Text:

Rig Veda Book 1 Hymn 188 समिद्धो अद्य राजसि देवो देवैः सहस्रजित | दूतो हव्या कविर्वह || तनुनपाद रतं यते मध्वा यज्ञः समज्यते | दधत सहस्रिणीरिषः || आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान | अग्ने सहस्रसा असि || पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन | यत्रादित्या विराजथ || विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः | दुरो घर्तान्यक्षरन || सुरुक्मे हि सुपेशसाधि शरिया विराजतः | उषासावेहसीदताम || परथमा हि सुवाचसा होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || भारतीळे सरस्वति या वः सर्वा उपब्रुवे | ता नश्चोदयत शरिये || तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे | तेषां नः सफातिमा यज || उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज | अग्निर्हव्यानि सिष्वदत || पुरोगा अग्निर्देवानां गायत्रेण समज्यते | सवाहाक्र्तीषु रोचते ||

samiddho adya rājasi devo devaiḥ sahasrajit | dūto havyā kavirvaha || tanunapād ṛtaṃ yate madhvā yajñaḥ samajyate | dadhat sahasriṇīriṣaḥ || ājuhvāno na īḍyo devānā vakṣi yajñiyān | aghne sahasrasā asi || prācīnaṃ barhirojasā sahasravīramastṛṇan | yatrādityā virājatha || virāṭ samrāḍ vibhvīḥ prabhvīrbahvīśca bhūyasīścayāḥ | duro ghṛtānyakṣaran || surukme hi supeśasādhi śriyā virājataḥ | uṣāsāvehasīdatām || prathamā hi suvācasā hotārā daivyā kavī | yajñaṃ no yakṣatāmimam || bhāratīḷe sarasvati yā vaḥ sarvā upabruve | tā naścodayata śriye || tvaṣṭā rūpāṇi hi prabhuḥ paśun viśvān samānaje | teṣāṃ naḥ sphātimā yaja || upa tmanyā vanaspate pātho devebhyaḥ sṛja | aghnirhavyāni siṣvadat || puroghā aghnirdevānāṃ ghāyatreṇa samajyate | svāhākṛtīṣu rocate ||

Translation:

Rig Veda

  1. WINNER of thousands, kindled, thou shinest a God with Gods to-day. Bear out oblations, envoy, Sage. 2 Child of Thyself the sacrifice is for the righteous blent with meath, Presenting viands thousandfold. 3 Invoked and worthy of our praise bring Gods whose due is sacrifice: Thou, Agni, givest countless gifts. 4 To seat a thousand Heroes they eastward have strewn the grass with might, Whereon, Ādityas, ye shine forth. 5 The sovran all-imperial Doors, wide, good, many and manifold, Have poured their streams of holy oil. 6 With gay adornment, fair to see, in glorious beauty shine they forth: Let Night and Morning rest them here. 7 Let these two Sages first of all, heralds divine and eloquent, Perform for us this sacrifice. 8 You I address, Sarasvatī, and Bhāratī, and Iḷā, all: Urge ye us on to glorious fame. 9 Tvaṣṭar the Lord hath made all forms and all the cattle of the field Cause them to multiply for us. 10 Send to the Gods, Vanaspati, thyself, the sacrificial draught: Let Agni make the oblations sweet. 11 Agni, preceder of the Gods, is honoured with the sacred song: He glows at offerings blest with Hail!