Text:
Rig Veda Book 4 Hymn 28 तवा युजा तव तत सोम सख्य इन्द्रो अपो मनवे सस्रुतस कः | अहन्न अहिम अरिणात सप्त सिन्धून अपाव्र्णोद अपिहितेव खानि || तवा युजा नि खिदत सूर्यस्येन्द्रश चक्रं सहसा सद्य इन्दो | अधि षणुना बर्हता वर्तमानम महो दरुहो अप विश्वायु धायि || अहन्न इन्द्रो अदहद अग्निर इन्दो पुरा दस्यून मध्यंदिनाद अभीके | दुर्गे दुरोणे करत्वा न याताम पुरू सहस्रा शर्वा नि बर्हीत || विश्वस्मात सीम अधमां इन्द्र दस्यून विशो दासीर अक्र्णोर अप्रशस्ताः | अबाधेथाम अम्र्णतं नि शत्रून अविन्देथाम अपचितिं वधत्रैः || एवा सत्यम मघवाना युवं तद इन्द्रश च सोमोर्वम अश्व्यं गोः | आदर्द्र्तम अपिहितान्य अश्ना रिरिचथुः कषाश चित तत्र्दाना ||
tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ | ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni || tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo | adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi || ahann indro adahad aghnir indo purā dasyūn madhyaṃdinād abhīke | durghe duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt || viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ | abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ || evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ ghoḥ | ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||
Translation:
Rig Veda
- ALLIED with thee, in this thy friendship, Soma, Indra for man made waters flow together, Slew Ahi, and sent forth the Seven Rivers, and opened as it were obstructed fountains. 2 Indu, with thee for his confederate, Indra swiftly with might pressed down the wheel of Sūrya. What rolled, all life’s support, on heaven’s high summit was separated from the great oppressor. 3 Indra smote down, Agni consumed, O Indu, the Dasyus ere the noontide in the conflict. Of those who gladly sought a hard-won dwelling he cast down many a thousand with his arrow. 4 Lower than all besides hast thou, O Indra, cast down the Dasyus, abject tribes of Dāsas. Ye drave away, ye put to death the foemen, and took great vengeance with your murdering weapons. 5 So, of a truth, Indra and Soma, Heroes, ye burst the stable of the kine and horses, The stable which the bar or stone obstructed; and piercing through set free the habitations.