Text:
Rig Veda Book 1 Hymn 54 मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे | अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत || अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि | यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते || अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः | बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः || तवं दिवो बर्हतः सानु कोपयो.अव तमना धर्षता शम्बरं भिनत | यन मायिनो वरन्दिनो मन्दिना धर्षच्छितां गभस्तिमशनिं पर्तन्यसि || नि यद वर्णक्षि शवसनस्य मूर्धनि शुष्णस्य चिद वरन्दिनोरोरुवद वना | पराचीनेन मनसा बर्हणावता यदद्या चित कर्णवः कस्त्वा परि || तवमाविथ नर्यं तुर्वशं यदुं तवं तुर्वीतिं वय्यंशतक्रतो | तवं रथमेतशं कर्त्व्ये धने तवं पुरो नवतिं दम्भयो नव || स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परति यः शासमिन्वति | उक्था वा यो अभिग्र्णाति राधसा दानुरस्मा उपरा पिन्वते दिवः || असमं कषत्रमसमा मनीषा पर सोमपा अपसा सन्तु नेमे | ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रं सथविरं वर्ष्ण्यं च || तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः | वयश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व || अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः | अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषु जिघ्नते || स शेव्र्धमधि धा दयुम्नमस्मे महि कषत्रं जनाषाळिन्द्र तव्यम | रक्षा च नो मघोनः पाहि सूरीन राये च नः सवपत्या इषे धाः ||
mā no asmin maghavan pṛtsvaṃhasi nahi te antaḥ śavasaḥ parīṇaśe | akrandayo nadyo roruvad vanā kathā na kṣoṇīrbhiyasā samārata || arcā śakrāya śākine śacīvate śṛṇvantamindraṃ mahayannabhi ṣṭuhi | yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate || arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ | bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ || tvaṃ divo bṛhataḥ sānu kopayo.ava tmanā dhṛṣatā śambaraṃ bhinat | yan māyino vrandino mandinā dhṛṣacchitāṃ ghabhastimaśaniṃ pṛtanyasi || ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandinororuvad vanā | prācīnena manasā barhaṇāvatā yadadyā cit kṛṇavaḥ kastvā pari || tvamāvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃśatakrato | tvaṃ rathametaśaṃ kṛtvye dhane tvaṃ puro navatiṃ dambhayo nava || sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati | ukthā vā yo abhighṛṇāti rādhasā dānurasmā uparā pinvate divaḥ || asamaṃ kṣatramasamā manīṣā pra somapā apasā santu neme | ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca || tubhyedete bahulā adridughdhāścamūṣadaścamasā indrapānāḥ | vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva || apāmatiṣṭhad dharuṇahvaraṃ tamo.antarvṛtrasya jaṭhareṣuparvataḥ | abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate || sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṃ janāṣāḷindra tavyam | rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ ||
Translation:
Rig Veda 1 URGE us not, Maghavan, to this distressful fight, for none may comprehend the limit of thy strength. Thou with fierce shout hast made the woods and rivers roar: did not men run in crowds together in their fear? 2 Sing hymns of praise to Śakra, Lord of power and might; laud thou and magnify Indra who heareth thee, Who with his daring might, a Bull exceeding strong in strength, maketh him master of the heaven and earth. 3 Sing forth to lofty Dyaus a strength-bestowing song, the Bold, whose resolute mind hath independent sway. High glory hath the Asura, compact of strength, drawn on by two Bay Steeds: a Bull, a Car is he. 4 The ridges of the lofty heaven thou madest shake; thou, daring, of thyself smotest through Śambara, When bold with gladdening juice, thou warredst with thy bolt, sharp and two-edged, against the banded sorcerers. 5 When with a roar that fills the woods, thou forcest down on wind’s head the stores which Śuṣṇa kept confined, Who shall have power to stay thee firm and eager-souled from doing still this day what thou of old hast done? 6 Thou helpest Narya, Turvaśa, and Yadu, and Vayya’s son Turvīti, Śatakratu! Thou helpest horse and car in final battle thou breakest down the nine-and-ninety castles. 7 A hero-lord is he, King of a mighty folk, who offers free oblations and promotes the Law, Who with a bounteous guerdon welcomes hymns of praise: for him flows down the abundant stream below the sky. 8 His power is matchless, matchless is his wisdom; chief, through their work, be some who drink the Soma, Those, Indra, who increase the lordly power, the firm heroic strength of thee the Giver. 9 Therefore for thee are these abundant beakers Indra’s drink, stone-pressed juices held in ladles. Quaff them and satisfy therewith thy longing; then fix thy mind upon bestowing treasure. 10 There darkness stood, the vault that stayed the waters’ flow: in Vṛtra’s hollow side the rain-cloud lay concealed. But Indra smote the rivers which the obstructer stayed, flood following after flood, down steep declivities. 11 So give us, Indra, bliss-increasing glory give us great sway and strength that conquers people. Preserve our wealthy patrons, save our princes; vouchsafe us wealth and food with noble offspring.