Text:

Rig Veda Book 1 Hymn 2 वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | तेषां पाहि शरुधी हवम || वाय उक्थेभिर्जरन्ते तवामछा जरितारः | सुतसोमा अहर्विदः || वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये || इन्द्रवायू इमे सुता उप परयोभिरा गतम | इन्दवो वामुशन्ति हि || वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप दरवत || वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | मक्ष्वित्था धिया नरा || मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | धियं घर्ताचीं साधन्ता || रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | करतुं बर्हन्तमाशाथे || कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम ||

vāyavā yāhi darśateme somā araṃkṛtāḥ | teṣāṃ pāhi śrudhī havam || vāya ukthebhirjarante tvāmachā jaritāraḥ | sutasomā aharvidaḥ || vāyo tava prapṛñcatī dhenā jighāti dāśuṣe | urūcī somapītaye || indravāyū ime sutā upa prayobhirā ghatam | indavo vāmuśanti hi || vāyavindraśca cetathaḥ sutānāṃ vājinīvasū | tāvā yātamupa dravat || vāyavindraśca sunvata ā yātamupa niṣkṛtam | makṣvitthā dhiyā narā || mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam | dhiyaṃ ghṛtācīṃ sādhantā || ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā | kratuṃ bṛhantamāśāthe || kavī no mitrāvaruṇā tuvijātā urukṣayā | dakṣaṃ dadhāte apasam ||

Translation:

Rig Veda 1 BEAUTIFUL Vāyu, come, for thee these Soma drops have been prepared: Drink of them, hearken to our call. 2 Knowing the days, with Soma juice poured forth, the singers glorify Thee, Vāyu, with their hymns of praise. 3 Vāyu, thy penetrating stream goes forth unto the worshipper, Far-spreading for the Soma draught. 4 These, Indra-Vāyu, have been shed; come for our offered dainties’ sake: The drops are yearning for you both. 5 Well do ye mark libations, ye Vāyu and Indra, rich in spoil! So come ye swiftly hitherward. 6 Vāyu and Indra, come to what the Soma-presser hath prepared: Soon, Heroes, thus I make my prayer. 7 Mitra, of holy strength, I call, and foe-destroying Varuṇa, Who make the oil-fed rite complete. 8 Mitra and Varuṇa, through Law, lovers and cherishers of Law, Have ye obtained your might power 9 Our Sages, Mitra-Varuṇa, wide dominion, strong by birth, Vouchsafe us strength that worketh well.