Text:
Rig Veda Book 1 Hymn 90 रजुनीती नो वरुणो मित्रो नयतु विद्वान | अर्यमा देवैः सजोषाः || ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः | वरता रक्षन्ते विश्वाहा || ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः | बाधमानाप दविषः || वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः | पूषा भगो वन्द्यासः || उत नो धियो गोग्राः पूषन विष्णवेवयावः | कर्ता नः सवस्तिमतः || मधु वाता रतायते मधु कषरन्ति सिन्धवः | माध्वीर्नः सन्त्वोषधीः || मधु नक्तमुतोषसो मधुमत पार्थिवं रजः | मधु दयौरस्तु नः पिता || मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः | माध्वीर्गावो भवन्तु नः || शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा | शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ||
ṛjunītī no varuṇo mitro nayatu vidvān | aryamā devaiḥ sajoṣāḥ || te hi vasvo vasavānāste apramūrā mahobhiḥ | vratā rakṣante viśvāhā || te asmabhyaṃ śarma yaṃsannamṛtā martyebhyaḥ | bādhamānāapa dviṣaḥ || vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ | pūṣā bhagho vandyāsaḥ || uta no dhiyo ghoaghrāḥ pūṣan viṣṇavevayāvaḥ | kartā naḥ svastimataḥ || madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīrnaḥ santvoṣadhīḥ || madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ | madhu dyaurastu naḥ pitā || madhumān no vanaspatirmadhumānastu sūryaḥ | mādhvīrghāvo bhavantu naḥ || śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatvaryamā | śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇururukramaḥ ||
Translation:
Rig Veda
- MAY Varuṇa with guidance straight, and Mitra lead us, he who knows, And Aryaman in accord with Gods. 2 For they are dealers forth of wealth, and, not deluded, with their might Guard evermore the holy laws. 3 Shelter may they vouchsafe to us, Immortal Gods to mortal men, Chasing our enemies away. 4 May they mark out our paths to bliss, Indra, the Maruts, Pūṣan, and Bhaga, the Gods to be adored. 5 Yea, Pūṣan, Viṣṇu, ye who run your course, enrich our hymns with kine; Bless us with all prosperity. 6 The winds waft sweets, the rivers pour sweets for the man who keeps the Law So may the plants be sweet for us. 7 Sweet be the night and sweet the dawns, sweet the terrestrial atmosphere; Sweet be our Father Heaven to us. 8 May the tall tree be full of sweets for us, and full of sweets the Sun: May our milch-kine be sweet for us. 9 Be Mitra gracious unto us, and Varuṇa and Aryaman: Indra, Bṛhaspati be kind, and Viṣṇu of the mighty stride.