Rig Veda - Book 01 - Hymn 001

Text: Rig Veda Book 1 Hymn 1 अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | होतारं रत्नधातमम || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे....

2 min · TheAum

Rig Veda - Book 01 - Hymn 002

Text: Rig Veda Book 1 Hymn 2 वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | तेषां पाहि शरुधी हवम || वाय उक्थेभिर्जरन्ते तवामछा जरितारः | सुतसोमा अहर्विदः || वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये || इन्द्रवायू इमे सुता उप परयोभिरा गतम | इन्दवो वामुशन्ति हि || वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप दरवत || वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | मक्ष्वित्था धिया नरा || मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | धियं घर्ताचीं साधन्ता || रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | करतुं बर्हन्तमाशाथे || कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 003

Text: Rig Veda Book 1 Hymn 3 अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती | पुरुभुजाचनस्यतम || अश्विना पुरुदंससा नरा शवीरया धिया | धिष्ण्या वनतं गिरः || दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः | आ यातंरुद्रवर्तनी || इन्द्रा याहि चित्रभानो सुता इमे तवायवः | अण्वीभिस्तना पूतासः || इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः | उप बरह्माणि वाघतः || इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः | सुते दधिष्वनश्चनः || ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत | दाश्वांसो दाशुषः सुतम || विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः | उस्रा इवस्वसराणि || विश्वे देवासो अस्रिध एहिमायासो अद्रुहः | मेधं जुषन्त वह्नयः || पावका नः सरस्वती वाजेभिर्वाजिनीवती | यज्ञं वष्टु धियावसुः || चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम | यज्ञं दधे सरस्वती || महो अर्णः सरस्वती पर चेतयति केतुना | धियो विश्वा वि राजति ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 004

Text: Rig Veda Book 1 Hymn 4 सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे | जुहूमसि दयवि-दयवि || उप नः सवना गहि सोमस्य सोमपाः पिब | गोदा इद रेवतोमदः || अथा ते अन्तमानां विद्याम सुमतीनाम | मा नो अति खय आगहि || परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम | यस्ते सखिभ्य आ वरम || उत बरुवन्तु नो निदो निरन्यतश्चिदारत | दधाना इन्द्र इद दुवः || उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः | सयामेदिन्द्रस्य शर्मणि || एमाशुमाशवे भर यज्ञश्रियं नर्मादनम | पतयन मन्दयत्सखम || अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः | परावो वाजेषु वाजिनम || तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो | धनानामिन्द्र सातये || यो रायो....

2 min · TheAum

Rig Veda - Book 01 - Hymn 005

Text: Rig Veda Book 1 Hymn 5 आ तवेता नि षीदतेन्द्रमभि पर गायत | सखाय सतोमवाहसः || पुरूतमं पुरूणामीशानं वार्याणाम | इन्द्रं सोमे सचा सुते || स घा नो योग आ भुवत स राये स पुरन्ध्याम | गमद वाजेभिरा स नः || यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | तस्मा इन्द्राय गायत || सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | सोमासो दध्याशिरः || तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | इन्द्र जयैष्ठ्याय सुक्रतो || आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | शं ते सन्तु परचेतसे || तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | तवां वर्धन्तु नो गिरः || अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | यस्मिन विश्वानि पौंस्या || मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | ईशानो यवया वधम ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 006

Text: Rig Veda Book 1 Hymn 6 युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः | रोचन्तेरोचना दिवि || युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे | शोणा धर्ष्णू नर्वाहसा || केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे | समुषद्भिरजायथाः || आदह सवधामनु पुनर्गर्भत्वमेरिरे | दधाना नामयज्ञियम || वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः | अविन्द उस्रिया अनु || देवयन्तो यथा मतिमछा विदद्वसुं गिरः | महामनूषत शरुतम || इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा | मन्दू समानवर्चसा || अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति | गणैरिन्द्रस्य काम्यैः || अतः परिज्मन्ना गहि दिवो वा रोचनादधि | समस्मिन्न्र्ञ्जते गिरः || इतो वा सातिमीमहे दिवो वा पार्थिवादधि | इन्द्रं महोवा रजसः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 007

Text: Rig Veda Book 1 Hymn 7 इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः | इन्द्रं वाणीरनूषत || इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा | इन्द्रो वज्रीहिरण्ययः || इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि | वि गोभिरद्रिमैरयत || इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च | उग्र उग्राभिरूतिभिः || इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे | युजं वर्त्रेषु वज्रिणम || स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि | अस्मभ्यमप्रतिष्कुतः || तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः | न विन्धेस्य सुष्टुतिम || वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा | ईशानो अप्रतिष्कुतः || य एकश्चर्षणीनां वसूनामिरज्यति | इन्द्रः पञ्च कसितीनाम || इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः | अस्माकमस्तु केवलः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 008

Text: Rig Veda Book 1 Hymn 8 एन्द्र सानसिं रयिं सजित्वानं सदासहम | वर्षिष्ठमूतये भर || नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै | तवोतासो नयर्वता || इन्द्र तवोतास आ वयं वज्रं घना ददीमहि | जयेम सं युधि सप्र्धः || वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम | सासह्याम पर्तन्यतः || महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे | दयौर्नप्रथिना शवः || समोहे वा य आशत नरस्तोकस्य सनितौ | विप्रासो वा धियायवः || यः कुक्षिः सोमपातमः समुद्र इव पिन्वते | उर्वीरापो न काकुदः || एवा हयस्य सून्र्ता विरप्शी गोमती मही | पक्वा शाखा न दाशुषे || एवा हि ते विभूतय ऊतय इन्द्र मावते | सद्यश्चित सन्तिदाशुषे || एवा हयस्य काम्या सतोम उक्थं च शंस्या | इन्द्राय सोमपीतये ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 010

Text: Rig Veda Book 1 Hymn 10 गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे || यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति || युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || एहि सतोमानभि सवराभि गर्णीह्या रुव | बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय || उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | शक्रो यथा सुतेषु णो रारणत सख्येषु च || तमित सखित्व ईमहे तं राये तं सुवीर्ये | स शक्र उत नः शकदिन्द्रो वसु दयमानः || सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः || नहि तवा रोदसी उभे रघायमाणमिन्वतः | जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि || आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम || विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम || आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम || परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 009

Text: Rig Veda Book 1 Hymn 9 इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः | महानभिष्टिरोजसा || एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने | चक्रिं विश्वानि चक्रये || मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे | सचैषुसवनेष्वा || अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत | अजोषा वर्षभं पतिम || सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम | असदित ते विभु परभु || अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः | तुविद्युम्न यशस्वतः || सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत | विश्वायुर्धेह्यक्षितम || अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम | इन्द्र ता रथिनीरिषः || वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम | होम गन्तारमूतये || सुते-सुते नयोकसे बर्हद बर्हत एदरिः | इन्द्राय शूषमर्चति ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 011

Text: Rig Veda Book 1 Hymn 11 इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः | रथीतमंरथीनां वाजानां सत्पतिं पतिम || सख्ये त इन्द्र वाजिनो मा भेम शवसस पते | तवामभि परणोनुमो जेतारमपराजितम || पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः | यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम || पुरां भिन्दुर्युवा कविरमितौजा अजायत | इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || तवं वलस्य गोमतो.अपावरद्रिवो बिलम | तवां देवा अबिभ्युषस्तुज्यमानास आविषुः || तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन | उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः || मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः | विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर || इन्द्रमीशानमोजसाभि सतोमा अनूषत | सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 012

Text: Rig Veda Book 1 Hymn 12 अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम | अस्य यज्ञस्य सुक्रतुम || अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम | हव्यवाहं पुरुप्रियम || अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे | असि होता न ईड्यः || तानुशतो वि बोधय यदग्ने यासि दूत्यम | देवैरा सत्सि बर्हिषि || घर्ताहवन दीदिवः परति षम रिषतो दह | अग्ने तवं रक्षस्विनः || अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा | हव्यवाड जुह्वास्यः || कविमग्निमुप सतुहि सत्यधर्माणमध्वरे | देवममीवचातनम || यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति | तस्य सम पराविता भव || यो अग्निं देववीतये हविष्मानाविवासति | तस्मै पावक मर्ळय || स नः पावक दीदिवो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 013

Text: Rig Veda Book 1 Hymn 13 सुसमिद्धो न आ वह देवानग्ने हविष्मते | होतः पावक यक्षि च || मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे | अद्या कर्णुहि वीतये || नराशंसमिह परियमस्मिन यज्ञ उप हवये | मधुजिह्वंहविष्क्र्तम || अग्ने सुखतमे रथे देवानीळित आ वह | असि होता मनुर्हितः || सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः | यत्राम्र्तस्य चक्षणम || वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः | अद्या नूनं च यष्टवे || नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये | इदं नो बर्हिरासदे || ता सुजिह्वा उप हवये होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || इळा सरस्वती मही तिस्रो देवीर्मयोभुवः | बर्हिः सीदन्त्वस्रिधः || इह तवष्टारमग्रियं विश्वरूपमुप हवये | अस्माकमस्तुकेवलः || अव सर्जा वनस्पते देव देवेभ्यो हविः | पर दातुरस्तु चेतनम || सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे | तत्र देवानुप हवये ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 014

Text: Rig Veda Book 1 Hymn 14 ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये | देवेभिर्याहि यक्षि च || आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः | देवेभिरग्न आ गहि || इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम | आदित्यान्मारुतं गणम || पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः | दरप्सा मध्वश्चमूषदः || ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः | हविष्मन्तोरंक्र्तः || घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः | आ देवान सोमपीतये || तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि | मध्वः सुजिह्व पायय || ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया | मधोरग्ने वषट्क्र्ति || आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः | विप्रो होतेह वक्षति || विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना | पिबा मित्रस्य धामभिः || तवं होता मनुर्हितो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 015

Text: Rig Veda Book 1 Hymn 15 इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः | मत्सरासस्तदोकसः || मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन | यूयं हि षठा सुदानवः || अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना | तवंहि रत्नधा असि || अग्ने देवानिहा वह सादया योनिषु तरिषु | परि भूष पिब रतुना || बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु | तवेद धि सख्यमस्त्र्तम || युवं दक्षं धर्तव्रत मित्रावरुण दूळभम | रतुना यज्ञमाशाथे || दरविणोदा दरविणसो गरावहस्तासो अध्वरे | यज्ञेषु देवमीळते || दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे | देवेषु ता वनामहे || दरविणोदाः पिपीषति जुहोत पर च तिष्ठत | नेष्ट्राद रतुभिरिष्यत || यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे | अध समा नो ददिर्भव || अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत | रतुना यज्ञवाहसा || गार्हपत्येन सन्त्य रतुना यज्ञनीरसि | देवान देवयते यज ||...

3 min · TheAum