Text:

Rig Veda Book 1 Hymn 1 अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | होतारं रत्नधातमम || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे.अग्ने सूपायनो भव | सचस्वा नः सवस्तये ||

aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam | hotāraṃ ratnadhātamam || aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta | sa devāneha vakṣati || aghninā rayimaśnavat poṣameva dive-dive | yaśasaṃ vīravattamam || aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi | sa iddeveṣu ghachati || aghnirhotā kavikratuḥ satyaścitraśravastamaḥ | devo devebhirā ghamat || yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi | tavet tat satyamaṅghiraḥ || upa tvāghne dive-dive doṣāvastardhiyā vayam | namo bharanta emasi || rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim | vardhamānaṃsve dame || sa naḥ piteva sūnave.aghne sūpāyano bhava | sacasvā naḥ svastaye ||

Translation:

Rig Veda 1 I Laud Agni, the chosen Priest, God, minister of sacrifice, The hotar, lavishest of wealth. 2 Worthy is Agni to be praised by living as by ancient seers. He shall bring hitherward the Gods. 3 Through Agni man obtaineth wealth, yea, plenty waxing day by day, Most rich in heroes, glorious. 4 Agni, the perfect sacrifice which thou encompassest about Verily goeth to the Gods. 5 May Agni, sapient-minded Priest, truthful, most gloriously great, The God, come hither with the Gods. 6 Whatever blessing, Agni, thou wilt grant unto thy worshipper, That, Aṅgiras, is indeed thy truth. 7 To thee, dispeller of the night, O Agni, day by day with prayer Bringing thee reverence, we come 8 Ruler of sacrifices, guard of Law eternal, radiant One, Increasing in thine own abode. 9 Be to us easy of approach, even as a father to his son: Agni, be with us for our weal.