Rig Veda - Book 02 - Hymn 1

Text: Rig Veda Book 2 Hymn 1 तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि | तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः || तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे || तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः | तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या || तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः | तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः || तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम | तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः || तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे | तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना || तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि | तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत || तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते | तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति || तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम | तवं पुत्रो भवसि यस्ते....

6 min · TheAum

Rig Veda - Book 02 - Hymn 2

Text: Rig Veda Book 2 Hymn 2 यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा | समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम || अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः | दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः || तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे | रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम || तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः | पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु || स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा | हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु || स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि | आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये || दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि | पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः || स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना | होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे || एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा | दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि || वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति | अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम || स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः | यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे || उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि | वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः || ये सतोत्र्भ्यो … ||...

5 min · TheAum

Rig Veda - Book 02 - Hymn 3

Text: Rig Veda Book 2 Hymn 3 समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात | होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन || नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः | घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान || ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य | स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम || देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम | घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः || वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः | वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम || साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते | तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती || दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा | देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु || सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः | तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य || पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः | परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः || वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः | तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम || घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम | अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम ||...

4 min · TheAum

Rig Veda - Book 02 - Hymn 4

Text: Rig Veda Book 2 Hymn 4 हुवे वः सुद्योत्मानं सुव्र्क्तिं विशामग्निमतिथिं सुप्रयसम | मित्र इव यो दिधिषाय्यो भूद देव आदेवे जने जातवेदाः || इमं विधन्तो अपां सधस्थे दवितादधुर्भ्र्गवो विक्ष्वायोः | एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः || अग्निं देवासो मानुषीषु विक्षु परियं धुः कषेष्यन्तो नमित्रम | स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ || अस्य रण्वा सवस्येव पुष्टिः सन्द्र्ष्टिरस्य हियानस्य दक्षोः | वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान || आ यन मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम | स चित्रेण चिकिते रंसु भासा जुजुर्वान यो मुहुरा युवा भूत || आ यो वना तात्र्षाणो न भाति वार्ण पथा रथ्येवस्वानीत | कर्ष्णाध्वा तपू रण्वश्चिकेत दयौरिव समयमानो नभोभिः || स यो वयस्थादभि दक्षदुर्वीं पशुर्नैति सवयुरगोपाः | अग्निः शोचिष्मानतसान्युष्णन कर्ष्णव्यथिरस्वदयन न भूम || नू ते पूर्वस्यावसो अधीतौ तर्तीये विदथे मन्म शंसि | अस्मे अग्ने संयद्वीरं बर्हन्तं कषुमन्तं वाजं सवपत्यंरयिं दाः || तवया यथा गर्त्समदासो अग्ने गुहा वन्वन्त उपरानभि षयुः | सुवीरासो अभिमातिषाहः समत सूरिभ्यो गर्णते तद वयो धाः ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 5

Text: Rig Veda Book 2 Hymn 5 होताजनिष्ट चेतनः पिता पित्र्भ्य ऊतये | परयक्षञ जेन्यं वसु शकेम वाजिनो यमम || आ यस्मिन सप्त रश्मयस्तता यज्ञस्य नेतरि | मनुष्वद दैव्यमष्टमं पोता विश्वं तदिन्वति || दधन्वे वा यदीमनु वोचद बरह्माणि वेरु तत | परि विश्वानि काव्या नेमिश्चक्रमिवाभवत || साकं हि शुचिना शुचिः परशास्ता करतुनाजनि | विद्वानस्य वरता धरुवा वया इवानु रोहते || ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः | कुवित तिस्र्भ्य आ वरं सवसारो या इदं ययुः || यदी मातुरुप सवसा घर्तं भरन्त्यस्थित | तासामध्वर्युरागतौ यवो वर्ष्टीव मोदते || सवः सवाय धायसे कर्णुतां रत्विग रत्विजम | सतोमं यज्ञं चादरं वनेमा ररिमा वयम || यथ विद्वानरं करद विश्वेभ्यो यजतेभ्यः अयमग्ने तवे अपि यं यज्ञं चक्र्मा वयम ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 6

Text: Rig Veda Book 2 Hymn 6 इमां मे अग्ने समिधमिमामुपसदं वनेः | इमा उ षु शरुधी गिरः || अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे | एना सूक्तेन सुजात || तं तवा गीर्भिर्गिर्वणसं दरविणस्युं दरविणोदः | सपर्येम सपर्यवः || स बोधि सूरिर्मघवा वसुपते वसुदावन | युयोध्यस्मद दवेषांसि || स नो वर्ष्तिं दिवस परि स नो वाजमनर्वाणम | स नः सहस्रिणीरिषः || ईळानायावस्यवे यविष्ठ दूत नो गिरा | यजिष्ठ होतरा गहि || अन्तर्ह्यग्न ईयसे विद्वान जन्मोभया कवे | दूतो जन्येवमित्र्यः || स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक | आ चास्मिन सत्सि बर्हिषि ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 7

Text: Rig Veda Book 2 Hymn 7 शरेष्ठं यविष्ठ भारताग्ने दयुमन्तमा भर | वसो पुरुस्प्र्हं रयिम || मा नो अरातिरीशत देवस्य मर्त्यस्य च | पर्षि तस्या उतद्विषः || विश्वा उत तवया वयं धारा उदन्या इव | अति गाहेमहि दविषः || शुचिः पावक वन्द्यो.अग्ने बर्हद वि रोचसे | तवं घर्तेभिराहुतः || तवं नो असि भारताग्ने वशाभिरुक्षभिः | अष्टापदीभिराहुतः || दर्वन्नः सर्पिरासुतिः परत्नो होता वरेण्यः | सहसस पुत्रो अद्भुतः || śreṣṭhaṃ yaviṣṭha bhāratāghne dyumantamā bhara | vaso puruspṛhaṃ rayim || mā no arātirīśata devasya martyasya ca | parṣi tasyā utadviṣaḥ || viśvā uta tvayā vayaṃ dhārā udanyā iva | ati ghāhemahi dviṣaḥ || śuciḥ pāvaka vandyo....

2 min · TheAum

Rig Veda - Book 02 - Hymn 8

Text: Rig Veda Book 2 Hymn 8 वाजयन्निव नू रथान योगानग्नेरुप सतुहि | यशस्तमस्य मीळ्हुषः || यः सुनीथो ददाशुषे.अजुर्यो जरयन्नरिम | चारुप्रतीकाहुतः || य उ शरिया दमेष्वा दोषोषसि परशस्यते | यस्य वरतं न मीयते || आ यः सवर्ण भानुना चित्रो विभात्यर्चिषा | अञ्जानोजरैरभि || अत्रिमनु सवराज्यमग्निमुक्थानि वाव्र्धुः | विश्वा अधि शरियो दधे || अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम | अरिष्यन्तःसचेमह्यभि षयाम पर्तन्यतः || vājayanniva nū rathān yoghānaghnerupa stuhi | yaśastamasya mīḷhuṣaḥ || yaḥ sunītho dadāśuṣe....

2 min · TheAum

Rig Veda - Book 02 - Hymn 9

Text: Rig Veda Book 2 Hymn 9 नि होता होत्र्षदने विदानस्त्वेषो दीदिवानसदत सुदक्षः | अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः || तवं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वर्षभ परणेता | अग्ने तोकस्य नस्तने तनूनामप्रयुछन दीद्यद बोधि गोपाः || विधेम ते परमे जन्मन्नग्ने विधेम सतोमैरवरे सधस्थे | यस्माद योनेरुदारिथा यजे तं पर तवे हवींषि जुहुरेसमिद्धे || अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गर्णीहि राधः | तवं हयसि रयिपती रयीणां तवं शुक्रस्य वचसो मनोता || उभयं ते न कषीयते वसव्यं दिवे-दिवे जायमानस्य दस्म | कर्धि कषुमन्तं जरितारमग्ने कर्धि पतिं सवपत्यस्य रायः || सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः सवस्ति | अदब्धो गोपा उत नः परस्पा अग्ने दयुमदुत रेवद दिदीहि ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 10

Text: Rig Veda Book 2 Hymn 10 जोहूत्रो अग्निः परथमः पितेवेळस पदे मनुषा यत समिद्धः | शरियं वसानो अम्र्तो विचेता मर्म्र्जेन्यः शरवस्यःस वाजी || शरूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरम्र्तो विचेताः | शयावा रथं वहतो रोहिता वोतारुषाह चक्रे विभ्र्त्रः || उत्तानायामजनयन सुषूतं भुवदग्निः पुरुपेशासु गर्भः | शिरिणायां चिदक्तुना महोभिरपरीव्र्तो वसति परचेताः || जिघर्म्यग्निं हविषा घर्तेन परतिक्षियन्तं भुवनानि विश्वा | पर्थुं तिरश्चा वयसा बर्हन्तं वयचिष्ठमन्नै रभसं दर्शानम || आ विश्वतः परत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत | मर्यश्रीः सप्र्हयद्वर्णो अग्निर्नाभिम्र्शे तन्वा जर्भुराणः || जञेया भागं सहसानो वरेण तवादूतासो मनुवद वदेम | अनूनमग्निं जुह्वा वचस्या मधुप्र्चं धनसाजोहवीमि ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 11

Text: Rig Veda Book 2 Hymn 11 शरुधी हवमिन्द्र मा रिशण्यः सयाम ते दावने वसूनाम | इमा हि तवामूर्जो वर्धयन्ति वसूयवः सिन्धवो न कषरन्तः || सर्जो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः | अमर्त्यं चिद दासं मन्यमानमवाभिनदुक्थैर्वाव्र्धानः || उक्थेष्विन नु शूर येषु चाकन सतोमेष्विन्द्र रुद्रियेषु च | तुभ्येदेता यासु मन्दसानः पर वायवे सिस्रते न शुभ्राः || शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः | शुभ्रस्त्वमिन्द्र वाव्र्धानो अस्मे दासीर्विशः सूर्येण सह्याः || गुहा हितं गुह्यं गूळ्हमप्स्वपीव्र्तं मायिनं कषियन्तम | उतो अपो दयां तस्तभ्वांसमहन्नहिं शूर वीर्येण || सतवा नु त इन्द्र पूर्व्या महान्युत सतवाम नूतना कर्तानि | सतवा वज्रं बाह्वोरुशन्तं सतवा हरी सूर्यस्य केतू || हरी नु त इन्द्र वाजयन्ता घर्तश्चुतं सवारमस्वार्ष्टाम | वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित सरिष्यन || नि पर्वतः साद्यप्रयुछन सं मात्र्भिर्वावशानो अक्रान | दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन नि || इन्द्रो महां सिन्धुमाशयानं मायाविनं वर्त्रमस्फुरन निः | अरेजेतां रोदसी भियाने कनिक्रदतो वर्ष्णो अस्य वज्रात || अरोरवीद वर्ष्णो अस्य वज्रो....

7 min · TheAum

Rig Veda - Book 02 - Hymn 12

Text: Rig Veda Book 2 Hymn 12 यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत | यस्य शुष्माद रोदसी अभ्यसेतां नर्म्णस्य मह्ना स जनास इन्द्रः || यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात स जनास इन्द्रः || यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स. ज. इ. || येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः | शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स....

5 min · TheAum

Rig Veda - Book 02 - Hymn 13

Text: Rig Veda Book 2 Hymn 13 रतुर्जनित्री तस्या अपस परि मक्षू जात आविशद यासु वर्धते | तदाहना अभवत पिप्युषी पयो.अंशोः पीयूषं परथमं तदुक्थ्यम || सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय पर भरन्त भोजनम | समानो अध्वा परवतामनुष्यदे यस्ताक्र्णोः परथमं सास्युक्थ्यः || अन्वेको वदति यद ददाति तद रूपा मिनन तदपा एक ईयते | विश्वा एकस्य विनुदस्तितिक्षते यस्ताक्र… || परजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पर्ष्ठं परभवन्तमायते | असिन्वन दंष्ट्रैः पितुरत्ति भोजनं यस्ताक्र… || अधाक्र्णोः पर्थिवीं सन्द्र्शे दिवे यो धौतीनामहिहन्नारिणक पथः | तं तवा सतोमेभिरुदभिर्न वाजिनं देवं देवा अजनन सास्युक्थ्यः || यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद दुदोहिथ | स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु....

5 min · TheAum

Rig Veda - Book 02 - Hymn 14

Text: Rig Veda Book 2 Hymn 14 अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः | कामी हि वीरः सदमस्य पीतिं जुहोत वर्ष्णे तदिदेश वष्टि || अध्वर्यवो यो अपो वव्रिवांसं वर्त्रं जघानाशन्येव वर्क्षम | तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य || अध्वर्यवो यो दर्भीकं जघान यो गा उदाजदप हि वलं वः | तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः || अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून | यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभ्र्थे हिनोत || अध्वर्यवो यः सवश्नं जघान यः शुष्णमशुषं यो वयंसम | यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत || अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः | यो वर्चिनः शतमिन्द्रः सहस्रमपावपद भरतासोममस्मै || अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे....

4 min · TheAum

Rig Veda - Book 02 - Hymn 15

Text: Rig Veda Book 2 Hymn 15 पर घा नवस्य महतो महानि सत्या सत्यस्य करणानि वोचम | तरिकद्रुकेश्वपिबत सुतस्यास्य मदे अहिमिन्द्रो जघान || अवंशे दयामस्तभायद बर्हन्तमा रोदसी अप्र्णदन्तरिक्षम | स धारयद पर्थिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार || सद्मेव पराचो वि मिमाय मानैर्वज्रेण खान्यत्र्णन नदीनाम | वर्थास्र्जत पथिभिर्दीर्घयाथैः सोमस्य ता … || स परवोळ्हॄन परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ | सं गोभिरश्वैरस्र्जद रथेभिः सो… || स ईं महीं धुनिमेतोररम्णात सो अस्नातॄनपारयत सवस्ति | त उत्स्नाय रयिमभि पर तस्थुः सो… || सोदञ्चं सिन्धुमरिणान महित्वा वज्रेणान उषसः सं पिपेष | अजवसो जविनीभिर्विव्र्श्चन सो… || स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत पराव्र्क | परति शरोण सथाद वयनगचष्ट सो… || भिनद वलमङगिरोभिर्ग्र्णानो वि पर्वतस्य दरंहितान्यैरत | रिणग रोधांसि कर्त्रिमाण्येषां सो… || सवप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं पर दभीतिमावः | रम्भी चिदत्र विविदे हिरण्यं सो… || नूनं सा ते परति … ||...

3 min · TheAum