svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā | indrāya pātave sutaḥ || RV_9,001.01

rakṣohā viśvacarṣaṇir abhi yonim ayohatam | druṇā sadhastham āsadat || RV_9,001.02

varivodhātamo bhava maṁhiṣṭho vṛtrahantamaḥ | parṣi rādho maghonām || RV_9,001.03

abhy arṣa mahānāṁ devānāṁ vītim andhasā | abhi vājam uta śravaḥ || RV_9,001.04

tvām acchā carāmasi tad id arthaṁ dive-dive | indo tve na āśasaḥ || RV_9,001.05

punāti te parisrutaṁ somaṁ sūryasya duhitā | vāreṇa śaśvatā tanā || RV_9,001.06

tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa | svasāraḥ pārye divi || RV_9,001.07

tam īṁ hinvanty agruvo dhamanti bākuraṁ dṛtim | tridhātu vāraṇam madhu || RV_9,001.08

abhī3mam aghnyā uta śrīṇanti dhenavaḥ śiśum | somam indrāya pātave || RV_9,001.09

asyed indro madeṣv ā viśvā vṛtrāṇi jighnate | śūro maghā ca maṁhate || RV_9,001.10

pavasva devavīr ati pavitraṁ soma raṁhyā | indram indo vṛṣā viśa || RV_9,002.01

ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ | ā yoniṁ dharṇasiḥ sadaḥ || RV_9,002.02

adhukṣata priyam madhu dhārā sutasya vedhasaḥ | apo vasiṣṭa sukratuḥ || RV_9,002.03

mahāntaṁ tvā mahīr anv āpo arṣanti sindhavaḥ | yad gobhir vāsayiṣyase || RV_9,002.04

samudro apsu māmṛje viṣṭambho dharuṇo divaḥ | somaḥ pavitre asmayuḥ || RV_9,002.05

acikradad vṛṣā harir mahān mitro na darśataḥ | saṁ sūryeṇa rocate || RV_9,002.06

giras ta inda ojasā marmṛjyante apasyuvaḥ | yābhir madāya śumbhase || RV_9,002.07

taṁ tvā madāya ghṛṣvaya u lokakṛtnum īmahe | tava praśastayo mahīḥ || RV_9,002.08

asmabhyam indav indrayur madhvaḥ pavasva dhārayā | parjanyo vṛṣṭimām̐ iva || RV_9,002.09

goṣā indo nṛṣā asy aśvasā vājasā uta | ātmā yajñasya pūrvyaḥ || RV_9,002.10

eṣa devo amartyaḥ parṇavīr iva dīyati | abhi droṇāny āsadam || RV_9,003.01

eṣa devo vipā kṛto ’ti hvarāṁsi dhāvati | pavamāno adābhyaḥ || RV_9,003.02

eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ | harir vājāya mṛjyate || RV_9,003.03

eṣa viśvāni vāryā śūro yann iva satvabhiḥ | pavamānaḥ siṣāsati || RV_9,003.04

eṣa devo ratharyati pavamāno daśasyati | āviṣ kṛṇoti vagvanum || RV_9,003.05

eṣa viprair abhiṣṭuto ‘po devo vi gāhate | dadhad ratnāni dāśuṣe || RV_9,003.06

eṣa divaṁ vi dhāvati tiro rajāṁsi dhārayā | pavamānaḥ kanikradat || RV_9,003.07

eṣa divaṁ vy āsarat tiro rajāṁsy aspṛtaḥ | pavamānaḥ svadhvaraḥ || RV_9,003.08

eṣa pratnena janmanā devo devebhyaḥ sutaḥ | hariḥ pavitre arṣati || RV_9,003.09

eṣa u sya puruvrato jajñāno janayann iṣaḥ | dhārayā pavate sutaḥ || RV_9,003.10

sanā ca soma jeṣi ca pavamāna mahi śravaḥ | athā no vasyasas kṛdhi || RV_9,004.01

sanā jyotiḥ sanā sva1r viśvā ca soma saubhagā | athā no vasyasas kṛdhi || RV_9,004.02

sanā dakṣam uta kratum apa soma mṛdho jahi | athā no vasyasas kṛdhi || RV_9,004.03

pavītāraḥ punītana somam indrāya pātave | athā no vasyasas kṛdhi || RV_9,004.04

tvaṁ sūrye na ā bhaja tava kratvā tavotibhiḥ | athā no vasyasas kṛdhi || RV_9,004.05

tava kratvā tavotibhir jyok paśyema sūryam | athā no vasyasas kṛdhi || RV_9,004.06

abhy arṣa svāyudha soma dvibarhasaṁ rayim | athā no vasyasas kṛdhi || RV_9,004.07

abhy a1rṣānapacyuto rayiṁ samatsu sāsahiḥ | athā no vasyasas kṛdhi || RV_9,004.08

tvāṁ yajñair avīvṛdhan pavamāna vidharmaṇi | athā no vasyasas kṛdhi || RV_9,004.09

rayiṁ naś citram aśvinam indo viśvāyum ā bhara | athā no vasyasas kṛdhi || RV_9,004.10

samiddho viśvatas patiḥ pavamāno vi rājati | prīṇan vṛṣā kanikradat || RV_9,005.01

tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati | antarikṣeṇa rārajat || RV_9,005.02

īḻenyaḥ pavamāno rayir vi rājati dyumān | madhor dhārābhir ojasā || RV_9,005.03

barhiḥ prācīnam ojasā pavamānaḥ stṛṇan hariḥ | deveṣu deva īyate || RV_9,005.04

ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ | pavamānena suṣṭutāḥ || RV_9,005.05

suśilpe bṛhatī mahī pavamāno vṛṣaṇyati | naktoṣāsā na darśate || RV_9,005.06

ubhā devā nṛcakṣasā hotārā daivyā huve | pavamāna indro vṛṣā || RV_9,005.07

bhāratī pavamānasya sarasvatīḻā mahī | imaṁ no yajñam ā gaman tisro devīḥ supeśasaḥ || RV_9,005.08

tvaṣṭāram agrajāṁ gopām puroyāvānam ā huve | indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ || RV_9,005.09

vanaspatim pavamāna madhvā sam aṅgdhi dhārayā | sahasravalśaṁ haritam bhrājamānaṁ hiraṇyayam || RV_9,005.10

viśve devāḥ svāhākṛtim pavamānasyā gata | vāyur bṛhaspatiḥ sūryo ‘gnir indraḥ sajoṣasaḥ || RV_9,005.11

mandrayā soma dhārayā vṛṣā pavasva devayuḥ | avyo vāreṣv asmayuḥ || RV_9,006.01

abhi tyam madyam madam indav indra iti kṣara | abhi vājino arvataḥ || RV_9,006.02

abhi tyam pūrvyam madaṁ suvāno arṣa pavitra ā | abhi vājam uta śravaḥ || RV_9,006.03

anu drapsāsa indava āpo na pravatāsaran | punānā indram āśata || RV_9,006.04

yam atyam iva vājinam mṛjanti yoṣaṇo daśa | vane krīḻantam atyavim || RV_9,006.05

taṁ gobhir vṛṣaṇaṁ rasam madāya devavītaye | sutam bharāya saṁ sṛja || RV_9,006.06

devo devāya dhārayendrāya pavate sutaḥ | payo yad asya pīpayat || RV_9,006.07

ātmā yajñasya raṁhyā suṣvāṇaḥ pavate sutaḥ | pratnaṁ ni pāti kāvyam || RV_9,006.08

evā punāna indrayur madam madiṣṭha vītaye | guhā cid dadhiṣe giraḥ || RV_9,006.09

asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ | vidānā asya yojanam || RV_9,007.01

pra dhārā madhvo agriyo mahīr apo vi gāhate | havir haviṣṣu vandyaḥ || RV_9,007.02

pra yujo vāco agriyo vṛṣāva cakradad vane | sadmābhi satyo adhvaraḥ || RV_9,007.03

pari yat kāvyā kavir nṛmṇā vasāno arṣati | svar vājī siṣāsati || RV_9,007.04

pavamāno abhi spṛdho viśo rājeva sīdati | yad īm ṛṇvanti vedhasaḥ || RV_9,007.05

avyo vāre pari priyo harir vaneṣu sīdati | rebho vanuṣyate matī || RV_9,007.06

sa vāyum indram aśvinā sākam madena gacchati | raṇā yo asya dharmabhiḥ || RV_9,007.07

ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ | vidānā asya śakmabhiḥ || RV_9,007.08

asmabhyaṁ rodasī rayim madhvo vājasya sātaye | śravo vasūni saṁ jitam || RV_9,007.09

ete somā abhi priyam indrasya kāmam akṣaran | vardhanto asya vīryam || RV_9,008.01

punānāsaś camūṣado gacchanto vāyum aśvinā | te no dhāntu suvīryam || RV_9,008.02

indrasya soma rādhase punāno hārdi codaya | ṛtasya yonim āsadam || RV_9,008.03

mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ | anu viprā amādiṣuḥ || RV_9,008.04

devebhyas tvā madāya kaṁ sṛjānam ati meṣyaḥ | saṁ gobhir vāsayāmasi || RV_9,008.05

punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ | pari gavyāny avyata || RV_9,008.06

maghona ā pavasva no jahi viśvā apa dviṣaḥ | indo sakhāyam ā viśa || RV_9,008.07

vṛṣṭiṁ divaḥ pari srava dyumnam pṛthivyā adhi | saho naḥ soma pṛtsu dhāḥ || RV_9,008.08

nṛcakṣasaṁ tvā vayam indrapītaṁ svarvidam | bhakṣīmahi prajām iṣam || RV_9,008.09

pari priyā divaḥ kavir vayāṁsi naptyor hitaḥ | suvāno yāti kavikratuḥ || RV_9,009.01

pra-pra kṣayāya panyase janāya juṣṭo adruhe | vīty arṣa caniṣṭhayā || RV_9,009.02

sa sūnur mātarā śucir jāto jāte arocayat | mahān mahī ṛtāvṛdhā || RV_9,009.03

sa sapta dhītibhir hito nadyo ajinvad adruhaḥ | yā ekam akṣi vāvṛdhuḥ || RV_9,009.04

tā abhi santam astṛtam mahe yuvānam ā dadhuḥ | indum indra tava vrate || RV_9,009.05

abhi vahnir amartyaḥ sapta paśyati vāvahiḥ | krivir devīr atarpayat || RV_9,009.06

avā kalpeṣu naḥ pumas tamāṁsi soma yodhyā | tāni punāna jaṅghanaḥ || RV_9,009.07

nū navyase navīyase sūktāya sādhayā pathaḥ | pratnavad rocayā rucaḥ || RV_9,009.08

pavamāna mahi śravo gām aśvaṁ rāsi vīravat | sanā medhāṁ sanā svaḥ || RV_9,009.09

pra svānāso rathā ivārvanto na śravasyavaḥ | somāso rāye akramuḥ || RV_9,010.01

hinvānāso rathā iva dadhanvire gabhastyoḥ | bharāsaḥ kāriṇām iva || RV_9,010.02

rājāno na praśastibhiḥ somāso gobhir añjate | yajño na sapta dhātṛbhiḥ || RV_9,010.03

pari suvānāsa indavo madāya barhaṇā girā | sutā arṣanti dhārayā || RV_9,010.04

āpānāso vivasvato jananta uṣaso bhagam | sūrā aṇvaṁ vi tanvate || RV_9,010.05

apa dvārā matīnām pratnā ṛṇvanti kāravaḥ | vṛṣṇo harasa āyavaḥ || RV_9,010.06

samīcīnāsa āsate hotāraḥ saptajāmayaḥ | padam ekasya piprataḥ || RV_9,010.07

nābhā nābhiṁ na ā dade cakṣuś cit sūrye sacā | kaver apatyam ā duhe || RV_9,010.08

abhi priyā divas padam adhvaryubhir guhā hitam | sūraḥ paśyati cakṣasā || RV_9,010.09

upāsmai gāyatā naraḥ pavamānāyendave | abhi devām̐ iyakṣate || RV_9,011.01

abhi te madhunā payo ’tharvāṇo aśiśrayuḥ | devaṁ devāya devayu || RV_9,011.02

sa naḥ pavasva śaṁ gave śaṁ janāya śam arvate | śaṁ rājann oṣadhībhyaḥ || RV_9,011.03

babhrave nu svatavase ‘ruṇāya divispṛśe | somāya gātham arcata || RV_9,011.04

hastacyutebhir adribhiḥ sutaṁ somam punītana | madhāv ā dhāvatā madhu || RV_9,011.05

namased upa sīdata dadhned abhi śrīṇītana | indum indre dadhātana || RV_9,011.06

amitrahā vicarṣaṇiḥ pavasva soma śaṁ gave | devebhyo anukāmakṛt || RV_9,011.07

indrāya soma pātave madāya pari ṣicyase | manaścin manasas patiḥ || RV_9,011.08

pavamāna suvīryaṁ rayiṁ soma rirīhi naḥ | indav indreṇa no yujā || RV_9,011.09

somā asṛgram indavaḥ sutā ṛtasya sādane | indrāya madhumattamāḥ || RV_9,012.01

abhi viprā anūṣata gāvo vatsaṁ na mātaraḥ | indraṁ somasya pītaye || RV_9,012.02

madacyut kṣeti sādane sindhor ūrmā vipaścit | somo gaurī adhi śritaḥ || RV_9,012.03

divo nābhā vicakṣaṇo ‘vyo vāre mahīyate | somo yaḥ sukratuḥ kaviḥ || RV_9,012.04

yaḥ somaḥ kalaśeṣv ām̐ antaḥ pavitra āhitaḥ | tam induḥ pari ṣasvaje || RV_9,012.05

pra vācam indur iṣyati samudrasyādhi viṣṭapi | jinvan kośam madhuścutam || RV_9,012.06

nityastotro vanaspatir dhīnām antaḥ sabardughaḥ | hinvāno mānuṣā yugā || RV_9,012.07

abhi priyā divas padā somo hinvāno arṣati | viprasya dhārayā kaviḥ || RV_9,012.08

ā pavamāna dhāraya rayiṁ sahasravarcasam | asme indo svābhuvam || RV_9,012.09

somaḥ punāno arṣati sahasradhāro atyaviḥ | vāyor indrasya niṣkṛtam || RV_9,013.01

pavamānam avasyavo vipram abhi pra gāyata | suṣvāṇaṁ devavītaye || RV_9,013.02

pavante vājasātaye somāḥ sahasrapājasaḥ | gṛṇānā devavītaye || RV_9,013.03

uta no vājasātaye pavasva bṛhatīr iṣaḥ | dyumad indo suvīryam || RV_9,013.04

te naḥ sahasriṇaṁ rayim pavantām ā suvīryam | suvānā devāsa indavaḥ || RV_9,013.05

atyā hiyānā na hetṛbhir asṛgraṁ vājasātaye | vi vāram avyam āśavaḥ || RV_9,013.06

vāśrā arṣantīndavo ‘bhi vatsaṁ na dhenavaḥ | dadhanvire gabhastyoḥ || RV_9,013.07

juṣṭa indrāya matsaraḥ pavamāna kanikradat | viśvā apa dviṣo jahi || RV_9,013.08

apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ | yonāv ṛtasya sīdata || RV_9,013.09

pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ | kāram bibhrat puruspṛham || RV_9,014.01

girā yadī sabandhavaḥ pañca vrātā apasyavaḥ | pariṣkṛṇvanti dharṇasim || RV_9,014.02

ād asya śuṣmiṇo rase viśve devā amatsata | yadī gobhir vasāyate || RV_9,014.03

niriṇāno vi dhāvati jahac charyāṇi tānvā | atrā saṁ jighnate yujā || RV_9,014.04

naptībhir yo vivasvataḥ śubhro na māmṛje yuvā | gāḥ kṛṇvāno na nirṇijam || RV_9,014.05

ati śritī tiraścatā gavyā jigāty aṇvyā | vagnum iyarti yaṁ vide || RV_9,014.06

abhi kṣipaḥ sam agmata marjayantīr iṣas patim | pṛṣṭhā gṛbhṇata vājinaḥ || RV_9,014.07

pari divyāni marmṛśad viśvāni soma pārthivā | vasūni yāhy asmayuḥ || RV_9,014.08

eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ | gacchann indrasya niṣkṛtam || RV_9,015.01

eṣa purū dhiyāyate bṛhate devatātaye | yatrāmṛtāsa āsate || RV_9,015.02

eṣa hito vi nīyate ’ntaḥ śubhrāvatā pathā | yadī tuñjanti bhūrṇayaḥ || RV_9,015.03

eṣa śṛṅgāṇi dodhuvac chiśīte yūthyo3 vṛṣā | nṛmṇā dadhāna ojasā || RV_9,015.04

eṣa rukmibhir īyate vājī śubhrebhir aṁśubhiḥ | patiḥ sindhūnām bhavan || RV_9,015.05

eṣa vasūni pibdanā paruṣā yayivām̐ ati | ava śādeṣu gacchati || RV_9,015.06

etam mṛjanti marjyam upa droṇeṣv āyavaḥ | pracakrāṇam mahīr iṣaḥ || RV_9,015.07

etam u tyaṁ daśa kṣipo mṛjanti sapta dhītayaḥ | svāyudham madintamam || RV_9,015.08

pra te sotāra oṇyo3 rasam madāya ghṛṣvaye | sargo na takty etaśaḥ || RV_9,016.01

kratvā dakṣasya rathyam apo vasānam andhasā | goṣām aṇveṣu saścima || RV_9,016.02

anaptam apsu duṣṭaraṁ somam pavitra ā sṛja | punīhīndrāya pātave || RV_9,016.03

pra punānasya cetasā somaḥ pavitre arṣati | kratvā sadhastham āsadat || RV_9,016.04

pra tvā namobhir indava indra somā asṛkṣata | mahe bharāya kāriṇaḥ || RV_9,016.05

punāno rūpe avyaye viśvā arṣann abhi śriyaḥ | śūro na goṣu tiṣṭhati || RV_9,016.06

divo na sānu pipyuṣī dhārā sutasya vedhasaḥ | vṛthā pavitre arṣati || RV_9,016.07

tvaṁ soma vipaścitaṁ tanā punāna āyuṣu | avyo vāraṁ vi dhāvasi || RV_9,016.08

pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ | somā asṛgram āśavaḥ || RV_9,017.01

abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva | indraṁ somāso akṣaran || RV_9,017.02

atyūrmir matsaro madaḥ somaḥ pavitre arṣati | vighnan rakṣāṁsi devayuḥ || RV_9,017.03

ā kalaśeṣu dhāvati pavitre pari ṣicyate | ukthair yajñeṣu vardhate || RV_9,017.04

ati trī soma rocanā rohan na bhrājase divam | iṣṇan sūryaṁ na codayaḥ || RV_9,017.05

abhi viprā anūṣata mūrdhan yajñasya kāravaḥ | dadhānāś cakṣasi priyam || RV_9,017.06

tam u tvā vājinaṁ naro dhībhir viprā avasyavaḥ | mṛjanti devatātaye || RV_9,017.07

madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ | cārur ṛtāya pītaye || RV_9,017.08

pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ | madeṣu sarvadhā asi || RV_9,018.01

tvaṁ vipras tvaṁ kavir madhu pra jātam andhasaḥ | madeṣu sarvadhā asi || RV_9,018.02

tava viśve sajoṣaso devāsaḥ pītim āśata | madeṣu sarvadhā asi || RV_9,018.03

ā yo viśvāni vāryā vasūni hastayor dadhe | madeṣu sarvadhā asi || RV_9,018.04

ya ime rodasī mahī sam mātareva dohate | madeṣu sarvadhā asi || RV_9,018.05

pari yo rodasī ubhe sadyo vājebhir arṣati | madeṣu sarvadhā asi || RV_9,018.06

sa śuṣmī kalaśeṣv ā punāno acikradat | madeṣu sarvadhā asi || RV_9,018.07

yat soma citram ukthyaṁ divyam pārthivaṁ vasu | tan naḥ punāna ā bhara || RV_9,019.01

yuvaṁ hi sthaḥ svarpatī indraś ca soma gopatī | īśānā pipyataṁ dhiyaḥ || RV_9,019.02

vṛṣā punāna āyuṣu stanayann adhi barhiṣi | hariḥ san yonim āsadat || RV_9,019.03

avāvaśanta dhītayo vṛṣabhasyādhi retasi | sūnor vatsasya mātaraḥ || RV_9,019.04

kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat | yāḥ śukraṁ duhate payaḥ || RV_9,019.05

upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu | pavamāna vidā rayim || RV_9,019.06

ni śatroḥ soma vṛṣṇyaṁ ni śuṣmaṁ ni vayas tira | dūre vā sato anti vā || RV_9,019.07

pra kavir devavītaye ‘vyo vārebhir arṣati | sāhvān viśvā abhi spṛdhaḥ || RV_9,020.01

sa hi ṣmā jaritṛbhya ā vājaṁ gomantam invati | pavamānaḥ sahasriṇam || RV_9,020.02

pari viśvāni cetasā mṛśase pavase matī | sa naḥ soma śravo vidaḥ || RV_9,020.03

abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṁ rayim | iṣaṁ stotṛbhya ā bhara || RV_9,020.04

tvaṁ rājeva suvrato giraḥ somā viveśitha | punāno vahne adbhuta || RV_9,020.05

sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ | somaś camūṣu sīdati || RV_9,020.06

krīḻur makho na maṁhayuḥ pavitraṁ soma gacchasi | dadhat stotre suvīryam || RV_9,020.07

ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ | matsarāsaḥ svarvidaḥ || RV_9,021.01

pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ | svayaṁ stotre vayaskṛtaḥ || RV_9,021.02

vṛthā krīḻanta indavaḥ sadhastham abhy ekam it | sindhor ūrmā vy akṣaran || RV_9,021.03

ete viśvāni vāryā pavamānāsa āśata | hitā na saptayo rathe || RV_9,021.04

āsmin piśaṅgam indavo dadhātā venam ādiśe | yo asmabhyam arāvā || RV_9,021.05

ṛbhur na rathyaṁ navaṁ dadhātā ketam ādiśe | śukrāḥ pavadhvam arṇasā || RV_9,021.06

eta u tye avīvaśan kāṣṭhāṁ vājino akrata | sataḥ prāsāviṣur matim || RV_9,021.07

ete somāsa āśavo rathā iva pra vājinaḥ | sargāḥ sṛṣṭā aheṣata || RV_9,022.01

ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ | agner iva bhramā vṛthā || RV_9,022.02

ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | vipā vy ānaśur dhiyaḥ || RV_9,022.03

ete mṛṣṭā amartyāḥ sasṛvāṁso na śaśramuḥ | iyakṣantaḥ patho rajaḥ || RV_9,022.04

ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ | utedam uttamaṁ rajaḥ || RV_9,022.05

tantuṁ tanvānam uttamam anu pravata āśata | utedam uttamāyyam || RV_9,022.06

tvaṁ soma paṇibhya ā vasu gavyāni dhārayaḥ | tataṁ tantum acikradaḥ || RV_9,022.07

somā asṛgram āśavo madhor madasya dhārayā | abhi viśvāni kāvyā || RV_9,023.01

anu pratnāsa āyavaḥ padaṁ navīyo akramuḥ | ruce jananta sūryam || RV_9,023.02

ā pavamāna no bharāryo adāśuṣo gayam | kṛdhi prajāvatīr iṣaḥ || RV_9,023.03

abhi somāsa āyavaḥ pavante madyam madam | abhi kośam madhuścutam || RV_9,023.04

somo arṣati dharṇasir dadhāna indriyaṁ rasam | suvīro abhiśastipāḥ || RV_9,023.05

indrāya soma pavase devebhyaḥ sadhamādyaḥ | indo vājaṁ siṣāsasi || RV_9,023.06

asya pītvā madānām indro vṛtrāṇy aprati | jaghāna jaghanac ca nu || RV_9,023.07

pra somāso adhanviṣuḥ pavamānāsa indavaḥ | śrīṇānā apsu mṛñjata || RV_9,024.01

abhi gāvo adhanviṣur āpo na pravatā yatīḥ | punānā indram āśata || RV_9,024.02

pra pavamāna dhanvasi somendrāya pātave | nṛbhir yato vi nīyase || RV_9,024.03

tvaṁ soma nṛmādanaḥ pavasva carṣaṇīsahe | sasnir yo anumādyaḥ || RV_9,024.04

indo yad adribhiḥ sutaḥ pavitram paridhāvasi | aram indrasya dhāmne || RV_9,024.05

pavasva vṛtrahantamokthebhir anumādyaḥ | śuciḥ pāvako adbhutaḥ || RV_9,024.06

śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ | devāvīr aghaśaṁsahā || RV_9,024.07

pavasva dakṣasādhano devebhyaḥ pītaye hare | marudbhyo vāyave madaḥ || RV_9,025.01

pavamāna dhiyā hito3 ‘bhi yoniṁ kanikradat | dharmaṇā vāyum ā viśa || RV_9,025.02

saṁ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ | vṛtrahā devavītamaḥ || RV_9,025.03

viśvā rūpāṇy āviśan punāno yāti haryataḥ | yatrāmṛtāsa āsate || RV_9,025.04

aruṣo janayan giraḥ somaḥ pavata āyuṣak | indraṁ gacchan kavikratuḥ || RV_9,025.05

ā pavasva madintama pavitraṁ dhārayā kave | arkasya yonim āsadam || RV_9,025.06

tam amṛkṣanta vājinam upasthe aditer adhi | viprāso aṇvyā dhiyā || RV_9,026.01

taṁ gāvo abhy anūṣata sahasradhāram akṣitam | induṁ dhartāram ā divaḥ || RV_9,026.02

taṁ vedhām medhayāhyan pavamānam adhi dyavi | dharṇasim bhūridhāyasam || RV_9,026.03

tam ahyan bhurijor dhiyā saṁvasānaṁ vivasvataḥ | patiṁ vāco adābhyam || RV_9,026.04

taṁ sānāv adhi jāmayo hariṁ hinvanty adribhiḥ | haryatam bhūricakṣasam || RV_9,026.05

taṁ tvā hinvanti vedhasaḥ pavamāna girāvṛdham | indav indrāya matsaram || RV_9,026.06

eṣa kavir abhiṣṭutaḥ pavitre adhi tośate | punāno ghnann apa sridhaḥ || RV_9,027.01

eṣa indrāya vāyave svarjit pari ṣicyate | pavitre dakṣasādhanaḥ || RV_9,027.02

eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ | somo vaneṣu viśvavit || RV_9,027.03

eṣa gavyur acikradat pavamāno hiraṇyayuḥ | induḥ satrājid astṛtaḥ || RV_9,027.04

eṣa sūryeṇa hāsate pavamāno adhi dyavi | pavitre matsaro madaḥ || RV_9,027.05

eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ | punāna indur indram ā || RV_9,027.06

eṣa vājī hito nṛbhir viśvavin manasas patiḥ | avyo vāraṁ vi dhāvati || RV_9,028.01

eṣa pavitre akṣarat somo devebhyaḥ sutaḥ | viśvā dhāmāny āviśan || RV_9,028.02

eṣa devaḥ śubhāyate ‘dhi yonāv amartyaḥ | vṛtrahā devavītamaḥ || RV_9,028.03

eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ | abhi droṇāni dhāvati || RV_9,028.04

eṣa sūryam arocayat pavamāno vicarṣaṇiḥ | viśvā dhāmāni viśvavit || RV_9,028.05

eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati | devāvīr aghaśaṁsahā || RV_9,028.06

prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā | devām̐ anu prabhūṣataḥ || RV_9,029.01

saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā | jyotir jajñānam ukthyam || RV_9,029.02

suṣahā soma tāni te punānāya prabhūvaso | vardhā samudram ukthyam || RV_9,029.03

viśvā vasūni saṁjayan pavasva soma dhārayā | inu dveṣāṁsi sadhryak || RV_9,029.04

rakṣā su no araruṣaḥ svanāt samasya kasya cit | nido yatra mumucmahe || RV_9,029.05

endo pārthivaṁ rayiṁ divyam pavasva dhārayā | dyumantaṁ śuṣmam ā bhara || RV_9,029.06

pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran | punāno vācam iṣyati || RV_9,030.01

indur hiyānaḥ sotṛbhir mṛjyamānaḥ kanikradat | iyarti vagnum indriyam || RV_9,030.02

ā naḥ śuṣmaṁ nṛṣāhyaṁ vīravantam puruspṛham | pavasva soma dhārayā || RV_9,030.03

pra somo ati dhārayā pavamāno asiṣyadat | abhi droṇāny āsadam || RV_9,030.04

apsu tvā madhumattamaṁ hariṁ hinvanty adribhiḥ | indav indrāya pītaye || RV_9,030.05

sunotā madhumattamaṁ somam indrāya vajriṇe | cāruṁ śardhāya matsaram || RV_9,030.06

pra somāsaḥ svādhya1ḥ pavamānāso akramuḥ | rayiṁ kṛṇvanti cetanam || RV_9,031.01

divas pṛthivyā adhi bhavendo dyumnavardhanaḥ | bhavā vājānām patiḥ || RV_9,031.02

tubhyaṁ vātā abhipriyas tubhyam arṣanti sindhavaḥ | soma vardhanti te mahaḥ || RV_9,031.03

ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṁgathe || RV_9,031.04

tubhyaṁ gāvo ghṛtam payo babhro duduhre akṣitam | varṣiṣṭhe adhi sānavi || RV_9,031.05

svāyudhasya te sato bhuvanasya pate vayam | indo sakhitvam uśmasi || RV_9,031.06

pra somāso madacyutaḥ śravase no maghonaḥ | sutā vidathe akramuḥ || RV_9,032.01

ād īṁ tritasya yoṣaṇo hariṁ hinvanty adribhiḥ | indum indrāya pītaye || RV_9,032.02

ād īṁ haṁso yathā gaṇaṁ viśvasyāvīvaśan matim | atyo na gobhir ajyate || RV_9,032.03

ubhe somāvacākaśan mṛgo na takto arṣasi | sīdann ṛtasya yonim ā || RV_9,032.04

abhi gāvo anūṣata yoṣā jāram iva priyam | agann ājiṁ yathā hitam || RV_9,032.05

asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṁ ca | sanim medhām uta śravaḥ || RV_9,032.06

pra somāso vipaścito ‘pāṁ na yanty ūrmayaḥ | vanāni mahiṣā iva || RV_9,033.01

abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā | vājaṁ gomantam akṣaran || RV_9,033.02

sutā indrāya vāyave varuṇāya marudbhyaḥ | somā arṣanti viṣṇave || RV_9,033.03

tisro vāca ud īrate gāvo mimanti dhenavaḥ | harir eti kanikradat || RV_9,033.04

abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ | marmṛjyante divaḥ śiśum || RV_9,033.05

rāyaḥ samudrām̐ś caturo ‘smabhyaṁ soma viśvataḥ | ā pavasva sahasriṇaḥ || RV_9,033.06

pra suvāno dhārayā tanendur hinvāno arṣati | rujad dṛḻhā vy ojasā || RV_9,034.01

suta indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave || RV_9,034.02

vṛṣāṇaṁ vṛṣabhir yataṁ sunvanti somam adribhiḥ | duhanti śakmanā payaḥ || RV_9,034.03

bhuvat tritasya marjyo bhuvad indrāya matsaraḥ | saṁ rūpair ajyate hariḥ || RV_9,034.04

abhīm ṛtasya viṣṭapaṁ duhate pṛśnimātaraḥ | cāru priyatamaṁ haviḥ || RV_9,034.05

sam enam ahrutā imā giro arṣanti sasrutaḥ | dhenūr vāśro avīvaśat || RV_9,034.06

ā naḥ pavasva dhārayā pavamāna rayim pṛthum | yayā jyotir vidāsi naḥ || RV_9,035.01

indo samudramīṅkhaya pavasva viśvamejaya | rāyo dhartā na ojasā || RV_9,035.02

tvayā vīreṇa vīravo ‘bhi ṣyāma pṛtanyataḥ | kṣarā ṇo abhi vāryam || RV_9,035.03

pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ | vratā vidāna āyudhā || RV_9,035.04

taṁ gīrbhir vācamīṅkhayam punānaṁ vāsayāmasi | somaṁ janasya gopatim || RV_9,035.05

viśvo yasya vrate jano dādhāra dharmaṇas pateḥ | punānasya prabhūvasoḥ || RV_9,035.06

asarji rathyo yathā pavitre camvoḥ sutaḥ | kārṣman vājī ny akramīt || RV_9,036.01

sa vahniḥ soma jāgṛviḥ pavasva devavīr ati | abhi kośam madhuścutam || RV_9,036.02

sa no jyotīṁṣi pūrvya pavamāna vi rocaya | kratve dakṣāya no hinu || RV_9,036.03

śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ | pavate vāre avyaye || RV_9,036.04

sa viśvā dāśuṣe vasu somo divyāni pārthivā | pavatām āntarikṣyā || RV_9,036.05

ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi | vīrayuḥ śavasas pate || RV_9,036.06

sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati | vighnan rakṣāṁsi devayuḥ || RV_9,037.01

sa pavitre vicakṣaṇo harir arṣati dharṇasiḥ | abhi yoniṁ kanikradat || RV_9,037.02

sa vājī rocanā divaḥ pavamāno vi dhāvati | rakṣohā vāram avyayam || RV_9,037.03

sa tritasyādhi sānavi pavamāno arocayat | jāmibhiḥ sūryaṁ saha || RV_9,037.04

sa vṛtrahā vṛṣā suto varivovid adābhyaḥ | somo vājam ivāsarat || RV_9,037.05

sa devaḥ kavineṣito3 ‘bhi droṇāni dhāvati | indur indrāya maṁhanā || RV_9,037.06

eṣa u sya vṛṣā ratho ‘vyo vārebhir arṣati | gacchan vājaṁ sahasriṇam || RV_9,038.01

etaṁ tritasya yoṣaṇo hariṁ hinvanty adribhiḥ | indum indrāya pītaye || RV_9,038.02

etaṁ tyaṁ harito daśa marmṛjyante apasyuvaḥ | yābhir madāya śumbhate || RV_9,038.03

eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati | gacchañ jāro na yoṣitam || RV_9,038.04

eṣa sya madyo raso ‘va caṣṭe divaḥ śiśuḥ | ya indur vāram āviśat || RV_9,038.05

eṣa sya pītaye suto harir arṣati dharṇasiḥ | krandan yonim abhi priyam || RV_9,038.06

āśur arṣa bṛhanmate pari priyeṇa dhāmnā | yatra devā iti bravan || RV_9,039.01

pariṣkṛṇvann aniṣkṛtaṁ janāya yātayann iṣaḥ | vṛṣṭiṁ divaḥ pari srava || RV_9,039.02

suta eti pavitra ā tviṣiṁ dadhāna ojasā | vicakṣāṇo virocayan || RV_9,039.03

ayaṁ sa yo divas pari raghuyāmā pavitra ā | sindhor ūrmā vy akṣarat || RV_9,039.04

āvivāsan parāvato atho arvāvataḥ sutaḥ | indrāya sicyate madhu || RV_9,039.05

samīcīnā anūṣata hariṁ hinvanty adribhiḥ | yonāv ṛtasya sīdata || RV_9,039.06

punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ | śumbhanti vipraṁ dhītibhiḥ || RV_9,040.01

ā yonim aruṇo ruhad gamad indraṁ vṛṣā sutaḥ | dhruve sadasi sīdati || RV_9,040.02

nū no rayim mahām indo ‘smabhyaṁ soma viśvataḥ | ā pavasva sahasriṇam || RV_9,040.03

viśvā soma pavamāna dyumnānīndav ā bhara | vidāḥ sahasriṇīr iṣaḥ || RV_9,040.04

sa naḥ punāna ā bhara rayiṁ stotre suvīryam | jaritur vardhayā giraḥ || RV_9,040.05

punāna indav ā bhara soma dvibarhasaṁ rayim | vṛṣann indo na ukthyam || RV_9,040.06

pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ | ghnantaḥ kṛṣṇām apa tvacam || RV_9,041.01

suvitasya manāmahe ’ti setuṁ durāvyam | sāhvāṁso dasyum avratam || RV_9,041.02

śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ | caranti vidyuto divi || RV_9,041.03

ā pavasva mahīm iṣaṁ gomad indo hiraṇyavat | aśvāvad vājavat sutaḥ || RV_9,041.04

sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa | uṣāḥ sūryo na raśmibhiḥ || RV_9,041.05

pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ | sarā raseva viṣṭapam || RV_9,041.06

janayan rocanā divo janayann apsu sūryam | vasāno gā apo hariḥ || RV_9,042.01

eṣa pratnena manmanā devo devebhyas pari | dhārayā pavate sutaḥ || RV_9,042.02

vāvṛdhānāya tūrvaye pavante vājasātaye | somāḥ sahasrapājasaḥ || RV_9,042.03

duhānaḥ pratnam it payaḥ pavitre pari ṣicyate | krandan devām̐ ajījanat || RV_9,042.04

abhi viśvāni vāryābhi devām̐ ṛtāvṛdhaḥ | somaḥ punāno arṣati || RV_9,042.05

goman naḥ soma vīravad aśvāvad vājavat sutaḥ | pavasva bṛhatīr iṣaḥ || RV_9,042.06

yo atya iva mṛjyate gobhir madāya haryataḥ | taṁ gīrbhir vāsayāmasi || RV_9,043.01

taṁ no viśvā avasyuvo giraḥ śumbhanti pūrvathā | indum indrāya pītaye || RV_9,043.02

punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ || RV_9,043.03

pavamāna vidā rayim asmabhyaṁ soma suśriyam | indo sahasravarcasam || RV_9,043.04

indur atyo na vājasṛt kanikranti pavitra ā | yad akṣār ati devayuḥ || RV_9,043.05

pavasva vājasātaye viprasya gṛṇato vṛdhe | soma rāsva suvīryam || RV_9,043.06

pra ṇa indo mahe tana ūrmiṁ na bibhrad arṣasi | abhi devām̐ ayāsyaḥ || RV_9,044.01

matī juṣṭo dhiyā hitaḥ somo hinve parāvati | viprasya dhārayā kaviḥ || RV_9,044.02

ayaṁ deveṣu jāgṛviḥ suta eti pavitra ā | somo yāti vicarṣaṇiḥ || RV_9,044.03

sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram | barhiṣmām̐ ā vivāsati || RV_9,044.04

sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ | somo deveṣv ā yamat || RV_9,044.05

sa no adya vasuttaye kratuvid gātuvittamaḥ | vājaṁ jeṣi śravo bṛhat || RV_9,044.06

sa pavasva madāya kaṁ nṛcakṣā devavītaye | indav indrāya pītaye || RV_9,045.01

sa no arṣābhi dūtya1ṁ tvam indrāya tośase | devān sakhibhya ā varam || RV_9,045.02

uta tvām aruṇaṁ vayaṁ gobhir añjmo madāya kam | vi no rāye duro vṛdhi || RV_9,045.03

aty ū pavitram akramīd vājī dhuraṁ na yāmani | indur deveṣu patyate || RV_9,045.04

sam ī sakhāyo asvaran vane krīḻantam atyavim | induṁ nāvā anūṣata || RV_9,045.05

tayā pavasva dhārayā yayā pīto vicakṣase | indo stotre suvīryam || RV_9,045.06

asṛgran devavītaye ’tyāsaḥ kṛtvyā iva | kṣarantaḥ parvatāvṛdhaḥ || RV_9,046.01

pariṣkṛtāsa indavo yoṣeva pitryāvatī | vāyuṁ somā asṛkṣata || RV_9,046.02

ete somāsa indavaḥ prayasvantaś camū sutāḥ | indraṁ vardhanti karmabhiḥ || RV_9,046.03

ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā | gobhiḥ śrīṇīta matsaram || RV_9,046.04

sa pavasva dhanaṁjaya prayantā rādhaso mahaḥ | asmabhyaṁ soma gātuvit || RV_9,046.05

etam mṛjanti marjyam pavamānaṁ daśa kṣipaḥ | indrāya matsaram madam || RV_9,046.06

ayā somaḥ sukṛtyayā mahaś cid abhy avardhata | mandāna ud vṛṣāyate || RV_9,047.01

kṛtānīd asya kartvā cetante dasyutarhaṇā | ṛṇā ca dhṛṣṇuś cayate || RV_9,047.02

āt soma indriyo raso vajraḥ sahasrasā bhuvat | ukthaṁ yad asya jāyate || RV_9,047.03

svayaṁ kavir vidhartari viprāya ratnam icchati | yadī marmṛjyate dhiyaḥ || RV_9,047.04

siṣāsatū rayīṇāṁ vājeṣv arvatām iva | bhareṣu jigyuṣām asi || RV_9,047.05

taṁ tvā nṛmṇāni bibhrataṁ sadhastheṣu maho divaḥ | cāruṁ sukṛtyayemahe || RV_9,048.01

saṁvṛktadhṛṣṇum ukthyam mahāmahivratam madam | śatam puro rurukṣaṇim || RV_9,048.02

atas tvā rayim abhi rājānaṁ sukrato divaḥ | suparṇo avyathir bharat || RV_9,048.03

viśvasmā it svar dṛśe sādhāraṇaṁ rajasturam | gopām ṛtasya vir bharat || RV_9,048.04

adhā hinvāna indriyaṁ jyāyo mahitvam ānaśe | abhiṣṭikṛd vicarṣaṇiḥ || RV_9,048.05

pavasva vṛṣṭim ā su no ‘pām ūrmiṁ divas pari | ayakṣmā bṛhatīr iṣaḥ || RV_9,049.01

tayā pavasva dhārayā yayā gāva ihāgaman | janyāsa upa no gṛham || RV_9,049.02

ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ | asmabhyaṁ vṛṣṭim ā pava || RV_9,049.03

sa na ūrje vy a1vyayam pavitraṁ dhāva dhārayā | devāsaḥ śṛṇavan hi kam || RV_9,049.04

pavamāno asiṣyadad rakṣāṁsy apajaṅghanat | pratnavad rocayan rucaḥ || RV_9,049.05

ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ | vāṇasya codayā pavim || RV_9,050.01

prasave ta ud īrate tisro vāco makhasyuvaḥ | yad avya eṣi sānavi || RV_9,050.02

avyo vāre pari priyaṁ hariṁ hinvanty adribhiḥ | pavamānam madhuścutam || RV_9,050.03

ā pavasva madintama pavitraṁ dhārayā kave | arkasya yonim āsadam || RV_9,050.04

sa pavasva madintama gobhir añjāno aktubhiḥ | indav indrāya pītaye || RV_9,050.05

adhvaryo adribhiḥ sutaṁ somam pavitra ā sṛja | punīhīndrāya pātave || RV_9,051.01

divaḥ pīyūṣam uttamaṁ somam indrāya vajriṇe | sunotā madhumattamam || RV_9,051.02

tava tya indo andhaso devā madhor vy aśnate | pavamānasya marutaḥ || RV_9,051.03

tvaṁ hi soma vardhayan suto madāya bhūrṇaye | vṛṣan stotāram ūtaye || RV_9,051.04

abhy arṣa vicakṣaṇa pavitraṁ dhārayā sutaḥ | abhi vājam uta śravaḥ || RV_9,051.05

pari dyukṣaḥ sanadrayir bharad vājaṁ no andhasā | suvāno arṣa pavitra ā || RV_9,052.01

tava pratnebhir adhvabhir avyo vāre pari priyaḥ | sahasradhāro yāt tanā || RV_9,052.02

carur na yas tam īṅkhayendo na dānam īṅkhaya | vadhair vadhasnav īṅkhaya || RV_9,052.03

ni śuṣmam indav eṣām puruhūta janānām | yo asmām̐ ādideśati || RV_9,052.04

śataṁ na inda ūtibhiḥ sahasraṁ vā śucīnām | pavasva maṁhayadrayiḥ || RV_9,052.05

ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ | nudasva yāḥ parispṛdhaḥ || RV_9,053.01

ayā nijaghnir ojasā rathasaṁge dhane hite | stavā abibhyuṣā hṛdā || RV_9,053.02

asya vratāni nādhṛṣe pavamānasya dūḍhyā | ruja yas tvā pṛtanyati || RV_9,053.03

taṁ hinvanti madacyutaṁ hariṁ nadīṣu vājinam | indum indrāya matsaram || RV_9,053.04

asya pratnām anu dyutaṁ śukraṁ duduhre ahrayaḥ | payaḥ sahasrasām ṛṣim || RV_9,054.01

ayaṁ sūrya ivopadṛg ayaṁ sarāṁsi dhāvati | sapta pravata ā divam || RV_9,054.02

ayaṁ viśvāni tiṣṭhati punāno bhuvanopari | somo devo na sūryaḥ || RV_9,054.03

pari ṇo devavītaye vājām̐ arṣasi gomataḥ | punāna indav indrayuḥ || RV_9,054.04

yavaṁ-yavaṁ no andhasā puṣṭam-puṣṭam pari srava | soma viśvā ca saubhagā || RV_9,055.01

indo yathā tava stavo yathā te jātam andhasaḥ | ni barhiṣi priye sadaḥ || RV_9,055.02

uta no govid aśvavit pavasva somāndhasā | makṣūtamebhir ahabhiḥ || RV_9,055.03

yo jināti na jīyate hanti śatrum abhītya | sa pavasva sahasrajit || RV_9,055.04

pari soma ṛtam bṛhad āśuḥ pavitre arṣati | vighnan rakṣāṁsi devayuḥ || RV_9,056.01

yat somo vājam arṣati śataṁ dhārā apasyuvaḥ | indrasya sakhyam āviśan || RV_9,056.02

abhi tvā yoṣaṇo daśa jāraṁ na kanyānūṣata | mṛjyase soma sātaye || RV_9,056.03

tvam indrāya viṣṇave svādur indo pari srava | nṝn stotṝn pāhy aṁhasaḥ || RV_9,056.04

pra te dhārā asaścato divo na yanti vṛṣṭayaḥ | acchā vājaṁ sahasriṇam || RV_9,057.01

abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati | haris tuñjāna āyudhā || RV_9,057.02

sa marmṛjāna āyubhir ibho rājeva suvrataḥ | śyeno na vaṁsu ṣīdati || RV_9,057.03

sa no viśvā divo vasūto pṛthivyā adhi | punāna indav ā bhara || RV_9,057.04

tarat sa mandī dhāvati dhārā sutasyāndhasaḥ | tarat sa mandī dhāvati || RV_9,058.01

usrā veda vasūnām martasya devy avasaḥ | tarat sa mandī dhāvati || RV_9,058.02

dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe | tarat sa mandī dhāvati || RV_9,058.03

ā yayos triṁśataṁ tanā sahasrāṇi ca dadmahe | tarat sa mandī dhāvati || RV_9,058.04

pavasva gojid aśvajid viśvajit soma raṇyajit | prajāvad ratnam ā bhara || RV_9,059.01

pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ | pavasva dhiṣaṇābhyaḥ || RV_9,059.02

tvaṁ soma pavamāno viśvāni duritā tara | kaviḥ sīda ni barhiṣi || RV_9,059.03

pavamāna svar vido jāyamāno ‘bhavo mahān | indo viśvām̐ abhīd asi || RV_9,059.04

pra gāyatreṇa gāyata pavamānaṁ vicarṣaṇim | induṁ sahasracakṣasam || RV_9,060.01

taṁ tvā sahasracakṣasam atho sahasrabharṇasam | ati vāram apāviṣuḥ || RV_9,060.02

ati vārān pavamāno asiṣyadat kalaśām̐ abhi dhāvati | indrasya hārdy āviśan || RV_9,060.03

indrasya soma rādhase śam pavasva vicarṣaṇe | prajāvad reta ā bhara || RV_9,060.04

ayā vītī pari srava yas ta indo madeṣv ā | avāhan navatīr nava || RV_9,061.01

puraḥ sadya itthādhiye divodāsāya śambaram | adha tyaṁ turvaśaṁ yadum || RV_9,061.02

pari ṇo aśvam aśvavid gomad indo hiraṇyavat | kṣarā sahasriṇīr iṣaḥ || RV_9,061.03

pavamānasya te vayam pavitram abhyundataḥ | sakhitvam ā vṛṇīmahe || RV_9,061.04

ye te pavitram ūrmayo ‘bhikṣaranti dhārayā | tebhir naḥ soma mṛḻaya || RV_9,061.05

sa naḥ punāna ā bhara rayiṁ vīravatīm iṣam | īśānaḥ soma viśvataḥ || RV_9,061.06

etam u tyaṁ daśa kṣipo mṛjanti sindhumātaram | sam ādityebhir akhyata || RV_9,061.07

sam indreṇota vāyunā suta eti pavitra ā | saṁ sūryasya raśmibhiḥ || RV_9,061.08

sa no bhagāya vāyave pūṣṇe pavasva madhumān | cārur mitre varuṇe ca || RV_9,061.09

uccā te jātam andhaso divi ṣad bhūmy ā dade | ugraṁ śarma mahi śravaḥ || RV_9,061.10

enā viśvāny arya ā dyumnāni mānuṣāṇām | siṣāsanto vanāmahe || RV_9,061.11

sa na indrāya yajyave varuṇāya marudbhyaḥ | varivovit pari srava || RV_9,061.12

upo ṣu jātam apturaṁ gobhir bhaṅgam pariṣkṛtam | induṁ devā ayāsiṣuḥ || RV_9,061.13

tam id vardhantu no giro vatsaṁ saṁśiśvarīr iva | ya indrasya hṛdaṁsaniḥ || RV_9,061.14

arṣā ṇaḥ soma śaṁ gave dhukṣasva pipyuṣīm iṣam | vardhā samudram ukthyam || RV_9,061.15

pavamāno ajījanad divaś citraṁ na tanyatum | jyotir vaiśvānaram bṛhat || RV_9,061.16

pavamānasya te raso mado rājann aducchunaḥ | vi vāram avyam arṣati || RV_9,061.17

pavamāna rasas tava dakṣo vi rājati dyumān | jyotir viśvaṁ svar dṛśe || RV_9,061.18

yas te mado vareṇyas tenā pavasvāndhasā | devāvīr aghaśaṁsahā || RV_9,061.19

jaghnir vṛtram amitriyaṁ sasnir vājaṁ dive-dive | goṣā u aśvasā asi || RV_9,061.20

sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ | sīdañ chyeno na yonim ā || RV_9,061.21

sa pavasva ya āvithendraṁ vṛtrāya hantave | vavrivāṁsam mahīr apaḥ || RV_9,061.22

suvīrāso vayaṁ dhanā jayema soma mīḍhvaḥ | punāno vardha no giraḥ || RV_9,061.23

tvotāsas tavāvasā syāma vanvanta āmuraḥ | soma vrateṣu jāgṛhi || RV_9,061.24

apaghnan pavate mṛdho ‘pa somo arāvṇaḥ | gacchann indrasya niṣkṛtam || RV_9,061.25

maho no rāya ā bhara pavamāna jahī mṛdhaḥ | rāsvendo vīravad yaśaḥ || RV_9,061.26

na tvā śataṁ cana hruto rādho ditsantam ā minan | yat punāno makhasyase || RV_9,061.27

pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane | viśvā apa dviṣo jahi || RV_9,061.28

asya te sakhye vayaṁ tavendo dyumna uttame | sāsahyāma pṛtanyataḥ || RV_9,061.29

yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe | rakṣā samasya no nidaḥ || RV_9,061.30

ete asṛgram indavas tiraḥ pavitram āśavaḥ | viśvāny abhi saubhagā || RV_9,062.01

vighnanto duritā puru sugā tokāya vājinaḥ | tanā kṛṇvanto arvate || RV_9,062.02

kṛṇvanto varivo gave ‘bhy arṣanti suṣṭutim | iḻām asmabhyaṁ saṁyatam || RV_9,062.03

asāvy aṁśur madāyāpsu dakṣo giriṣṭhāḥ | śyeno na yonim āsadat || RV_9,062.04

śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ | svadanti gāvaḥ payobhiḥ || RV_9,062.05

ād īm aśvaṁ na hetāro ‘śūśubhann amṛtāya | madhvo rasaṁ sadhamāde || RV_9,062.06

yās te dhārā madhuścuto ‘sṛgram inda ūtaye | tābhiḥ pavitram āsadaḥ || RV_9,062.07

so arṣendrāya pītaye tiro romāṇy avyayā | sīdan yonā vaneṣv ā || RV_9,062.08

tvam indo pari srava svādiṣṭho aṅgirobhyaḥ | varivovid ghṛtam payaḥ || RV_9,062.09

ayaṁ vicarṣaṇir hitaḥ pavamānaḥ sa cetati | hinvāna āpyam bṛhat || RV_9,062.10

eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā | karad vasūni dāśuṣe || RV_9,062.11

ā pavasva sahasriṇaṁ rayiṁ gomantam aśvinam | puruścandram puruspṛham || RV_9,062.12

eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ | urugāyaḥ kavikratuḥ || RV_9,062.13

sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ | indrāya pavate madaḥ || RV_9,062.14

girā jāta iha stuta indur indrāya dhīyate | vir yonā vasatāv iva || RV_9,062.15

pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat | camūṣu śakmanāsadam || RV_9,062.16

taṁ tripṛṣṭhe trivandhure rathe yuñjanti yātave | ṛṣīṇāṁ sapta dhītibhiḥ || RV_9,062.17

taṁ sotāro dhanaspṛtam āśuṁ vājāya yātave | hariṁ hinota vājinam || RV_9,062.18

āviśan kalaśaṁ suto viśvā arṣann abhi śriyaḥ | śūro na goṣu tiṣṭhati || RV_9,062.19

ā ta indo madāya kam payo duhanty āyavaḥ | devā devebhyo madhu || RV_9,062.20

ā naḥ somam pavitra ā sṛjatā madhumattamam | devebhyo devaśruttamam || RV_9,062.21

ete somā asṛkṣata gṛṇānāḥ śravase mahe | madintamasya dhārayā || RV_9,062.22

abhi gavyāni vītaye nṛmṇā punāno arṣasi | sanadvājaḥ pari srava || RV_9,062.23

uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ | gṛṇāno jamadagninā || RV_9,062.24

pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ | abhi viśvāni kāvyā || RV_9,062.25

tvaṁ samudriyā apo ‘griyo vāca īrayan | pavasva viśvamejaya || RV_9,062.26

tubhyemā bhuvanā kave mahimne soma tasthire | tubhyam arṣanti sindhavaḥ || RV_9,062.27

pra te divo na vṛṣṭayo dhārā yanty asaścataḥ | abhi śukrām upastiram || RV_9,062.28

indrāyendum punītanograṁ dakṣāya sādhanam | īśānaṁ vītirādhasam || RV_9,062.29

pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat | dadhat stotre suvīryam || RV_9,062.30

ā pavasva sahasriṇaṁ rayiṁ soma suvīryam | asme śravāṁsi dhāraya || RV_9,063.01

iṣam ūrjaṁ ca pinvasa indrāya matsarintamaḥ | camūṣv ā ni ṣīdasi || RV_9,063.02

suta indrāya viṣṇave somaḥ kalaśe akṣarat | madhumām̐ astu vāyave || RV_9,063.03

ete asṛgram āśavo ’ti hvarāṁsi babhravaḥ | somā ṛtasya dhārayā || RV_9,063.04

indraṁ vardhanto apturaḥ kṛṇvanto viśvam āryam | apaghnanto arāvṇaḥ || RV_9,063.05

sutā anu svam ā rajo ‘bhy arṣanti babhravaḥ | indraṁ gacchanta indavaḥ || RV_9,063.06

ayā pavasva dhārayā yayā sūryam arocayaḥ | hinvāno mānuṣīr apaḥ || RV_9,063.07

ayukta sūra etaśam pavamāno manāv adhi | antarikṣeṇa yātave || RV_9,063.08

uta tyā harito daśa sūro ayukta yātave | indur indra iti bruvan || RV_9,063.09

parīto vāyave sutaṁ gira indrāya matsaram | avyo vāreṣu siñcata || RV_9,063.10

pavamāna vidā rayim asmabhyaṁ soma duṣṭaram | yo dūṇāśo vanuṣyatā || RV_9,063.11

abhy arṣa sahasriṇaṁ rayiṁ gomantam aśvinam | abhi vājam uta śravaḥ || RV_9,063.12

somo devo na sūryo ‘dribhiḥ pavate sutaḥ | dadhānaḥ kalaśe rasam || RV_9,063.13

ete dhāmāny āryā śukrā ṛtasya dhārayā | vājaṁ gomantam akṣaran || RV_9,063.14

sutā indrāya vajriṇe somāso dadhyāśiraḥ | pavitram aty akṣaran || RV_9,063.15

pra soma madhumattamo rāye arṣa pavitra ā | mado yo devavītamaḥ || RV_9,063.16

tam ī mṛjanty āyavo hariṁ nadīṣu vājinam | indum indrāya matsaram || RV_9,063.17

ā pavasva hiraṇyavad aśvāvat soma vīravat | vājaṁ gomantam ā bhara || RV_9,063.18

pari vāje na vājayum avyo vāreṣu siñcata | indrāya madhumattamam || RV_9,063.19

kavim mṛjanti marjyaṁ dhībhir viprā avasyavaḥ | vṛṣā kanikrad arṣati || RV_9,063.20

vṛṣaṇaṁ dhībhir apturaṁ somam ṛtasya dhārayā | matī viprāḥ sam asvaran || RV_9,063.21

pavasva devāyuṣag indraṁ gacchatu te madaḥ | vāyum ā roha dharmaṇā || RV_9,063.22

pavamāna ni tośase rayiṁ soma śravāyyam | priyaḥ samudram ā viśa || RV_9,063.23

apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ | nudasvādevayuṁ janam || RV_9,063.24

pavamānā asṛkṣata somāḥ śukrāsa indavaḥ | abhi viśvāni kāvyā || RV_9,063.25

pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ | ghnanto viśvā apa dviṣaḥ || RV_9,063.26

pavamānā divas pary antarikṣād asṛkṣata | pṛthivyā adhi sānavi || RV_9,063.27

punānaḥ soma dhārayendo viśvā apa sridhaḥ | jahi rakṣāṁsi sukrato || RV_9,063.28

apaghnan soma rakṣaso ‘bhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam || RV_9,063.29

asme vasūni dhāraya soma divyāni pārthivā | indo viśvāni vāryā || RV_9,063.30

vṛṣā soma dyumām̐ asi vṛṣā deva vṛṣavrataḥ | vṛṣā dharmāṇi dadhiṣe || RV_9,064.01

vṛṣṇas te vṛṣṇyaṁ śavo vṛṣā vanaṁ vṛṣā madaḥ | satyaṁ vṛṣan vṛṣed asi || RV_9,064.02

aśvo na cakrado vṛṣā saṁ gā indo sam arvataḥ | vi no rāye duro vṛdhi || RV_9,064.03

asṛkṣata pra vājino gavyā somāso aśvayā | śukrāso vīrayāśavaḥ || RV_9,064.04

śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ | pavante vāre avyaye || RV_9,064.05

te viśvā dāśuṣe vasu somā divyāni pārthivā | pavantām āntarikṣyā || RV_9,064.06

pavamānasya viśvavit pra te sargā asṛkṣata | sūryasyeva na raśmayaḥ || RV_9,064.07

ketuṁ kṛṇvan divas pari viśvā rūpābhy arṣasi | samudraḥ soma pinvase || RV_9,064.08

hinvāno vācam iṣyasi pavamāna vidharmaṇi | akrān devo na sūryaḥ || RV_9,064.09

induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī | sṛjad aśvaṁ rathīr iva || RV_9,064.10

ūrmir yas te pavitra ā devāvīḥ paryakṣarat | sīdann ṛtasya yonim ā || RV_9,064.11

sa no arṣa pavitra ā mado yo devavītamaḥ | indav indrāya pītaye || RV_9,064.12

iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ | indo rucābhi gā ihi || RV_9,064.13

punāno varivas kṛdhy ūrjaṁ janāya girvaṇaḥ | hare sṛjāna āśiram || RV_9,064.14

punāno devavītaya indrasya yāhi niṣkṛtam | dyutāno vājibhir yataḥ || RV_9,064.15

pra hinvānāsa indavo ‘cchā samudram āśavaḥ | dhiyā jūtā asṛkṣata || RV_9,064.16

marmṛjānāsa āyavo vṛthā samudram indavaḥ | agmann ṛtasya yonim ā || RV_9,064.17

pari ṇo yāhy asmayur viśvā vasūny ojasā | pāhi naḥ śarma vīravat || RV_9,064.18

mimāti vahnir etaśaḥ padaṁ yujāna ṛkvabhiḥ | pra yat samudra āhitaḥ || RV_9,064.19

ā yad yoniṁ hiraṇyayam āśur ṛtasya sīdati | jahāty apracetasaḥ || RV_9,064.20

abhi venā anūṣateyakṣanti pracetasaḥ | majjanty avicetasaḥ || RV_9,064.21

indrāyendo marutvate pavasva madhumattamaḥ | ṛtasya yonim āsadam || RV_9,064.22

taṁ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ | saṁ tvā mṛjanty āyavaḥ || RV_9,064.23

rasaṁ te mitro aryamā pibanti varuṇaḥ kave | pavamānasya marutaḥ || RV_9,064.24

tvaṁ soma vipaścitam punāno vācam iṣyasi | indo sahasrabharṇasam || RV_9,064.25

uto sahasrabharṇasaṁ vācaṁ soma makhasyuvam | punāna indav ā bhara || RV_9,064.26

punāna indav eṣām puruhūta janānām | priyaḥ samudram ā viśa || RV_9,064.27

davidyutatyā rucā pariṣṭobhantyā kṛpā | somāḥ śukrā gavāśiraḥ || RV_9,064.28

hinvāno hetṛbhir yata ā vājaṁ vājy akramīt | sīdanto vanuṣo yathā || RV_9,064.29

ṛdhak soma svastaye saṁjagmāno divaḥ kaviḥ | pavasva sūryo dṛśe || RV_9,064.30

hinvanti sūram usrayaḥ svasāro jāmayas patim | mahām indum mahīyuvaḥ || RV_9,065.01

pavamāna rucā-rucā devo devebhyas pari | viśvā vasūny ā viśa || RV_9,065.02

ā pavamāna suṣṭutiṁ vṛṣṭiṁ devebhyo duvaḥ | iṣe pavasva saṁyatam || RV_9,065.03

vṛṣā hy asi bhānunā dyumantaṁ tvā havāmahe | pavamāna svādhyaḥ || RV_9,065.04

ā pavasva suvīryam mandamānaḥ svāyudha | iho ṣv indav ā gahi || RV_9,065.05

yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ | druṇā sadhastham aśnuṣe || RV_9,065.06

pra somāya vyaśvavat pavamānāya gāyata | mahe sahasracakṣase || RV_9,065.07

yasya varṇam madhuścutaṁ hariṁ hinvanty adribhiḥ | indum indrāya pītaye || RV_9,065.08

tasya te vājino vayaṁ viśvā dhanāni jigyuṣaḥ | sakhitvam ā vṛṇīmahe || RV_9,065.09

vṛṣā pavasva dhārayā marutvate ca matsaraḥ | viśvā dadhāna ojasā || RV_9,065.10

taṁ tvā dhartāram oṇyo3ḥ pavamāna svardṛśam | hinve vājeṣu vājinam || RV_9,065.11

ayā citto vipānayā hariḥ pavasva dhārayā | yujaṁ vājeṣu codaya || RV_9,065.12

ā na indo mahīm iṣam pavasva viśvadarśataḥ | asmabhyaṁ soma gātuvit || RV_9,065.13

ā kalaśā anūṣatendo dhārābhir ojasā | endrasya pītaye viśa || RV_9,065.14

yasya te madyaṁ rasaṁ tīvraṁ duhanty adribhiḥ | sa pavasvābhimātihā || RV_9,065.15

rājā medhābhir īyate pavamāno manāv adhi | antarikṣeṇa yātave || RV_9,065.16

ā na indo śatagvinaṁ gavām poṣaṁ svaśvyam | vahā bhagattim ūtaye || RV_9,065.17

ā naḥ soma saho juvo rūpaṁ na varcase bhara | suṣvāṇo devavītaye || RV_9,065.18

arṣā soma dyumattamo ‘bhi droṇāni roruvat | sīdañ chyeno na yonim ā || RV_9,065.19

apsā indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave || RV_9,065.20

iṣaṁ tokāya no dadhad asmabhyaṁ soma viśvataḥ | ā pavasva sahasriṇam || RV_9,065.21

ye somāsaḥ parāvati ye arvāvati sunvire | ye vādaḥ śaryaṇāvati || RV_9,065.22

ya ārjīkeṣu kṛtvasu ye madhye pastyānām | ye vā janeṣu pañcasu || RV_9,065.23

te no vṛṣṭiṁ divas pari pavantām ā suvīryam | suvānā devāsa indavaḥ || RV_9,065.24

pavate haryato harir gṛṇāno jamadagninā | hinvāno gor adhi tvaci || RV_9,065.25

pra śukrāso vayojuvo hinvānāso na saptayaḥ | śrīṇānā apsu mṛñjata || RV_9,065.26

taṁ tvā suteṣv ābhuvo hinvire devatātaye | sa pavasvānayā rucā || RV_9,065.27

ā te dakṣam mayobhuvaṁ vahnim adyā vṛṇīmahe | pāntam ā puruspṛham || RV_9,065.28

ā mandram ā vareṇyam ā vipram ā manīṣiṇam | pāntam ā puruspṛham || RV_9,065.29

ā rayim ā sucetunam ā sukrato tanūṣv ā | pāntam ā puruspṛham || RV_9,065.30

pavasva viśvacarṣaṇe ‘bhi viśvāni kāvyā | sakhā sakhibhya īḍyaḥ || RV_9,066.01

tābhyāṁ viśvasya rājasi ye pavamāna dhāmanī | pratīcī soma tasthatuḥ || RV_9,066.02

pari dhāmāni yāni te tvaṁ somāsi viśvataḥ | pavamāna ṛtubhiḥ kave || RV_9,066.03

pavasva janayann iṣo ‘bhi viśvāni vāryā | sakhā sakhibhya ūtaye || RV_9,066.04

tava śukrāso arcayo divas pṛṣṭhe vi tanvate | pavitraṁ soma dhāmabhiḥ || RV_9,066.05

taveme sapta sindhavaḥ praśiṣaṁ soma sisrate | tubhyaṁ dhāvanti dhenavaḥ || RV_9,066.06

pra soma yāhi dhārayā suta indrāya matsaraḥ | dadhāno akṣiti śravaḥ || RV_9,066.07

sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ | vipram ājā vivasvataḥ || RV_9,066.08

mṛjanti tvā sam agruvo ‘vye jīrāv adhi ṣvaṇi | rebho yad ajyase vane || RV_9,066.09

pavamānasya te kave vājin sargā asṛkṣata | arvanto na śravasyavaḥ || RV_9,066.10

acchā kośam madhuścutam asṛgraṁ vāre avyaye | avāvaśanta dhītayaḥ || RV_9,066.11

acchā samudram indavo ‘staṁ gāvo na dhenavaḥ | agmann ṛtasya yonim ā || RV_9,066.12

pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ | yad gobhir vāsayiṣyase || RV_9,066.13

asya te sakhye vayam iyakṣantas tvotayaḥ | indo sakhitvam uśmasi || RV_9,066.14

ā pavasva gaviṣṭaye mahe soma nṛcakṣase | endrasya jaṭhare viśa || RV_9,066.15

mahām̐ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ | yudhvā sañ chaśvaj jigetha || RV_9,066.16

ya ugrebhyaś cid ojīyāñ chūrebhyaś cic chūrataraḥ | bhūridābhyaś cin maṁhīyān || RV_9,066.17

tvaṁ soma sūra eṣas tokasya sātā tanūnām | vṛṇīmahe sakhyāya vṛṇīmahe yujyāya || RV_9,066.18

agna āyūṁṣi pavasa ā suvorjam iṣaṁ ca naḥ | āre bādhasva ducchunām || RV_9,066.19

agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ | tam īmahe mahāgayam || RV_9,066.20

agne pavasva svapā asme varcaḥ suvīryam | dadhad rayim mayi poṣam || RV_9,066.21

pavamāno ati sridho ‘bhy arṣati suṣṭutim | sūro na viśvadarśataḥ || RV_9,066.22

sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ | indur atyo vicakṣaṇaḥ || RV_9,066.23

pavamāna ṛtam bṛhac chukraṁ jyotir ajījanat | kṛṣṇā tamāṁsi jaṅghanat || RV_9,066.24

pavamānasya jaṅghnato hareś candrā asṛkṣata | jīrā ajiraśociṣaḥ || RV_9,066.25

pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ | hariścandro marudgaṇaḥ || RV_9,066.26

pavamāno vy aśnavad raśmibhir vājasātamaḥ | dadhat stotre suvīryam || RV_9,066.27

pra suvāna indur akṣāḥ pavitram aty avyayam | punāna indur indram ā || RV_9,066.28

eṣa somo adhi tvaci gavāṁ krīḻaty adribhiḥ | indram madāya johuvat || RV_9,066.29

yasya te dyumnavat payaḥ pavamānābhṛtaṁ divaḥ | tena no mṛḻa jīvase || RV_9,066.30

tvaṁ somāsi dhārayur mandra ojiṣṭho adhvare | pavasva maṁhayadrayiḥ || RV_9,067.01

tvaṁ suto nṛmādano dadhanvān matsarintamaḥ | indrāya sūrir andhasā || RV_9,067.02

tvaṁ suṣvāṇo adribhir abhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam || RV_9,067.03

indur hinvāno arṣati tiro vārāṇy avyayā | harir vājam acikradat || RV_9,067.04

indo vy avyam arṣasi vi śravāṁsi vi saubhagā | vi vājān soma gomataḥ || RV_9,067.05

ā na indo śatagvinaṁ rayiṁ gomantam aśvinam | bharā soma sahasriṇam || RV_9,067.06

pavamānāsa indavas tiraḥ pavitram āśavaḥ | indraṁ yāmebhir āśata || RV_9,067.07

kakuhaḥ somyo rasa indur indrāya pūrvyaḥ | āyuḥ pavata āyave || RV_9,067.08

hinvanti sūram usrayaḥ pavamānam madhuścutam | abhi girā sam asvaran || RV_9,067.09

avitā no ajāśvaḥ pūṣā yāmani-yāmani | ā bhakṣat kanyāsu naḥ || RV_9,067.10

ayaṁ somaḥ kapardine ghṛtaṁ na pavate madhu | ā bhakṣat kanyāsu naḥ || RV_9,067.11

ayaṁ ta āghṛṇe suto ghṛtaṁ na pavate śuci | ā bhakṣat kanyāsu naḥ || RV_9,067.12

vāco jantuḥ kavīnām pavasva soma dhārayā | deveṣu ratnadhā asi || RV_9,067.13

ā kalaśeṣu dhāvati śyeno varma vi gāhate | abhi droṇā kanikradat || RV_9,067.14

pari pra soma te raso ‘sarji kalaśe sutaḥ | śyeno na takto arṣati || RV_9,067.15

pavasva soma mandayann indrāya madhumattamaḥ || RV_9,067.16

asṛgran devavītaye vājayanto rathā iva || RV_9,067.17

te sutāso madintamāḥ śukrā vāyum asṛkṣata || RV_9,067.18

grāvṇā tunno abhiṣṭutaḥ pavitraṁ soma gacchasi | dadhat stotre suvīryam || RV_9,067.19

eṣa tunno abhiṣṭutaḥ pavitram ati gāhate | rakṣohā vāram avyayam || RV_9,067.20

yad anti yac ca dūrake bhayaṁ vindati mām iha | pavamāna vi taj jahi || RV_9,067.21

pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ | yaḥ potā sa punātu naḥ || RV_9,067.22

yat te pavitram arciṣy agne vitatam antar ā | brahma tena punīhi naḥ || RV_9,067.23

yat te pavitram arcivad agne tena punīhi naḥ | brahmasavaiḥ punīhi naḥ || RV_9,067.24

ubhābhyāṁ deva savitaḥ pavitreṇa savena ca | mām punīhi viśvataḥ || RV_9,067.25

tribhiṣ ṭvaṁ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ | agne dakṣaiḥ punīhi naḥ || RV_9,067.26

punantu māṁ devajanāḥ punantu vasavo dhiyā | viśve devāḥ punīta mā jātavedaḥ punīhi mā || RV_9,067.27

pra pyāyasva pra syandasva soma viśvebhir aṁśubhiḥ | devebhya uttamaṁ haviḥ || RV_9,067.28

upa priyam panipnataṁ yuvānam āhutīvṛdham | aganma bibhrato namaḥ || RV_9,067.29

alāyyasya paraśur nanāśa tam ā pavasva deva soma | ākhuṁ cid eva deva soma || RV_9,067.30

yaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṁ rasam | sarvaṁ sa pūtam aśnāti svaditam mātariśvanā || RV_9,067.31

pāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṁ rasam | tasmai sarasvatī duhe kṣīraṁ sarpir madhūdakam || RV_9,067.32

pra devam acchā madhumanta indavo ‘siṣyadanta gāva ā na dhenavaḥ | barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṁ dhire || RV_9,068.01

sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ | tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam || RV_9,068.02

vi yo mame yamyā saṁyatī madaḥ sākaṁvṛdhā payasā pinvad akṣitā | mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade || RV_9,068.03

sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam | aṁśur yavena pipiśe yato nṛbhiḥ saṁ jāmibhir nasate rakṣate śiraḥ || RV_9,068.04

saṁ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ | yūnā ha santā prathamaṁ vi jajñatur guhā hitaṁ janima nemam udyatam || RV_9,068.05

mandrasya rūpaṁ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ | tam marjayanta suvṛdhaṁ nadīṣv ām̐ uśantam aṁśum pariyantam ṛgmiyam || RV_9,068.06

tvām mṛjanti daśa yoṣaṇaḥ sutaṁ soma ṛṣibhir matibhir dhītibhir hitam | avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye || RV_9,068.07

pariprayantaṁ vayyaṁ suṣaṁsadaṁ somam manīṣā abhy anūṣata stubhaḥ | yo dhārayā madhumām̐ ūrmiṇā diva iyarti vācaṁ rayiṣāḻ amartyaḥ || RV_9,068.08

ayaṁ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati | adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam || RV_9,068.09

evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva | adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram || RV_9,068.10

iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani | urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate || RV_9,069.01

upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani | pavamānaḥ saṁtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati || RV_9,069.02

avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṁ yate | harir akrān yajataḥ saṁyato mado nṛmṇā śiśāno mahiṣo na śobhate || RV_9,069.03

ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam | aty akramīd arjunaṁ vāram avyayam atkaṁ na niktam pari somo avyata || RV_9,069.04

amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata | divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṁ camvor nabhasmayam || RV_9,069.05

sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate | tantuṁ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṁ cana || RV_9,069.06

sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata | śaṁ no niveśe dvipade catuṣpade ‘sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ || RV_9,069.07

ā naḥ pavasva vasumad dhiraṇyavad aśvāvad gomad yavamat suvīryam | yūyaṁ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ || RV_9,069.08

ete somāḥ pavamānāsa indraṁ rathā iva pra yayuḥ sātim accha | sutāḥ pavitram ati yanty avyaṁ hitvī vavriṁ harito vṛṣṭim accha || RV_9,069.09

indav indrāya bṛhate pavasva sumṛḻīko anavadyo riśādāḥ | bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṁ naḥ || RV_9,069.10

trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani | catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata || RV_9,070.01

sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe | tejiṣṭhā apo maṁhanā pari vyata yadī devasya śravasā sado viduḥ || RV_9,070.02

te asya santu ketavo ‘mṛtyavo ‘dābhyāso januṣī ubhe anu | yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata || RV_9,070.03

sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā | vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau || RV_9,070.04

sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ | vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ || RV_9,070.05

sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ | jānann ṛtam prathamaṁ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ || RV_9,070.06

ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ | ā yoniṁ somaḥ sukṛtaṁ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī || RV_9,070.07

śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi | juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ || RV_9,070.08

pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa | purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛcchate || RV_9,070.09

hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva | nāvā na sindhum ati parṣi vidvāñ chūro na yudhyann ava no nidaḥ spaḥ || RV_9,070.10

ā dakṣiṇā sṛjyate śuṣmy ā3sadaṁ veti druho rakṣasaḥ pāti jāgṛviḥ | harir opaśaṁ kṛṇute nabhas paya upastire camvo3r brahma nirṇije || RV_9,071.01

pra kṛṣṭiheva śūṣa eti roruvad asurya1ṁ varṇaṁ ni riṇīte asya tam | jahāti vavrim pitur eti niṣkṛtam upaprutaṁ kṛṇute nirṇijaṁ tanā || RV_9,071.02

adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī | sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi || RV_9,071.03

pari dyukṣaṁ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim | ā yasmin gāvaḥ suhutāda ūdhani mūrdhañ chrīṇanty agriyaṁ varīmabhiḥ || RV_9,071.04

sam ī rathaṁ na bhurijor aheṣata daśa svasāro aditer upastha ā | jigād upa jrayati gor apīcyam padaṁ yad asya matuthā ajījanan || RV_9,071.05

śyeno na yoniṁ sadanaṁ dhiyā kṛtaṁ hiraṇyayam āsadaṁ deva eṣati | e riṇanti barhiṣi priyaṁ girāśvo na devām̐ apy eti yajñiyaḥ || RV_9,071.06

parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi | sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati || RV_9,071.07

tveṣaṁ rūpaṁ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ | apsā yāti svadhayā daivyaṁ janaṁ saṁ suṣṭutī nasate saṁ goagrayā || RV_9,071.08

ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya | divyaḥ suparṇo ‘va cakṣata kṣāṁ somaḥ pari kratunā paśyate jāḥ || RV_9,071.09

harim mṛjanty aruṣo na yujyate saṁ dhenubhiḥ kalaśe somo ajyate | ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ || RV_9,072.01

sākaṁ vadanti bahavo manīṣiṇa indrasya somaṁ jaṭhare yad āduhuḥ | yadī mṛjanti sugabhastayo naraḥ sanīḻābhir daśabhiḥ kāmyam madhu || RV_9,072.02

aramamāṇo aty eti gā abhi sūryasya priyaṁ duhitus tiro ravam | anv asmai joṣam abharad vinaṁgṛsaḥ saṁ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ || RV_9,072.03

nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ | puraṁdhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te || RV_9,072.04

nṛbāhubhyāṁ codito dhārayā suto ’nuṣvadham pavate soma indra te | āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvo3r āsadad dhariḥ || RV_9,072.05

aṁśuṁ duhanti stanayantam akṣitaṁ kaviṁ kavayo ‘paso manīṣiṇaḥ | sam ī gāvo matayo yanti saṁyata ṛtasya yonā sadane punarbhuvaḥ || RV_9,072.06

nābhā pṛthivyā dharuṇo maho divo3 ‘pām ūrmau sindhuṣv antar ukṣitaḥ | indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ || RV_9,072.07

sa tū pavasva pari pārthivaṁ rajaḥ stotre śikṣann ādhūnvate ca sukrato | mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṁ vasīmahi || RV_9,072.08

ā tū na indo śatadātv aśvyaṁ sahasradātu paśumad dhiraṇyavat | upa māsva bṛhatī revatīr iṣo ‘dhi stotrasya pavamāna no gahi || RV_9,072.09

srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ | trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan || RV_9,073.01

samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan | madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan || RV_9,073.02

pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam | mahaḥ samudraṁ varuṇas tiro dadhe dhīrā ic chekur dharuṇeṣv ārabham || RV_9,073.03

sahasradhāre ‘va te sam asvaran divo nāke madhujihvā asaścataḥ | asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ || RV_9,073.04

pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṁdahanto avratān | indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari || RV_9,073.05

pratnān mānād adhy ā ye samasvarañ chlokayantrāso rabhasasya mantavaḥ | apānakṣāso badhirā ahāsata ṛtasya panthāṁ na taranti duṣkṛtaḥ || RV_9,073.06

sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ | rudrāsa eṣām iṣirāso adruhaḥ spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ || RV_9,073.07

ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy a1ntar ā dadhe | vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān || RV_9,073.08

ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā | dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ || RV_9,073.09

śiśur na jāto ‘va cakradad vane sva1r yad vājy aruṣaḥ siṣāsati | divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ || RV_9,074.01

divo yaḥ skambho dharuṇaḥ svātata āpūrṇo aṁśuḥ paryeti viśvataḥ | seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ || RV_9,074.02

mahi psaraḥ sukṛtaṁ somyam madhūrvī gavyūtir aditer ṛtaṁ yate | īśe yo vṛṣṭer ita usriyo vṛṣāpāṁ netā ya itaūtir ṛgmiyaḥ || RV_9,074.03

ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṁ vi jāyate | samīcīnāḥ sudānavaḥ prīṇanti taṁ naro hitam ava mehanti peravaḥ || RV_9,074.04

arāvīd aṁśuḥ sacamāna ūrmiṇā devāvya1m manuṣe pinvati tvacam | dadhāti garbham aditer upastha ā yena tokaṁ ca tanayaṁ ca dhāmahe || RV_9,074.05

sahasradhāre ‘va tā asaścatas tṛtīye santu rajasi prajāvatīḥ | catasro nābho nihitā avo divo havir bharanty amṛtaṁ ghṛtaścutaḥ || RV_9,074.06

śvetaṁ rūpaṁ kṛṇute yat siṣāsati somo mīḍhvām̐ asuro veda bhūmanaḥ | dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam || RV_9,074.07

adha śvetaṁ kalaśaṁ gobhir aktaṁ kārṣmann ā vājy akramīt sasavān | ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām || RV_9,074.08

adbhiḥ soma papṛcānasya te raso ‘vyo vāraṁ vi pavamāna dhāvati | sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye || RV_9,074.09

abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate | ā sūryasya bṛhato bṛhann adhi rathaṁ viṣvañcam aruhad vicakṣaṇaḥ || RV_9,075.01

ṛtasya jihvā pavate madhu priyaṁ vaktā patir dhiyo asyā adābhyaḥ | dadhāti putraḥ pitror apīcya1ṁ nāma tṛtīyam adhi rocane divaḥ || RV_9,075.02

ava dyutānaḥ kalaśām̐ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye | abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati || RV_9,075.03

adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ | romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive-dive || RV_9,075.04

pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram | ye te madā āhanaso vihāyasas tebhir indraṁ codaya dātave magham || RV_9,075.05

dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ | hariḥ sṛjāno atyo na satvabhir vṛthā pājāṁsi kṛṇute nadīṣv ā || RV_9,076.01

śūro na dhatta āyudhā gabhastyoḥ sva1ḥ siṣāsan rathiro gaviṣṭiṣu | indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ || RV_9,076.02

indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa | pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājām̐ upa māsi śaśvataḥ || RV_9,076.03

viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāḻ avīvaśat | yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ || RV_9,076.04

vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat | sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ || RV_9,076.05

eṣa pra kośe madhumām̐ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ | abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ || RV_9,077.01

sa pūrvyaḥ pavate yaṁ divas pari śyeno mathāyad iṣitas tiro rajaḥ | sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā || RV_9,077.02

te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate | īkṣeṇyāso ahyo3 na cāravo brahma-brahma ye jujuṣur havir-haviḥ || RV_9,077.03

ayaṁ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ | inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam || RV_9,077.04

cakrir divaḥ pavate kṛtvyo raso mahām̐ adabdho varuṇo hurug yate | asāvi mitro vṛjaneṣu yajñiyo ’tyo na yūthe vṛṣayuḥ kanikradat || RV_9,077.05

pra rājā vācaṁ janayann asiṣyadad apo vasāno abhi gā iyakṣati | gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam || RV_9,078.01

indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane | pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ || RV_9,078.02

samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran | tā īṁ hinvanti harmyasya sakṣaṇiṁ yācante sumnam pavamānam akṣitam || RV_9,078.03

gojin naḥ somo rathajid dhiraṇyajit svarjid abjit pavate sahasrajit | yaṁ devāsaś cakrire pītaye madaṁ svādiṣṭhaṁ drapsam aruṇam mayobhuvam || RV_9,078.04

etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi | jahi śatrum antike dūrake ca ya urvīṁ gavyūtim abhayaṁ ca nas kṛdhi || RV_9,078.05

acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ | vi ca naśan na iṣo arātayo ‘ryo naśanta saniṣanta no dhiyaḥ || RV_9,079.01

pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi | tiro martasya kasya cit parihvṛtiṁ vayaṁ dhanāni viśvadhā bharemahi || RV_9,079.02

uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ | dhanvan na tṛṣṇā sam arīta tām̐ abhi soma jahi pavamāna durādhyaḥ || RV_9,079.03

divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ | adrayas tvā bapsati gor adhi tvacy a1psu tvā hastair duduhur manīṣiṇaḥ || RV_9,079.04

evā ta indo subhvaṁ supeśasaṁ rasaṁ tuñjanti prathamā abhiśriyaḥ | nidaṁ-nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ || RV_9,079.05

somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari | bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ || RV_9,080.01

yaṁ tvā vājinn aghnyā abhy anūṣatāyohataṁ yonim ā rohasi dyumān | maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ || RV_9,080.02

endrasya kukṣā pavate madintama ūrjaṁ vasānaḥ śravase sumaṅgalaḥ | pratyaṅ sa viśvā bhuvanābhi paprathe krīḻan harir atyaḥ syandate vṛṣā || RV_9,080.03

taṁ tvā devebhyo madhumattamaṁ naraḥ sahasradhāraṁ duhate daśa kṣipaḥ | nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devām̐ ā pavasvā sahasrajit || RV_9,080.04

taṁ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṁ daśa kṣipaḥ | indraṁ soma mādayan daivyaṁ janaṁ sindhor ivormiḥ pavamāno arṣasi || RV_9,080.05

pra somasya pavamānasyormaya indrasya yanti jaṭharaṁ supeśasaḥ | dadhnā yad īm unnītā yaśasā gavāṁ dānāya śūram udamandiṣuḥ sutāḥ || RV_9,081.01

acchā hi somaḥ kalaśām̐ asiṣyadad atyo na voḻhā raghuvartanir vṛṣā | athā devānām ubhayasya janmano vidvām̐ aśnoty amuta itaś ca yat || RV_9,081.02

ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ | śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ || RV_9,081.03

ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ | bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī || RV_9,081.04

ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā | bhago nṛśaṁsa urv a1ntarikṣaṁ viśve devāḥ pavamānaṁ juṣanta || RV_9,081.05

asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat | punāno vāram pary ety avyayaṁ śyeno na yoniṁ ghṛtavantam āsadam || RV_9,082.01

kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi | apasedhan duritā soma mṛḻaya ghṛtaṁ vasānaḥ pari yāsi nirṇijam || RV_9,082.02

parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṁ dadhe | svasāra āpo abhi gā utāsaran saṁ grāvabhir nasate vīte adhvare || RV_9,082.03

jāyeva patyāv adhi śeva maṁhase pajrāyā garbha śṛṇuhi bravīmi te | antar vāṇīṣu pra carā su jīvase ’nindyo vṛjane soma jāgṛhi || RV_9,082.04

yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo | evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante || RV_9,082.05

pavitraṁ te vitatam brahmaṇas pate prabhur gātrāṇi pary eṣi viśvataḥ | ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata || RV_9,083.01

tapoṣ pavitraṁ vitataṁ divas pade śocanto asya tantavo vy asthiran | avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā || RV_9,083.02

arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ | māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ || RV_9,083.03

gandharva itthā padam asya rakṣati pāti devānāṁ janimāny adbhutaḥ | gṛbhṇāti ripuṁ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata || RV_9,083.04

havir haviṣmo mahi sadma daivyaṁ nabho vasānaḥ pari yāsy adhvaram | rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat || RV_9,083.05

pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave | kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṁ janam || RV_9,084.01

ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati | kṛṇvan saṁcṛtaṁ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṁ na sūryaḥ || RV_9,084.02

ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṁ sumna iṣayann upāvasuḥ | ā vidyutā pavate dhārayā suta indraṁ somo mādayan daivyaṁ janam || RV_9,084.03

eṣa sya somaḥ pavate sahasrajid dhinvāno vācam iṣirām uṣarbudham | induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati || RV_9,084.04

abhi tyaṁ gāvaḥ payasā payovṛdhaṁ somaṁ śrīṇanti matibhiḥ svarvidam | dhanaṁjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ || RV_9,084.05

indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha | mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ || RV_9,085.01

asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ | jahi śatrūm̐r abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi || RV_9,085.02

adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ | abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṁsate || RV_9,085.03

sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu | jayan kṣetram abhy arṣā jayann apa uruṁ no gātuṁ kṛṇu soma mīḍhvaḥ || RV_9,085.04

kanikradat kalaśe gobhir ajyase vy a1vyayaṁ samayā vāram arṣasi | marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ || RV_9,085.05

svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne | svādur mitrāya varuṇāya vāyave bṛhaspataye madhumām̐ adābhyaḥ || RV_9,085.06

atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate | pavamānā abhy arṣanti suṣṭutim endraṁ viśanti madirāsa indavaḥ || RV_9,085.07

pavamāno abhy arṣā suvīryam urvīṁ gavyūtim mahi śarma saprathaḥ | mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṁ-dhanam || RV_9,085.08

adhi dyām asthād vṛṣabho vicakṣaṇo ‘rūrucad vi divo rocanā kaviḥ | rājā pavitram aty eti roruvad divaḥ pīyūṣaṁ duhate nṛcakṣasaḥ || RV_9,085.09

divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṁ giriṣṭhām | apsu drapsaṁ vāvṛdhānaṁ samudra ā sindhor ūrmā madhumantam pavitra ā || RV_9,085.10

nāke suparṇam upapaptivāṁsaṁ giro venānām akṛpanta pūrvīḥ | śiśuṁ rihanti matayaḥ panipnataṁ hiraṇyayaṁ śakunaṁ kṣāmaṇi sthām || RV_9,085.11

ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya | bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ || RV_9,085.12

pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā | divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate || RV_9,086.01

pra te madāso madirāsa āśavo ‘sṛkṣata rathyāso yathā pṛthak | dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ || RV_9,086.02

atyo na hiyāno abhi vājam arṣa svarvit kośaṁ divo adrimātaram | vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase || RV_9,086.03

pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi | prāntar ṛṣayaḥ sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ || RV_9,086.04

viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ | vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi || RV_9,086.05

ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ | yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati || RV_9,086.06

yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam | sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat || RV_9,086.07

rājā samudraṁ nadyo3 vi gāhate ‘pām ūrmiṁ sacate sindhuṣu śritaḥ | adhy asthāt sānu pavamāno avyayaṁ nābhā pṛthivyā dharuṇo maho divaḥ || RV_9,086.08

divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ | indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati || RV_9,086.09

jyotir yajñasya pavate madhu priyam pitā devānāṁ janitā vibhūvasuḥ | dadhāti ratnaṁ svadhayor apīcyam madintamo matsara indriyo rasaḥ || RV_9,086.10

abhikrandan kalaśaṁ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ | harir mitrasya sadaneṣu sīdati marmṛjāno ‘vibhiḥ sindhubhir vṛṣā || RV_9,086.11

agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati | agre vājasya bhajate mahādhanaṁ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā || RV_9,086.12

ayam matavāñ chakuno yathā hito ‘vye sasāra pavamāna ūrmiṇā | tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te || RV_9,086.13

drāpiṁ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ | svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati || RV_9,086.14

so asya viśe mahi śarma yacchati yo asya dhāma prathamaṁ vyānaśe | padaṁ yad asya parame vyomany ato viśvā abhi saṁ yāti saṁyataḥ || RV_9,086.15

pro ayāsīd indur indrasya niṣkṛtaṁ sakhā sakhyur na pra mināti saṁgiram | marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā || RV_9,086.16

pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṁvasaneṣv akramuḥ | somam manīṣā abhy anūṣata stubho ‘bhi dhenavaḥ payasem aśiśrayuḥ || RV_9,086.17

ā naḥ soma saṁyatam pipyuṣīm iṣam indo pavasva pavamāno asridham | yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam || RV_9,086.18

vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ | krāṇā sindhūnāṁ kalaśām̐ avīvaśad indrasya hārdy āviśan manīṣibhiḥ || RV_9,086.19

manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośām̐ acikradat | tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave || RV_9,086.20

ayam punāna uṣaso vi rocayad ayaṁ sindhubhyo abhavad u lokakṛt | ayaṁ triḥ sapta duduhāna āśiraṁ somo hṛde pavate cāru matsaraḥ || RV_9,086.21

pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā | sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi || RV_9,086.22

adribhiḥ sutaḥ pavase pavitra ām̐ indav indrasya jaṭhareṣv āviśan | tvaṁ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo ‘vṛṇor apa || RV_9,086.23

tvāṁ soma pavamānaṁ svādhyo ’nu viprāso amadann avasyavaḥ | tvāṁ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam || RV_9,086.24

avye punānam pari vāra ūrmiṇā hariṁ navante abhi sapta dhenavaḥ | apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata || RV_9,086.25

induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave | gāḥ kṛṇvāno nirṇijaṁ haryataḥ kavir atyo na krīḻan pari vāram arṣati || RV_9,086.26

asaścataḥ śatadhārā abhiśriyo hariṁ navante ‘va tā udanyuvaḥ | kṣipo mṛjanti pari gobhir āvṛtaṁ tṛtīye pṛṣṭhe adhi rocane divaḥ || RV_9,086.27

tavemāḥ prajā divyasya retasas tvaṁ viśvasya bhuvanasya rājasi | athedaṁ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi || RV_9,086.28

tvaṁ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi | tvaṁ dyāṁ ca pṛthivīṁ cāti jabhriṣe tava jyotīṁṣi pavamāna sūryaḥ || RV_9,086.29

tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase | tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire || RV_9,086.30

pra rebha ety ati vāram avyayaṁ vṛṣā vaneṣv ava cakradad dhariḥ | saṁ dhītayo vāvaśānā anūṣata śiśuṁ rihanti matayaḥ panipnatam || RV_9,086.31

sa sūryasya raśmibhiḥ pari vyata tantuṁ tanvānas trivṛtaṁ yathā vide | nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam || RV_9,086.32

rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat | sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṁ janayann upāvasuḥ || RV_9,086.33

pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā | gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi || RV_9,086.34

iṣam ūrjam pavamānābhy arṣasi śyeno na vaṁsu kalaśeṣu sīdasi | indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ || RV_9,086.35

sapta svasāro abhi mātaraḥ śiśuṁ navaṁ jajñānaṁ jenyaṁ vipaścitam | apāṁ gandharvaṁ divyaṁ nṛcakṣasaṁ somaṁ viśvasya bhuvanasya rājase || RV_9,086.36

īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ | tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ || RV_9,086.37

tvaṁ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi | sa naḥ pavasva vasumad dhiraṇyavad vayaṁ syāma bhuvaneṣu jīvase || RV_9,086.38

govit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ | tvaṁ suvīro asi soma viśvavit taṁ tvā viprā upa girema āsate || RV_9,086.39

un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate | rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat || RV_9,086.40

sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi | brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṁ yācatāt || RV_9,086.41

so agre ahnāṁ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ | dvā janā yātayann antar īyate narā ca śaṁsaṁ daivyaṁ ca dhartari || RV_9,086.42

añjate vy añjate sam añjate kratuṁ rihanti madhunābhy añjate | sindhor ucchvāse patayantam ukṣaṇaṁ hiraṇyapāvāḥ paśum āsu gṛbhṇate || RV_9,086.43

vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati | ahir na jūrṇām ati sarpati tvacam atyo na krīḻann asarad vṛṣā hariḥ || RV_9,086.44

agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ | harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ || RV_9,086.45

asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati | aṁśuṁ rihanti matayaḥ panipnataṁ girā yadi nirṇijam ṛgmiṇo yayuḥ || RV_9,086.46

pra te dhārā aty aṇvāni meṣyaḥ punānasya saṁyato yanti raṁhayaḥ | yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi || RV_9,086.47

pavasva soma kratuvin na ukthyo ‘vyo vāre pari dhāva madhu priyam | jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ || RV_9,086.48

pra tu drava pari kośaṁ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa | aśvaṁ na tvā vājinam marjayanto ‘cchā barhī raśanābhir nayanti || RV_9,087.01

svāyudhaḥ pavate deva indur aśastihā vṛjanaṁ rakṣamāṇaḥ | pitā devānāṁ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ || RV_9,087.02

ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena | sa cid viveda nihitaṁ yad āsām apīcya1ṁ guhyaṁ nāma gonām || RV_9,087.03

eṣa sya te madhumām̐ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ | sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt || RV_9,087.04

ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṁsi | pavitrebhiḥ pavamānā asṛgrañ chravasyavo na pṛtanājo atyāḥ || RV_9,087.05

pari hi ṣmā puruhūto janānāṁ viśvāsarad bhojanā pūyamānaḥ | athā bhara śyenabhṛta prayāṁsi rayiṁ tuñjāno abhi vājam arṣa || RV_9,087.06

eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā | tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā || RV_9,087.07

eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda | divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā || RV_9,087.08

uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ | pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut || RV_9,087.09

ayaṁ soma indra tubhyaṁ sunve tubhyam pavate tvam asya pāhi | tvaṁ ha yaṁ cakṛṣe tvaṁ vavṛṣa indum madāya yujyāya somam || RV_9,088.01

sa īṁ ratho na bhuriṣāḻ ayoji mahaḥ purūṇi sātaye vasūni | ād īṁ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta || RV_9,088.02

vāyur na yo niyutvām̐ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ | viśvavāro draviṇodā iva tman pūṣeva dhījavano ‘si soma || RV_9,088.03

indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit | paidvo na hi tvam ahināmnāṁ hantā viśvasyāsi soma dasyoḥ || RV_9,088.04

agnir na yo vana ā sṛjyamāno vṛthā pājāṁsi kṛṇute nadīṣu | jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim || RV_9,088.05

ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ | vṛthā samudraṁ sindhavo na nīcīḥ sutāso abhi kalaśām̐ asṛgran || RV_9,088.06

śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ | āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ || RV_9,088.07

rājño nu te varuṇasya vratāni bṛhad gabhīraṁ tava soma dhāma | śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma || RV_9,088.08

pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ | sahasradhāro asadan ny a1sme mātur upasthe vana ā ca somaḥ || RV_9,089.01

rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām | apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām || RV_9,089.02

siṁhaṁ nasanta madhvo ayāsaṁ harim aruṣaṁ divo asya patim | śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā || RV_9,089.03

madhupṛṣṭhaṁ ghoram ayāsam aśvaṁ rathe yuñjanty urucakra ṛṣvam | svasāra īṁ jāmayo marjayanti sanābhayo vājinam ūrjayanti || RV_9,089.04

catasra īṁ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ | tā īm arṣanti namasā punānās tā īṁ viśvataḥ pari ṣanti pūrvīḥ || RV_9,089.05

viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya | asat ta utso gṛṇate niyutvān madhvo aṁśuḥ pavata indriyāya || RV_9,089.06

vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva | śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma || RV_9,089.07

pra hinvāno janitā rodasyo ratho na vājaṁ saniṣyann ayāsīt | indraṁ gacchann āyudhā saṁśiśāno viśvā vasu hastayor ādadhānaḥ || RV_9,090.01

abhi tripṛṣṭhaṁ vṛṣaṇaṁ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ | vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi || RV_9,090.02

śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni | tigmāyudhaḥ kṣipradhanvā samatsv aṣāḻhaḥ sāhvān pṛtanāsu śatrūn || RV_9,090.03

urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā puraṁdhī | apaḥ siṣāsann uṣasaḥ sva1r gāḥ saṁ cikrado maho asmabhyaṁ vājān || RV_9,090.04

matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum | matsi śardho mārutam matsi devān matsi mahām indram indo madāya || RV_9,090.05

evā rājeva kratumām̐ amena viśvā ghanighnad duritā pavasva | indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ || RV_9,090.06

asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī | daśa svasāro adhi sāno avye ‘janti vahniṁ sadanāny accha || RV_9,091.01

vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ | pra yo nṛbhir amṛto martyebhir marmṛjāno ‘vibhir gobhir adbhiḥ || RV_9,091.02

vṛṣā vṛṣṇe roruvad aṁśur asmai pavamāno ruśad īrte payo goḥ | sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṁ vi yāti || RV_9,091.03

rujā dṛḻhā cid rakṣasaḥ sadāṁsi punāna inda ūrṇuhi vi vājān | vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām || RV_9,091.04

sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ | ye duḥṣahāso vanuṣā bṛhantas tām̐s te aśyāma purukṛt purukṣo || RV_9,091.05

evā punāno apaḥ sva1r gā asmabhyaṁ tokā tanayāni bhūri | śaṁ naḥ kṣetram uru jyotīṁṣi soma jyoṅ naḥ sūryaṁ dṛśaye rirīhi || RV_9,091.06

pari suvāno harir aṁśuḥ pavitre ratho na sarji sanaye hiyānaḥ | āpac chlokam indriyam pūyamānaḥ prati devām̐ ajuṣata prayobhiḥ || RV_9,092.01

acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau | sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ || RV_9,092.02

pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam | bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ || RV_9,092.03

tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ | daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ || RV_9,092.04

tan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṁnasanta | jyotir yad ahne akṛṇod u lokam prāvan manuṁ dasyave kar abhīkam || RV_9,092.05

pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ | somaḥ punānaḥ kalaśām̐ ayāsīt sīdan mṛgo na mahiṣo vaneṣu || RV_9,092.06

sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ | hariḥ pary adravaj jāḥ sūryasya droṇaṁ nanakṣe atyo na vājī || RV_9,093.01

sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ | maryo na yoṣām abhi niṣkṛtaṁ yan saṁ gacchate kalaśa usriyābhiḥ || RV_9,093.02

uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ | mūrdhānaṁ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ || RV_9,093.03

sa no devebhiḥ pavamāna radendo rayim aśvinaṁ vāvaśānaḥ | rathirāyatām uśatī puraṁdhir asmadrya1g ā dāvane vasūnām || RV_9,093.04

nū no rayim upa māsva nṛvantam punāno vātāpyaṁ viśvaścandram | pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt || RV_9,093.05

adhi yad asmin vājinīva śubhaḥ spardhante dhiyaḥ sūrye na viśaḥ | apo vṛṇānaḥ pavate kavīyan vrajaṁ na paśuvardhanāya manma || RV_9,094.01

dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta | dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum || RV_9,094.02

pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā | deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ || RV_9,094.03

śriye jātaḥ śriya ā nir iyāya śriyaṁ vayo jaritṛbhyo dadhāti | śriyaṁ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau || RV_9,094.04

iṣam ūrjam abhy a1rṣāśvaṁ gām uru jyotiḥ kṛṇuhi matsi devān | viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn || RV_9,094.05

kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ | nṛbhir yataḥ kṛṇute nirṇijaṁ gā ato matīr janayata svadhābhiḥ || RV_9,095.01

hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam | devo devānāṁ guhyāni nāmāviṣ kṛṇoti barhiṣi pravāce || RV_9,095.02

apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha | namasyantīr upa ca yanti saṁ cā ca viśanty uśatīr uśantam || RV_9,095.03

tam marmṛjānam mahiṣaṁ na sānāv aṁśuṁ duhanty ukṣaṇaṁ giriṣṭhām | taṁ vāvaśānam matayaḥ sacante trito bibharti varuṇaṁ samudre || RV_9,095.04

iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām | indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma || RV_9,095.05

pra senānīḥ śūro agre rathānāṁ gavyann eti harṣate asya senā | bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte || RV_9,096.01

sam asya hariṁ harayo mṛjanty aśvahayair aniśitaṁ namobhiḥ | ā tiṣṭhati ratham indrasya sakhā vidvām̐ enā sumatiṁ yāty accha || RV_9,096.02

sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ | kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ || RV_9,096.03

ajītaye ‘hataye pavasva svastaye sarvatātaye bṛhate | tad uśanti viśva ime sakhāyas tad ahaṁ vaśmi pavamāna soma || RV_9,096.04

somaḥ pavate janitā matīnāṁ janitā divo janitā pṛthivyāḥ | janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ || RV_9,096.05

brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām | śyeno gṛdhrāṇāṁ svadhitir vanānāṁ somaḥ pavitram aty eti rebhan || RV_9,096.06

prāvīvipad vāca ūrmiṁ na sindhur giraḥ somaḥ pavamāno manīṣāḥ | antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan || RV_9,096.07

sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa | indrāyendo pavamāno manīṣy a1ṁśor ūrmim īraya gā iṣaṇyan || RV_9,096.08

pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya | sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti || RV_9,096.09

sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau | abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ || RV_9,096.10

tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ | vanvann avātaḥ paridhīm̐r aporṇu vīrebhir aśvair maghavā bhavā naḥ || RV_9,096.11

yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān | evā pavasva draviṇaṁ dadhāna indre saṁ tiṣṭha janayāyudhāni || RV_9,096.12

pavasva soma madhumām̐ ṛtāvāpo vasāno adhi sāno avye | ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ || RV_9,096.13

vṛṣṭiṁ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau | saṁ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ || RV_9,096.14

eṣa sya somo matibhiḥ punāno ’tyo na vājī taratīd arātīḥ | payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voḻhā || RV_9,096.15

svāyudhaḥ sotṛbhiḥ pūyamāno ‘bhy arṣa guhyaṁ cāru nāma | abhi vājaṁ saptir iva śravasyābhi vāyum abhi gā deva soma || RV_9,096.16

śiśuṁ jajñānaṁ haryatam mṛjanti śumbhanti vahnim maruto gaṇena | kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan || RV_9,096.17

ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām | tṛtīyaṁ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup || RV_9,096.18

camūṣac chyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat | apām ūrmiṁ sacamānaḥ samudraṁ turīyaṁ dhāma mahiṣo vivakti || RV_9,096.19

maryo na śubhras tanvam mṛjāno ’tyo na sṛtvā sanaye dhanānām | vṛṣeva yūthā pari kośam arṣan kanikradac camvo3r ā viveśa || RV_9,096.20

pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa | krīḻañ camvo3r ā viśa pūyamāna indraṁ te raso madiro mamattu || RV_9,096.21

prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśām̐ ā viveśa | sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim || RV_9,096.22

apaghnann eṣi pavamāna śatrūn priyāṁ na jāro abhigīta induḥ | sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā || RV_9,096.23

ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ | harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām || RV_9,096.24

asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam | sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā || RV_9,097.01

bhadrā vastrā samanyā3 vasāno mahān kavir nivacanāni śaṁsan | ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau || RV_9,097.02

sam u priyo mṛjyate sāno avye yaśastaro yaśasāṁ kṣaito asme | abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ || RV_9,097.03

pra gāyatābhy arcāma devān somaṁ hinota mahate dhanāya | svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṁ devayur naḥ || RV_9,097.04

indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya | nṛbhiḥ stavāno anu dhāma pūrvam agann indram mahate saubhagāya || RV_9,097.05

stotre rāye harir arṣā punāna indram mado gacchatu te bharāya | devair yāhi sarathaṁ rādho acchā yūyam pāta svastibhiḥ sadā naḥ || RV_9,097.06

pra kāvyam uśaneva bruvāṇo devo devānāṁ janimā vivakti | mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan || RV_9,097.07

pra haṁsāsas tṛpalam manyum acchāmād astaṁ vṛṣagaṇā ayāsuḥ | āṅgūṣya1m pavamānaṁ sakhāyo durmarṣaṁ sākam pra vadanti vāṇam || RV_9,097.08

sa raṁhata urugāyasya jūtiṁ vṛthā krīḻantam mimate na gāvaḥ | parīṇasaṁ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ || RV_9,097.09

indur vājī pavate gonyoghā indre somaḥ saha invan madāya | hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā || RV_9,097.10

adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ | indur indrasya sakhyaṁ juṣāṇo devo devasya matsaro madāya || RV_9,097.11

abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan | indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye || RV_9,097.12

vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām | indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām || RV_9,097.13

rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṁśum | pavamānaḥ saṁtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ || RV_9,097.14

evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ | pari varṇam bharamāṇo ruśantaṁ gavyur no arṣa pari soma siktaḥ || RV_9,097.15

juṣṭvī na indo supathā sugāny urau pavasva varivāṁsi kṛṇvan | ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye || RV_9,097.16

vṛṣṭiṁ no arṣa divyāṁ jigatnum iḻāvatīṁ śaṁgayīṁ jīradānum | stukeva vītā dhanvā vicinvan bandhūm̐r imām̐ avarām̐ indo vāyūn || RV_9,097.17

granthiṁ na vi ṣya grathitam punāna ṛjuṁ ca gātuṁ vṛjinaṁ ca soma | atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān || RV_9,097.18

juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye | sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye || RV_9,097.19

araśmāno ye ‘rathā ayuktā atyāso na sasṛjānāsa ājau | ete śukrāso dhanvanti somā devāsas tām̐ upa yātā pibadhyai || RV_9,097.20

evā na indo abhi devavītim pari srava nabho arṇaś camūṣu | somo asmabhyaṁ kāmyam bṛhantaṁ rayiṁ dadātu vīravantam ugram || RV_9,097.21

takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke | ād īm āyan varam ā vāvaśānā juṣṭam patiṁ kalaśe gāva indum || RV_9,097.22

pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ | dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma || RV_9,097.23

pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām | dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṁ cārv induḥ || RV_9,097.24

arvām̐ iva śravase sātim acchendrasya vāyor abhi vītim arṣa | sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ || RV_9,097.25

devāvyo naḥ pariṣicyamānāḥ kṣayaṁ suvīraṁ dhanvantu somāḥ | āyajyavaḥ sumatiṁ viśvavārā hotāro na diviyajo mandratamāḥ || RV_9,097.26

evā deva devatāte pavasva mahe soma psarase devapānaḥ | mahaś cid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ || RV_9,097.27

aśvo na krado vṛṣabhir yujānaḥ siṁho na bhīmo manaso javīyān | arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṁ na indo || RV_9,097.28

śataṁ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti | indo sanitraṁ diva ā pavasva puraetāsi mahato dhanasya || RV_9,097.29

divo na sargā asasṛgram ahnāṁ rājā na mitram pra mināti dhīraḥ | pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim || RV_9,097.30

pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān | pavamāna pavase dhāma gonāṁ jajñānaḥ sūryam apinvo arkaiḥ || RV_9,097.31

kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma | sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām || RV_9,097.32

divyaḥ suparṇo ‘va cakṣi soma pinvan dhārāḥ karmaṇā devavītau | endo viśa kalaśaṁ somadhānaṁ krandann ihi sūryasyopa raśmim || RV_9,097.33

tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām | gāvo yanti gopatim pṛcchamānāḥ somaṁ yanti matayo vāvaśānāḥ || RV_9,097.34

somaṁ gāvo dhenavo vāvaśānāḥ somaṁ viprā matibhiḥ pṛcchamānāḥ | somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṁ navante || RV_9,097.35

evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti | indram ā viśa bṛhatā raveṇa vardhayā vācaṁ janayā puraṁdhim || RV_9,097.36

ā jāgṛvir vipra ṛtā matīnāṁ somaḥ punāno asadac camūṣu | sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ || RV_9,097.37

sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ | priyā cid yasya priyasāsa ūtī sa tū dhanaṁ kāriṇe na pra yaṁsat || RV_9,097.38

sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvām̐ abhi no jyotiṣāvīt | yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan || RV_9,097.39

akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā | vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ || RV_9,097.40

mahat tat somo mahiṣaś cakārāpāṁ yad garbho ‘vṛṇīta devān | adadhād indre pavamāna ojo ‘janayat sūrye jyotir induḥ || RV_9,097.41

matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ | matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma || RV_9,097.42

ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca | abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṁ tava vayaṁ sakhāyaḥ || RV_9,097.43

madhvaḥ sūdam pavasva vasva utsaṁ vīraṁ ca na ā pavasvā bhagaṁ ca | svadasvendrāya pavamāna indo rayiṁ ca na ā pavasvā samudrāt || RV_9,097.44

somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ | ā yoniṁ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ || RV_9,097.45

eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān | svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji || RV_9,097.46

eṣa pratnena vayasā punānas tiro varpāṁsi duhitur dadhānaḥ | vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan || RV_9,097.47

nū nas tvaṁ rathiro deva soma pari srava camvoḥ pūyamānaḥ | apsu svādiṣṭho madhumām̐ ṛtāvā devo na yaḥ savitā satyamanmā || RV_9,097.48

abhi vāyuṁ vīty arṣā gṛṇāno3 ‘bhi mitrāvaruṇā pūyamānaḥ | abhī naraṁ dhījavanaṁ ratheṣṭhām abhīndraṁ vṛṣaṇaṁ vajrabāhum || RV_9,097.49

abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ | abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma || RV_9,097.50

abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ | abhi yena draviṇam aśnavāmābhy ārṣeyaṁ jamadagnivan naḥ || RV_9,097.51

ayā pavā pavasvainā vasūni mām̐ścatva indo sarasi pra dhanva | bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṁ dāt || RV_9,097.52

uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe | ṣaṣṭiṁ sahasrā naiguto vasūni vṛkṣaṁ na pakvaṁ dhūnavad raṇāya || RV_9,097.53

mahīme asya vṛṣanāma śūṣe mām̐ścatve vā pṛśane vā vadhatre | asvāpayan nigutaḥ snehayac cāpāmitrām̐ apācito acetaḥ || RV_9,097.54

saṁ trī pavitrā vitatāny eṣy anv ekaṁ dhāvasi pūyamānaḥ | asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo || RV_9,097.55

eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā | drapsām̐ īrayan vidatheṣv indur vi vāram avyaṁ samayāti yāti || RV_9,097.56

induṁ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ | hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṁ rasena || RV_9,097.57

tvayā vayam pavamānena soma bhare kṛtaṁ vi cinuyāma śaśvat | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_9,097.58

abhi no vājasātamaṁ rayim arṣa puruspṛham | indo sahasrabharṇasaṁ tuvidyumnaṁ vibhvāsaham || RV_9,098.01

pari ṣya suvāno avyayaṁ rathe na varmāvyata | indur abhi druṇā hito hiyāno dhārābhir akṣāḥ || RV_9,098.02

pari ṣya suvāno akṣā indur avye madacyutaḥ | dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ || RV_9,098.03

sa hi tvaṁ deva śaśvate vasu martāya dāśuṣe | indo sahasriṇaṁ rayiṁ śatātmānaṁ vivāsasi || RV_9,098.04

vayaṁ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ | ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo || RV_9,098.05

dvir yam pañca svayaśasaṁ svasāro adrisaṁhatam | priyam indrasya kāmyam prasnāpayanty ūrmiṇam || RV_9,098.06

pari tyaṁ haryataṁ harim babhrum punanti vāreṇa | yo devān viśvām̐ it pari madena saha gacchati || RV_9,098.07

asya vo hy avasā pānto dakṣasādhanam | yaḥ sūriṣu śravo bṛhad dadhe sva1r ṇa haryataḥ || RV_9,098.08

sa vāṁ yajñeṣu mānavī indur janiṣṭa rodasī | devo devī giriṣṭhā asredhan taṁ tuviṣvaṇi || RV_9,098.09

indrāya soma pātave vṛtraghne pari ṣicyase | nare ca dakṣiṇāvate devāya sadanāsade || RV_9,098.10

te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran | apaprothantaḥ sanutar huraścitaḥ prātas tām̐ apracetasaḥ || RV_9,098.11

taṁ sakhāyaḥ purorucaṁ yūyaṁ vayaṁ ca sūrayaḥ | aśyāma vājagandhyaṁ sanema vājapastyam || RV_9,098.12

ā haryatāya dhṛṣṇave dhanus tanvanti pauṁsyam | śukrāṁ vayanty asurāya nirṇijaṁ vipām agre mahīyuvaḥ || RV_9,099.01

adha kṣapā pariṣkṛto vājām̐ abhi pra gāhate | yadī vivasvato dhiyo hariṁ hinvanti yātave || RV_9,099.02

tam asya marjayāmasi mado ya indrapātamaḥ | yaṁ gāva āsabhir dadhuḥ purā nūnaṁ ca sūrayaḥ || RV_9,099.03

taṁ gāthayā purāṇyā punānam abhy anūṣata | uto kṛpanta dhītayo devānāṁ nāma bibhratīḥ || RV_9,099.04

tam ukṣamāṇam avyaye vāre punanti dharṇasim | dūtaṁ na pūrvacittaya ā śāsate manīṣiṇaḥ || RV_9,099.05

sa punāno madintamaḥ somaś camūṣu sīdati | paśau na reta ādadhat patir vacasyate dhiyaḥ || RV_9,099.06

sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ | vide yad āsu saṁdadir mahīr apo vi gāhate || RV_9,099.07

suta indo pavitra ā nṛbhir yato vi nīyase | indrāya matsarintamaś camūṣv ā ni ṣīdasi || RV_9,099.08

abhī navante adruhaḥ priyam indrasya kāmyam | vatsaṁ na pūrva āyuni jātaṁ rihanti mātaraḥ || RV_9,100.01

punāna indav ā bhara soma dvibarhasaṁ rayim | tvaṁ vasūni puṣyasi viśvāni dāśuṣo gṛhe || RV_9,100.02

tvaṁ dhiyam manoyujaṁ sṛjā vṛṣṭiṁ na tanyatuḥ | tvaṁ vasūni pārthivā divyā ca soma puṣyasi || RV_9,100.03

pari te jigyuṣo yathā dhārā sutasya dhāvati | raṁhamāṇā vy a1vyayaṁ vāraṁ vājīva sānasiḥ || RV_9,100.04

kratve dakṣāya naḥ kave pavasva soma dhārayā | indrāya pātave suto mitrāya varuṇāya ca || RV_9,100.05

pavasva vājasātamaḥ pavitre dhārayā sutaḥ | indrāya soma viṣṇave devebhyo madhumattamaḥ || RV_9,100.06

tvāṁ rihanti mātaro harim pavitre adruhaḥ | vatsaṁ jātaṁ na dhenavaḥ pavamāna vidharmaṇi || RV_9,100.07

pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ | śardhan tamāṁsi jighnase viśvāni dāśuṣo gṛhe || RV_9,100.08

tvaṁ dyāṁ ca mahivrata pṛthivīṁ cāti jabhriṣe | prati drāpim amuñcathāḥ pavamāna mahitvanā || RV_9,100.09

purojitī vo andhasaḥ sutāya mādayitnave | apa śvānaṁ śnathiṣṭana sakhāyo dīrghajihvyam || RV_9,101.01

yo dhārayā pāvakayā pariprasyandate sutaḥ | indur aśvo na kṛtvyaḥ || RV_9,101.02

taṁ duroṣam abhī naraḥ somaṁ viśvācyā dhiyā | yajñaṁ hinvanty adribhiḥ || RV_9,101.03

sutāso madhumattamāḥ somā indrāya mandinaḥ | pavitravanto akṣaran devān gacchantu vo madāḥ || RV_9,101.04

indur indrāya pavata iti devāso abruvan | vācas patir makhasyate viśvasyeśāna ojasā || RV_9,101.05

sahasradhāraḥ pavate samudro vācamīṅkhayaḥ | somaḥ patī rayīṇāṁ sakhendrasya dive-dive || RV_9,101.06

ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati | patir viśvasya bhūmano vy akhyad rodasī ubhe || RV_9,101.07

sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ | somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ || RV_9,101.08

ya ojiṣṭhas tam ā bhara pavamāna śravāyyam | yaḥ pañca carṣaṇīr abhi rayiṁ yena vanāmahai || RV_9,101.09

somāḥ pavanta indavo ‘smabhyaṁ gātuvittamāḥ | mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ || RV_9,101.10

suṣvāṇāso vy adribhiś citānā gor adhi tvaci | iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ || RV_9,101.11

ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | sūryāso na darśatāso jigatnavo dhruvā ghṛte || RV_9,101.12

pra sunvānasyāndhaso marto na vṛta tad vacaḥ | apa śvānam arādhasaṁ hatā makhaṁ na bhṛgavaḥ || RV_9,101.13

ā jāmir atke avyata bhuje na putra oṇyoḥ | saraj jāro na yoṣaṇāṁ varo na yonim āsadam || RV_9,101.14

sa vīro dakṣasādhano vi yas tastambha rodasī | hariḥ pavitre avyata vedhā na yonim āsadam || RV_9,101.15

avyo vārebhiḥ pavate somo gavye adhi tvaci | kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam || RV_9,101.16

krāṇā śiśur mahīnāṁ hinvann ṛtasya dīdhitim | viśvā pari priyā bhuvad adha dvitā || RV_9,102.01

upa tritasya pāṣyo3r abhakta yad guhā padam | yajñasya sapta dhāmabhir adha priyam || RV_9,102.02

trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim | mimīte asya yojanā vi sukratuḥ || RV_9,102.03

jajñānaṁ sapta mātaro vedhām aśāsata śriye | ayaṁ dhruvo rayīṇāṁ ciketa yat || RV_9,102.04

asya vrate sajoṣaso viśve devāso adruhaḥ | spārhā bhavanti rantayo juṣanta yat || RV_9,102.05

yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan | kavim maṁhiṣṭham adhvare puruspṛham || RV_9,102.06

samīcīne abhi tmanā yahvī ṛtasya mātarā | tanvānā yajñam ānuṣag yad añjate || RV_9,102.07

kratvā śukrebhir akṣabhir ṛṇor apa vrajaṁ divaḥ | hinvann ṛtasya dīdhitim prādhvare || RV_9,102.08

pra punānāya vedhase somāya vaca udyatam | bhṛtiṁ na bharā matibhir jujoṣate || RV_9,103.01

pari vārāṇy avyayā gobhir añjāno arṣati | trī ṣadhasthā punānaḥ kṛṇute hariḥ || RV_9,103.02

pari kośam madhuścutam avyaye vāre arṣati | abhi vāṇīr ṛṣīṇāṁ sapta nūṣata || RV_9,103.03

pari ṇetā matīnāṁ viśvadevo adābhyaḥ | somaḥ punānaś camvor viśad dhariḥ || RV_9,103.04

pari daivīr anu svadhā indreṇa yāhi saratham | punāno vāghad vāghadbhir amartyaḥ || RV_9,103.05

pari saptir na vājayur devo devebhyaḥ sutaḥ | vyānaśiḥ pavamāno vi dhāvati || RV_9,103.06

sakhāya ā ni ṣīdata punānāya pra gāyata | śiśuṁ na yajñaiḥ pari bhūṣata śriye || RV_9,104.01

sam ī vatsaṁ na mātṛbhiḥ sṛjatā gayasādhanam | devāvya1m madam abhi dviśavasam || RV_9,104.02

punātā dakṣasādhanaṁ yathā śardhāya vītaye | yathā mitrāya varuṇāya śaṁtamaḥ || RV_9,104.03

asmabhyaṁ tvā vasuvidam abhi vāṇīr anūṣata | gobhiṣ ṭe varṇam abhi vāsayāmasi || RV_9,104.04

sa no madānām pata indo devapsarā asi | sakheva sakhye gātuvittamo bhava || RV_9,104.05

sanemi kṛdhy a1smad ā rakṣasaṁ kaṁ cid atriṇam | apādevaṁ dvayum aṁho yuyodhi naḥ || RV_9,104.06

taṁ vaḥ sakhāyo madāya punānam abhi gāyata | śiśuṁ na yajñaiḥ svadayanta gūrtibhiḥ || RV_9,105.01

saṁ vatsa iva mātṛbhir indur hinvāno ajyate | devāvīr mado matibhiḥ pariṣkṛtaḥ || RV_9,105.02

ayaṁ dakṣāya sādhano ‘yaṁ śardhāya vītaye | ayaṁ devebhyo madhumattamaḥ sutaḥ || RV_9,105.03

goman na indo aśvavat sutaḥ sudakṣa dhanva | śuciṁ te varṇam adhi goṣu dīdharam || RV_9,105.04

sa no harīṇām pata indo devapsarastamaḥ | sakheva sakhye naryo ruce bhava || RV_9,105.05

sanemi tvam asmad ām̐ adevaṁ kaṁ cid atriṇam | sāhvām̐ indo pari bādho apa dvayum || RV_9,105.06

indram accha sutā ime vṛṣaṇaṁ yantu harayaḥ | śruṣṭī jātāsa indavaḥ svarvidaḥ || RV_9,106.01

ayam bharāya sānasir indrāya pavate sutaḥ | somo jaitrasya cetati yathā vide || RV_9,106.02

asyed indro madeṣv ā grābhaṁ gṛbhṇīta sānasim | vajraṁ ca vṛṣaṇam bharat sam apsujit || RV_9,106.03

pra dhanvā soma jāgṛvir indrāyendo pari srava | dyumantaṁ śuṣmam ā bharā svarvidam || RV_9,106.04

indrāya vṛṣaṇam madam pavasva viśvadarśataḥ | sahasrayāmā pathikṛd vicakṣaṇaḥ || RV_9,106.05

asmabhyaṁ gātuvittamo devebhyo madhumattamaḥ | sahasraṁ yāhi pathibhiḥ kanikradat || RV_9,106.06

pavasva devavītaya indo dhārābhir ojasā | ā kalaśam madhumān soma naḥ sadaḥ || RV_9,106.07

tava drapsā udapruta indram madāya vāvṛdhuḥ | tvāṁ devāso amṛtāya kam papuḥ || RV_9,106.08

ā naḥ sutāsa indavaḥ punānā dhāvatā rayim | vṛṣṭidyāvo rītyāpaḥ svarvidaḥ || RV_9,106.09

somaḥ punāna ūrmiṇāvyo vāraṁ vi dhāvati | agre vācaḥ pavamānaḥ kanikradat || RV_9,106.10

dhībhir hinvanti vājinaṁ vane krīḻantam atyavim | abhi tripṛṣṭham matayaḥ sam asvaran || RV_9,106.11

asarji kalaśām̐ abhi mīḻhe saptir na vājayuḥ | punāno vācaṁ janayann asiṣyadat || RV_9,106.12

pavate haryato harir ati hvarāṁsi raṁhyā | abhyarṣan stotṛbhyo vīravad yaśaḥ || RV_9,106.13

ayā pavasva devayur madhor dhārā asṛkṣata | rebhan pavitram pary eṣi viśvataḥ || RV_9,106.14

parīto ṣiñcatā sutaṁ somo ya uttamaṁ haviḥ | dadhanvām̐ yo naryo apsv a1ntar ā suṣāva somam adribhiḥ || RV_9,107.01

nūnam punāno ‘vibhiḥ pari sravādabdhaḥ surabhiṁtaraḥ | sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram || RV_9,107.02

pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ || RV_9,107.03

punānaḥ soma dhārayāpo vasāno arṣasi | ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ || RV_9,107.04

duhāna ūdhar divyam madhu priyam pratnaṁ sadhastham āsadat | āpṛcchyaṁ dharuṇaṁ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ || RV_9,107.05

punānaḥ soma jāgṛvir avyo vāre pari priyaḥ | tvaṁ vipro abhavo ‘ṅgirastamo madhvā yajñam mimikṣa naḥ || RV_9,107.06

somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ | tvaṁ kavir abhavo devavītama ā sūryaṁ rohayo divi || RV_9,107.07

soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām | aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā || RV_9,107.08

anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ | samudraṁ na saṁvaraṇāny agman mandī madāya tośate || RV_9,107.09

ā soma suvāno adribhis tiro vārāṇy avyayā | jano na puri camvor viśad dhariḥ sado vaneṣu dadhiṣe || RV_9,107.10

sa māmṛje tiro aṇvāni meṣyo mīḻhe saptir na vājayuḥ | anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ || RV_9,107.11

pra soma devavītaye sindhur na pipye arṇasā | aṁśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam || RV_9,107.12

ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ | tam īṁ hinvanty apaso yathā rathaṁ nadīṣv ā gabhastyoḥ || RV_9,107.13

abhi somāsa āyavaḥ pavante madyam madam | samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ || RV_9,107.14

tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat | arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat || RV_9,107.15

nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ || RV_9,107.16

indrāya pavate madaḥ somo marutvate sutaḥ | sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ || RV_9,107.17

punānaś camū janayan matiṁ kaviḥ somo deveṣu raṇyati | apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata || RV_9,107.18

tavāhaṁ soma rāraṇa sakhya indo dive-dive | purūṇi babhro ni caranti mām ava paridhīm̐r ati tām̐ ihi || RV_9,107.19

utāhaṁ naktam uta soma te divā sakhyāya babhra ūdhani | ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima || RV_9,107.20

mṛjyamānaḥ suhastya samudre vācam invasi | rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi || RV_9,107.21

mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane | devānāṁ soma pavamāna niṣkṛtaṁ gobhir añjāno arṣasi || RV_9,107.22

pavasva vājasātaye ‘bhi viśvāni kāvyā | tvaṁ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ || RV_9,107.23

sa tū pavasva pari pārthivaṁ rajo divyā ca soma dharmabhiḥ | tvāṁ viprāso matibhir vicakṣaṇa śubhraṁ hinvanti dhītibhiḥ || RV_9,107.24

pavamānā asṛkṣata pavitram ati dhārayā | marutvanto matsarā indriyā hayā medhām abhi prayāṁsi ca || RV_9,107.25

apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ | janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam || RV_9,107.26

pavasva madhumattama indrāya soma kratuvittamo madaḥ | mahi dyukṣatamo madaḥ || RV_9,108.01

yasya te pītvā vṛṣabho vṛṣāyate ‘sya pītā svarvidaḥ | sa supraketo abhy akramīd iṣo ‘cchā vājaṁ naitaśaḥ || RV_9,108.02

tvaṁ hy a1ṅga daivyā pavamāna janimāni dyumattamaḥ | amṛtatvāya ghoṣayaḥ || RV_9,108.03

yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire | devānāṁ sumne amṛtasya cāruṇo yena śravāṁsy ānaśuḥ || RV_9,108.04

eṣa sya dhārayā suto ‘vyo vārebhiḥ pavate madintamaḥ | krīḻann ūrmir apām iva || RV_9,108.05

ya usriyā apyā antar aśmano nir gā akṛntad ojasā | abhi vrajaṁ tatniṣe gavyam aśvyaṁ varmīva dhṛṣṇav ā ruja || RV_9,108.06

ā sotā pari ṣiñcatāśvaṁ na stomam apturaṁ rajasturam | vanakrakṣam udaprutam || RV_9,108.07

sahasradhāraṁ vṛṣabham payovṛdham priyaṁ devāya janmane | ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat || RV_9,108.08

abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ | vi kośam madhyamaṁ yuva || RV_9,108.09

ā vacyasva sudakṣa camvoḥ suto viśāṁ vahnir na viśpatiḥ | vṛṣṭiṁ divaḥ pavasva rītim apāṁ jinvā gaviṣṭaye dhiyaḥ || RV_9,108.10

etam u tyam madacyutaṁ sahasradhāraṁ vṛṣabhaṁ divo duhuḥ | viśvā vasūni bibhratam || RV_9,108.11

vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ | sa suṣṭutaḥ kavibhir nirṇijaṁ dadhe tridhātv asya daṁsasā || RV_9,108.12

sa sunve yo vasūnāṁ yo rāyām ānetā ya iḻānām | somo yaḥ sukṣitīnām || RV_9,108.13

yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ | ā yena mitrāvaruṇā karāmaha endram avase mahe || RV_9,108.14

indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ | pavasva madhumattamaḥ || RV_9,108.15

indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ | juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ || RV_9,108.16

pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya || RV_9,109.01

indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ || RV_9,109.02

evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ || RV_9,109.03

pavasva soma mahān samudraḥ pitā devānāṁ viśvābhi dhāma || RV_9,109.04

śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṁ ca prajāyai || RV_9,109.05

divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva || RV_9,109.06

pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ || RV_9,109.07

nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit || RV_9,109.08

induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ || RV_9,109.09

pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya || RV_9,109.10

taṁ te sotāro rasam madāya punanti somam mahe dyumnāya || RV_9,109.11

śiśuṁ jajñānaṁ harim mṛjanti pavitre somaṁ devebhya indum || RV_9,109.12

induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya || RV_9,109.13

bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna || RV_9,109.14

pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya || RV_9,109.15

pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṁ vi vāram avyam || RV_9,109.16

sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ || RV_9,109.17

pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ || RV_9,109.18

asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ || RV_9,109.19

añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya || RV_9,109.20

devebhyas tvā vṛthā pājase ‘po vasānaṁ harim mṛjanti || RV_9,109.21

indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ || RV_9,109.22

pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ | dviṣas taradhyā ṛṇayā na īyase || RV_9,110.01

anu hi tvā sutaṁ soma madāmasi mahe samaryarājye | vājām̐ abhi pavamāna pra gāhase || RV_9,110.02

ajījano hi pavamāna sūryaṁ vidhāre śakmanā payaḥ | gojīrayā raṁhamāṇaḥ puraṁdhyā || RV_9,110.03

ajījano amṛta martyeṣv ām̐ ṛtasya dharmann amṛtasya cāruṇaḥ | sadāsaro vājam acchā saniṣyadat || RV_9,110.04

abhy-abhi hi śravasā tatardithotsaṁ na kaṁ cij janapānam akṣitam | śaryābhir na bharamāṇo gabhastyoḥ || RV_9,110.05

ād īṁ ke cit paśyamānāsa āpyaṁ vasuruco divyā abhy anūṣata | vāraṁ na devaḥ savitā vy ūrṇute || RV_9,110.06

tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṁ dadhuḥ | sa tvaṁ no vīra vīryāya codaya || RV_9,110.07

divaḥ pīyūṣam pūrvyaṁ yad ukthyam maho gāhād diva ā nir adhukṣata | indram abhi jāyamānaṁ sam asvaran || RV_9,110.08

adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā | yūthe na niṣṭhā vṛṣabho vi tiṣṭhase || RV_9,110.09

somaḥ punāno avyaye vāre śiśur na krīḻan pavamāno akṣāḥ | sahasradhāraḥ śatavāja induḥ || RV_9,110.10

eṣa punāno madhumām̐ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ | vājasanir varivovid vayodhāḥ || RV_9,110.11

sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṁsy apa durgahāṇi | svāyudhaḥ sāsahvān soma śatrūn || RV_9,110.12

ayā rucā hariṇyā punāno viśvā dveṣāṁsi tarati svayugvabhiḥ sūro na svayugvabhiḥ | dhārā sutasya rocate punāno aruṣo hariḥ | viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ || RV_9,111.01

tvaṁ tyat paṇīnāṁ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame | parāvato na sāma tad yatrā raṇanti dhītayaḥ | tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe || RV_9,111.02

pūrvām anu pradiśaṁ yāti cekitat saṁ raśmibhir yatate darśato ratho daivyo darśato rathaḥ | agmann ukthāni pauṁsyendraṁ jaitrāya harṣayan | vajraś ca yad bhavatho anapacyutā samatsv anapacyutā || RV_9,111.03

nānānaṁ vā u no dhiyo vi vratāni janānām | takṣā riṣṭaṁ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava || RV_9,112.01

jaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām | kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava || RV_9,112.02

kārur ahaṁ tato bhiṣag upalaprakṣiṇī nanā | nānādhiyo vasūyavo ’nu gā iva tasthimendrāyendo pari srava || RV_9,112.03

aśvo voḻhā sukhaṁ rathaṁ hasanām upamantriṇaḥ | śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava || RV_9,112.04

śaryaṇāvati somam indraḥ pibatu vṛtrahā | balaṁ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava || RV_9,113.01

ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ | ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava || RV_9,113.02

parjanyavṛddham mahiṣaṁ taṁ sūryasya duhitābharat | taṁ gandharvāḥ praty agṛbhṇan taṁ some rasam ādadhur indrāyendo pari srava || RV_9,113.03

ṛtaṁ vadann ṛtadyumna satyaṁ vadan satyakarman | śraddhāṁ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava || RV_9,113.04

satyamugrasya bṛhataḥ saṁ sravanti saṁsravāḥ | saṁ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava || RV_9,113.05

yatra brahmā pavamāna chandasyā3ṁ vācaṁ vadan | grāvṇā some mahīyate somenānandaṁ janayann indrāyendo pari srava || RV_9,113.06

yatra jyotir ajasraṁ yasmim̐l loke svar hitam | tasmin māṁ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava || RV_9,113.07

yatra rājā vaivasvato yatrāvarodhanaṁ divaḥ | yatrāmūr yahvatīr āpas tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.08

yatrānukāmaṁ caraṇaṁ trināke tridive divaḥ | lokā yatra jyotiṣmantas tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.09

yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam | svadhā ca yatra tṛptiś ca tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.10

yatrānandāś ca modāś ca mudaḥ pramuda āsate | kāmasya yatrāptāḥ kāmās tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.11

ya indoḥ pavamānasyānu dhāmāny akramīt | tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava || RV_9,114.01

ṛṣe mantrakṛtāṁ stomaiḥ kaśyapodvardhayan giraḥ | somaṁ namasya rājānaṁ yo jajñe vīrudhām patir indrāyendo pari srava || RV_9,114.02

sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ | devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava || RV_9,114.03

yat te rājañ chṛtaṁ havis tena somābhi rakṣa naḥ | arātīvā mā nas tārīn mo ca naḥ kiṁ canāmamad indrāyendo pari srava || RV_9,114.04