Text:

Rig Veda Book 1 Hymn 11 इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः | रथीतमंरथीनां वाजानां सत्पतिं पतिम || सख्ये त इन्द्र वाजिनो मा भेम शवसस पते | तवामभि परणोनुमो जेतारमपराजितम || पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः | यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम || पुरां भिन्दुर्युवा कविरमितौजा अजायत | इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || तवं वलस्य गोमतो.अपावरद्रिवो बिलम | तवां देवा अबिभ्युषस्तुज्यमानास आविषुः || तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन | उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः || मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः | विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर || इन्द्रमीशानमोजसाभि सतोमा अनूषत | सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||

indraṃ viśvā avīvṛdhan samudravyacasaṃ ghiraḥ | rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim || sakhye ta indra vājino mā bhema śavasas pate | tvāmabhi praṇonumo jetāramaparājitam || pūrvīrindrasya rātayo na vi dasyantyūtayaḥ | yadī vājasya ghomata stotṛbhyo maṃhate magham || purāṃ bhinduryuvā kaviramitaujā ajāyata | indro viśvasyakarmaṇo dhartā vajrī puruṣṭutaḥ || tvaṃ valasya ghomato.apāvaradrivo bilam | tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ || tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan | upātiṣṭhanta ghirvaṇo viduṣ ṭe tasya kāravaḥ || māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ | viduṣ ṭe tasya medhirāsteṣāṃ śravāṃsyut tira || indramīśānamojasābhi stomā anūṣata | sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||

Translation:

Rig Veda 1 ALL sacred songs have magnified Indra expansive as the sea, The best of warriors borne on cars, the Lord, the very Lord of strength. 2 Strong in thy friendship, Indra, Lord of power and might, we have no fear. We glorify with praises thee, the never-conquered conqueror. 3 The gifts of Indra from of old, his saving succours, never fail, When to the praise-singers he gives the boon of substance rich in kine. 4 Crusher of forts, the young, the wise, of strength unmeasured, was he born Sustainer of each sacred rite, Indra, the Thunderer, much-extolled. 5 Lord of the thunder, thou didst burst the cave of Vala rich in cows. The Gods came pressing to thy side, and free from terror aided thee, 6 I, Hero, through thy bounties am come to the flood addressing thee. Song-lover, here the singers stand and testify to thee thereof. 7 The wily Śuṣṇa, Indra! thou o’erthrewest with thy wondrous powers. The wise beheld this deed of thine: now go beyond their eulogies. 8 Our songs of praise have glorified Indra who ruleth by his might, Whose precious gifts in thousands come, yea, even more abundantly.