Text:
Rig Veda Book 1 Hymn 126 अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य | यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः || शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम | शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान || उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः | षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम || चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति | मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः || पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः | सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः || आगधिता परिगधिता या कशीकेव जङगहे | ददाति मह्यं यादुरि याशूनां भोज्या शता || उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः | सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||
amandān stomān pra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya | yo me sahasramamimīta savānatūrto rājā śravaichamānaḥ || śataṃ rājño nādhamānasya niṣkāñchatamaśvān prayatān sadya ādam | śataṃ kakṣīvānasurasya ghonāṃ divi śravo.ajaramā tatāna || upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāsoasthuḥ | ṣaṣṭiḥ sahasramanu ghavyamāghāt sanat kakṣīvānabhipitve ahnām || catvāriṃśad daśarathasya śoṇāḥ sahasrasyāghre śreṇiṃnayanti | madacyutaḥ kṛśanāvato atyān kakṣīvanta udamṛkṣanta pajrāḥ || pūrvāmanu prayatimā dade vastrīn yuktānaṣṭāvaridhāyaso ghāḥ | subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ || āghadhitā parighadhitā yā kaśīkeva jaṅghahe | dadāti mahyaṃ yāduri yāśūnāṃ bhojyā śatā || upopa me parā mṛśa mā me dabhrāṇi manyathāḥ | sarvāhamasmi romaśā ghandhārīṇāmivāvikā ||
Translation:
Rig Veda
- WITH wisdom I present these lively praises of Bhāvya dweller on the bank of Sindhu; For he, unconquered King, desiring glory, hath furnished me a thousand sacrifices. 2 A hundred necklets from the King, beseeching, a hundred gift-steeds I at once accepted; Of the lord’s cows a thousand, I Kakṣīvān. His deathless glory hath he spread to heaven. 3 Horses of dusky colour stood beside me, ten chariots, Svanaya’s gift, with mares to draw them. Kine numbering sixty thousand followed after. Kakṣīvān gained them when the days were closing. 4 Forty bay horses of the ten cars’ master before a thousand lead the long procession. Reeling in joy Kakṣīvān’s sons and Pajra’s have grounded the coursers decked with pearly trappings. 5 An earlier gift for you have I accepted eight cows, good milkers, and three harnessed horses, Pajras, who with your wains with your great kinsman, like troops of subjects, have been fain for glory. 6 [Ille loquitur]. Adhaerens, arcte adhaerens, illa quae mustelae similis se abdidit, multum humorem effundens, dat mihi complexuum centum gaudia.
- [Ille loquitur]. Prope, prope accede; molliter me tange. Ne putes pilos corporis mei-paucos esse: tota sum villosa sicut Gandharium ovis.