Text:

Rig Veda Book 4 Hymn 57 कषेत्रस्य पतिना वयं हितेनेव जयामसि | गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे || कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व | मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु || मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम | कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम || शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम | शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय || शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः | तेनेमाम उप सिञ्चतम || अर्वाची सुभगे भव सीते वन्दामहे तवा | यथा नः सुभगाससि यथा नः सुफलाससि || इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु | सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम || शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः | शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||

kṣetrasya patinā vayaṃ hiteneva jayāmasi | ghām aśvam poṣayitnv ā sa no mṛḷātīdṛśe || kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva | madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu || madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam | kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema || śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅghalam | śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅghaya || śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ | tenemām upa siñcatam || arvācī subhaghe bhava sīte vandāmahe tvā | yathā naḥ subhaghāsasi yathā naḥ suphalāsasi || indraḥ sītāṃ ni ghṛhṇātu tām pūṣānu yachatu | sā naḥ payasvatī duhām uttarām-uttarāṃ samām || śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ | śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||

Translation:

Rig Veda

  1. WE through the Master of the Field, even as through a friend, obtain What nourisheth our kine and steeds. In such may he be good to us. 2 As the cow yieldeth milk, pour for us freely, Lord of the Field, the wave that beareth sweetness, Distilling meath, well-purified like butter, and let the. Lords of holy Law be gracious. 3 Sweet be the plants for us. the heavens, the waters, and full of sweets for us be air’s mid-region. May the Field’s Lord for us be full of sweetness, and may we follow after him uninjured. 4 Happily work our steers and men, may the plough furrow happily. Happily be the traces bound; happily may he ply the goad. 5 Śuna and Sīra, welcome ye this laud, and with the milk which ye have made in heaven Bedew ye both this earth of ours. 6 Auspicious Sītā, come thou near: we venerate and worship thee That thou mayst bless and prosper us and bring us fruits abundantly. 7 May Indra press the furrow down, may Pūṣan guide its course aright. May she, as rich in milk, be drained for us through each succeeding year. 8 Happily let the shares turn up the plough-land, happily go the ploughers with the oxen. With meath and milk Parjanya make us happy. Grant us prosperity, Śuna and Sīra.