Text:
Rig Veda Book 2 Hymn 9 नि होता होत्र्षदने विदानस्त्वेषो दीदिवानसदत सुदक्षः | अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः || तवं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वर्षभ परणेता | अग्ने तोकस्य नस्तने तनूनामप्रयुछन दीद्यद बोधि गोपाः || विधेम ते परमे जन्मन्नग्ने विधेम सतोमैरवरे सधस्थे | यस्माद योनेरुदारिथा यजे तं पर तवे हवींषि जुहुरेसमिद्धे || अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गर्णीहि राधः | तवं हयसि रयिपती रयीणां तवं शुक्रस्य वचसो मनोता || उभयं ते न कषीयते वसव्यं दिवे-दिवे जायमानस्य दस्म | कर्धि कषुमन्तं जरितारमग्ने कर्धि पतिं सवपत्यस्य रायः || सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः सवस्ति | अदब्धो गोपा उत नः परस्पा अग्ने दयुमदुत रेवद दिदीहि ||
ni hotā hotṛṣadane vidānastveṣo dīdivānasadat sudakṣaḥ | adabdhavratapramatirvasiṣṭhaḥ sahasrambharaḥ śucijihvo aghniḥ || tvaṃ dūtastvamu naḥ paraspāstvaṃ vasya ā vṛṣabha praṇetā | aghne tokasya nastane tanūnāmaprayuchan dīdyad bodhi ghopāḥ || vidhema te parame janmannaghne vidhema stomairavare sadhasthe | yasmād yonerudārithā yaje taṃ pra tve havīṃṣi juhuresamiddhe || aghne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi ghṛṇīhi rādhaḥ | tvaṃ hyasi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā || ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma | kṛdhi kṣumantaṃ jaritāramaghne kṛdhi patiṃ svapatyasya rāyaḥ || sainānīkena suvidatro asme yaṣṭā devānāyajiṣṭhaḥ svasti | adabdho ghopā uta naḥ paraspā aghne dyumaduta revad didīhi ||
Translation:
Rig Veda
- ACCUSTOMED to the Herald’s place, the Herald hath seated him, bright, splendid, passing mighty, Whose foresight keeps the Law from violation, excellent, pure-tongued, bringing thousands, Agni. 2 Envoy art thou, protector from the foeman, strong God, thou leadest us to higher blessings. Refulgent, be an ever-heedful keeper, Agni, for us and for our seed offspring. 3 May we adore thee in thy loftiest birthplace, and, with our praises, in thy lower station. The place whence thou issued forth I worship: to thee well kindled have they paid oblations. 4 Agni, best Priest, pay worship with oblation; quickly commend the gift to be presented; For thou art Lord of gathered wealth and treasure. of the bright song of praise thou art inventor. 5 The twofold opulence, O Wonder-Worker, of thee new-born each day never decreases. Enrich with food the man who lauds thee, Agni: make him the lord of wealth with noble offspring. 6 May he, benevolent with this fair aspect, best sacrificer, bring the Gods to bless us. Sure guardian, our protector from the foemen, shine, Agni, with thine affluence and splendour.