Rig Veda - Book 03 - Hymn 1

Text: Rig Veda Book 3 Hymn 1 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै | देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व || पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन | दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः || मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः | अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम || अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा | शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन || शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः | शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः || वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः | सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः || सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम | अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची || बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि | शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन || पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः | गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव || पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः | वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि || उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः | रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम || अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः | उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः || अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम | देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन || बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः | गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः || ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः | देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः || उपक्षेतारस्तव सुप्रणीते....

8 min · TheAum

Rig Veda - Book 03 - Hymn 2

Text: Rig Veda Book 3 Hymn 2 वैश्वानराय धिषणां रताव्र्धे घर्तं न पूतमग्नयेजनामसि | दविता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सं रण्वति || स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत पुत्र ईड्यः | हव्यवाळ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः || करत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः | रुरुचानं भानुना जयोतिषा महामत्यं न वाजं सनिष्यन्नुप बरुवे || आ मन्द्रस्य सनिष्यन्तो वरेण्यं वर्णीमहे अह्रयं वाजम्र्ग्मियम | रातिं भर्गूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा || अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वर्क्तबर्हिषः | यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम || पावकशोचे तव हि कषयं परि होतर्यज्ञेषु वर्क्तबर्हिषो नरः | अग्ने दुव इछमानास आप्यमुपासते दरविणं धेहि तेभ्यः || आ रोदसी अप्र्णदा सवर्महज्जातं यदेनमपसो अधारयन | सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः || नमस्यत हव्यदातिं सवध्वरं दुवस्यत दम्यं जातवेदसम | रथीर्र्तस्य बर्हतो विचर्षणिरग्निर्देवानामभवत पुरोहितः || तिस्रो यह्वस्य समिधः परिज्मनो....

5 min · TheAum

Rig Veda - Book 03 - Hymn 3

Text: Rig Veda Book 3 Hymn 3 वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे | अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत || अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः | कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः || केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः | अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके || पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम | आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः || चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम | विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः || अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया | रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः || अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः | वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम || विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम | अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे || विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः | तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः || वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण | जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना || वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः | उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 4

Text: Rig Veda Book 3 Hymn 4 समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः | आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने || यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः | सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम || पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै | अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान || ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि | दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः || सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन | नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः || आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे | यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः || दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति | रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः || आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः | सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु || तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व | यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः || वनस्पते....

4 min · TheAum

Rig Veda - Book 03 - Hymn 5

Text: Rig Veda Book 3 Hymn 5 परत्यग्निरुषसश्चेकितानो.अबोधि विप्रः पदवीः कवीनाम | पर्थुपाजा देवयद्भिः समिद्धो.अप दवारा तमसो वह्निरावः || परेद वग्निर्वाव्र्धे सतोमेभिर्गीर्भि सतोतॄणां नमस्य उक्थैः | पूर्वीर्र्तस्य सन्द्र्शश्चकानः सं दूतो अद्यौदुषसो विरोके || अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र रतेन साधन | आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम || मित्रो अग्निर्भवति यत समिद्धो मित्रो होता वरुणो जातवेदाः | मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम || पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य | पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः || रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान | ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन || आ योनिमग्निर्घ्र्तवन्तमस्थात पर्थुप्रगाणमुशन्तमुशानः | दीद्यानः शुचिर्र्ष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः || सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति परस्वो घर्तेन | आप इव परवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे || उदु षटुतः समिधा यह्वो अद्यौद वर्ष्मन दिवो अधि नाभा पर्थिव्याः | मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद यजथाय देवान || उदस्तम्भीत समिधा नाकं रष्वो....

4 min · TheAum

Rig Veda - Book 03 - Hymn 6

Text: Rig Veda Book 3 Hymn 6 पर कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः | दक्षिणावाड वाजिनी पराच्येति हविर्भरन्त्यग्नये घर्ताची || आ रोदसी अप्र्णा जायमान उत पर रिक्था अध नु परयज्यो | दिवश्चिदग्ने महिना पर्थिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः || दयौश्च तवा पर्थिवी यज्ञियासो नि होतारं सादयन्ते दमाय | यदी विशो मानुषीर्देवयन्तीः परयस्वतीरीळते शुक्रमर्चिः || महान सधस्थे धरुव आ निषत्तो.अन्तर्द्यावा माहिने हर्यमाणः | आस्क्रे सपत्नी अजरे अम्र्क्ते सबर्दुघे उरुगायस्यधेनू || वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ | तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम || रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व | अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः || दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः | अपो यदग्न उशधग वनेषु होतुर्मन्द्रस्य पनयन्त देवाः || उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः | ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः || ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो हयश्वाः | पत्नीवतस्त्रिंशतं तरींश्च देवाननुष्वधमा वह मादयस्व || स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वर्धे गर्णीतः | पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये || इळामग्ने … ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 7

Text: Rig Veda Book 3 Hymn 7 पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः | परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे || दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः | रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः || आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम | पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः || महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति | वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश || जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति | दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः || उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम | उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष || अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः | पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः || दैव्या होतारा परथमा … || वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः | देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि || पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः | उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य || इळामग्ने … ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 8

Text: Rig Veda Book 3 Hymn 8 अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन | यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे || समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम | आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय || उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि | सुमिती मीयमानो वर्चो धा यज्ञवाहसे || युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः | तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः || जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः | पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम || यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष | ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम || ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः | ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः || आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम | सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम || हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः | उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः || शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम | वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु || वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम | यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 9

Text: Rig Veda Book 3 Hymn 9 सखायस्त्वा वव्र्महे देवं मर्तास ऊतये | अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम || कायमानो वना तवं यन मातॄरजगन्नपः | न तत तेग्ने परम्र्षे निवर्तनं यद दूरे सन्निहाभवः || अति तर्ष्टं ववक्षिथाथैव सुमना असि | पर-परान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः || ईयिवांसमति सरिधः शश्वतीरति सश्चतः | अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम || सस्र्वांसमिव तमनाग्निमित्था तिरोहितम | ऐनं नयन मातरिश्वा परावतो देवेभ्यो मथितं परि || तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन | विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य || तद भद्रं तव दंसना पाकाय चिच्छदयति | तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे || आ जुहोता सवध्वरं शीरं पावकशोचिषम | आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत || तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन | औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 10

Text: Rig Veda Book 3 Hymn 10 तवामग्ने मनीषिणः सम्राजं चर्षणीनाम | देवं मर्तास इन्धते समध्वरे || तवां यज्ञेष्व रत्विजमग्ने होतारमीळते | गोपा रतस्य दीदिहि सवे दमे || स घा यस्ते ददाशति समिधा जातवेदसे | सो अग्ने धत्तेसुवीर्यं स पुष्यति || स केतुरध्वराणामग्निर्देवेभिरा गमत | अञ्जानः सप्त होत्र्भिर्हविष्मते || पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत | विपां जयोतींषि बिभ्रते न वेधसे || अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः | महे वाजायद्रविणाय दर्शतः || अग्ने यजिष्ठो अध्वरे देवान देवयते यज | होता मन्द्रो विराजस्यति सरिधः || स नः पावक दीदिहि दयुमदस्मे सुवीर्यम | भवा सतोत्र्भ्योन्तमः सवस्तये || तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते | हव्यवाहममर्त्यं सहोव्र्धम ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 11

Text: Rig Veda Book 3 Hymn 11 अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः | स वेद यज्ञमानुषक || स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः | अग्निर्धिया सं रण्वति || अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः | अर्थं हयस्य तरणि || अग्निं सूनुं सनश्रुतं सहसो जातवेदसम | वह्निं देवाक्र्ण्वत || अदाभ्यः पुरेता विशामग्निर्मानुषीणाम | तूर्णी रथः सदा नवः || साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः | अग्निस्तुविश्रवस्तमः || अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः | कषयं पावकशोचिषः || परि विश्वानि सुधिताग्नेरश्याम मन्मभिः | विप्रासो जातवेदसः || अग्ने विश्वानि वार्या वाजेषु सनिषामहे | तवे देवास एरिरे ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 12

Text: Rig Veda Book 3 Hymn 12 इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम | अस्य पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः | अया पातमिमं सुतम || इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे | ता सोमस्येह तर्म्पताम || तोशा वर्त्रहणा हुवे सजित्वानापराजिता | इन्द्राग्नी वाजसातमा || पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः | इन्द्राग्नी इष आ वर्णे || इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम | साकमेकेन कर्मणा || इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः | रतस्य पथ्या अनु || इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च | युवोरप्तूर्यं हितम || इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः | तद वांचेति पर वीर्यम ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 13

Text: Rig Veda Book 3 Hymn 13 पर वो देवायाग्नये बर्हिष्ठमर्चास्मै | गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत || रतावा यस्य रोदसी दक्षं सचन्त ऊतयः | हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे || स यन्ता विप्र एषां स यज्ञानामथा हि षः | अग्निं तं वो दुवस्यत दाता यो वनिता मघम || स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा | यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा || दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः | रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम || उत नो बरह्मन्नविष उक्थेषु देवहूतमः | शं नः शोचामरुद्व्र्धो....

2 min · TheAum

Rig Veda - Book 03 - Hymn 14

Text: Rig Veda Book 3 Hymn 14 आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः | विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत || अयामि ते नमौक्तिं जुषस्व रतावस्तुभ्यं चेतते सहस्वः | विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र || दरवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ | यत सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे || मित्रश्च तुभ्यं वरुणः सहस्वो.अग्ने विश्वे मरुतः सुम्नमर्चन | यच्छोचिषा सहसस पुत्र तिष्ठा अभि कषितीः परथयन सूर्यो नॄन || वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य | यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने || तवद धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः | तवं देहि सहस्रिणं रयिं नो....

3 min · TheAum

Rig Veda - Book 03 - Hymn 15

Text: Rig Veda Book 3 Hymn 15 वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः | सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ || तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः | जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात || तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि | वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ || अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान | यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते || अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः | रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके || पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे | देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात || इळामग्ने … ||...

3 min · TheAum