Book 5 Hymn 7 सखायः सं वः सम्यञ्चम इषं सतोमं चाग्नये | वर्षिष्ठाय कषितीनाम ऊर्जो नप्त्रे सहस्वते || कुत्रा चिद यस्य सम्र्तौ रण्वा नरो नर्षदने | अर्हन्तश चिद यम इन्धते संजनयन्ति जन्तवः || सं यद इषो वनामहे सं हव्या मानुषाणाम | उत दयुम्नस्य शवस रतस्य रश्मिम आ ददे || स समा कर्णोति केतुम आ नक्तं चिद दूर आ सते | पावको यद वनस्पतीन पर समा मिनात्य अजरः || अव सम यस्य वेषणे सवेदम पथिषु जुह्वति | अभीम अह सवजेन्यम भूमा पर्ष्ठेव रुरुहुः || यम मर्त्यः पुरुस्प्र्हं विदद विश्वस्य धायसे | पर सवादनम पितूनाम अस्ततातिं चिद आयवे || स हि षमा धन्वाक्षितं दाता न दात्य आ पशुः | हिरिश्मश्रुः शुचिदन्न रभुर अनिभ्र्ष्टतविषिः || शुचिः षमा यस्मा अत्रिवत पर सवधितीव रीयते | सुषूर असूत माता कराणा यद आनशे भगम || आ यस ते सर्पिरासुते ऽगने शम अस्ति धायसे | ऐषु दयुम्नम उत शरव आ चित्तम मर्त्येषु धाः || इति चिन मन्युम अध्रिजस तवादातम आ पशुं ददे | आद अग्ने अप्र्णतो ऽतरिः सासह्याद दस्यून इषः सासह्यान नॄन ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 8

Text: Rig Veda Book 5 Hymn 8 तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त | पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिं वरेण्यम || तवाम अग्ने अतिथिम पूर्व्यं विशः शोचिष्केशं गर्हपतिं नि षेदिरे | बर्हत्केतुम पुरुरूपं धनस्प्र्तं सुशर्माणं सववसं जरद्विषम || तवाम अग्ने मानुषीर ईळते विशो होत्राविदं विविचिं रत्नधातमम | गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियम || तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम | स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः || तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत | पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे || तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम | उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति || तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे | स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 9

Text: Rig Veda Book 5 Hymn 9 तवाम अग्ने हविष्मन्तो देवम मर्तास ईळते | मन्ये तवा जातवेदसं स हव्या वक्ष्य आनुषक || अग्निर होता दास्वतः कषयस्य वर्क्तबर्हिषः | सं यज्ञासश चरन्ति यं सं वाजासः शरवस्यवः || उत सम यं शिशुं यथा नवं जनिष्टारणी | धर्तारम मानुषीणां विशाम अग्निं सवध्वरम || उत सम दुर्ग्र्भीयसे पुत्रो न हवार्याणाम | पुरू यो दग्धासि वनाग्ने पशुर न यवसे || अध सम यस्यार्चयः सम्यक संयन्ति धूमिनः | यद ईम अह तरितो दिव्य उप धमातेव धमति शिशीते धमातरी यथा || तवाहम अग्न ऊतिभिर मित्रस्य च परशस्तिभिः | दवेषोयुतो न दुरिता तुर्याम मर्त्यानाम || तं नो अग्ने अभी नरो रयिं सहस्व आ भर | स कषेपयत स पोषयद भुवद वाजस्य सातय उतैधि पर्त्सु नो वर्धे ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 10

Text: Rig Veda Book 5 Hymn 10 अग्न ओजिष्ठम आ भर दयुम्नम अस्मभ्यम अध्रिगो | पर नो राया परीणसा रत्सि वाजाय पन्थाम || तवं नो अग्ने अद्भुत करत्वा दक्षस्य मंहना | तवे असुर्यम आरुहत कराणा मित्रो न यज्ञियः || तवं नो अग्न एषां गयम पुष्टिं च वर्धय | ये सतोमेभिः पर सूरयो नरो मघान्य आनशुः || ये अग्ने चन्द्र ते गिरः शुम्भन्त्य अश्वराधसः | शुष्मेभिः शुष्मिणो नरो दिवश चिद येषाम बर्हत सुकीर्तिर बोधति तमना || तव तये अग्ने अर्चयो भराजन्तो यन्ति धर्ष्णुया | परिज्मानो न विद्युतः सवानो रथो न वाजयुः || नू नो अग्न ऊतये सबाधसश च रातये | अस्माकासश च सूरयो विश्वा आशास तरीषणि || तवं नो अग्ने अङगिर सतुत सतवान आ भर | होतर विभ्वासहं रयिं सतोत्र्भ्य सतवसे च न उतैधि पर्त्सु नो वर्धे ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 11

Text: Rig Veda Book 5 Hymn 11 जनस्य गोपा अजनिष्ट जाग्र्विर अग्निः सुदक्षः सुविताय नव्यसे | घर्तप्रतीको बर्हता दिविस्प्र्शा दयुमद वि भाति भरतेभ्यः शुचिः || यज्ञस्य केतुम परथमम पुरोहितम अग्निं नरस तरिषधस्थे सम ईधिरे | इन्द्रेण देवैः सरथं स बर्हिषि सीदन नि होता यजथाय सुक्रतुः || असम्म्र्ष्टो जायसे मात्रोः शुचिर मन्द्रः कविर उद अतिष्ठो विवस्वतः | घर्तेन तवावर्धयन्न अग्न आहुत धूमस ते केतुर अभवद दिवि शरितः || अग्निर नो यज्ञम उप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हे | अग्निर दूतो अभवद धव्यवाहनो ऽगनिं वर्णाना वर्णते कविक्रतुम || तुभ्येदम अग्ने मधुमत्तमं वचस तुभ्यम मनीषा इयम अस्तु शं हर्दे | तवां गिरः सिन्धुम इवावनीर महीर आ पर्णन्ति शवसा वर्धयन्ति च || तवाम अग्ने अङगिरसो गुहा हितम अन्व अविन्दञ छिश्रियाणं वने वने | स जायसे मथ्यमानः सहो महत तवाम आहुः सहसस पुत्रम अङगिरः ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 12

Text: Rig Veda Book 5 Hymn 12 पराग्नये बर्हते यज्ञियाय रतस्य वर्ष्णे असुराय मन्म | घर्तं न यज्ञ आस्य सुपूतं गिरम भरे वर्षभाय परतीचीम || रतं चिकित्व रतम इच चिकिद्ध्य रतस्य धारा अनु तर्न्धि पूर्वीः | नाहं यातुं सहसा न दवयेन रतं सपाम्य अरुषस्य वर्ष्णः || कया नो अग्न रतयन्न रतेन भुवो नवेदा उचथस्य नव्यः | वेदा मे देव रतुपा रतूनां नाहम पतिं सनितुर अस्य रायः || के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त दयुमन्तः | के धासिम अग्ने अन्र्तस्य पान्ति क आसतो वचसः सन्ति गोपाः || सखायस ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन | अधूर्षत सवयम एते वचोभिर रजूयते वर्जिनानि बरुवन्तः || यस ते अग्ने नमसा यज्ञम ईट्ट रतं स पात्य अरुषस्य वर्ष्णः | तस्य कषयः पर्थुर आ साधुर एतु परसर्स्राणस्य नहुषस्य शेषः ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 13

Text: Rig Veda Book 5 Hymn 13 अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि | अग्ने अर्चन्त ऊतये || अग्ने सतोमम मनामहे सिध्रम अद्य दिविस्प्र्शः | देवस्य दरविणस्यवः || अग्निर जुषत नो गिरो होता यो मानुषेष्व आ | स यक्षद दैव्यं जनम || तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः | तवया यज्ञं वि तन्वते || तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम | स नो रास्व सुवीर्यम || अग्ने नेमिर अरां इव देवांस तवम परिभूर असि | आ राधश चित्रम रञ्जसे ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 14

Text: Rig Veda Book 5 Hymn 14 अग्निं सतोमेन बोधय समिधानो अमर्त्यम | हव्या देवेषु नो दधत || तम अध्वरेष्व ईळते देवम मर्ता अमर्त्यम | यजिष्ठम मानुषे जने || तं हि शश्वन्त ईळते सरुचा देवं घर्तश्चुता | अग्निं हव्याय वोळ्हवे || अग्निर जातो अरोचत घनन दस्यूञ जयोतिषा तमः | अविन्दद गा अपः सवः || अग्निम ईळेन्यं कविं घर्तप्र्ष्ठं सपर्यत | वेतु मे शर्णवद धवम || अग्निं घर्तेन वाव्र्धु सतोमेभिर विश्वचर्षणिम | सवाधीभिर वचस्युभिः ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 15

Text: Rig Veda Book 5 Hymn 15 पर वेधसे कवये वेद्याय गिरम भरे यशसे पूर्व्याय | घर्तप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः || रतेन रतं धरुणं धारयन्त यज्ञस्य शाके परमे वयोमन | दिवो धर्मन धरुणे सेदुषो नञ्ञ जातैर अजातां अभि ये ननक्षुः || अङहोयुवस तन्वस तन्वते वि वयो महद दुष्टरम पूर्व्याय | स संवतो नवजातस तुतुर्यात सिङहं न करुद्धम अभितः परि षठुः || मातेव यद भरसे पप्रथानो जनं-जनं धायसे चक्षसे च | वयो-वयो जरसे यद दधानः परि तमना विषुरूपो जिगासि || वाजो नु ते शवसस पात्व अन्तम उरुं दोघं धरुणं देव रायः | पदं न तायुर गुहा दधानो महो राये चितयन्न अत्रिम अस्पः ||...

2 min · TheAum