mā cid anyad vi śaṁsata sakhāyo mā riṣaṇyata | indram it stotā vṛṣaṇaṁ sacā sute muhur ukthā ca śaṁsata || RV_8,001.01

avakrakṣiṇaṁ vṛṣabhaṁ yathājuraṁ gāṁ na carṣaṇīsaham | vidveṣaṇaṁ saṁvananobhayaṁkaram maṁhiṣṭham ubhayāvinam || RV_8,001.02

yac cid dhi tvā janā ime nānā havanta ūtaye | asmākam brahmedam indra bhūtu te ‘hā viśvā ca vardhanam || RV_8,001.03

vi tartūryante maghavan vipaścito ‘ryo vipo janānām | upa kramasva pururūpam ā bhara vājaṁ nediṣṭham ūtaye || RV_8,001.04

mahe cana tvām adrivaḥ parā śulkāya deyām | na sahasrāya nāyutāya vajrivo na śatāya śatāmagha || RV_8,001.05

vasyām̐ indrāsi me pitur uta bhrātur abhuñjataḥ | mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase || RV_8,001.06

kveyatha kved asi purutrā cid dhi te manaḥ | alarṣi yudhma khajakṛt puraṁdara pra gāyatrā agāsiṣuḥ || RV_8,001.07

prāsmai gāyatram arcata vāvātur yaḥ puraṁdaraḥ | yābhiḥ kāṇvasyopa barhir āsadaṁ yāsad vajrī bhinat puraḥ || RV_8,001.08

ye te santi daśagvinaḥ śatino ye sahasriṇaḥ | aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi || RV_8,001.09

ā tv a1dya sabardughāṁ huve gāyatravepasam | indraṁ dhenuṁ sudughām anyām iṣam urudhārām araṁkṛtam || RV_8,001.10

yat tudat sūra etaśaṁ vaṅkū vātasya parṇinā | vahat kutsam ārjuneyaṁ śatakratuḥ tsarad gandharvam astṛtam || RV_8,001.11

ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ | saṁdhātā saṁdhim maghavā purūvasur iṣkartā vihrutam punaḥ || RV_8,001.12

mā bhūma niṣṭyā ivendra tvad araṇā iva | vanāni na prajahitāny adrivo duroṣāso amanmahi || RV_8,001.13

amanmahīd anāśavo ’nugrāsaś ca vṛtrahan | sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi || RV_8,001.14

yadi stomam mama śravad asmākam indram indavaḥ | tiraḥ pavitraṁ sasṛvāṁsa āśavo mandantu tugryāvṛdhaḥ || RV_8,001.15

ā tv a1dya sadhastutiṁ vāvātuḥ sakhyur ā gahi | upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim || RV_8,001.16

sotā hi somam adribhir em enam apsu dhāvata | gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ || RV_8,001.17

adha jmo adha vā divo bṛhato rocanād adhi | ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa || RV_8,001.18

indrāya su madintamaṁ somaṁ sotā vareṇyam | śakra eṇam pīpayad viśvayā dhiyā hinvānaṁ na vājayum || RV_8,001.19

mā tvā somasya galdayā sadā yācann ahaṁ girā | bhūrṇim mṛgaṁ na savaneṣu cukrudhaṁ ka īśānaṁ na yāciṣat || RV_8,001.20

madeneṣitam madam ugram ugreṇa śavasā | viśveṣāṁ tarutāram madacyutam made hi ṣmā dadāti naḥ || RV_8,001.21

śevāre vāryā puru devo martāya dāśuṣe | sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ || RV_8,001.22

endra yāhi matsva citreṇa deva rādhasā | saro na prāsy udaraṁ sapītibhir ā somebhir uru sphiram || RV_8,001.23

ā tvā sahasram ā śataṁ yuktā rathe hiraṇyaye | brahmayujo haraya indra keśino vahantu somapītaye || RV_8,001.24

ā tvā rathe hiraṇyaye harī mayūraśepyā | śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye || RV_8,001.25

pibā tv a1sya girvaṇaḥ sutasya pūrvapā iva | pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate || RV_8,001.26

ya eko asti daṁsanā mahām̐ ugro abhi vrataiḥ | gamat sa śiprī na sa yoṣad ā gamad dhavaṁ na pari varjati || RV_8,001.27

tvam puraṁ cariṣṇvaṁ vadhaiḥ śuṣṇasya sam piṇak | tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ || RV_8,001.28

mama tvā sūra udite mama madhyaṁdine divaḥ | mama prapitve apiśarvare vasav ā stomāso avṛtsata || RV_8,001.29

stuhi stuhīd ete ghā te maṁhiṣṭhāso maghonām | ninditāśvaḥ prapathī paramajyā maghasya medhyātithe || RV_8,001.30

ā yad aśvān vananvataḥ śraddhayāhaṁ rathe ruham | uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ || RV_8,001.31

ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā | eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ || RV_8,001.32

adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ | adhokṣaṇo daśa mahyaṁ ruśanto naḻā iva saraso nir atiṣṭhan || RV_8,001.33

anv asya sthūraṁ dadṛśe purastād anastha ūrur avarambamāṇaḥ | śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi || RV_8,001.34

idaṁ vaso sutam andhaḥ pibā supūrṇam udaram | anābhayin rarimā te || RV_8,002.01

nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ | aśvo na nikto nadīṣu || RV_8,002.02

taṁ te yavaṁ yathā gobhiḥ svādum akarma śrīṇantaḥ | indra tvāsmin sadhamāde || RV_8,002.03

indra it somapā eka indraḥ sutapā viśvāyuḥ | antar devān martyām̐ś ca || RV_8,002.04

na yaṁ śukro na durāśīr na tṛprā uruvyacasam | apaspṛṇvate suhārdam || RV_8,002.05

gobhir yad īm anye asman mṛgaṁ na vrā mṛgayante | abhitsaranti dhenubhiḥ || RV_8,002.06

traya indrasya somāḥ sutāsaḥ santu devasya | sve kṣaye sutapāvnaḥ || RV_8,002.07

trayaḥ kośāsaḥ ścotanti tisraś camva1ḥ supūrṇāḥ | samāne adhi bhārman || RV_8,002.08

śucir asi puruniḥṣṭhāḥ kṣīrair madhyata āśīrtaḥ | dadhnā mandiṣṭhaḥ śūrasya || RV_8,002.09

ime ta indra somās tīvrā asme sutāsaḥ | śukrā āśiraṁ yācante || RV_8,002.10

tām̐ āśiram puroḻāśam indremaṁ somaṁ śrīṇīhi | revantaṁ hi tvā śṛṇomi || RV_8,002.11

hṛtsu pītāso yudhyante durmadāso na surāyām | ūdhar na nagnā jarante || RV_8,002.12

revām̐ id revataḥ stotā syāt tvāvato maghonaḥ | pred u harivaḥ śrutasya || RV_8,002.13

ukthaṁ cana śasyamānam agor arir ā ciketa | na gāyatraṁ gīyamānam || RV_8,002.14

mā na indra pīyatnave mā śardhate parā dāḥ | śikṣā śacīvaḥ śacībhiḥ || RV_8,002.15

vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ | kaṇvā ukthebhir jarante || RV_8,002.16

na ghem anyad ā papana vajrinn apaso naviṣṭau | taved u stomaṁ ciketa || RV_8,002.17

icchanti devāḥ sunvantaṁ na svapnāya spṛhayanti | yanti pramādam atandrāḥ || RV_8,002.18

o ṣu pra yāhi vājebhir mā hṛṇīthā abhy a1smān | mahām̐ iva yuvajāniḥ || RV_8,002.19

mo ṣv a1dya durhaṇāvān sāyaṁ karad āre asmat | aśrīra iva jāmātā || RV_8,002.20

vidmā hy asya vīrasya bhūridāvarīṁ sumatim | triṣu jātasya manāṁsi || RV_8,002.21

ā tū ṣiñca kaṇvamantaṁ na ghā vidma śavasānāt | yaśastaraṁ śatamūteḥ || RV_8,002.22

jyeṣṭhena sotar indrāya somaṁ vīrāya śakrāya | bharā piban naryāya || RV_8,002.23

yo vediṣṭho avyathiṣv aśvāvantaṁ jaritṛbhyaḥ | vājaṁ stotṛbhyo gomantam || RV_8,002.24

panyam-panyam it sotāra ā dhāvata madyāya | somaṁ vīrāya śūrāya || RV_8,002.25

pātā vṛtrahā sutam ā ghā gaman nāre asmat | ni yamate śatamūtiḥ || RV_8,002.26

eha harī brahmayujā śagmā vakṣataḥ sakhāyam | gīrbhiḥ śrutaṁ girvaṇasam || RV_8,002.27

svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi | śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam || RV_8,002.28

stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya | indra kāriṇaṁ vṛdhantaḥ || RV_8,002.29

giraś ca yās te girvāha ukthā ca tubhyaṁ tāni | satrā dadhire śavāṁsi || RV_8,002.30

eved eṣa tuvikūrmir vājām̐ eko vajrahastaḥ | sanād amṛkto dayate || RV_8,002.31

hantā vṛtraṁ dakṣiṇenendraḥ purū puruhūtaḥ | mahān mahībhiḥ śacībhiḥ || RV_8,002.32

yasmin viśvāś carṣaṇaya uta cyautnā jrayāṁsi ca | anu ghen mandī maghonaḥ || RV_8,002.33

eṣa etāni cakārendro viśvā yo ’ti śṛṇve | vājadāvā maghonām || RV_8,002.34

prabhartā rathaṁ gavyantam apākāc cid yam avati | ino vasu sa hi voḻhā || RV_8,002.35

sanitā vipro arvadbhir hantā vṛtraṁ nṛbhiḥ śūraḥ | satyo ‘vitā vidhantam || RV_8,002.36

yajadhvainam priyamedhā indraṁ satrācā manasā | yo bhūt somaiḥ satyamadvā || RV_8,002.37

gāthaśravasaṁ satpatiṁ śravaskāmam purutmānam | kaṇvāso gāta vājinam || RV_8,002.38

ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān | ye asmin kāmam aśriyan || RV_8,002.39

itthā dhīvantam adrivaḥ kāṇvam medhyātithim | meṣo bhūto3 ‘bhi yann ayaḥ || RV_8,002.40

śikṣā vibhindo asmai catvāry ayutā dadat | aṣṭā paraḥ sahasrā || RV_8,002.41

uta su tye payovṛdhā mākī raṇasya naptyā | janitvanāya māmahe || RV_8,002.42

pibā sutasya rasino matsvā na indra gomataḥ | āpir no bodhi sadhamādyo vṛdhe3 ‘smām̐ avantu te dhiyaḥ || RV_8,003.01

bhūyāma te sumatau vājino vayam mā naḥ star abhimātaye | asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya || RV_8,003.02

imā u tvā purūvaso giro vardhantu yā mama | pāvakavarṇāḥ śucayo vipaścito ‘bhi stomair anūṣata || RV_8,003.03

ayaṁ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe | satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye || RV_8,003.04

indram id devatātaya indram prayaty adhvare | indraṁ samīke vanino havāmaha indraṁ dhanasya sātaye || RV_8,003.05

indro mahnā rodasī paprathac chava indraḥ sūryam arocayat | indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ || RV_8,003.06

abhi tvā pūrvapītaya indra stomebhir āyavaḥ | samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam || RV_8,003.07

asyed indro vāvṛdhe vṛṣṇyaṁ śavo made sutasya viṣṇavi | adyā tam asya mahimānam āyavo ’nu ṣṭuvanti pūrvathā || RV_8,003.08

tat tvā yāmi suvīryaṁ tad brahma pūrvacittaye | yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha || RV_8,003.09

yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ | sadyaḥ so asya mahimā na saṁnaśe yaṁ kṣoṇīr anucakrade || RV_8,003.10

śagdhī na indra yat tvā rayiṁ yāmi suvīryam | śagdhi vājāya prathamaṁ siṣāsate śagdhi stomāya pūrvya || RV_8,003.11

śagdhī no asya yad dha pauram āvitha dhiya indra siṣāsataḥ | śagdhi yathā ruśamaṁ śyāvakaṁ kṛpam indra prāvaḥ svarṇaram || RV_8,003.12

kan navyo atasīnāṁ turo gṛṇīta martyaḥ | nahī nv asya mahimānam indriyaṁ svar gṛṇanta ānaśuḥ || RV_8,003.13

kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate | kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ || RV_8,003.14

ud u tye madhumattamā giraḥ stomāsa īrate | satrājito dhanasā akṣitotayo vājayanto rathā iva || RV_8,003.15

kaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhītam ānaśuḥ | indraṁ stomebhir mahayanta āyavaḥ priyamedhāso asvaran || RV_8,003.16

yukṣvā hi vṛtrahantama harī indra parāvataḥ | arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi || RV_8,003.17

ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye | sa tvaṁ no maghavann indra girvaṇo veno na śṛṇudhī havam || RV_8,003.18

nir indra bṛhatībhyo vṛtraṁ dhanubhyo asphuraḥ | nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ || RV_8,003.19

nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ | nir antarikṣād adhamo mahām ahiṁ kṛṣe tad indra pauṁsyam || RV_8,003.20

yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ | viśveṣāṁ tmanā śobhiṣṭham upeva divi dhāvamānam || RV_8,003.21

rohitam me pākasthāmā sudhuraṁ kakṣyaprām | adād rāyo vibodhanam || RV_8,003.22

yasmā anye daśa prati dhuraṁ vahanti vahnayaḥ | astaṁ vayo na tugryam || RV_8,003.23

ātmā pitus tanūr vāsa ojodā abhyañjanam | turīyam id rohitasya pākasthāmānam bhojaṁ dātāram abravam || RV_8,003.24

yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ | simā purū nṛṣūto asy ānave ‘si praśardha turvaśe || RV_8,004.01

yad vā rume ruśame śyāvake kṛpa indra mādayase sacā | kaṇvāsas tvā brahmabhiḥ stomavāhasa indrā yacchanty ā gahi || RV_8,004.02

yathā gauro apā kṛtaṁ tṛṣyann ety averiṇam | āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba || RV_8,004.03

mandantu tvā maghavann indrendavo rādhodeyāya sunvate | āmuṣyā somam apibaś camū sutaṁ jyeṣṭhaṁ tad dadhiṣe sahaḥ || RV_8,004.04

pra cakre sahasā saho babhañja manyum ojasā | viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire || RV_8,004.05

sahasreṇeva sacate yavīyudhā yas ta ānaḻ upastutim | putram prāvargaṁ kṛṇute suvīrye dāśnoti namaüktibhiḥ || RV_8,004.06

mā bhema mā śramiṣmograsya sakhye tava | mahat te vṛṣṇo abhicakṣyaṁ kṛtam paśyema turvaśaṁ yadum || RV_8,004.07

savyām anu sphigyaṁ vāvase vṛṣā na dāno asya roṣati | madhvā sampṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba || RV_8,004.08

aśvī rathī surūpa id gomām̐ id indra te sakhā | śvātrabhājā vayasā sacate sadā candro yāti sabhām upa || RV_8,004.09

ṛśyo na tṛṣyann avapānam ā gahi pibā somaṁ vaśām̐ anu | nimeghamāno maghavan dive-diva ojiṣṭhaṁ dadhiṣe sahaḥ || RV_8,004.10

adhvaryo drāvayā tvaṁ somam indraḥ pipāsati | upa nūnaṁ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā || RV_8,004.11

svayaṁ cit sa manyate dāśurir jano yatrā somasya tṛmpasi | idaṁ te annaṁ yujyaṁ samukṣitaṁ tasyehi pra dravā piba || RV_8,004.12

ratheṣṭhāyādhvaryavaḥ somam indrāya sotana | adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram || RV_8,004.13

upa bradhnaṁ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ | arvāñcaṁ tvā saptayo ‘dhvaraśriyo vahantu savaned upa || RV_8,004.14

pra pūṣaṇaṁ vṛṇīmahe yujyāya purūvasum | sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana || RV_8,004.15

saṁ naḥ śiśīhi bhurijor iva kṣuraṁ rāsva rāyo vimocana | tve tan naḥ suvedam usriyaṁ vasu yaṁ tvaṁ hinoṣi martyam || RV_8,004.16

vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe | na tasya vemy araṇaṁ hi tad vaso stuṣe pajrāya sāmne || RV_8,004.17

parā gāvo yavasaṁ kac cid āghṛṇe nityaṁ rekṇo amartya | asmākam pūṣann avitā śivo bhava maṁhiṣṭho vājasātaye || RV_8,004.18

sthūraṁ rādhaḥ śatāśvaṁ kuruṅgasya diviṣṭiṣu | rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi || RV_8,004.19

dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ | ṣaṣṭiṁ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ || RV_8,004.20

vṛkṣāś cin me abhipitve arāraṇuḥ | gām bhajanta mehanāśvam bhajanta mehanā || RV_8,004.21

dūrād iheva yat saty aruṇapsur aśiśvitat | vi bhānuṁ viśvadhātanat || RV_8,005.01

nṛvad dasrā manoyujā rathena pṛthupājasā | sacethe aśvinoṣasam || RV_8,005.02

yuvābhyāṁ vājinīvasū prati stomā adṛkṣata | vācaṁ dūto yathohiṣe || RV_8,005.03

purupriyā ṇa ūtaye purumandrā purūvasū | stuṣe kaṇvāso aśvinā || RV_8,005.04

maṁhiṣṭhā vājasātameṣayantā śubhas patī | gantārā dāśuṣo gṛham || RV_8,005.05

tā sudevāya dāśuṣe sumedhām avitāriṇīm | ghṛtair gavyūtim ukṣatam || RV_8,005.06

ā naḥ stomam upa dravat tūyaṁ śyenebhir āśubhiḥ | yātam aśvebhir aśvinā || RV_8,005.07

yebhis tisraḥ parāvato divo viśvāni rocanā | trīm̐r aktūn paridīyathaḥ || RV_8,005.08

uta no gomatīr iṣa uta sātīr aharvidā | vi pathaḥ sātaye sitam || RV_8,005.09

ā no gomantam aśvinā suvīraṁ surathaṁ rayim | voḻham aśvāvatīr iṣaḥ || RV_8,005.10

vāvṛdhānā śubhas patī dasrā hiraṇyavartanī | pibataṁ somyam madhu || RV_8,005.11

asmabhyaṁ vājinīvasū maghavadbhyaś ca saprathaḥ | chardir yantam adābhyam || RV_8,005.12

ni ṣu brahma janānāṁ yāviṣṭaṁ tūyam ā gatam | mo ṣv a1nyām̐ upāratam || RV_8,005.13

asya pibatam aśvinā yuvam madasya cāruṇaḥ | madhvo rātasya dhiṣṇyā || RV_8,005.14

asme ā vahataṁ rayiṁ śatavantaṁ sahasriṇam | purukṣuṁ viśvadhāyasam || RV_8,005.15

purutrā cid dhi vāṁ narā vihvayante manīṣiṇaḥ | vāghadbhir aśvinā gatam || RV_8,005.16

janāso vṛktabarhiṣo haviṣmanto araṁkṛtaḥ | yuvāṁ havante aśvinā || RV_8,005.17

asmākam adya vām ayaṁ stomo vāhiṣṭho antamaḥ | yuvābhyām bhūtv aśvinā || RV_8,005.18

yo ha vām madhuno dṛtir āhito rathacarṣaṇe | tataḥ pibatam aśvinā || RV_8,005.19

tena no vājinīvasū paśve tokāya śaṁ gave | vahatam pīvarīr iṣaḥ || RV_8,005.20

uta no divyā iṣa uta sindhūm̐r aharvidā | apa dvāreva varṣathaḥ || RV_8,005.21

kadā vāṁ taugryo vidhat samudre jahito narā | yad vāṁ ratho vibhiṣ patāt || RV_8,005.22

yuvaṁ kaṇvāya nāsatyā ṛpiriptāya harmye | śaśvad ūtīr daśasyathaḥ || RV_8,005.23

tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ | yad vāṁ vṛṣaṇvasū huve || RV_8,005.24

yathā cit kaṇvam āvatam priyamedham upastutam | atriṁ śiñjāram aśvinā || RV_8,005.25

yathota kṛtvye dhane ‘ṁśuṁ goṣv agastyam | yathā vājeṣu sobharim || RV_8,005.26

etāvad vāṁ vṛṣaṇvasū ato vā bhūyo aśvinā | gṛṇantaḥ sumnam īmahe || RV_8,005.27

rathaṁ hiraṇyavandhuraṁ hiraṇyābhīśum aśvinā | ā hi sthātho divispṛśam || RV_8,005.28

hiraṇyayī vāṁ rabhir īṣā akṣo hiraṇyayaḥ | ubhā cakrā hiraṇyayā || RV_8,005.29

tena no vājinīvasū parāvataś cid ā gatam | upemāṁ suṣṭutim mama || RV_8,005.30

ā vahethe parākāt pūrvīr aśnantāv aśvinā | iṣo dāsīr amartyā || RV_8,005.31

ā no dyumnair ā śravobhir ā rāyā yātam aśvinā | puruścandrā nāsatyā || RV_8,005.32

eha vām pruṣitapsavo vayo vahantu parṇinaḥ | acchā svadhvaraṁ janam || RV_8,005.33

rathaṁ vām anugāyasaṁ ya iṣā vartate saha | na cakram abhi bādhate || RV_8,005.34

hiraṇyayena rathena dravatpāṇibhir aśvaiḥ | dhījavanā nāsatyā || RV_8,005.35

yuvam mṛgaṁ jāgṛvāṁsaṁ svadatho vā vṛṣaṇvasū | tā naḥ pṛṅktam iṣā rayim || RV_8,005.36

tā me aśvinā sanīnāṁ vidyātaṁ navānām | yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṁ dadat sahasrā daśa gonām || RV_8,005.37

yo me hiraṇyasaṁdṛśo daśa rājño amaṁhata | adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ || RV_8,005.38

mākir enā pathā gād yeneme yanti cedayaḥ | anyo net sūrir ohate bhūridāvattaro janaḥ || RV_8,005.39

mahām̐ indro ya ojasā parjanyo vṛṣṭimām̐ iva | stomair vatsasya vāvṛdhe || RV_8,006.01

prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ | viprā ṛtasya vāhasā || RV_8,006.02

kaṇvā indraṁ yad akrata stomair yajñasya sādhanam | jāmi bruvata āyudham || RV_8,006.03

sam asya manyave viśo viśvā namanta kṛṣṭayaḥ | samudrāyeva sindhavaḥ || RV_8,006.04

ojas tad asya titviṣa ubhe yat samavartayat | indraś carmeva rodasī || RV_8,006.05

vi cid vṛtrasya dodhato vajreṇa śataparvaṇā | śiro bibheda vṛṣṇinā || RV_8,006.06

imā abhi pra ṇonumo vipām agreṣu dhītayaḥ | agneḥ śocir na didyutaḥ || RV_8,006.07

guhā satīr upa tmanā pra yac chocanta dhītayaḥ | kaṇvā ṛtasya dhārayā || RV_8,006.08

pra tam indra naśīmahi rayiṁ gomantam aśvinam | pra brahma pūrvacittaye || RV_8,006.09

aham id dhi pituṣ pari medhām ṛtasya jagrabha | ahaṁ sūrya ivājani || RV_8,006.10

aham pratnena manmanā giraḥ śumbhāmi kaṇvavat | yenendraḥ śuṣmam id dadhe || RV_8,006.11

ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ | mamed vardhasva suṣṭutaḥ || RV_8,006.12

yad asya manyur adhvanīd vi vṛtram parvaśo rujan | apaḥ samudram airayat || RV_8,006.13

ni śuṣṇa indra dharṇasiṁ vajraṁ jaghantha dasyavi | vṛṣā hy ugra śṛṇviṣe || RV_8,006.14

na dyāva indram ojasā nāntarikṣāṇi vajriṇam | na vivyacanta bhūmayaḥ || RV_8,006.15

yas ta indra mahīr apaḥ stabhūyamāna āśayat | ni tam padyāsu śiśnathaḥ || RV_8,006.16

ya ime rodasī mahī samīcī samajagrabhīt | tamobhir indra taṁ guhaḥ || RV_8,006.17

ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ | mamed ugra śrudhī havam || RV_8,006.18

imās ta indra pṛśnayo ghṛtaṁ duhata āśiram | enām ṛtasya pipyuṣīḥ || RV_8,006.19

yā indra prasvas tvāsā garbham acakriran | pari dharmeva sūryam || RV_8,006.20

tvām ic chavasas pate kaṇvā ukthena vāvṛdhuḥ | tvāṁ sutāsa indavaḥ || RV_8,006.21

taved indra praṇītiṣūta praśastir adrivaḥ | yajño vitantasāyyaḥ || RV_8,006.22

ā na indra mahīm iṣam puraṁ na darṣi gomatīm | uta prajāṁ suvīryam || RV_8,006.23

uta tyad āśvaśvyaṁ yad indra nāhuṣīṣv ā | agre vikṣu pradīdayat || RV_8,006.24

abhi vrajaṁ na tatniṣe sūra upākacakṣasam | yad indra mṛḻayāsi naḥ || RV_8,006.25

yad aṅga taviṣīyasa indra prarājasi kṣitīḥ | mahām̐ apāra ojasā || RV_8,006.26

taṁ tvā haviṣmatīr viśa upa bruvata ūtaye | urujrayasam indubhiḥ || RV_8,006.27

upahvare girīṇāṁ saṁgathe ca nadīnām | dhiyā vipro ajāyata || RV_8,006.28

ataḥ samudram udvataś cikitvām̐ ava paśyati | yato vipāna ejati || RV_8,006.29

ād it pratnasya retaso jyotiṣ paśyanti vāsaram | paro yad idhyate divā || RV_8,006.30

kaṇvāsa indra te matiṁ viśve vardhanti pauṁsyam | uto śaviṣṭha vṛṣṇyam || RV_8,006.31

imām ma indra suṣṭutiṁ juṣasva pra su mām ava | uta pra vardhayā matim || RV_8,006.32

uta brahmaṇyā vayaṁ tubhyam pravṛddha vajrivaḥ | viprā atakṣma jīvase || RV_8,006.33

abhi kaṇvā anūṣatāpo na pravatā yatīḥ | indraṁ vananvatī matiḥ || RV_8,006.34

indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ | anuttamanyum ajaram || RV_8,006.35

ā no yāhi parāvato haribhyāṁ haryatābhyām | imam indra sutam piba || RV_8,006.36

tvām id vṛtrahantama janāso vṛktabarhiṣaḥ | havante vājasātaye || RV_8,006.37

anu tvā rodasī ubhe cakraṁ na varty etaśam | anu suvānāsa indavaḥ || RV_8,006.38

mandasvā su svarṇara utendra śaryaṇāvati | matsvā vivasvato matī || RV_8,006.39

vāvṛdhāna upa dyavi vṛṣā vajry aroravīt | vṛtrahā somapātamaḥ || RV_8,006.40

ṛṣir hi pūrvajā asy eka īśāna ojasā | indra coṣkūyase vasu || RV_8,006.41

asmākaṁ tvā sutām̐ upa vītapṛṣṭhā abhi prayaḥ | śataṁ vahantu harayaḥ || RV_8,006.42

imāṁ su pūrvyāṁ dhiyam madhor ghṛtasya pipyuṣīm | kaṇvā ukthena vāvṛdhuḥ || RV_8,006.43

indram id vimahīnām medhe vṛṇīta martyaḥ | indraṁ saniṣyur ūtaye || RV_8,006.44

arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī | somapeyāya vakṣataḥ || RV_8,006.45

śatam ahaṁ tirindire sahasram parśāv ā dade | rādhāṁsi yādvānām || RV_8,006.46

trīṇi śatāny arvatāṁ sahasrā daśa gonām | daduṣ pajrāya sāmne || RV_8,006.47

ud ānaṭ kakuho divam uṣṭrāñ caturyujo dadat | śravasā yādvaṁ janam || RV_8,006.48

pra yad vas triṣṭubham iṣam maruto vipro akṣarat | vi parvateṣu rājatha || RV_8,007.01

yad aṅga taviṣīyavo yāmaṁ śubhrā acidhvam | ni parvatā ahāsata || RV_8,007.02

ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ | dhukṣanta pipyuṣīm iṣam || RV_8,007.03

vapanti maruto miham pra vepayanti parvatān | yad yāmaṁ yānti vāyubhiḥ || RV_8,007.04

ni yad yāmāya vo girir ni sindhavo vidharmaṇe | mahe śuṣmāya yemire || RV_8,007.05

yuṣmām̐ u naktam ūtaye yuṣmān divā havāmahe | yuṣmān prayaty adhvare || RV_8,007.06

ud u tye aruṇapsavaś citrā yāmebhir īrate | vāśrā adhi ṣṇunā divaḥ || RV_8,007.07

sṛjanti raśmim ojasā panthāṁ sūryāya yātave | te bhānubhir vi tasthire || RV_8,007.08

imām me maruto giram imaṁ stomam ṛbhukṣaṇaḥ | imam me vanatā havam || RV_8,007.09

trīṇi sarāṁsi pṛśnayo duduhre vajriṇe madhu | utsaṁ kavandham udriṇam || RV_8,007.10

maruto yad dha vo divaḥ sumnāyanto havāmahe | ā tū na upa gantana || RV_8,007.11

yūyaṁ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame | uta pracetaso made || RV_8,007.12

ā no rayim madacyutam purukṣuṁ viśvadhāyasam | iyartā maruto divaḥ || RV_8,007.13

adhīva yad girīṇāṁ yāmaṁ śubhrā acidhvam | suvānair mandadhva indubhiḥ || RV_8,007.14

etāvataś cid eṣāṁ sumnam bhikṣeta martyaḥ | adābhyasya manmabhiḥ || RV_8,007.15

ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ | utsaṁ duhanto akṣitam || RV_8,007.16

ud u svānebhir īrata ud rathair ud u vāyubhiḥ | ut stomaiḥ pṛśnimātaraḥ || RV_8,007.17

yenāva turvaśaṁ yaduṁ yena kaṇvaṁ dhanaspṛtam | rāye su tasya dhīmahi || RV_8,007.18

imā u vaḥ sudānavo ghṛtaṁ na pipyuṣīr iṣaḥ | vardhān kāṇvasya manmabhiḥ || RV_8,007.19

kva nūnaṁ sudānavo madathā vṛktabarhiṣaḥ | brahmā ko vaḥ saparyati || RV_8,007.20

nahi ṣma yad dha vaḥ purā stomebhir vṛktabarhiṣaḥ | śardhām̐ ṛtasya jinvatha || RV_8,007.21

sam u tye mahatīr apaḥ saṁ kṣoṇī sam u sūryam | saṁ vajram parvaśo dadhuḥ || RV_8,007.22

vi vṛtram parvaśo yayur vi parvatām̐ arājinaḥ | cakrāṇā vṛṣṇi pauṁsyam || RV_8,007.23

anu tritasya yudhyataḥ śuṣmam āvann uta kratum | anv indraṁ vṛtratūrye || RV_8,007.24

vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ | śubhrā vy añjata śriye || RV_8,007.25

uśanā yat parāvata ukṣṇo randhram ayātana | dyaur na cakradad bhiyā || RV_8,007.26

ā no makhasya dāvane ‘śvair hiraṇyapāṇibhiḥ | devāsa upa gantana || RV_8,007.27

yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ | yānti śubhrā riṇann apaḥ || RV_8,007.28

suṣome śaryaṇāvaty ārjīke pastyāvati | yayur nicakrayā naraḥ || RV_8,007.29

kadā gacchātha maruta itthā vipraṁ havamānam | mārḍīkebhir nādhamānam || RV_8,007.30

kad dha nūnaṁ kadhapriyo yad indram ajahātana | ko vaḥ sakhitva ohate || RV_8,007.31

saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ | stuṣe hiraṇyavāśībhiḥ || RV_8,007.32

o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya | vavṛtyāṁ citravājān || RV_8,007.33

girayaś cin ni jihate parśānāso manyamānāḥ | parvatāś cin ni yemire || RV_8,007.34

ākṣṇayāvāno vahanty antarikṣeṇa patataḥ | dhātāraḥ stuvate vayaḥ || RV_8,007.35

agnir hi jāni pūrvyaś chando na sūro arciṣā | te bhānubhir vi tasthire || RV_8,007.36

ā no viśvābhir ūtibhir aśvinā gacchataṁ yuvam | dasrā hiraṇyavartanī pibataṁ somyam madhu || RV_8,008.01

ā nūnaṁ yātam aśvinā rathena sūryatvacā | bhujī hiraṇyapeśasā kavī gambhīracetasā || RV_8,008.02

ā yātaṁ nahuṣas pary āntarikṣāt suvṛktibhiḥ | pibātho aśvinā madhu kaṇvānāṁ savane sutam || RV_8,008.03

ā no yātaṁ divas pary āntarikṣād adhapriyā | putraḥ kaṇvasya vām iha suṣāva somyam madhu || RV_8,008.04

ā no yātam upaśruty aśvinā somapītaye | svāhā stomasya vardhanā pra kavī dhītibhir narā || RV_8,008.05

yac cid dhi vām pura ṛṣayo juhūre ‘vase narā | ā yātam aśvinā gatam upemāṁ suṣṭutim mama || RV_8,008.06

divaś cid rocanād adhy ā no gantaṁ svarvidā | dhībhir vatsapracetasā stomebhir havanaśrutā || RV_8,008.07

kim anye pary āsate ‘smat stomebhir aśvinā | putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat || RV_8,008.08

ā vāṁ vipra ihāvase ‘hvat stomebhir aśvinā | ariprā vṛtrahantamā tā no bhūtam mayobhuvā || RV_8,008.09

ā yad vāṁ yoṣaṇā ratham atiṣṭhad vājinīvasū | viśvāny aśvinā yuvam pra dhītāny agacchatam || RV_8,008.10

ataḥ sahasranirṇijā rathenā yātam aśvinā | vatso vām madhumad vaco ‘śaṁsīt kāvyaḥ kaviḥ || RV_8,008.11

purumandrā purūvasū manotarā rayīṇām | stomam me aśvināv imam abhi vahnī anūṣātām || RV_8,008.12

ā no viśvāny aśvinā dhattaṁ rādhāṁsy ahrayā | kṛtaṁ na ṛtviyāvato mā no rīradhataṁ nide || RV_8,008.13

yan nāsatyā parāvati yad vā stho adhy ambare | ataḥ sahasranirṇijā rathenā yātam aśvinā || RV_8,008.14

yo vāṁ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat | tasmai sahasranirṇijam iṣaṁ dhattaṁ ghṛtaścutam || RV_8,008.15

prāsmā ūrjaṁ ghṛtaścutam aśvinā yacchataṁ yuvam | yo vāṁ sumnāya tuṣṭavad vasūyād dānunas patī || RV_8,008.16

ā no gantaṁ riśādasemaṁ stomam purubhujā | kṛtaṁ naḥ suśriyo naremā dātam abhiṣṭaye || RV_8,008.17

ā vāṁ viśvābhir ūtibhiḥ priyamedhā ahūṣata | rājantāv adhvarāṇām aśvinā yāmahūtiṣu || RV_8,008.18

ā no gantam mayobhuvāśvinā śambhuvā yuvam | yo vāṁ vipanyū dhītibhir gīrbhir vatso avīvṛdhat || RV_8,008.19

yābhiḥ kaṇvam medhātithiṁ yābhir vaśaṁ daśavrajam | yābhir gośaryam āvataṁ tābhir no ‘vataṁ narā || RV_8,008.20

yābhir narā trasadasyum āvataṁ kṛtvye dhane | tābhiḥ ṣv a1smām̐ aśvinā prāvataṁ vājasātaye || RV_8,008.21

pra vāṁ stomāḥ suvṛktayo giro vardhantv aśvinā | purutrā vṛtrahantamā tā no bhūtam puruspṛhā || RV_8,008.22

trīṇi padāny aśvinor āviḥ sānti guhā paraḥ | kavī ṛtasya patmabhir arvāg jīvebhyas pari || RV_8,008.23

ā nūnam aśvinā yuvaṁ vatsasya gantam avase | prāsmai yacchatam avṛkam pṛthu cchardir yuyutaṁ yā arātayaḥ || RV_8,009.01

yad antarikṣe yad divi yat pañca mānuṣām̐ anu | nṛmṇaṁ tad dhattam aśvinā || RV_8,009.02

ye vāṁ daṁsāṁsy aśvinā viprāsaḥ parimāmṛśuḥ | evet kāṇvasya bodhatam || RV_8,009.03

ayaṁ vāṁ gharmo aśvinā stomena pari ṣicyate | ayaṁ somo madhumān vājinīvasū yena vṛtraṁ ciketathaḥ || RV_8,009.04

yad apsu yad vanaspatau yad oṣadhīṣu purudaṁsasā kṛtam | tena māviṣṭam aśvinā || RV_8,009.05

yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ | ayaṁ vāṁ vatso matibhir na vindhate haviṣmantaṁ hi gacchathaḥ || RV_8,009.06

ā nūnam aśvinor ṛṣiḥ stomaṁ ciketa vāmayā | ā somam madhumattamaṁ gharmaṁ siñcād atharvaṇi || RV_8,009.07

ā nūnaṁ raghuvartaniṁ rathaṁ tiṣṭhātho aśvinā | ā vāṁ stomā ime mama nabho na cucyavīrata || RV_8,009.08

yad adya vāṁ nāsatyokthair ācucyuvīmahi | yad vā vāṇībhir aśvinevet kāṇvasya bodhatam || RV_8,009.09

yad vāṁ kakṣīvām̐ uta yad vyaśva ṛṣir yad vāṁ dīrghatamā juhāva | pṛthī yad vāṁ vainyaḥ sādaneṣv eved ato aśvinā cetayethām || RV_8,009.10

yātaṁ chardiṣpā uta naḥ paraspā bhūtaṁ jagatpā uta nas tanūpā | vartis tokāya tanayāya yātam || RV_8,009.11

yad indreṇa sarathaṁ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā | yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ || RV_8,009.12

yad adyāśvināv ahaṁ huveya vājasātaye | yat pṛtsu turvaṇe sahas tac chreṣṭham aśvinor avaḥ || RV_8,009.13

ā nūnaṁ yātam aśvinemā havyāni vāṁ hitā | ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha || RV_8,009.14

yan nāsatyā parāke arvāke asti bheṣajam | tena nūnaṁ vimadāya pracetasā chardir vatsāya yacchatam || RV_8,009.15

abhutsy u pra devyā sākaṁ vācāham aśvinoḥ | vy āvar devy ā matiṁ vi rātim martyebhyaḥ || RV_8,009.16

pra bodhayoṣo aśvinā pra devi sūnṛte mahi | pra yajñahotar ānuṣak pra madāya śravo bṛhat || RV_8,009.17

yad uṣo yāsi bhānunā saṁ sūryeṇa rocase | ā hāyam aśvino ratho vartir yāti nṛpāyyam || RV_8,009.18

yad āpītāso aṁśavo gāvo na duhra ūdhabhiḥ | yad vā vāṇīr anūṣata pra devayanto aśvinā || RV_8,009.19

pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe | pra dakṣāya pracetasā || RV_8,009.20

yan nūnaṁ dhībhir aśvinā pitur yonā niṣīdathaḥ | yad vā sumnebhir ukthyā || RV_8,009.21

yat stho dīrghaprasadmani yad vādo rocane divaḥ | yad vā samudre adhy ākṛte gṛhe ’ta ā yātam aśvinā || RV_8,010.01

yad vā yajñam manave sammimikṣathur evet kāṇvasya bodhatam | bṛhaspatiṁ viśvān devām̐ ahaṁ huva indrāviṣṇū aśvināv āśuheṣasā || RV_8,010.02

tyā nv a1śvinā huve sudaṁsasā gṛbhe kṛtā | yayor asti pra ṇaḥ sakhyaṁ deveṣv adhy āpyam || RV_8,010.03

yayor adhi pra yajñā asūre santi sūrayaḥ | tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu || RV_8,010.04

yad adyāśvināv apāg yat prāk stho vājinīvasū | yad druhyavy anavi turvaśe yadau huve vām atha mā gatam || RV_8,010.05

yad antarikṣe patathaḥ purubhujā yad veme rodasī anu | yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā || RV_8,010.06

tvam agne vratapā asi deva ā martyeṣv ā | tvaṁ yajñeṣv īḍyaḥ || RV_8,011.01

tvam asi praśasyo vidatheṣu sahantya | agne rathīr adhvarāṇām || RV_8,011.02

sa tvam asmad apa dviṣo yuyodhi jātavedaḥ | adevīr agne arātīḥ || RV_8,011.03

anti cit santam aha yajñam martasya ripoḥ | nopa veṣi jātavedaḥ || RV_8,011.04

martā amartyasya te bhūri nāma manāmahe | viprāso jātavedasaḥ || RV_8,011.05

vipraṁ viprāso ‘vase devam martāsa ūtaye | agniṁ gīrbhir havāmahe || RV_8,011.06

ā te vatso mano yamat paramāc cit sadhasthāt | agne tvāṁkāmayā girā || RV_8,011.07

purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe || RV_8,011.08

samatsv agnim avase vājayanto havāmahe | vājeṣu citrarādhasam || RV_8,011.09

pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi | svāṁ cāgne tanvam piprayasvāsmabhyaṁ ca saubhagam ā yajasva || RV_8,011.10

ya indra somapātamo madaḥ śaviṣṭha cetati | yenā haṁsi ny a1triṇaṁ tam īmahe || RV_8,012.01

yenā daśagvam adhriguṁ vepayantaṁ svarṇaram | yenā samudram āvithā tam īmahe || RV_8,012.02

yena sindhum mahīr apo rathām̐ iva pracodayaḥ | panthām ṛtasya yātave tam īmahe || RV_8,012.03

imaṁ stomam abhiṣṭaye ghṛtaṁ na pūtam adrivaḥ | yenā nu sadya ojasā vavakṣitha || RV_8,012.04

imaṁ juṣasva girvaṇaḥ samudra iva pinvate | indra viśvābhir ūtibhir vavakṣitha || RV_8,012.05

yo no devaḥ parāvataḥ sakhitvanāya māmahe | divo na vṛṣṭim prathayan vavakṣitha || RV_8,012.06

vavakṣur asya ketava uta vajro gabhastyoḥ | yat sūryo na rodasī avardhayat || RV_8,012.07

yadi pravṛddha satpate sahasram mahiṣām̐ aghaḥ | ād it ta indriyam mahi pra vāvṛdhe || RV_8,012.08

indraḥ sūryasya raśmibhir ny arśasānam oṣati | agnir vaneva sāsahiḥ pra vāvṛdhe || RV_8,012.09

iyaṁ ta ṛtviyāvatī dhītir eti navīyasī | saparyantī purupriyā mimīta it || RV_8,012.10

garbho yajñasya devayuḥ kratum punīta ānuṣak | stomair indrasya vāvṛdhe mimīta it || RV_8,012.11

sanir mitrasya papratha indraḥ somasya pītaye | prācī vāśīva sunvate mimīta it || RV_8,012.12

yaṁ viprā ukthavāhaso ‘bhipramandur āyavaḥ | ghṛtaṁ na pipya āsany ṛtasya yat || RV_8,012.13

uta svarāje aditiḥ stomam indrāya jījanat | purupraśastam ūtaya ṛtasya yat || RV_8,012.14

abhi vahnaya ūtaye ’nūṣata praśastaye | na deva vivratā harī ṛtasya yat || RV_8,012.15

yat somam indra viṣṇavi yad vā gha trita āptye | yad vā marutsu mandase sam indubhiḥ || RV_8,012.16

yad vā śakra parāvati samudre adhi mandase | asmākam it sute raṇā sam indubhiḥ || RV_8,012.17

yad vāsi sunvato vṛdho yajamānasya satpate | ukthe vā yasya raṇyasi sam indubhiḥ || RV_8,012.18

devaṁ-devaṁ vo ‘vasa indram-indraṁ gṛṇīṣaṇi | adhā yajñāya turvaṇe vy ānaśuḥ || RV_8,012.19

yajñebhir yajñavāhasaṁ somebhiḥ somapātamam | hotrābhir indraṁ vāvṛdhur vy ānaśuḥ || RV_8,012.20

mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ | viśvā vasūni dāśuṣe vy ānaśuḥ || RV_8,012.21

indraṁ vṛtrāya hantave devāso dadhire puraḥ | indraṁ vāṇīr anūṣatā sam ojase || RV_8,012.22

mahāntam mahinā vayaṁ stomebhir havanaśrutam | arkair abhi pra ṇonumaḥ sam ojase || RV_8,012.23

na yaṁ vivikto rodasī nāntarikṣāṇi vajriṇam | amād id asya titviṣe sam ojasaḥ || RV_8,012.24

yad indra pṛtanājye devās tvā dadhire puraḥ | ād it te haryatā harī vavakṣatuḥ || RV_8,012.25

yadā vṛtraṁ nadīvṛtaṁ śavasā vajrinn avadhīḥ | ād it te haryatā harī vavakṣatuḥ || RV_8,012.26

yadā te viṣṇur ojasā trīṇi padā vicakrame | ād it te haryatā harī vavakṣatuḥ || RV_8,012.27

yadā te haryatā harī vāvṛdhāte dive-dive | ād it te viśvā bhuvanāni yemire || RV_8,012.28

yadā te mārutīr viśas tubhyam indra niyemire | ād it te viśvā bhuvanāni yemire || RV_8,012.29

yadā sūryam amuṁ divi śukraṁ jyotir adhārayaḥ | ād it te viśvā bhuvanāni yemire || RV_8,012.30

imāṁ ta indra suṣṭutiṁ vipra iyarti dhītibhiḥ | jāmim padeva pipratīm prādhvare || RV_8,012.31

yad asya dhāmani priye samīcīnāso asvaran | nābhā yajñasya dohanā prādhvare || RV_8,012.32

suvīryaṁ svaśvyaṁ sugavyam indra daddhi naḥ | hoteva pūrvacittaye prādhvare || RV_8,012.33

indraḥ suteṣu someṣu kratum punīta ukthyam | vide vṛdhasya dakṣaso mahān hi ṣaḥ || RV_8,013.01

sa prathame vyomani devānāṁ sadane vṛdhaḥ | supāraḥ suśravastamaḥ sam apsujit || RV_8,013.02

tam ahve vājasātaya indram bharāya śuṣmiṇam | bhavā naḥ sumne antamaḥ sakhā vṛdhe || RV_8,013.03

iyaṁ ta indra girvaṇo rātiḥ kṣarati sunvataḥ | mandāno asya barhiṣo vi rājasi || RV_8,013.04

nūnaṁ tad indra daddhi no yat tvā sunvanta īmahe | rayiṁ naś citram ā bharā svarvidam || RV_8,013.05

stotā yat te vicarṣaṇir atipraśardhayad giraḥ | vayā ivānu rohate juṣanta yat || RV_8,013.06

pratnavaj janayā giraḥ śṛṇudhī jaritur havam | made-made vavakṣithā sukṛtvane || RV_8,013.07

krīḻanty asya sūnṛtā āpo na pravatā yatīḥ | ayā dhiyā ya ucyate patir divaḥ || RV_8,013.08

uto patir ya ucyate kṛṣṭīnām eka id vaśī | namovṛdhair avasyubhiḥ sute raṇa || RV_8,013.09

stuhi śrutaṁ vipaścitaṁ harī yasya prasakṣiṇā | gantārā dāśuṣo gṛhaṁ namasvinaḥ || RV_8,013.10

tūtujāno mahemate ‘śvebhiḥ pruṣitapsubhiḥ | ā yāhi yajñam āśubhiḥ śam id dhi te || RV_8,013.11

indra śaviṣṭha satpate rayiṁ gṛṇatsu dhāraya | śravaḥ sūribhyo amṛtaṁ vasutvanam || RV_8,013.12

have tvā sūra udite have madhyaṁdine divaḥ | juṣāṇa indra saptibhir na ā gahi || RV_8,013.13

ā tū gahi pra tu drava matsvā sutasya gomataḥ | tantuṁ tanuṣva pūrvyaṁ yathā vide || RV_8,013.14

yac chakrāsi parāvati yad arvāvati vṛtrahan | yad vā samudre andhaso ‘vited asi || RV_8,013.15

indraṁ vardhantu no gira indraṁ sutāsa indavaḥ | indre haviṣmatīr viśo arāṇiṣuḥ || RV_8,013.16

tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ | indraṁ kṣoṇīr avardhayan vayā iva || RV_8,013.17

trikadrukeṣu cetanaṁ devāso yajñam atnata | tam id vardhantu no giraḥ sadāvṛdham || RV_8,013.18

stotā yat te anuvrata ukthāny ṛtuthā dadhe | śuciḥ pāvaka ucyate so adbhutaḥ || RV_8,013.19

tad id rudrasya cetati yahvam pratneṣu dhāmasu | mano yatrā vi tad dadhur vicetasaḥ || RV_8,013.20

yadi me sakhyam āvara imasya pāhy andhasaḥ | yena viśvā ati dviṣo atārima || RV_8,013.21

kadā ta indra girvaṇaḥ stotā bhavāti śaṁtamaḥ | kadā no gavye aśvye vasau dadhaḥ || RV_8,013.22

uta te suṣṭutā harī vṛṣaṇā vahato ratham | ajuryasya madintamaṁ yam īmahe || RV_8,013.23

tam īmahe puruṣṭutaṁ yahvam pratnābhir ūtibhiḥ | ni barhiṣi priye sadad adha dvitā || RV_8,013.24

vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ | dhukṣasva pipyuṣīm iṣam avā ca naḥ || RV_8,013.25

indra tvam avited asītthā stuvato adrivaḥ | ṛtād iyarmi te dhiyam manoyujam || RV_8,013.26

iha tyā sadhamādyā yujānaḥ somapītaye | harī indra pratadvasū abhi svara || RV_8,013.27

abhi svarantu ye tava rudrāsaḥ sakṣata śriyam | uto marutvatīr viśo abhi prayaḥ || RV_8,013.28

imā asya pratūrtayaḥ padaṁ juṣanta yad divi | nābhā yajñasya saṁ dadhur yathā vide || RV_8,013.29

ayaṁ dīrghāya cakṣase prāci prayaty adhvare | mimīte yajñam ānuṣag vicakṣya || RV_8,013.30

vṛṣāyam indra te ratha uto te vṛṣaṇā harī | vṛṣā tvaṁ śatakrato vṛṣā havaḥ || RV_8,013.31

vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ | vṛṣā yajño yam invasi vṛṣā havaḥ || RV_8,013.32

vṛṣā tvā vṛṣaṇaṁ huve vajriñ citrābhir ūtibhiḥ | vāvantha hi pratiṣṭutiṁ vṛṣā havaḥ || RV_8,013.33

yad indrāhaṁ yathā tvam īśīya vasva eka it | stotā me goṣakhā syāt || RV_8,014.01

śikṣeyam asmai ditseyaṁ śacīpate manīṣiṇe | yad ahaṁ gopatiḥ syām || RV_8,014.02

dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate | gām aśvam pipyuṣī duhe || RV_8,014.03

na te vartāsti rādhasa indra devo na martyaḥ | yad ditsasi stuto magham || RV_8,014.04

yajña indram avardhayad yad bhūmiṁ vy avartayat | cakrāṇa opaśaṁ divi || RV_8,014.05

vāvṛdhānasya te vayaṁ viśvā dhanāni jigyuṣaḥ | ūtim indrā vṛṇīmahe || RV_8,014.06

vy a1ntarikṣam atiran made somasya rocanā | indro yad abhinad valam || RV_8,014.07

ud gā ājad aṅgirobhya āviṣ kṛṇvan guhā satīḥ | arvāñcaṁ nunude valam || RV_8,014.08

indreṇa rocanā divo dṛḻhāni dṛṁhitāni ca | sthirāṇi na parāṇude || RV_8,014.09

apām ūrmir madann iva stoma indrājirāyate | vi te madā arājiṣuḥ || RV_8,014.10

tvaṁ hi stomavardhana indrāsy ukthavardhanaḥ | stotṝṇām uta bhadrakṛt || RV_8,014.11

indram it keśinā harī somapeyāya vakṣataḥ | upa yajñaṁ surādhasam || RV_8,014.12

apām phenena namuceḥ śira indrod avartayaḥ | viśvā yad ajayaḥ spṛdhaḥ || RV_8,014.13

māyābhir utsisṛpsata indra dyām ārurukṣataḥ | ava dasyūm̐r adhūnuthāḥ || RV_8,014.14

asunvām indra saṁsadaṁ viṣūcīṁ vy anāśayaḥ | somapā uttaro bhavan || RV_8,014.15

tam v abhi pra gāyata puruhūtam puruṣṭutam | indraṁ gīrbhis taviṣam ā vivāsata || RV_8,015.01

yasya dvibarhaso bṛhat saho dādhāra rodasī | girīm̐r ajrām̐ apaḥ svar vṛṣatvanā || RV_8,015.02

sa rājasi puruṣṭutam̐ eko vṛtrāṇi jighnase | indra jaitrā śravasyā ca yantave || RV_8,015.03

taṁ te madaṁ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim | u lokakṛtnum adrivo hariśriyam || RV_8,015.04

yena jyotīṁṣy āyave manave ca viveditha | mandāno asya barhiṣo vi rājasi || RV_8,015.05

tad adyā cit ta ukthino ’nu ṣṭuvanti pūrvathā | vṛṣapatnīr apo jayā dive-dive || RV_8,015.06

tava tyad indriyam bṛhat tava śuṣmam uta kratum | vajraṁ śiśāti dhiṣaṇā vareṇyam || RV_8,015.07

tava dyaur indra pauṁsyam pṛthivī vardhati śravaḥ | tvām āpaḥ parvatāsaś ca hinvire || RV_8,015.08

tvāṁ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ | tvāṁ śardho madaty anu mārutam || RV_8,015.09

tvaṁ vṛṣā janānām maṁhiṣṭha indra jajñiṣe | satrā viśvā svapatyāni dadhiṣe || RV_8,015.10

satrā tvam puruṣṭutam̐ eko vṛtrāṇi tośase | nānya indrāt karaṇam bhūya invati || RV_8,015.11

yad indra manmaśas tvā nānā havanta ūtaye | asmākebhir nṛbhir atrā svar jaya || RV_8,015.12

araṁ kṣayāya no mahe viśvā rūpāṇy āviśan | indraṁ jaitrāya harṣayā śacīpatim || RV_8,015.13

pra samrājaṁ carṣaṇīnām indraṁ stotā navyaṁ gīrbhiḥ | naraṁ nṛṣāham maṁhiṣṭham || RV_8,016.01

yasminn ukthāni raṇyanti viśvāni ca śravasyā | apām avo na samudre || RV_8,016.02

taṁ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum | maho vājinaṁ sanibhyaḥ || RV_8,016.03

yasyānūnā gabhīrā madā uravas tarutrāḥ | harṣumantaḥ śūrasātau || RV_8,016.04

tam id dhaneṣu hiteṣv adhivākāya havante | yeṣām indras te jayanti || RV_8,016.05

tam ic cyautnair āryanti taṁ kṛtebhiś carṣaṇayaḥ | eṣa indro varivaskṛt || RV_8,016.06

indro brahmendra ṛṣir indraḥ purū puruhūtaḥ | mahān mahībhiḥ śacībhiḥ || RV_8,016.07

sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ | ekaś cit sann abhibhūtiḥ || RV_8,016.08

tam arkebhis taṁ sāmabhis taṁ gāyatraiś carṣaṇayaḥ | indraṁ vardhanti kṣitayaḥ || RV_8,016.09

praṇetāraṁ vasyo acchā kartāraṁ jyotiḥ samatsu | sāsahvāṁsaṁ yudhāmitrān || RV_8,016.10

sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ | indro viśvā ati dviṣaḥ || RV_8,016.11

sa tvaṁ na indra vājebhir daśasyā ca gātuyā ca | acchā ca naḥ sumnaṁ neṣi || RV_8,016.12

ā yāhi suṣumā hi ta indra somam pibā imam | edam barhiḥ sado mama || RV_8,017.01

ā tvā brahmayujā harī vahatām indra keśinā | upa brahmāṇi naḥ śṛṇu || RV_8,017.02

brahmāṇas tvā vayaṁ yujā somapām indra sominaḥ | sutāvanto havāmahe || RV_8,017.03

ā no yāhi sutāvato ‘smākaṁ suṣṭutīr upa | pibā su śiprinn andhasaḥ || RV_8,017.04

ā te siñcāmi kukṣyor anu gātrā vi dhāvatu | gṛbhāya jihvayā madhu || RV_8,017.05

svāduṣ ṭe astu saṁsude madhumān tanve3 tava | somaḥ śam astu te hṛde || RV_8,017.06

ayam u tvā vicarṣaṇe janīr ivābhi saṁvṛtaḥ | pra soma indra sarpatu || RV_8,017.07

tuvigrīvo vapodaraḥ subāhur andhaso made | indro vṛtrāṇi jighnate || RV_8,017.08

indra prehi puras tvaṁ viśvasyeśāna ojasā | vṛtrāṇi vṛtrahañ jahi || RV_8,017.09

dīrghas te astv aṅkuśo yenā vasu prayacchasi | yajamānāya sunvate || RV_8,017.10

ayaṁ ta indra somo nipūto adhi barhiṣi | ehīm asya dravā piba || RV_8,017.11

śācigo śācipūjanāyaṁ raṇāya te sutaḥ | ākhaṇḍala pra hūyase || RV_8,017.12

yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ | ny asmin dadhra ā manaḥ || RV_8,017.13

vāstoṣ pate dhruvā sthūṇāṁsatraṁ somyānām | drapso bhettā purāṁ śaśvatīnām indro munīnāṁ sakhā || RV_8,017.14

pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ | bhūrṇim aśvaṁ nayat tujā puro gṛbhendraṁ somasya pītaye || RV_8,017.15

idaṁ ha nūnam eṣāṁ sumnam bhikṣeta martyaḥ | ādityānām apūrvyaṁ savīmani || RV_8,018.01

anarvāṇo hy eṣām panthā ādityānām | adabdhāḥ santi pāyavaḥ sugevṛdhaḥ || RV_8,018.02

tat su naḥ savitā bhago varuṇo mitro aryamā | śarma yacchantu sapratho yad īmahe || RV_8,018.03

devebhir devy adite ‘riṣṭabharmann ā gahi | smat sūribhiḥ purupriye suśarmabhiḥ || RV_8,018.04

te hi putrāso aditer vidur dveṣāṁsi yotave | aṁhoś cid urucakrayo ’nehasaḥ || RV_8,018.05

aditir no divā paśum aditir naktam advayāḥ | aditiḥ pātv aṁhasaḥ sadāvṛdhā || RV_8,018.06

uta syā no divā matir aditir ūtyā gamat | sā śaṁtāti mayas karad apa sridhaḥ || RV_8,018.07

uta tyā daivyā bhiṣajā śaṁ naḥ karato aśvinā | yuyuyātām ito rapo apa sridhaḥ || RV_8,018.08

śam agnir agnibhiḥ karac chaṁ nas tapatu sūryaḥ | śaṁ vāto vātv arapā apa sridhaḥ || RV_8,018.09

apāmīvām apa sridham apa sedhata durmatim | ādityāso yuyotanā no aṁhasaḥ || RV_8,018.10

yuyotā śarum asmad ām̐ ādityāsa utāmatim | ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ || RV_8,018.11

tat su naḥ śarma yacchatādityā yan mumocati | enasvantaṁ cid enasaḥ sudānavaḥ || RV_8,018.12

yo naḥ kaś cid ririkṣati rakṣastvena martyaḥ | svaiḥ ṣa evai ririṣīṣṭa yur janaḥ || RV_8,018.13

sam it tam agham aśnavad duḥśaṁsam martyaṁ ripum | yo asmatrā durhaṇāvām̐ upa dvayuḥ || RV_8,018.14

pākatrā sthana devā hṛtsu jānītha martyam | upa dvayuṁ cādvayuṁ ca vasavaḥ || RV_8,018.15

ā śarma parvatānām otāpāṁ vṛṇīmahe | dyāvākṣāmāre asmad rapas kṛtam || RV_8,018.16

te no bhadreṇa śarmaṇā yuṣmākaṁ nāvā vasavaḥ | ati viśvāni duritā pipartana || RV_8,018.17

tuce tanāya tat su no drāghīya āyur jīvase | ādityāsaḥ sumahasaḥ kṛṇotana || RV_8,018.18

yajño hīḻo vo antara ādityā asti mṛḻata | yuṣme id vo api ṣmasi sajātye || RV_8,018.19

bṛhad varūtham marutāṁ devaṁ trātāram aśvinā | mitram īmahe varuṇaṁ svastaye || RV_8,018.20

aneho mitrāryaman nṛvad varuṇa śaṁsyam | trivarūtham maruto yanta naś chardiḥ || RV_8,018.21

ye cid dhi mṛtyubandhava ādityā manavaḥ smasi | pra sū na āyur jīvase tiretana || RV_8,018.22

taṁ gūrdhayā svarṇaraṁ devāso devam aratiṁ dadhanvire | devatrā havyam ohire || RV_8,019.01

vibhūtarātiṁ vipra citraśociṣam agnim īḻiṣva yanturam | asya medhasya somyasya sobhare prem adhvarāya pūrvyam || RV_8,019.02

yajiṣṭhaṁ tvā vavṛmahe devaṁ devatrā hotāram amartyam | asya yajñasya sukratum || RV_8,019.03

ūrjo napātaṁ subhagaṁ sudīditim agniṁ śreṣṭhaśociṣam | sa no mitrasya varuṇasya so apām ā sumnaṁ yakṣate divi || RV_8,019.04

yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye | yo namasā svadhvaraḥ || RV_8,019.05

tasyed arvanto raṁhayanta āśavas tasya dyumnitamaṁ yaśaḥ | na tam aṁho devakṛtaṁ kutaś cana na martyakṛtaṁ naśat || RV_8,019.06

svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate | suvīras tvam asmayuḥ || RV_8,019.07

praśaṁsamāno atithir na mitriyo ‘gnī ratho na vedyaḥ | tve kṣemāso api santi sādhavas tvaṁ rājā rayīṇām || RV_8,019.08

so addhā dāśvadhvaro ‘gne martaḥ subhaga sa praśaṁsyaḥ | sa dhībhir astu sanitā || RV_8,019.09

yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate | so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam || RV_8,019.10

yasyāgnir vapur gṛhe stomaṁ cano dadhīta viśvavāryaḥ | havyā vā veviṣad viṣaḥ || RV_8,019.11

viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu | avodevam uparimartyaṁ kṛdhi vaso vividuṣo vacaḥ || RV_8,019.12

yo agniṁ havyadātibhir namobhir vā sudakṣam āvivāsati | girā vājiraśociṣam || RV_8,019.13

samidhā yo niśitī dāśad aditiṁ dhāmabhir asya martyaḥ | viśvet sa dhībhiḥ subhago janām̐ ati dyumnair udna iva tāriṣat || RV_8,019.14

tad agne dyumnam ā bhara yat sāsahat sadane kaṁ cid atriṇam | manyuṁ janasya dūḍhyaḥ || RV_8,019.15

yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ | vayaṁ tat te śavasā gātuvittamā indratvotā vidhemahi || RV_8,019.16

te ghed agne svādhyo3 ye tvā vipra nidadhire nṛcakṣasam | viprāso deva sukratum || RV_8,019.17

ta id vediṁ subhaga ta āhutiṁ te sotuṁ cakrire divi | ta id vājebhir jigyur mahad dhanaṁ ye tve kāmaṁ nyerire || RV_8,019.18

bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ | bhadrā uta praśastayaḥ || RV_8,019.19

bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ | ava sthirā tanuhi bhūri śardhatāṁ vanemā te abhiṣṭibhiḥ || RV_8,019.20

īḻe girā manurhitaṁ yaṁ devā dūtam aratiṁ nyerire | yajiṣṭhaṁ havyavāhanam || RV_8,019.21

tigmajambhāya taruṇāya rājate prayo gāyasy agnaye | yaḥ piṁśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ || RV_8,019.22

yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca | asura iva nirṇijam || RV_8,019.23

yo havyāny airayatā manurhito deva āsā sugandhinā | vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ || RV_8,019.24

yad agne martyas tvaṁ syām aham mitramaho amartyaḥ | sahasaḥ sūnav āhuta || RV_8,019.25

na tvā rāsīyābhiśastaye vaso na pāpatvāya santya | na me stotāmatīvā na durhitaḥ syād agne na pāpayā || RV_8,019.26

pitur na putraḥ subhṛto duroṇa ā devām̐ etu pra ṇo haviḥ || RV_8,019.27

tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso | sadā devasya martyaḥ || RV_8,019.28

tava kratvā saneyaṁ tava rātibhir agne tava praśastibhiḥ | tvām id āhuḥ pramatiṁ vaso mamāgne harṣasva dātave || RV_8,019.29

pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ | yasya tvaṁ sakhyam āvaraḥ || RV_8,019.30

tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade | tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi || RV_8,019.31

tam āganma sobharayaḥ sahasramuṣkaṁ svabhiṣṭim avase | samrājaṁ trāsadasyavam || RV_8,019.32

yasya te agne anye agnaya upakṣito vayā iva | vipo na dyumnā ni yuve janānāṁ tava kṣatrāṇi vardhayan || RV_8,019.33

yam ādityāso adruhaḥ pāraṁ nayatha martyam | maghonāṁ viśveṣāṁ sudānavaḥ || RV_8,019.34

yūyaṁ rājānaḥ kaṁ cic carṣaṇīsahaḥ kṣayantam mānuṣām̐ anu | vayaṁ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ || RV_8,019.35

adān me paurukutsyaḥ pañcāśataṁ trasadasyur vadhūnām | maṁhiṣṭho aryaḥ satpatiḥ || RV_8,019.36

uta me prayiyor vayiyoḥ suvāstvā adhi tugvani | tisṝṇāṁ saptatīnāṁ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ || RV_8,019.37

ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ | sthirā cin namayiṣṇavaḥ || RV_8,020.01

vīḻupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ | iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ || RV_8,020.02

vidmā hi rudriyāṇāṁ śuṣmam ugram marutāṁ śimīvatām | viṣṇor eṣasya mīḻhuṣām || RV_8,020.03

vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī | pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ || RV_8,020.04

acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ | bhūmir yāmeṣu rejate || RV_8,020.05

amāya vo maruto yātave dyaur jihīta uttarā bṛhat | yatrā naro dediśate tanūṣv ā tvakṣāṁsi bāhvojasaḥ || RV_8,020.06

svadhām anu śriyaṁ naro mahi tveṣā amavanto vṛṣapsavaḥ | vahante ahrutapsavaḥ || RV_8,020.07

gobhir vāṇo ajyate sobharīṇāṁ rathe kośe hiraṇyaye | gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu || RV_8,020.08

prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam | havyā vṛṣaprayāvṇe || RV_8,020.09

vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā | ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata || RV_8,020.10

samānam añjy eṣāṁ vi bhrājante rukmāso adhi bāhuṣu | davidyutaty ṛṣṭayaḥ || RV_8,020.11

ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire | sthirā dhanvāny āyudhā ratheṣu vo ’nīkeṣv adhi śriyaḥ || RV_8,020.12

yeṣām arṇo na sapratho nāma tveṣaṁ śaśvatām ekam id bhuje | vayo na pitryaṁ sahaḥ || RV_8,020.13

tān vandasva marutas tām̐ upa stuhi teṣāṁ hi dhunīnām | arāṇāṁ na caramas tad eṣāṁ dānā mahnā tad eṣām || RV_8,020.14

subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu | yo vā nūnam utāsati || RV_8,020.15

yasya vā yūyam prati vājino nara ā havyā vītaye gatha | abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat || RV_8,020.16

yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ | yuvānas tathed asat || RV_8,020.17

ye cārhanti marutaḥ sudānavaḥ sman mīḻhuṣaś caranti ye | ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam || RV_8,020.18

yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakām̐ abhi sobhare girā | gāya gā iva carkṛṣat || RV_8,020.19

sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu | vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha || RV_8,020.20

gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ | rihate kakubho mithaḥ || RV_8,020.21

martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati | adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi || RV_8,020.22

maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ | yūyaṁ sakhāyaḥ saptayaḥ || RV_8,020.23

yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim | mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ || RV_8,020.24

yat sindhau yad asiknyāṁ yat samudreṣu marutaḥ subarhiṣaḥ | yat parvateṣu bheṣajam || RV_8,020.25

viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata | kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ || RV_8,020.26

vayam u tvām apūrvya sthūraṁ na kac cid bharanto ‘vasyavaḥ | vāje citraṁ havāmahe || RV_8,021.01

upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat | tvām id dhy avitāraṁ vavṛmahe sakhāya indra sānasim || RV_8,021.02

ā yāhīma indavo ‘śvapate gopata urvarāpate | somaṁ somapate piba || RV_8,021.03

vayaṁ hi tvā bandhumantam abandhavo viprāsa indra yemima | yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye || RV_8,021.04

sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe | abhi tvām indra nonumaḥ || RV_8,021.05

acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ | santi kāmāso harivo dadiṣ ṭvaṁ smo vayaṁ santi no dhiyaḥ || RV_8,021.06

nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ | vidmā purā parīṇasaḥ || RV_8,021.07

vidmā sakhitvam uta śūra bhojya1m ā te tā vajrinn īmahe | uto samasminn ā śiśīhi no vaso vāje suśipra gomati || RV_8,021.08

yo na idam-idam purā pra vasya ānināya tam u vaḥ stuṣe | sakhāya indram ūtaye || RV_8,021.09

haryaśvaṁ satpatiṁ carṣaṇīsahaṁ sa hi ṣmā yo amandata | ā tu naḥ sa vayati gavyam aśvyaṁ stotṛbhyo maghavā śatam || RV_8,021.10

tvayā ha svid yujā vayam prati śvasantaṁ vṛṣabha bruvīmahi | saṁsthe janasya gomataḥ || RV_8,021.11

jayema kāre puruhūta kāriṇo ‘bhi tiṣṭhema dūḍhyaḥ | nṛbhir vṛtraṁ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ || RV_8,021.12

abhrātṛvyo anā tvam anāpir indra januṣā sanād asi | yudhed āpitvam icchase || RV_8,021.13

nakī revantaṁ sakhyāya vindase pīyanti te surāśvaḥ | yadā kṛṇoṣi nadanuṁ sam ūhasy ād it piteva hūyase || RV_8,021.14

mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ | ni ṣadāma sacā sute || RV_8,021.15

mā te godatra nir arāma rādhasa indra mā te gṛhāmahi | dṛḻhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe || RV_8,021.16

indro vā ghed iyan maghaṁ sarasvatī vā subhagā dadir vasu | tvaṁ vā citra dāśuṣe || RV_8,021.17

citra id rājā rājakā id anyake yake sarasvatīm anu | parjanya iva tatanad dhi vṛṣṭyā sahasram ayutā dadat || RV_8,021.18

o tyam ahva ā ratham adyā daṁsiṣṭham ūtaye | yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ || RV_8,022.01

pūrvāyuṣaṁ suhavam puruspṛham bhujyuṁ vājeṣu pūrvyam | sacanāvantaṁ sumatibhiḥ sobhare vidveṣasam anehasam || RV_8,022.02

iha tyā purubhūtamā devā namobhir aśvinā | arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham || RV_8,022.03

yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati | asmām̐ acchā sumatir vāṁ śubhas patī ā dhenur iva dhāvatu || RV_8,022.04

ratho yo vāṁ trivandhuro hiraṇyābhīśur aśvinā | pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam || RV_8,022.05

daśasyantā manave pūrvyaṁ divi yavaṁ vṛkeṇa karṣathaḥ | tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi || RV_8,022.06

upa no vājinīvasū yātam ṛtasya pathibhiḥ | yebhis tṛkṣiṁ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ || RV_8,022.07

ayaṁ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū | ā yātaṁ somapītaye pibataṁ dāśuṣo gṛhe || RV_8,022.08

ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū | yuñjāthām pīvarīr iṣaḥ || RV_8,022.09

yābhiḥ paktham avatho yābhir adhriguṁ yābhir babhruṁ vijoṣasam | tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṁ yad āturam || RV_8,022.10

yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe | vayaṁ gīrbhir vipanyavaḥ || RV_8,022.11

tābhir ā yātaṁ vṛṣaṇopa me havaṁ viśvapsuṁ viśvavāryam | iṣā maṁhiṣṭhā purubhūtamā narā yābhiḥ kriviṁ vāvṛdhus tābhir ā gatam || RV_8,022.12

tāv idā cid ahānāṁ tāv aśvinā vandamāna upa bruve | tā u namobhir īmahe || RV_8,022.13

tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī | mā no martāya ripave vājinīvasū paro rudrāv ati khyatam || RV_8,022.14

ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī | huve piteva sobharī || RV_8,022.15

manojavasā vṛṣaṇā madacyutā makṣuṁgamābhir ūtibhiḥ | ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā || RV_8,022.16

ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā | gomad dasrā hiraṇyavat || RV_8,022.17

suprāvargaṁ suvīryaṁ suṣṭhu vāryam anādhṛṣṭaṁ rakṣasvinā | asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi || RV_8,022.18

īḻiṣvā hi pratīvya1ṁ yajasva jātavedasam | cariṣṇudhūmam agṛbhītaśociṣam || RV_8,023.01

dāmānaṁ viśvacarṣaṇe ‘gniṁ viśvamano girā | uta stuṣe viṣpardhaso rathānām || RV_8,023.02

yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe | upavidā vahnir vindate vasu || RV_8,023.03

ud asya śocir asthād dīdiyuṣo vy a1jaram | tapurjambhasya sudyuto gaṇaśriyaḥ || RV_8,023.04

ud u tiṣṭha svadhvara stavāno devyā kṛpā | abhikhyā bhāsā bṛhatā śuśukvaniḥ || RV_8,023.05

agne yāhi suśastibhir havyā juhvāna ānuṣak | yathā dūto babhūtha havyavāhanaḥ || RV_8,023.06

agniṁ vaḥ pūrvyaṁ huve hotāraṁ carṣaṇīnām | tam ayā vācā gṛṇe tam u vaḥ stuṣe || RV_8,023.07

yajñebhir adbhutakratuṁ yaṁ kṛpā sūdayanta it | mitraṁ na jane sudhitam ṛtāvani || RV_8,023.08

ṛtāvānam ṛtāyavo yajñasya sādhanaṁ girā | upo enaṁ jujuṣur namasas pade || RV_8,023.09

acchā no aṅgirastamaṁ yajñāso yantu saṁyataḥ | hotā yo asti vikṣv ā yaśastamaḥ || RV_8,023.10

agne tava tye ajarendhānāso bṛhad bhāḥ | aśvā iva vṛṣaṇas taviṣīyavaḥ || RV_8,023.11

sa tvaṁ na ūrjām pate rayiṁ rāsva suvīryam | prāva nas toke tanaye samatsv ā || RV_8,023.12

yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi | viśved agniḥ prati rakṣāṁsi sedhati || RV_8,023.13

śruṣṭy agne navasya me stomasya vīra viśpate | ni māyinas tapuṣā rakṣaso daha || RV_8,023.14

na tasya māyayā cana ripur īśīta martyaḥ | yo agnaye dadāśa havyadātibhiḥ || RV_8,023.15

vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ | maho rāye tam u tvā sam idhīmahi || RV_8,023.16

uśanā kāvyas tvā ni hotāram asādayat | āyajiṁ tvā manave jātavedasam || RV_8,023.17

viśve hi tvā sajoṣaso devāso dūtam akrata | śruṣṭī deva prathamo yajñiyo bhuvaḥ || RV_8,023.18

imaṁ ghā vīro amṛtaṁ dūtaṁ kṛṇvīta martyaḥ | pāvakaṁ kṛṣṇavartaniṁ vihāyasam || RV_8,023.19

taṁ huvema yatasrucaḥ subhāsaṁ śukraśociṣam | viśām agnim ajaram pratnam īḍyam || RV_8,023.20

yo asmai havyadātibhir āhutim marto ‘vidhat | bhūri poṣaṁ sa dhatte vīravad yaśaḥ || RV_8,023.21

prathamaṁ jātavedasam agniṁ yajñeṣu pūrvyam | prati srug eti namasā haviṣmatī || RV_8,023.22

ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat | maṁhiṣṭhābhir matibhiḥ śukraśociṣe || RV_8,023.23

nūnam arca vihāyase stomebhiḥ sthūrayūpavat | ṛṣe vaiyaśva damyāyāgnaye || RV_8,023.24

atithim mānuṣāṇāṁ sūnuṁ vanaspatīnām | viprā agnim avase pratnam īḻate || RV_8,023.25

maho viśvām̐ abhi ṣato3 ‘bhi havyāni mānuṣā | agne ni ṣatsi namasādhi barhiṣi || RV_8,023.26

vaṁsvā no vāryā puru vaṁsva rāyaḥ puruspṛhaḥ | suvīryasya prajāvato yaśasvataḥ || RV_8,023.27

tvaṁ varo suṣāmṇe ‘gne janāya codaya | sadā vaso rātiṁ yaviṣṭha śaśvate || RV_8,023.28

tvaṁ hi supratūr asi tvaṁ no gomatīr iṣaḥ | maho rāyaḥ sātim agne apā vṛdhi || RV_8,023.29

agne tvaṁ yaśā asy ā mitrāvaruṇā vaha | ṛtāvānā samrājā pūtadakṣasā || RV_8,023.30

sakhāya ā śiṣāmahi brahmendrāya vajriṇe | stuṣa ū ṣu vo nṛtamāya dhṛṣṇave || RV_8,024.01

śavasā hy asi śruto vṛtrahatyena vṛtrahā | maghair maghono ati śūra dāśasi || RV_8,024.02

sa naḥ stavāna ā bhara rayiṁ citraśravastamam | nireke cid yo harivo vasur dadiḥ || RV_8,024.03

ā nirekam uta priyam indra darṣi janānām | dhṛṣatā dhṛṣṇo stavamāna ā bhara || RV_8,024.04

na te savyaṁ na dakṣiṇaṁ hastaṁ varanta āmuraḥ | na paribādho harivo gaviṣṭiṣu || RV_8,024.05

ā tvā gobhir iva vrajaṁ gīrbhir ṛṇomy adrivaḥ | ā smā kāmaṁ jaritur ā manaḥ pṛṇa || RV_8,024.06

viśvāni viśvamanaso dhiyā no vṛtrahantama | ugra praṇetar adhi ṣū vaso gahi || RV_8,024.07

vayaṁ te asya vṛtrahan vidyāma śūra navyasaḥ | vasoḥ spārhasya puruhūta rādhasaḥ || RV_8,024.08

indra yathā hy asti te ‘parītaṁ nṛto śavaḥ | amṛktā rātiḥ puruhūta dāśuṣe || RV_8,024.09

ā vṛṣasva mahāmaha mahe nṛtama rādhase | dṛḻhaś cid dṛhya maghavan maghattaye || RV_8,024.10

nū anyatrā cid adrivas tvan no jagmur āśasaḥ | maghavañ chagdhi tava tan na ūtibhiḥ || RV_8,024.11

nahy a1ṅga nṛto tvad anyaṁ vindāmi rādhase | rāye dyumnāya śavase ca girvaṇaḥ || RV_8,024.12

endum indrāya siñcata pibāti somyam madhu | pra rādhasā codayāte mahitvanā || RV_8,024.13

upo harīṇām patiṁ dakṣam pṛñcantam abravam | nūnaṁ śrudhi stuvato aśvyasya || RV_8,024.14

nahy a1ṅga purā cana jajñe vīrataras tvat | nakī rāyā naivathā na bhandanā || RV_8,024.15

ed u madhvo madintaraṁ siñca vādhvaryo andhasaḥ | evā hi vīraḥ stavate sadāvṛdhaḥ || RV_8,024.16

indra sthātar harīṇāṁ nakiṣ ṭe pūrvyastutim | ud ānaṁśa śavasā na bhandanā || RV_8,024.17

taṁ vo vājānām patim ahūmahi śravasyavaḥ | aprāyubhir yajñebhir vāvṛdhenyam || RV_8,024.18

eto nv indraṁ stavāma sakhāyaḥ stomyaṁ naram | kṛṣṭīr yo viśvā abhy asty eka it || RV_8,024.19

agorudhāya gaviṣe dyukṣāya dasmyaṁ vacaḥ | ghṛtāt svādīyo madhunaś ca vocata || RV_8,024.20

yasyāmitāni vīryā3 na rādhaḥ paryetave | jyotir na viśvam abhy asti dakṣiṇā || RV_8,024.21

stuhīndraṁ vyaśvavad anūrmiṁ vājinaṁ yamam | aryo gayam maṁhamānaṁ vi dāśuṣe || RV_8,024.22

evā nūnam upa stuhi vaiyaśva daśamaṁ navam | suvidvāṁsaṁ carkṛtyaṁ caraṇīnām || RV_8,024.23

vetthā hi nirṛtīnāṁ vajrahasta parivṛjam | ahar-ahaḥ śundhyuḥ paripadām iva || RV_8,024.24

tad indrāva ā bhara yenā daṁsiṣṭha kṛtvane | dvitā kutsāya śiśnatho ni codaya || RV_8,024.25

tam u tvā nūnam īmahe navyaṁ daṁsiṣṭha sanyase | sa tvaṁ no viśvā abhimātīḥ sakṣaṇiḥ || RV_8,024.26

ya ṛkṣād aṁhaso mucad yo vāryāt sapta sindhuṣu | vadhar dāsasya tuvinṛmṇa nīnamaḥ || RV_8,024.27

yathā varo suṣāmṇe sanibhya āvaho rayim | vyaśvebhyaḥ subhage vājinīvati || RV_8,024.28

ā nāryasya dakṣiṇā vyaśvām̐ etu sominaḥ | sthūraṁ ca rādhaḥ śatavat sahasravat || RV_8,024.29

yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte | eṣo apaśrito valo gomatīm ava tiṣṭhati || RV_8,024.30

tā vāṁ viśvasya gopā devā deveṣu yajñiyā | ṛtāvānā yajase pūtadakṣasā || RV_8,025.01

mitrā tanā na rathyā3 varuṇo yaś ca sukratuḥ | sanāt sujātā tanayā dhṛtavratā || RV_8,025.02

tā mātā viśvavedasāsuryāya pramahasā | mahī jajānāditir ṛtāvarī || RV_8,025.03

mahāntā mitrāvaruṇā samrājā devāv asurā | ṛtāvānāv ṛtam ā ghoṣato bṛhat || RV_8,025.04

napātā śavaso mahaḥ sūnū dakṣasya sukratū | sṛpradānū iṣo vāstv adhi kṣitaḥ || RV_8,025.05

saṁ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ | nabhasvatīr ā vāṁ carantu vṛṣṭayaḥ || RV_8,025.06

adhi yā bṛhato divo3 ‘bhi yūtheva paśyataḥ | ṛtāvānā samrājā namase hitā || RV_8,025.07

ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū | dhṛtavratā kṣatriyā kṣatram āśatuḥ || RV_8,025.08

akṣṇaś cid gātuvittarānulbaṇena cakṣasā | ni cin miṣantā nicirā ni cikyatuḥ || RV_8,025.09

uta no devy aditir uruṣyatāṁ nāsatyā | uruṣyantu maruto vṛddhaśavasaḥ || RV_8,025.10

te no nāvam uruṣyata divā naktaṁ sudānavaḥ | ariṣyanto ni pāyubhiḥ sacemahi || RV_8,025.11

aghnate viṣṇave vayam ariṣyantaḥ sudānave | śrudhi svayāvan sindho pūrvacittaye || RV_8,025.12

tad vāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam | mitro yat pānti varuṇo yad aryamā || RV_8,025.13

uta naḥ sindhur apāṁ tan marutas tad aśvinā | indro viṣṇur mīḍhvāṁsaḥ sajoṣasaḥ || RV_8,025.14

te hi ṣmā vanuṣo naro ‘bhimātiṁ kayasya cit | tigmaṁ na kṣodaḥ pratighnanti bhūrṇayaḥ || RV_8,025.15

ayam eka itthā purūru caṣṭe vi viśpatiḥ | tasya vratāny anu vaś carāmasi || RV_8,025.16

anu pūrvāṇy okyā sāmrājyasya saścima | mitrasya vratā varuṇasya dīrghaśrut || RV_8,025.17

pari yo raśminā divo ’ntān mame pṛthivyāḥ | ubhe ā paprau rodasī mahitvā || RV_8,025.18

ud u ṣya śaraṇe divo jyotir ayaṁsta sūryaḥ | agnir na śukraḥ samidhāna āhutaḥ || RV_8,025.19

vaco dīrghaprasadmanīśe vājasya gomataḥ | īśe hi pitvo ‘viṣasya dāvane || RV_8,025.20

tat sūryaṁ rodasī ubhe doṣā vastor upa bruve | bhojeṣv asmām̐ abhy uc carā sadā || RV_8,025.21

ṛjram ukṣaṇyāyane rajataṁ harayāṇe | rathaṁ yuktam asanāma suṣāmaṇi || RV_8,025.22

tā me aśvyānāṁ harīṇāṁ nitośanā | uto nu kṛtvyānāṁ nṛvāhasā || RV_8,025.23

smadabhīśū kaśāvantā viprā naviṣṭhayā matī | maho vājināv arvantā sacāsanam || RV_8,025.24

yuvor u ṣū rathaṁ huve sadhastutyāya sūriṣu | atūrtadakṣā vṛṣaṇā vṛṣaṇvasū || RV_8,026.01

yuvaṁ varo suṣāmṇe mahe tane nāsatyā | avobhir yātho vṛṣaṇā vṛṣaṇvasū || RV_8,026.02

tā vām adya havāmahe havyebhir vājinīvasū | pūrvīr iṣa iṣayantāv ati kṣapaḥ || RV_8,026.03

ā vāṁ vāhiṣṭho aśvinā ratho yātu śruto narā | upa stomān turasya darśathaḥ śriye || RV_8,026.04

juhurāṇā cid aśvinā manyethāṁ vṛṣaṇvasū | yuvaṁ hi rudrā parṣatho ati dviṣaḥ || RV_8,026.05

dasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ | dhiyaṁjinvā madhuvarṇā śubhas patī || RV_8,026.06

upa no yātam aśvinā rāyā viśvapuṣā saha | maghavānā suvīrāv anapacyutā || RV_8,026.07

ā me asya pratīvya1m indranāsatyā gatam | devā devebhir adya sacanastamā || RV_8,026.08

vayaṁ hi vāṁ havāmaha ukṣaṇyanto vyaśvavat | sumatibhir upa viprāv ihā gatam || RV_8,026.09

aśvinā sv ṛṣe stuhi kuvit te śravato havam | nedīyasaḥ kūḻayātaḥ paṇīm̐r uta || RV_8,026.10

vaiyaśvasya śrutaṁ naroto me asya vedathaḥ | sajoṣasā varuṇo mitro aryamā || RV_8,026.11

yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ | ahar-ahar vṛṣaṇa mahyaṁ śikṣatam || RV_8,026.12

yo vāṁ yajñebhir āvṛto ‘dhivastrā vadhūr iva | saparyantā śubhe cakrāte aśvinā || RV_8,026.13

yo vām uruvyacastamaṁ ciketati nṛpāyyam | vartir aśvinā pari yātam asmayū || RV_8,026.14

asmabhyaṁ su vṛṣaṇvasū yātaṁ vartir nṛpāyyam | viṣudruheva yajñam ūhathur girā || RV_8,026.15

vāhiṣṭho vāṁ havānāṁ stomo dūto huvan narā | yuvābhyām bhūtv aśvinā || RV_8,026.16

yad ado divo arṇava iṣo vā madatho gṛhe | śrutam in me amartyā || RV_8,026.17

uta syā śvetayāvarī vāhiṣṭhā vāṁ nadīnām | sindhur hiraṇyavartaniḥ || RV_8,026.18

smad etayā sukīrtyāśvinā śvetayā dhiyā | vahethe śubhrayāvānā || RV_8,026.19

yukṣvā hi tvaṁ rathāsahā yuvasva poṣyā vaso | ān no vāyo madhu pibāsmākaṁ savanā gahi || RV_8,026.20

tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta | avāṁsy ā vṛṇīmahe || RV_8,026.21

tvaṣṭur jāmātaraṁ vayam īśānaṁ rāya īmahe | sutāvanto vāyuṁ dyumnā janāsaḥ || RV_8,026.22

vāyo yāhi śivā divo vahasvā su svaśvyam | vahasva mahaḥ pṛthupakṣasā rathe || RV_8,026.23

tvāṁ hi supsarastamaṁ nṛṣadaneṣu hūmahe | grāvāṇaṁ nāśvapṛṣṭham maṁhanā || RV_8,026.24

sa tvaṁ no deva manasā vāyo mandāno agriyaḥ | kṛdhi vājām̐ apo dhiyaḥ || RV_8,026.25

agnir ukthe purohito grāvāṇo barhir adhvare | ṛcā yāmi maruto brahmaṇas patiṁ devām̐ avo vareṇyam || RV_8,027.01

ā paśuṁ gāsi pṛthivīṁ vanaspatīn uṣāsā naktam oṣadhīḥ | viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ || RV_8,027.02

pra sū na etv adhvaro3 ‘gnā deveṣu pūrvyaḥ | ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu || RV_8,027.03

viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ | ariṣṭebhiḥ pāyubhir viśvavedaso yantā no ‘vṛkaṁ chardiḥ || RV_8,027.04

ā no adya samanaso gantā viśve sajoṣasaḥ | ṛcā girā maruto devy adite sadane pastye mahi || RV_8,027.05

abhi priyā maruto yā vo aśvyā havyā mitra prayāthana | ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ || RV_8,027.06

vayaṁ vo vṛktabarhiṣo hitaprayasa ānuṣak | sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ || RV_8,027.07

ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā | indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe || RV_8,027.08

vi no devāso adruho ‘cchidraṁ śarma yacchata | na yad dūrād vasavo nū cid antito varūtham ādadharṣati || RV_8,027.09

asti hi vaḥ sajātyaṁ riśādaso devāso asty āpyam | pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase || RV_8,027.10

idā hi va upastutim idā vāmasya bhaktaye | upa vo viśvavedaso namasyur ām̐ asṛkṣy anyām iva || RV_8,027.11

ud u ṣya vaḥ savitā supraṇītayo ‘sthād ūrdhvo vareṇyaḥ | ni dvipādaś catuṣpādo arthino ‘viśran patayiṣṇavaḥ || RV_8,027.12

devaṁ-devaṁ vo ‘vase devaṁ-devam abhiṣṭaye | devaṁ-devaṁ huvema vājasātaye gṛṇanto devyā dhiyā || RV_8,027.13

devāso hi ṣmā manave samanyavo viśve sākaṁ sarātayaḥ | te no adya te aparaṁ tuce tu no bhavantu varivovidaḥ || RV_8,027.14

pra vaḥ śaṁsāmy adruhaḥ saṁstha upastutīnām | na taṁ dhūrtir varuṇa mitra martyaṁ yo vo dhāmabhyo ‘vidhat || RV_8,027.15

pra sa kṣayaṁ tirate vi mahīr iṣo yo vo varāya dāśati | pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate || RV_8,027.16

ṛte sa vindate yudhaḥ sugebhir yāty adhvanaḥ | aryamā mitro varuṇaḥ sarātayo yaṁ trāyante sajoṣasaḥ || RV_8,027.17

ajre cid asmai kṛṇuthā nyañcanaṁ durge cid ā susaraṇam | eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu || RV_8,027.18

yad adya sūrya udyati priyakṣatrā ṛtaṁ dadha | yan nimruci prabudhi viśvavedaso yad vā madhyaṁdine divaḥ || RV_8,027.19

yad vābhipitve asurā ṛtaṁ yate chardir yema vi dāśuṣe | vayaṁ tad vo vasavo viśvavedasa upa stheyāma madhya ā || RV_8,027.20

yad adya sūra udite yan madhyaṁdina ātuci | vāmaṁ dhattha manave viśvavedaso juhvānāya pracetase || RV_8,027.21

vayaṁ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam | aśyāma tad ādityā juhvato havir yena vasyo ’naśāmahai || RV_8,027.22

ye triṁśati trayas paro devāso barhir āsadan | vidann aha dvitāsanan || RV_8,028.01

varuṇo mitro aryamā smadrātiṣāco agnayaḥ | patnīvanto vaṣaṭkṛtāḥ || RV_8,028.02

te no gopā apācyās ta udak ta itthā nyak | purastāt sarvayā viśā || RV_8,028.03

yathā vaśanti devās tathed asat tad eṣāṁ nakir ā minat | arāvā cana martyaḥ || RV_8,028.04

saptānāṁ sapta ṛṣṭayaḥ sapta dyumnāny eṣām | sapto adhi śriyo dhire || RV_8,028.05

babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam || RV_8,029.01

yonim eka ā sasāda dyotano ’ntar deveṣu medhiraḥ || RV_8,029.02

vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ || RV_8,029.03

vajram eko bibharti hasta āhitaṁ tena vṛtrāṇi jighnate || RV_8,029.04

tigmam eko bibharti hasta āyudhaṁ śucir ugro jalāṣabheṣajaḥ || RV_8,029.05

patha ekaḥ pīpāya taskaro yathām̐ eṣa veda nidhīnām || RV_8,029.06

trīṇy eka urugāyo vi cakrame yatra devāso madanti || RV_8,029.07

vibhir dvā carata ekayā saha pra pravāseva vasataḥ || RV_8,029.08

sado dvā cakrāte upamā divi samrājā sarpirāsutī || RV_8,029.09

arcanta eke mahi sāma manvata tena sūryam arocayan || RV_8,029.10

nahi vo asty arbhako devāso na kumārakaḥ | viśve satomahānta it || RV_8,030.01

iti stutāso asathā riśādaso ye stha trayaś ca triṁśac ca | manor devā yajñiyāsaḥ || RV_8,030.02

te nas trādhvaṁ te ‘vata ta u no adhi vocata | mā naḥ pathaḥ pitryān mānavād adhi dūraṁ naiṣṭa parāvataḥ || RV_8,030.03

ye devāsa iha sthana viśve vaiśvānarā uta | asmabhyaṁ śarma sapratho gave ‘śvāya yacchata || RV_8,030.04

yo yajāti yajāta it sunavac ca pacāti ca | brahmed indrasya cākanat || RV_8,031.01

puroḻāśaṁ yo asmai somaṁ rarata āśiram | pād it taṁ śakro aṁhasaḥ || RV_8,031.02

tasya dyumām̐ asad ratho devajūtaḥ sa śūśuvat | viśvā vanvann amitriyā || RV_8,031.03

asya prajāvatī gṛhe ‘saścantī dive-dive | iḻā dhenumatī duhe || RV_8,031.04

yā dampatī samanasā sunuta ā ca dhāvataḥ | devāso nityayāśirā || RV_8,031.05

prati prāśavyām̐ itaḥ samyañcā barhir āśāte | na tā vājeṣu vāyataḥ || RV_8,031.06

na devānām api hnutaḥ sumatiṁ na jugukṣataḥ | śravo bṛhad vivāsataḥ || RV_8,031.07

putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ | ubhā hiraṇyapeśasā || RV_8,031.08

vītihotrā kṛtadvasū daśasyantāmṛtāya kam | sam ūdho romaśaṁ hato deveṣu kṛṇuto duvaḥ || RV_8,031.09

ā śarma parvatānāṁ vṛṇīmahe nadīnām | ā viṣṇoḥ sacābhuvaḥ || RV_8,031.10

aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ | urur adhvā svastaye || RV_8,031.11

aramatir anarvaṇo viśvo devasya manasā | ādityānām aneha it || RV_8,031.12

yathā no mitro aryamā varuṇaḥ santi gopāḥ | sugā ṛtasya panthāḥ || RV_8,031.13

agniṁ vaḥ pūrvyaṁ girā devam īḻe vasūnām | saparyantaḥ purupriyam mitraṁ na kṣetrasādhasam || RV_8,031.14

makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.15

na yajamāna riṣyasi na sunvāna na devayo | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.16

nakiṣ ṭaṁ karmaṇā naśan na pra yoṣan na yoṣati | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.17

asad atra suvīryam uta tyad āśvaśvyam | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.18

pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā | made somasya vocata || RV_8,032.01

yaḥ sṛbindam anarśanim pipruṁ dāsam ahīśuvam | vadhīd ugro riṇann apaḥ || RV_8,032.02

ny arbudasya viṣṭapaṁ varṣmāṇam bṛhatas tira | kṛṣe tad indra pauṁsyam || RV_8,032.03

prati śrutāya vo dhṛṣat tūrṇāśaṁ na girer adhi | huve suśipram ūtaye || RV_8,032.04

sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ | puraṁ na śūra darṣasi || RV_8,032.05

yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ | ārād upa svadhā gahi || RV_8,032.06

vayaṁ ghā te api ṣmasi stotāra indra girvaṇaḥ | tvaṁ no jinva somapāḥ || RV_8,032.07

uta naḥ pitum ā bhara saṁrarāṇo avikṣitam | maghavan bhūri te vasu || RV_8,032.08

uta no gomatas kṛdhi hiraṇyavato aśvinaḥ | iḻābhiḥ saṁ rabhemahi || RV_8,032.09

bṛbadukthaṁ havāmahe sṛprakarasnam ūtaye | sādhu kṛṇvantam avase || RV_8,032.10

yaḥ saṁsthe cic chatakratur ād īṁ kṛṇoti vṛtrahā | jaritṛbhyaḥ purūvasuḥ || RV_8,032.11

sa naḥ śakraś cid ā śakad dānavām̐ antarābharaḥ | indro viśvābhir ūtibhiḥ || RV_8,032.12

yo rāyo3 ‘vanir mahān supāraḥ sunvataḥ sakhā | tam indram abhi gāyata || RV_8,032.13

āyantāram mahi sthiram pṛtanāsu śravojitam | bhūrer īśānam ojasā || RV_8,032.14

nakir asya śacīnāṁ niyantā sūnṛtānām | nakir vaktā na dād iti || RV_8,032.15

na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām | na somo apratā pape || RV_8,032.16

panya id upa gāyata panya ukthāni śaṁsata | brahmā kṛṇota panya it || RV_8,032.17

panya ā dardirac chatā sahasrā vājy avṛtaḥ | indro yo yajvano vṛdhaḥ || RV_8,032.18

vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ | indra piba sutānām || RV_8,032.19

piba svadhainavānām uta yas tugrye sacā | utāyam indra yas tava || RV_8,032.20

atīhi manyuṣāviṇaṁ suṣuvāṁsam upāraṇe | imaṁ rātaṁ sutam piba || RV_8,032.21

ihi tisraḥ parāvata ihi pañca janām̐ ati | dhenā indrāvacākaśat || RV_8,032.22

sūryo raśmiṁ yathā sṛjā tvā yacchantu me giraḥ | nimnam āpo na sadhryak || RV_8,032.23

adhvaryav ā tu hi ṣiñca somaṁ vīrāya śipriṇe | bharā sutasya pītaye || RV_8,032.24

ya udnaḥ phaligam bhinan nya1k sindhūm̐r avāsṛjat | yo goṣu pakvaṁ dhārayat || RV_8,032.25

ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam | himenāvidhyad arbudam || RV_8,032.26

pra va ugrāya niṣṭure ‘ṣāḻhāya prasakṣiṇe | devattam brahma gāyata || RV_8,032.27

yo viśvāny abhi vratā somasya made andhasaḥ | indro deveṣu cetati || RV_8,032.28

iha tyā sadhamādyā harī hiraṇyakeśyā | voḻhām abhi prayo hitam || RV_8,032.29

arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī | somapeyāya vakṣataḥ || RV_8,032.30

vayaṁ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ | pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate || RV_8,033.01

svaranti tvā sute naro vaso nireka ukthinaḥ | kadā sutaṁ tṛṣāṇa oka ā gama indra svabdīva vaṁsagaḥ || RV_8,033.02

kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṁ darṣi sahasriṇam | piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe || RV_8,033.03

pāhi gāyāndhaso mada indrāya medhyātithe | yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ || RV_8,033.04

yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe | ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ || RV_8,033.05

yo dhṛṣito yo ‘vṛto yo asti śmaśruṣu śritaḥ | vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ || RV_8,033.06

ka īṁ veda sute sacā pibantaṁ kad vayo dadhe | ayaṁ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ || RV_8,033.07

dānā mṛgo na vāraṇaḥ purutrā carathaṁ dadhe | nakiṣ ṭvā ni yamad ā sute gamo mahām̐ś carasy ojasā || RV_8,033.08

ya ugraḥ sann aniṣṭṛtaḥ sthiro raṇāya saṁskṛtaḥ | yadi stotur maghavā śṛṇavad dhavaṁ nendro yoṣaty ā gamat || RV_8,033.09

satyam itthā vṛṣed asi vṛṣajūtir no ‘vṛtaḥ | vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ || RV_8,033.10

vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī | vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṁ śatakrato || RV_8,033.11

vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara | vṛṣā dadhanve vṛṣaṇaṁ nadīṣv ā tubhyaṁ sthātar harīṇām || RV_8,033.12

endra yāhi pītaye madhu śaviṣṭha somyam | nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ || RV_8,033.13

vahantu tvā ratheṣṭhām ā harayo rathayujaḥ | tiraś cid aryaṁ savanāni vṛtrahann anyeṣāṁ yā śatakrato || RV_8,033.14

asmākam adyāntamaṁ stomaṁ dhiṣva mahāmaha | asmākaṁ te savanā santu śaṁtamā madāya dyukṣa somapāḥ || RV_8,033.15

nahi ṣas tava no mama śāstre anyasya raṇyati | yo asmān vīra ānayat || RV_8,033.16

indraś cid ghā tad abravīt striyā aśāsyam manaḥ | uto aha kratuṁ raghum || RV_8,033.17

saptī cid ghā madacyutā mithunā vahato ratham | eved dhūr vṛṣṇa uttarā || RV_8,033.18

adhaḥ paśyasva mopari saṁtarām pādakau hara | mā te kaśaplakau dṛśan strī hi brahmā babhūvitha || RV_8,033.19

endra yāhi haribhir upa kaṇvasya suṣṭutim | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.01

ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.02

atrā vi nemir eṣām urāṁ na dhūnute vṛkaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.03

ā tvā kaṇvā ihāvase havante vājasātaye | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.04

dadhāmi te sutānāṁ vṛṣṇe na pūrvapāyyam | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.05

smatpuraṁdhir na ā gahi viśvatodhīr na ūtaye | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.06

ā no yāhi mahemate sahasrote śatāmagha | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.07

ā tvā hotā manurhito devatrā vakṣad īḍyaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.08

ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.09

ā yāhy arya ā pari svāhā somasya pītaye | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.10

ā no yāhy upaśruty uktheṣu raṇayā iha | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.11

sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.12

ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.13

ā no gavyāny aśvyā sahasrā śūra dardṛhi | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.14

ā naḥ sahasraśo bharāyutāni śatāni ca | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.15

ā yad indraś ca dadvahe sahasraṁ vasurociṣaḥ | ojiṣṭham aśvyam paśum || RV_8,034.16

ya ṛjrā vātaraṁhaso ‘ruṣāso raghuṣyadaḥ | bhrājante sūryā iva || RV_8,034.17

pārāvatasya rātiṣu dravaccakreṣv āśuṣu | tiṣṭhaṁ vanasya madhya ā || RV_8,034.18

agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā || RV_8,035.01

viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā || RV_8,035.02

viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā || RV_8,035.03

juṣethāṁ yajñam bodhataṁ havasya me viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā || RV_8,035.04

stomaṁ juṣethāṁ yuvaśeva kanyanāṁ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā || RV_8,035.05

giro juṣethām adhvaraṁ juṣethāṁ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā || RV_8,035.06

hāridraveva patatho vaned upa somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā || RV_8,035.07

haṁsāv iva patatho adhvagāv iva somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā || RV_8,035.08

śyenāv iva patatho havyadātaye somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā || RV_8,035.09

pibataṁ ca tṛpṇutaṁ cā ca gacchatam prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā || RV_8,035.10

jayataṁ ca pra stutaṁ ca pra cāvatam prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā || RV_8,035.11

hataṁ ca śatrūn yatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā || RV_8,035.12

mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā || RV_8,035.13

aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā || RV_8,035.14

ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā || RV_8,035.15

brahma jinvatam uta jinvataṁ dhiyo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || RV_8,035.16

kṣatraṁ jinvatam uta jinvataṁ nṝn hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || RV_8,035.17

dhenūr jinvatam uta jinvataṁ viśo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || RV_8,035.18

atrer iva śṛṇutam pūrvyastutiṁ śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || RV_8,035.19

sargām̐ iva sṛjataṁ suṣṭutīr upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || RV_8,035.20

raśmīm̐r iva yacchatam adhvarām̐ upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || RV_8,035.21

arvāg rathaṁ ni yacchatam pibataṁ somyam madhu | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe || RV_8,035.22

namovāke prasthite adhvare narā vivakṣaṇasya pītaye | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe || RV_8,035.23

svāhākṛtasya tṛmpataṁ sutasya devāv andhasaḥ | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe || RV_8,035.24

avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.01

prāva stotāram maghavann ava tvām pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.02

ūrjā devām̐ avasy ojasā tvām pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.03

janitā divo janitā pṛthivyāḥ pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.04

janitāśvānāṁ janitā gavām asi pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.05

atrīṇāṁ stomam adrivo mahas kṛdhi pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.06

śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ | pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan || RV_8,036.07

predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.01

sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.02

ekarāḻ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.03

sasthāvānā yavayasi tvam eka ic chacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.04

kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.05

kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.06

śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ | pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan || RV_8,037.07

yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu | indrāgnī tasya bodhatam || RV_8,038.01

tośāsā rathayāvānā vṛtrahaṇāparājitā | indrāgnī tasya bodhatam || RV_8,038.02

idaṁ vām madiram madhv adhukṣann adribhir naraḥ | indrāgnī tasya bodhatam || RV_8,038.03

juṣethāṁ yajñam iṣṭaye sutaṁ somaṁ sadhastutī | indrāgnī ā gataṁ narā || RV_8,038.04

imā juṣethāṁ savanā yebhir havyāny ūhathuḥ | indrāgnī ā gataṁ narā || RV_8,038.05

imāṁ gāyatravartaniṁ juṣethāṁ suṣṭutim mama | indrāgnī ā gataṁ narā || RV_8,038.06

prātaryāvabhir ā gataṁ devebhir jenyāvasū | indrāgnī somapītaye || RV_8,038.07

śyāvāśvasya sunvato ’trīṇāṁ śṛṇutaṁ havam | indrāgnī somapītaye || RV_8,038.08

evā vām ahva ūtaye yathāhuvanta medhirāḥ | indrāgnī somapītaye || RV_8,038.09

āhaṁ sarasvatīvator indrāgnyor avo vṛṇe | yābhyāṁ gāyatram ṛcyate || RV_8,038.10

agnim astoṣy ṛgmiyam agnim īḻā yajadhyai | agnir devām̐ anaktu na ubhe hi vidathe kavir antaś carati dūtya1ṁ nabhantām anyake same || RV_8,039.01

ny agne navyasā vacas tanūṣu śaṁsam eṣām | ny arātī rarāvṇāṁ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same || RV_8,039.02

agne manmāni tubhyaṁ kaṁ ghṛtaṁ na juhva āsani | sa deveṣu pra cikiddhi tvaṁ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same || RV_8,039.03

tat-tad agnir vayo dadhe yathā-yathā kṛpaṇyati | ūrjāhutir vasūnāṁ śaṁ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same || RV_8,039.04

sa ciketa sahīyasāgniś citreṇa karmaṇā | sa hotā śaśvatīnāṁ dakṣiṇābhir abhīvṛta inoti ca pratīvya1ṁ nabhantām anyake same || RV_8,039.05

agnir jātā devānām agnir veda martānām apīcyam | agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same || RV_8,039.06

agnir deveṣu saṁvasuḥ sa vikṣu yajñiyāsv ā | sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same || RV_8,039.07

yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu | tam āganma tripastyam mandhātur dasyuhantamam agniṁ yajñeṣu pūrvyaṁ nabhantām anyake same || RV_8,039.08

agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ | sa trīm̐r ekādaśām̐ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same || RV_8,039.09

tvaṁ no agna āyuṣu tvaṁ deveṣu pūrvya vasva eka irajyasi | tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same || RV_8,039.10

indrāgnī yuvaṁ su naḥ sahantā dāsatho rayim | yena dṛḻhā samatsv ā vīḻu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same || RV_8,040.01

nahi vāṁ vavrayāmahe ’thendram id yajāmahe śaviṣṭhaṁ nṛṇāṁ naram | sa naḥ kadā cid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same || RV_8,040.02

tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ | tā u kavitvanā kavī pṛcchyamānā sakhīyate saṁ dhītam aśnutaṁ narā nabhantām anyake same || RV_8,040.03

abhy arca nabhākavad indrāgnī yajasā girā | yayor viśvam idaṁ jagad iyaṁ dyauḥ pṛthivī mahy u1pasthe bibhṛto vasu nabhantām anyake same || RV_8,040.04

pra brahmāṇi nabhākavad indrāgnibhyām irajyata | yā saptabudhnam arṇavaṁ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same || RV_8,040.05

api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya | vayaṁ tad asya sambhṛtaṁ vasv indreṇa vi bhajemahi nabhantām anyake same || RV_8,040.06

yad indrāgnī janā ime vihvayante tanā girā | asmākebhir nṛbhir vayaṁ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same || RV_8,040.07

yā nu śvetāv avo diva uccarāta upa dyubhiḥ | indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṁ nabhantām anyake same || RV_8,040.08

pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ | vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same || RV_8,040.09

taṁ śiśītā suvṛktibhis tveṣaṁ satvānam ṛgmiyam | uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same || RV_8,040.10

taṁ śiśītā svadhvaraṁ satyaṁ satvānam ṛtviyam | uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same || RV_8,040.11

evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci | tridhātunā śarmaṇā pātam asmān vayaṁ syāma patayo rayīṇām || RV_8,040.12

asmā ū ṣu prabhūtaye varuṇāya marudbhyo ‘rcā viduṣṭarebhyaḥ | yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same || RV_8,041.01

tam ū ṣu samanā girā pitṝṇāṁ ca manmabhiḥ | nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same || RV_8,041.02

sa kṣapaḥ pari ṣasvaje ny u1sro māyayā dadhe sa viśvam pari darśataḥ | tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same || RV_8,041.03

yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ | sa mātā pūrvyam padaṁ tad varuṇasya saptyaṁ sa hi gopā iveryo nabhantām anyake same || RV_8,041.04

yo dhartā bhuvanānāṁ ya usrāṇām apīcyā3 veda nāmāni guhyā | sa kaviḥ kāvyā puru rūpaṁ dyaur iva puṣyati nabhantām anyake same || RV_8,041.05

yasmin viśvāni kāvyā cakre nābhir iva śritā | tritaṁ jūtī saparyata vraje gāvo na saṁyuje yuje aśvām̐ ayukṣata nabhantām anyake same || RV_8,041.06

ya āsv atka āśaye viśvā jātāny eṣām | pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṁ nabhantām anyake same || RV_8,041.07

sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe | sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same || RV_8,041.08

yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ | trir uttarāṇi papratur varuṇasya dhruvaṁ sadaḥ sa saptānām irajyati nabhantām anyake same || RV_8,041.09

yaḥ śvetām̐ adhinirṇijaś cakre kṛṣṇām̐ anu vratā | sa dhāma pūrvyam mame yaḥ skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same || RV_8,041.10

astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ | āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni || RV_8,042.01

evā vandasva varuṇam bṛhantaṁ namasyā dhīram amṛtasya gopām | sa naḥ śarma trivarūthaṁ vi yaṁsat pātaṁ no dyāvāpṛthivī upasthe || RV_8,042.02

imāṁ dhiyaṁ śikṣamāṇasya deva kratuṁ dakṣaṁ varuṇa saṁ śiśādhi | yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṁ ruhema || RV_8,042.03

ā vāṁ grāvāṇo aśvinā dhībhir viprā acucyavuḥ | nāsatyā somapītaye nabhantām anyake same || RV_8,042.04

yathā vām atrir aśvinā gīrbhir vipro ajohavīt | nāsatyā somapītaye nabhantām anyake same || RV_8,042.05

evā vām ahva ūtaye yathāhuvanta medhirāḥ | nāsatyā somapītaye nabhantām anyake same || RV_8,042.06

ime viprasya vedhaso ‘gner astṛtayajvanaḥ | giraḥ stomāsa īrate || RV_8,043.01

asmai te pratiharyate jātavedo vicarṣaṇe | agne janāmi suṣṭutim || RV_8,043.02

ārokā iva ghed aha tigmā agne tava tviṣaḥ | dadbhir vanāni bapsati || RV_8,043.03

harayo dhūmaketavo vātajūtā upa dyavi | yatante vṛthag agnayaḥ || RV_8,043.04

ete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata | uṣasām iva ketavaḥ || RV_8,043.05

kṛṣṇā rajāṁsi patsutaḥ prayāṇe jātavedasaḥ | agnir yad rodhati kṣami || RV_8,043.06

dhāsiṁ kṛṇvāna oṣadhīr bapsad agnir na vāyati | punar yan taruṇīr api || RV_8,043.07

jihvābhir aha nannamad arciṣā jañjaṇābhavan | agnir vaneṣu rocate || RV_8,043.08

apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase | garbhe sañ jāyase punaḥ || RV_8,043.09

ud agne tava tad ghṛtād arcī rocata āhutam | niṁsānaṁ juhvo3 mukhe || RV_8,043.10

ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase | stomair vidhemāgnaye || RV_8,043.11

uta tvā namasā vayaṁ hotar vareṇyakrato | agne samidbhir īmahe || RV_8,043.12

uta tvā bhṛguvac chuce manuṣvad agna āhuta | aṅgirasvad dhavāmahe || RV_8,043.13

tvaṁ hy agne agninā vipro vipreṇa san satā | sakhā sakhyā samidhyase || RV_8,043.14

sa tvaṁ viprāya dāśuṣe rayiṁ dehi sahasriṇam | agne vīravatīm iṣam || RV_8,043.15

agne bhrātaḥ sahaskṛta rohidaśva śucivrata | imaṁ stomaṁ juṣasva me || RV_8,043.16

uta tvāgne mama stuto vāśrāya pratiharyate | goṣṭhaṁ gāva ivāśata || RV_8,043.17

tubhyaṁ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak | agne kāmāya yemire || RV_8,043.18

agniṁ dhībhir manīṣiṇo medhirāso vipaścitaḥ | admasadyāya hinvire || RV_8,043.19

taṁ tvām ajmeṣu vājinaṁ tanvānā agne adhvaram | vahniṁ hotāram īḻate || RV_8,043.20

purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe || RV_8,043.21

tam īḻiṣva ya āhuto ‘gnir vibhrājate ghṛtaiḥ | imaṁ naḥ śṛṇavad dhavam || RV_8,043.22

taṁ tvā vayaṁ havāmahe śṛṇvantaṁ jātavedasam | agne ghnantam apa dviṣaḥ || RV_8,043.23

viśāṁ rājānam adbhutam adhyakṣaṁ dharmaṇām imam | agnim īḻe sa u śravat || RV_8,043.24

agniṁ viśvāyuvepasam maryaṁ na vājinaṁ hitam | saptiṁ na vājayāmasi || RV_8,043.25

ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṁsi viśvahā | agne tigmena dīdihi || RV_8,043.26

yaṁ tvā janāsa indhate manuṣvad aṅgirastama | agne sa bodhi me vacaḥ || RV_8,043.27

yad agne divijā asy apsujā vā sahaskṛta | taṁ tvā gīrbhir havāmahe || RV_8,043.28

tubhyaṁ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak | dhāsiṁ hinvanty attave || RV_8,043.29

te ghed agne svādhyo ‘hā viśvā nṛcakṣasaḥ | tarantaḥ syāma durgahā || RV_8,043.30

agnim mandram purupriyaṁ śīram pāvakaśociṣam | hṛdbhir mandrebhir īmahe || RV_8,043.31

sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ | śardhan tamāṁsi jighnase || RV_8,043.32

tat te sahasva īmahe dātraṁ yan nopadasyati | tvad agne vāryaṁ vasu || RV_8,043.33

samidhāgniṁ duvasyata ghṛtair bodhayatātithim | āsmin havyā juhotana || RV_8,044.01

agne stomaṁ juṣasva me vardhasvānena manmanā | prati sūktāni harya naḥ || RV_8,044.02

agniṁ dūtam puro dadhe havyavāham upa bruve | devām̐ ā sādayād iha || RV_8,044.03

ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ | agne śukrāsa īrate || RV_8,044.04

upa tvā juhvo3 mama ghṛtācīr yantu haryata | agne havyā juṣasva naḥ || RV_8,044.05

mandraṁ hotāram ṛtvijaṁ citrabhānuṁ vibhāvasum | agnim īḻe sa u śravat || RV_8,044.06

pratnaṁ hotāram īḍyaṁ juṣṭam agniṁ kavikratum | adhvarāṇām abhiśriyam || RV_8,044.07

juṣāṇo aṅgirastamemā havyāny ānuṣak | agne yajñaṁ naya ṛtuthā || RV_8,044.08

samidhāna u santya śukraśoca ihā vaha | cikitvān daivyaṁ janam || RV_8,044.09

vipraṁ hotāram adruhaṁ dhūmaketuṁ vibhāvasum | yajñānāṁ ketum īmahe || RV_8,044.10

agne ni pāhi nas tvam prati ṣma deva rīṣataḥ | bhindhi dveṣaḥ sahaskṛta || RV_8,044.11

agniḥ pratnena manmanā śumbhānas tanva1ṁ svām | kavir vipreṇa vāvṛdhe || RV_8,044.12

ūrjo napātam ā huve ‘gnim pāvakaśociṣam | asmin yajñe svadhvare || RV_8,044.13

sa no mitramahas tvam agne śukreṇa śociṣā | devair ā satsi barhiṣi || RV_8,044.14

yo agniṁ tanvo3 dame devam martaḥ saparyati | tasmā id dīdayad vasu || RV_8,044.15

agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam | apāṁ retāṁsi jinvati || RV_8,044.16

ud agne śucayas tava śukrā bhrājanta īrate | tava jyotīṁṣy arcayaḥ || RV_8,044.17

īśiṣe vāryasya hi dātrasyāgne svarpatiḥ | stotā syāṁ tava śarmaṇi || RV_8,044.18

tvām agne manīṣiṇas tvāṁ hinvanti cittibhiḥ | tvāṁ vardhantu no giraḥ || RV_8,044.19

adabdhasya svadhāvato dūtasya rebhataḥ sadā | agneḥ sakhyaṁ vṛṇīmahe || RV_8,044.20

agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ | śucī rocata āhutaḥ || RV_8,044.21

uta tvā dhītayo mama giro vardhantu viśvahā | agne sakhyasya bodhi naḥ || RV_8,044.22

yad agne syām ahaṁ tvaṁ tvaṁ vā ghā syā aham | syuṣ ṭe satyā ihāśiṣaḥ || RV_8,044.23

vasur vasupatir hi kam asy agne vibhāvasuḥ | syāma te sumatāv api || RV_8,044.24

agne dhṛtavratāya te samudrāyeva sindhavaḥ | giro vāśrāsa īrate || RV_8,044.25

yuvānaṁ viśpatiṁ kaviṁ viśvādam puruvepasam | agniṁ śumbhāmi manmabhiḥ || RV_8,044.26

yajñānāṁ rathye vayaṁ tigmajambhāya vīḻave | stomair iṣemāgnaye || RV_8,044.27

ayam agne tve api jaritā bhūtu santya | tasmai pāvaka mṛḻaya || RV_8,044.28

dhīro hy asy admasad vipro na jāgṛviḥ sadā | agne dīdayasi dyavi || RV_8,044.29

purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave | pra ṇa āyur vaso tira || RV_8,044.30

ā ghā ye agnim indhate stṛṇanti barhir ānuṣak | yeṣām indro yuvā sakhā || RV_8,045.01

bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ | yeṣām indro yuvā sakhā || RV_8,045.02

ayuddha id yudhā vṛtaṁ śūra ājati satvabhiḥ | yeṣām indro yuvā sakhā || RV_8,045.03

ā bundaṁ vṛtrahā dade jātaḥ pṛcchad vi mātaram | ka ugrāḥ ke ha śṛṇvire || RV_8,045.04

prati tvā śavasī vadad girāv apso na yodhiṣat | yas te śatrutvam ācake || RV_8,045.05

uta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat | yad vīḻayāsi vīḻu tat || RV_8,045.06

yad ājiṁ yāty ājikṛd indraḥ svaśvayur upa | rathītamo rathīnām || RV_8,045.07

vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha | bhavā naḥ suśravastamaḥ || RV_8,045.08

asmākaṁ su ratham pura indraḥ kṛṇotu sātaye | na yaṁ dhūrvanti dhūrtayaḥ || RV_8,045.09

vṛjyāma te pari dviṣo ‘raṁ te śakra dāvane | gamemed indra gomataḥ || RV_8,045.10

śanaiś cid yanto adrivo ‘śvāvantaḥ śatagvinaḥ | vivakṣaṇā anehasaḥ || RV_8,045.11

ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā | jaritṛbhyo vimaṁhate || RV_8,045.12

vidmā hi tvā dhanaṁjayam indra dṛḻhā cid ārujam | ādāriṇaṁ yathā gayam || RV_8,045.13

kakuhaṁ cit tvā kave mandantu dhṛṣṇav indavaḥ | ā tvā paṇiṁ yad īmahe || RV_8,045.14

yas te revām̐ adāśuriḥ pramamarṣa maghattaye | tasya no veda ā bhara || RV_8,045.15

ima u tvā vi cakṣate sakhāya indra sominaḥ | puṣṭāvanto yathā paśum || RV_8,045.16

uta tvābadhiraṁ vayaṁ śrutkarṇaṁ santam ūtaye | dūrād iha havāmahe || RV_8,045.17

yac chuśrūyā imaṁ havaṁ durmarṣaṁ cakriyā uta | bhaver āpir no antamaḥ || RV_8,045.18

yac cid dhi te api vyathir jaganvāṁso amanmahi | godā id indra bodhi naḥ || RV_8,045.19

ā tvā rambhaṁ na jivrayo rarabhmā śavasas pate | uśmasi tvā sadhastha ā || RV_8,045.20

stotram indrāya gāyata purunṛmṇāya satvane | nakir yaṁ vṛṇvate yudhi || RV_8,045.21

abhi tvā vṛṣabhā sute sutaṁ sṛjāmi pītaye | tṛmpā vy aśnuhī madam || RV_8,045.22

mā tvā mūrā aviṣyavo mopahasvāna ā dabhan | mākīm brahmadviṣo vanaḥ || RV_8,045.23

iha tvā goparīṇasā mahe mandantu rādhase | saro gauro yathā piba || RV_8,045.24

yā vṛtrahā parāvati sanā navā ca cucyuve | tā saṁsatsu pra vocata || RV_8,045.25

apibat kadruvaḥ sutam indraḥ sahasrabāhve | atrādediṣṭa pauṁsyam || RV_8,045.26

satyaṁ tat turvaśe yadau vidāno ahnavāyyam | vy ānaṭ turvaṇe śami || RV_8,045.27

taraṇiṁ vo janānāṁ tradaṁ vājasya gomataḥ | samānam u pra śaṁsiṣam || RV_8,045.28

ṛbhukṣaṇaṁ na vartava uktheṣu tugryāvṛdham | indraṁ some sacā sute || RV_8,045.29

yaḥ kṛntad id vi yonyaṁ triśokāya girim pṛthum | gobhyo gātuṁ niretave || RV_8,045.30

yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi | mā tat kar indra mṛḻaya || RV_8,045.31

dabhraṁ cid dhi tvāvataḥ kṛtaṁ śṛṇve adhi kṣami | jigātv indra te manaḥ || RV_8,045.32

taved u tāḥ sukīrtayo ‘sann uta praśastayaḥ | yad indra mṛḻayāsi naḥ || RV_8,045.33

mā na ekasminn āgasi mā dvayor uta triṣu | vadhīr mā śūra bhūriṣu || RV_8,045.34

bibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ | dasmād aham ṛtīṣahaḥ || RV_8,045.35

mā sakhyuḥ śūnam ā vide mā putrasya prabhūvaso | āvṛtvad bhūtu te manaḥ || RV_8,045.36

ko nu maryā amithitaḥ sakhā sakhāyam abravīt | jahā ko asmad īṣate || RV_8,045.37

evāre vṛṣabhā sute ‘sinvan bhūry āvayaḥ | śvaghnīva nivatā caran || RV_8,045.38

ā ta etā vacoyujā harī gṛbhṇe sumadrathā | yad īm brahmabhya id dadaḥ || RV_8,045.39

bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ | vasu spārhaṁ tad ā bhara || RV_8,045.40

yad vīḻāv indra yat sthire yat parśāne parābhṛtam | vasu spārhaṁ tad ā bhara || RV_8,045.41

yasya te viśvamānuṣo bhūrer dattasya vedati | vasu spārhaṁ tad ā bhara || RV_8,045.42

tvāvataḥ purūvaso vayam indra praṇetaḥ | smasi sthātar harīṇām || RV_8,046.01

tvāṁ hi satyam adrivo vidma dātāram iṣām | vidma dātāraṁ rayīṇām || RV_8,046.02

ā yasya te mahimānaṁ śatamūte śatakrato | gīrbhir gṛṇanti kāravaḥ || RV_8,046.03

sunītho ghā sa martyo yam maruto yam aryamā | mitraḥ pānty adruhaḥ || RV_8,046.04

dadhāno gomad aśvavat suvīryam ādityajūta edhate | sadā rāyā puruspṛhā || RV_8,046.05

tam indraṁ dānam īmahe śavasānam abhīrvam | īśānaṁ rāya īmahe || RV_8,046.06

tasmin hi santy ūtayo viśvā abhīravaḥ sacā | tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam || RV_8,046.07

yas te mado vareṇyo ya indra vṛtrahantamaḥ | ya ādadiḥ sva1r nṛbhir yaḥ pṛtanāsu duṣṭaraḥ || RV_8,046.08

yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā | sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje || RV_8,046.09

gavyo ṣu ṇo yathā purāśvayota rathayā | varivasya mahāmaha || RV_8,046.10

nahi te śūra rādhaso ’ntaṁ vindāmi satrā | daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha || RV_8,046.11

ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ | taṁ viśve mānuṣā yugendraṁ havante taviṣaṁ yatasrucaḥ || RV_8,046.12

sa no vājeṣv avitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat || RV_8,046.13

abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam | indraṁ nāma śrutyaṁ śākinaṁ vaco yathā || RV_8,046.14

dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam | nūnam atha || RV_8,046.15

viśveṣām irajyantaṁ vasūnāṁ sāsahvāṁsaṁ cid asya varpasaḥ | kṛpayato nūnam aty atha || RV_8,046.16

mahaḥ su vo aram iṣe stavāmahe mīḻhuṣe araṁgamāya jagmaye | yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā || RV_8,046.17

ye pātayante ajmabhir girīṇāṁ snubhir eṣām | yajñam mahiṣvaṇīnāṁ sumnaṁ tuviṣvaṇīnām prādhvare || RV_8,046.18

prabhaṅgaṁ durmatīnām indra śaviṣṭhā bhara | rayim asmabhyaṁ yujyaṁ codayanmate jyeṣṭhaṁ codayanmate || RV_8,046.19

sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta | prāsahā samrāṭ sahuriṁ sahantam bhujyuṁ vājeṣu pūrvyam || RV_8,046.20

ā sa etu ya īvad ām̐ adevaḥ pūrtam ādade | yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte3 ‘syā vyuṣy ādade || RV_8,046.21

ṣaṣṭiṁ sahasrāśvyasyāyutāsanam uṣṭrānāṁ viṁśatiṁ śatā | daśa śyāvīnāṁ śatā daśa tryaruṣīṇāṁ daśa gavāṁ sahasrā || RV_8,046.22

daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ | mathrā nemiṁ ni vāvṛtuḥ || RV_8,046.23

dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ | rathaṁ hiraṇyayaṁ dadan maṁhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ || RV_8,046.24

ā no vāyo mahe tane yāhi makhāya pājase | vayaṁ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane || RV_8,046.25

yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām | ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ || RV_8,046.26

yo ma imaṁ cid u tmanāmandac citraṁ dāvane | araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ || RV_8,046.27

ucathye3 vapuṣi yaḥ svarāḻ uta vāyo ghṛtasnāḥ | aśveṣitaṁ rajeṣitaṁ śuneṣitam prājma tad idaṁ nu tat || RV_8,046.28

adha priyam iṣirāya ṣaṣṭiṁ sahasrāsanam | aśvānām in na vṛṣṇām || RV_8,046.29

gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ || RV_8,046.30

adha yac cārathe gaṇe śatam uṣṭrām̐ acikradat | adha śvitneṣu viṁśatiṁ śatā || RV_8,046.31

śataṁ dāse balbūthe vipras tarukṣa ā dade | te te vāyav ime janā madantīndragopā madanti devagopāḥ || RV_8,046.32

adha syā yoṣaṇā mahī pratīcī vaśam aśvyam | adhirukmā vi nīyate || RV_8,046.33

mahi vo mahatām avo varuṇa mitra dāśuṣe | yam ādityā abhi druho rakṣathā nem aghaṁ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.01

vidā devā aghānām ādityāso apākṛtim | pakṣā vayo yathopari vy a1sme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.02

vy a1sme adhi śarma tat pakṣā vayo na yantana | viśvāni viśvavedaso varūthyā manāmahe ’nehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.03

yasmā arāsata kṣayaṁ jīvātuṁ ca pracetasaḥ | manor viśvasya ghed ima ādityā rāya īśate ’nehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.04

pari ṇo vṛṇajann aghā durgāṇi rathyo yathā | syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.05

parihvṛted anā jano yuṣmādattasya vāyati | devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.06

na taṁ tigmaṁ cana tyajo na drāsad abhi taṁ guru | yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.07

yuṣme devā api ṣmasi yudhyanta iva varmasu | yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.08

aditir na uruṣyatv aditiḥ śarma yacchatu | mātā mitrasya revato ‘ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.09

yad devāḥ śarma śaraṇaṁ yad bhadraṁ yad anāturam | tridhātu yad varūthya1ṁ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.10

ādityā ava hi khyatādhi kūlād iva spaśaḥ | sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.11

neha bhadraṁ rakṣasvine nāvayai nopayā uta | gave ca bhadraṁ dhenave vīrāya ca śravasyate ’nehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.12

yad āvir yad apīcya1ṁ devāso asti duṣkṛtam | trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.13

yac ca goṣu duṣṣvapnyaṁ yac cāsme duhitar divaḥ | tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.14

niṣkaṁ vā ghā kṛṇavate srajaṁ vā duhitar divaḥ | trite duṣṣvapnyaṁ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.15

tadannāya tadapase tam bhāgam upaseduṣe | tritāya ca dvitāya coṣo duṣṣvapnyaṁ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.16

yathā kalāṁ yathā śaphaṁ yatha ṛṇaṁ saṁnayāmasi | evā duṣṣvapnyaṁ sarvam āptye saṁ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.17

ajaiṣmādyāsanāma cābhūmānāgaso vayam | uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.18

svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya | viśve yaṁ devā uta martyāso madhu bruvanto abhi saṁcaranti || RV_8,048.01

antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya | indav indrasya sakhyaṁ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ || RV_8,048.02

apāma somam amṛtā abhūmāganma jyotir avidāma devān | kiṁ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya || RV_8,048.03

śaṁ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ | sakheva sakhya uruśaṁsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ || RV_8,048.04

ime mā pītā yaśasa uruṣyavo rathaṁ na gāvaḥ sam anāha parvasu | te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ || RV_8,048.05

agniṁ na mā mathitaṁ saṁ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ | athā hi te mada ā soma manye revām̐ iva pra carā puṣṭim accha || RV_8,048.06

iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ | soma rājan pra ṇa āyūṁṣi tārīr ahānīva sūryo vāsarāṇi || RV_8,048.07

soma rājan mṛḻayā naḥ svasti tava smasi vratyā3s tasya viddhi | alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ || RV_8,048.08

tvaṁ hi nas tanvaḥ soma gopā gātre-gātre niṣasatthā nṛcakṣāḥ | yat te vayam pramināma vratāni sa no mṛḻa suṣakhā deva vasyaḥ || RV_8,048.09

ṛdūdareṇa sakhyā saceya yo mā na riṣyed dharyaśva pītaḥ | ayaṁ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ || RV_8,048.10

apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ | ā somo asmām̐ aruhad vihāyā aganma yatra pratiranta āyuḥ || RV_8,048.11

yo na induḥ pitaro hṛtsu pīto ‘martyo martyām̐ āviveśa | tasmai somāya haviṣā vidhema mṛḻīke asya sumatau syāma || RV_8,048.12

tvaṁ soma pitṛbhiḥ saṁvidāno ’nu dyāvāpṛthivī ā tatantha | tasmai ta indo haviṣā vidhema vayaṁ syāma patayo rayīṇām || RV_8,048.13

trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ | vayaṁ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema || RV_8,048.14

tvaṁ naḥ soma viśvato vayodhās tvaṁ svarvid ā viśā nṛcakṣāḥ | tvaṁ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt || RV_8,048.15

abhi pra vaḥ surādhasam indram arca yathā vide | yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati || RV_8,049.01

śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe | girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ || RV_8,049.02

ā tvā sutāsa indavo madā ya indra girvaṇaḥ | āpo na vajrinn anv okya1ṁ saraḥ pṛṇanti śūra rādhase || RV_8,049.03

anehasam prataraṇaṁ vivakṣaṇam madhvaḥ svādiṣṭham īm piba | ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat || RV_8,049.04

ā naḥ stomam upa dravad dhiyāno aśvo na sotṛbhiḥ | yaṁ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ || RV_8,049.05

ugraṁ na vīraṁ namasopa sedima vibhūtim akṣitāvasum | udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ || RV_8,049.06

yad dha nūnaṁ yad vā yajñe yad vā pṛthivyām adhi | ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi || RV_8,049.07

ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ | yebhir apatyam manuṣaḥ parīyase yebhir viśvaṁ svar dṛśe || RV_8,049.08

etāvatas ta īmaha indra sumnasya gomataḥ | yathā prāvo maghavan medhyātithiṁ yathā nīpātithiṁ dhane || RV_8,049.09

yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje | yathā gośarye asanor ṛjiśvanīndra gomad dhiraṇyavat || RV_8,049.10

pra su śrutaṁ surādhasam arcā śakram abhiṣṭaye | yaḥ sunvate stuvate kāmyaṁ vasu sahasreṇeva maṁhate || RV_8,050.01

śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ | girir na bhujmā maghavatsu pinvate yad īṁ sutā amandiṣuḥ || RV_8,050.02

yad īṁ sutāsa indavo ‘bhi priyam amandiṣuḥ | āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe || RV_8,050.03

anehasaṁ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ | ā tvā vaso havamānāsa indava upa stotreṣu dadhire || RV_8,050.04

ā naḥ some svadhvara iyāno atyo na tośate | yaṁ te svadāvan svadanti gūrtayaḥ paure chandayase havam || RV_8,050.05

pra vīram ugraṁ viviciṁ dhanaspṛtaṁ vibhūtiṁ rādhaso mahaḥ | udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe || RV_8,050.06

yad dha nūnam parāvati yad vā pṛthivyāṁ divi | yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi || RV_8,050.07

rathirāso harayo ye te asridha ojo vātasya piprati | yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase || RV_8,050.08

etāvatas te vaso vidyāma śūra navyasaḥ | yathā prāva etaśaṁ kṛtvye dhane yathā vaśaṁ daśavraje || RV_8,050.09

yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi | yathā gośarye asiṣāso adrivo mayi gotraṁ hariśriyam || RV_8,050.10

yathā manau sāṁvaraṇau somam indrāpibaḥ sutam | nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā || RV_8,051.01

pārṣadvāṇaḥ praskaṇvaṁ sam asādayac chayānaṁ jivrim uddhitam | sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ || RV_8,051.02

ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ | indraṁ tam acchā vada navyasyā maty ariṣyantaṁ na bhojase || RV_8,051.03

yasmā arkaṁ saptaśīrṣāṇam ānṛcus tridhātum uttame pade | sa tv i1mā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṁsyam || RV_8,051.04

yo no dātā vasūnām indraṁ taṁ hūmahe vayam | vidmā hy asya sumatiṁ navīyasīṁ gamema gomati vraje || RV_8,051.05

yasmai tvaṁ vaso dānāya śikṣasi sa rāyas poṣam aśnute | taṁ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe || RV_8,051.06

kadā cana starīr asi nendra saścasi dāśuṣe | upopen nu maghavan bhūya in nu te dānaṁ devasya pṛcyate || RV_8,051.07

pra yo nanakṣe abhy ojasā kriviṁ vadhaiḥ śuṣṇaṁ nighoṣayan | yaded astambhīt prathayann amūṁ divam ād ij janiṣṭa pārthivaḥ || RV_8,051.08

yasyāyaṁ viśva āryo dāsaḥ śevadhipā ariḥ | tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ || RV_8,051.09

turaṇyavo madhumantaṁ ghṛtaścutaṁ viprāso arkam ānṛcuḥ | asme rayiḥ paprathe vṛṣṇyaṁ śavo ‘sme suvānāsa indavaḥ || RV_8,051.10

yathā manau vivasvati somaṁ śakrāpibaḥ sutam | yathā trite chanda indra jujoṣasy āyau mādayase sacā || RV_8,052.01

pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ | yathā somaṁ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi || RV_8,052.02

ya ukthā kevalā dadhe yaḥ somaṁ dhṛṣitāpibat | yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ || RV_8,052.03

yasya tvam indra stomeṣu cākano vāje vājiñ chatakrato | taṁ tvā vayaṁ sudughām iva goduho juhūmasi śravasyavaḥ || RV_8,052.04

yo no dātā sa naḥ pitā mahām̐ ugra īśānakṛt | ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ || RV_8,052.05

yasmai tvaṁ vaso dānāya maṁhase sa rāyas poṣam invati | vasūyavo vasupatiṁ śatakratuṁ stomair indraṁ havāmahe || RV_8,052.06

kadā cana pra yucchasy ubhe ni pāsi janmanī | turīyāditya havanaṁ ta indriyam ā tasthāv amṛtaṁ divi || RV_8,052.07

yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe | asmākaṁ gira uta suṣṭutiṁ vaso kaṇvavac chṛṇudhī havam || RV_8,052.08

astāvi manma pūrvyam brahmendrāya vocata | pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata || RV_8,052.09

sam indro rāyo bṛhatīr adhūnuta saṁ kṣoṇī sam u sūryam | saṁ śukrāsaḥ śucayaḥ saṁ gavāśiraḥ somā indram amandiṣuḥ || RV_8,052.10

upamaṁ tvā maghonāṁ jyeṣṭhaṁ ca vṛṣabhāṇām | pūrbhittamam maghavann indra govidam īśānaṁ rāya īmahe || RV_8,053.01

ya āyuṁ kutsam atithigvam ardayo vāvṛdhāno dive-dive | taṁ tvā vayaṁ haryaśvaṁ śatakratuṁ vājayanto havāmahe || RV_8,053.02

ā no viśveṣāṁ rasam madhvaḥ siñcantv adrayaḥ | ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ || RV_8,053.03

viśvā dveṣāṁsi jahi cāva cā kṛdhi viśve sanvantv ā vasu | śīṣṭeṣu cit te madirāso aṁśavo yatrā somasya tṛmpasi || RV_8,053.04

indra nedīya ed ihi mitamedhābhir ūtibhiḥ | ā śaṁtama śaṁtamābhir abhiṣṭibhir ā svāpe svāpibhiḥ || RV_8,053.05

ājituraṁ satpatiṁ viśvacarṣaṇiṁ kṛdhi prajāsv ābhagam | pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak || RV_8,053.06

yas te sādhiṣṭho ‘vase te syāma bhareṣu te | vayaṁ hotrābhir uta devahūtibhiḥ sasavāṁso manāmahe || RV_8,053.07

ahaṁ hi te harivo brahma vājayur ājiṁ yāmi sadotibhiḥ | tvām id eva tam ame sam aśvayur gavyur agre mathīnām || RV_8,053.08

etat ta indra vīryaṁ gīrbhir gṛṇanti kāravaḥ | te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ || RV_8,054.01

nakṣanta indram avase sukṛtyayā yeṣāṁ suteṣu mandase | yathā saṁvarte amado yathā kṛśa evāsme indra matsva || RV_8,054.02

ā no viśve sajoṣaso devāso gantanopa naḥ | vasavo rudrā avase na ā gamañ chṛṇvantu maruto havam || RV_8,054.03

pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ | āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam || RV_8,054.04

yad indra rādho asti te māghonam maghavattama | tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan || RV_8,054.05

ājipate nṛpate tvam id dhi no vāja ā vakṣi sukrato | vītī hotrābhir uta devavītibhiḥ sasavāṁso vi śṛṇvire || RV_8,054.06

santi hy a1rya āśiṣa indra āyur janānām | asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam || RV_8,054.07

vayaṁ ta indra stomebhir vidhema tvam asmākaṁ śatakrato | mahi sthūraṁ śaśayaṁ rādho ahrayam praskaṇvāya ni tośaya || RV_8,054.08

bhūrīd indrasya vīrya1ṁ vy akhyam abhy āyati | rādhas te dasyave vṛka || RV_8,055.01

śataṁ śvetāsa ukṣaṇo divi tāro na rocante | mahnā divaṁ na tastabhuḥ || RV_8,055.02

śataṁ veṇūñ chataṁ śunaḥ śataṁ carmāṇi mlātāni | śatam me balbajastukā aruṣīṇāṁ catuḥśatam || RV_8,055.03

sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ | aśvāso na caṅkramata || RV_8,055.04

ād it sāptasya carkirann ānūnasya mahi śravaḥ | śyāvīr atidhvasan pathaś cakṣuṣā cana saṁnaśe || RV_8,055.05

prati te dasyave vṛka rādho adarśy ahrayam | dyaur na prathinā śavaḥ || RV_8,056.01

daśa mahyam pautakrataḥ sahasrā dasyave vṛkaḥ | nityād rāyo amaṁhata || RV_8,056.02

śatam me gardabhānāṁ śatam ūrṇāvatīnām | śataṁ dāsām̐ ati srajaḥ || RV_8,056.03

tatro api prāṇīyata pūtakratāyai vyaktā | aśvānām in na yūthyām || RV_8,056.04

acety agniś cikitur havyavāṭ sa sumadrathaḥ | agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata || RV_8,056.05

yuvaṁ devā kratunā pūrvyeṇa yuktā rathena taviṣaṁ yajatrā | āgacchataṁ nāsatyā śacībhir idaṁ tṛtīyaṁ savanam pibāthaḥ || RV_8,057.01

yuvāṁ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt | asmākaṁ yajñaṁ savanaṁ juṣāṇā pātaṁ somam aśvinā dīdyagnī || RV_8,057.02

panāyyaṁ tad aśvinā kṛtaṁ vāṁ vṛṣabho divo rajasaḥ pṛthivyāḥ | sahasraṁ śaṁsā uta ye gaviṣṭau sarvām̐ it tām̐ upa yātā pibadhyai || RV_8,057.03

ayaṁ vām bhāgo nihito yajatremā giro nāsatyopa yātam | pibataṁ somam madhumantam asme pra dāśvāṁsam avataṁ śacībhiḥ || RV_8,057.04

yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṁ vahanti | yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṁvit || RV_8,058.01

eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ | ekaivoṣāḥ sarvam idaṁ vi bhāty ekaṁ vā idaṁ vi babhūva sarvam || RV_8,058.02

jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadam bhūrivāram | citrāmaghā yasya yoge ‘dhijajñe taṁ vāṁ huve ati riktam pibadhyai || RV_8,058.03

imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām | yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ || RV_8,059.01

niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata | yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate || RV_8,059.02

satyaṁ tad indrāvaruṇā kṛśasya vām madhva ūrmiṁ duhate sapta vāṇīḥ | tābhir dāśvāṁsam avataṁ śubhas patī yo vām adabdho abhi pāti cittibhiḥ || RV_8,059.03

ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya | yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṁ yajamānāya śikṣatam || RV_8,059.04

avocāma mahate saubhagāya satyaṁ tveṣābhyām mahimānam indriyam | asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṁ śubhas patī || RV_8,059.05

indrāvaruṇā yad ṛṣibhyo manīṣāṁ vāco matiṁ śrutam adattam agre | yāni sthānāny asṛjanta dhīrā yajñaṁ tanvānās tapasābhy apaśyam || RV_8,059.06

indrāvaruṇā saumanasam adṛptaṁ rāyas poṣaṁ yajamāneṣu dhattam | prajām puṣṭim bhūtim asmāsu dhattaṁ dīrghāyutvāya pra tirataṁ na āyuḥ || RV_8,059.07

agna ā yāhy agnibhir hotāraṁ tvā vṛṇīmahe | ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade || RV_8,060.01

acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare | ūrjo napātaṁ ghṛtakeśam īmahe ‘gniṁ yajñeṣu pūrvyam || RV_8,060.02

agne kavir vedhā asi hotā pāvaka yakṣyaḥ | mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ || RV_8,060.03

adrogham ā vahośato yaviṣṭhya devām̐ ajasra vītaye | abhi prayāṁsi sudhitā vaso gahi mandasva dhītibhir hitaḥ || RV_8,060.04

tvam it saprathā asy agne trātar ṛtas kaviḥ | tvāṁ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ || RV_8,060.05

śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahām̐ asi | devānāṁ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ || RV_8,060.06

yathā cid vṛddham atasam agne saṁjūrvasi kṣami | evā daha mitramaho yo asmadhrug durmanmā kaś ca venati || RV_8,060.07

mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ | asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ || RV_8,060.08

pāhi no agna ekayā pāhy u1ta dvitīyayā | pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso || RV_8,060.09

pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no ‘va | tvām id dhi nediṣṭhaṁ devatātaya āpiṁ nakṣāmahe vṛdhe || RV_8,060.10

ā no agne vayovṛdhaṁ rayim pāvaka śaṁsyam | rāsvā ca na upamāte puruspṛhaṁ sunītī svayaśastaram || RV_8,060.11

yena vaṁsāma pṛtanāsu śardhatas taranto arya ādiśaḥ | sa tvaṁ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ || RV_8,060.12

śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat | tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ || RV_8,060.13

nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase | sa tvaṁ no hotaḥ suhutaṁ haviṣ kṛdhi vaṁsvā no vāryā puru || RV_8,060.14

śeṣe vaneṣu mātroḥ saṁ tvā martāsa indhate | atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi || RV_8,060.15

sapta hotāras tam id īḻate tvāgne sutyajam ahrayam | bhinatsy adriṁ tapasā vi śociṣā prāgne tiṣṭha janām̐ ati || RV_8,060.16

agnim-agniṁ vo adhriguṁ huvema vṛktabarhiṣaḥ | agniṁ hitaprayasaḥ śaśvatīṣv ā hotāraṁ carṣaṇīnām || RV_8,060.17

ketena śarman sacate suṣāmaṇy agne tubhyaṁ cikitvanā | iṣaṇyayā naḥ pururūpam ā bhara vājaṁ nediṣṭham ūtaye || RV_8,060.18

agne jaritar viśpatis tepāno deva rakṣasaḥ | aproṣivān gṛhapatir mahām̐ asi divas pāyur duroṇayuḥ || RV_8,060.19

mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām | parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ || RV_8,060.20

ubhayaṁ śṛṇavac ca na indro arvāg idaṁ vacaḥ | satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat || RV_8,061.01

taṁ hi svarājaṁ vṛṣabhaṁ tam ojase dhiṣaṇe niṣṭatakṣatuḥ | utopamānām prathamo ni ṣīdasi somakāmaṁ hi te manaḥ || RV_8,061.02

ā vṛṣasva purūvaso sutasyendrāndhasaḥ | vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṁ cid dadhṛṣvaṇim || RV_8,061.03

aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ | sanema vājaṁ tava śiprinn avasā makṣū cid yanto adrivaḥ || RV_8,061.04

śagdhy ū3 ṣu śacīpata indra viśvābhir ūtibhiḥ | bhagaṁ na hi tvā yaśasaṁ vasuvidam anu śūra carāmasi || RV_8,061.05

pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ | nakir hi dānam parimardhiṣat tve yad-yad yāmi tad ā bhara || RV_8,061.06

tvaṁ hy ehi cerave vidā bhagaṁ vasuttaye | ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye || RV_8,061.07

tvam purū sahasrāṇi śatāni ca yūthā dānāya maṁhase | ā puraṁdaraṁ cakṛma vipravacasa indraṁ gāyanto ‘vase || RV_8,061.08

avipro vā yad avidhad vipro vendra te vacaḥ | sa pra mamandat tvāyā śatakrato prācāmanyo ahaṁsana || RV_8,061.09

ugrabāhur mrakṣakṛtvā puraṁdaro yadi me śṛṇavad dhavam | vasūyavo vasupatiṁ śatakratuṁ stomair indraṁ havāmahe || RV_8,061.10

na pāpāso manāmahe nārāyāso na jaḻhavaḥ | yad in nv indraṁ vṛṣaṇaṁ sacā sute sakhāyaṁ kṛṇavāmahai || RV_8,061.11

ugraṁ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam | vedā bhṛmaṁ cit sanitā rathītamo vājinaṁ yam id ū naśat || RV_8,061.12

yata indra bhayāmahe tato no abhayaṁ kṛdhi | maghavañ chagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi || RV_8,061.13

tvaṁ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ | taṁ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe || RV_8,061.14

indraḥ spaḻ uta vṛtrahā paraspā no vareṇyaḥ | sa no rakṣiṣac caramaṁ sa madhyamaṁ sa paścāt pātu naḥ puraḥ || RV_8,061.15

tvaṁ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ | āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ || RV_8,061.16

adyādyā śvaḥ-śva indra trāsva pare ca naḥ | viśvā ca no jaritṝn satpate ahā divā naktaṁ ca rakṣiṣaḥ || RV_8,061.17

prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam | ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ || RV_8,061.18

pro asmā upastutim bharatā yaj jujoṣati | ukthair indrasya māhinaṁ vayo vardhanti somino bhadrā indrasya rātayaḥ || RV_8,062.01

ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ | pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ || RV_8,062.02

ahitena cid arvatā jīradānuḥ siṣāsati | pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ || RV_8,062.03

ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā | yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ || RV_8,062.04

dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam | tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ || RV_8,062.05

ava caṣṭa ṛcīṣamo ‘vatām̐ iva mānuṣaḥ | juṣṭvī dakṣasya sominaḥ sakhāyaṁ kṛṇute yujam bhadrā indrasya rātayaḥ || RV_8,062.06

viśve ta indra vīryaṁ devā anu kratuṁ daduḥ | bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ || RV_8,062.07

gṛṇe tad indra te śava upamaṁ devatātaye | yad dhaṁsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ || RV_8,062.08

samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā | vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ || RV_8,062.09

uj jātam indra te śava ut tvām ut tava kratum | bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ || RV_8,062.10

ahaṁ ca tvaṁ ca vṛtrahan saṁ yujyāva sanibhya ā | arātīvā cid adrivo ’nu nau śūra maṁsate bhadrā indrasya rātayaḥ || RV_8,062.11

satyam id vā u taṁ vayam indraṁ stavāma nānṛtam | mahām̐ asunvato vadho bhūri jyotīṁṣi sunvato bhadrā indrasya rātayaḥ || RV_8,062.12

sa pūrvyo mahānāṁ venaḥ kratubhir ānaje | yasya dvārā manuṣ pitā deveṣu dhiya ānaje || RV_8,063.01

divo mānaṁ not sadan somapṛṣṭhāso adrayaḥ | ukthā brahma ca śaṁsyā || RV_8,063.02

sa vidvām̐ aṅgirobhya indro gā avṛṇod apa | stuṣe tad asya pauṁsyam || RV_8,063.03

sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ | śivo arkasya homany asmatrā gantv avase || RV_8,063.04

ād ū nu te anu kratuṁ svāhā varasya yajyavaḥ | śvātram arkā anūṣatendra gotrasya dāvane || RV_8,063.05

indre viśvāni vīryā kṛtāni kartvāni ca | yam arkā adhvaraṁ viduḥ || RV_8,063.06

yat pāñcajanyayā viśendre ghoṣā asṛkṣata | astṛṇād barhaṇā vipo3 ‘ryo mānasya sa kṣayaḥ || RV_8,063.07

iyam u te anuṣṭutiś cakṛṣe tāni pauṁsyā | prāvaś cakrasya vartanim || RV_8,063.08

asya vṛṣṇo vyodana uru kramiṣṭa jīvase | yavaṁ na paśva ā dade || RV_8,063.09

tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ | syāma marutvato vṛdhe || RV_8,063.10

baḻ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ | jeṣāmendra tvayā yujā || RV_8,063.11

asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ | yaḥ śaṁsate stuvate dhāyi pajra indrajyeṣṭhā asmām̐ avantu devāḥ || RV_8,063.12

ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ | ava brahmadviṣo jahi || RV_8,064.01

padā paṇīm̐r arādhaso ni bādhasva mahām̐ asi | nahi tvā kaś cana prati || RV_8,064.02

tvam īśiṣe sutānām indra tvam asutānām | tvaṁ rājā janānām || RV_8,064.03

ehi prehi kṣayo divy ā3ghoṣañ carṣaṇīnām | obhe pṛṇāsi rodasī || RV_8,064.04

tyaṁ cit parvataṁ giriṁ śatavantaṁ sahasriṇam | vi stotṛbhyo rurojitha || RV_8,064.05

vayam u tvā divā sute vayaṁ naktaṁ havāmahe | asmākaṁ kāmam ā pṛṇa || RV_8,064.06

kva1 sya vṛṣabho yuvā tuvigrīvo anānataḥ | brahmā kas taṁ saparyati || RV_8,064.07

kasya svit savanaṁ vṛṣā jujuṣvām̐ ava gacchati | indraṁ ka u svid ā cake || RV_8,064.08

kaṁ te dānā asakṣata vṛtrahan kaṁ suvīryā | ukthe ka u svid antamaḥ || RV_8,064.09

ayaṁ te mānuṣe jane somaḥ pūruṣu sūyate | tasyehi pra dravā piba || RV_8,064.10

ayaṁ te śaryaṇāvati suṣomāyām adhi priyaḥ | ārjīkīye madintamaḥ || RV_8,064.11

tam adya rādhase mahe cārum madāya ghṛṣvaye | ehīm indra dravā piba || RV_8,064.12

yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ | ā yāhi tūyam āśubhiḥ || RV_8,065.01

yad vā prasravaṇe divo mādayāse svarṇare | yad vā samudre andhasaḥ || RV_8,065.02

ā tvā gīrbhir mahām uruṁ huve gām iva bhojase | indra somasya pītaye || RV_8,065.03

ā ta indra mahimānaṁ harayo deva te mahaḥ | rathe vahantu bibhrataḥ || RV_8,065.04

indra gṛṇīṣa u stuṣe mahām̐ ugra īśānakṛt | ehi naḥ sutam piba || RV_8,065.05

sutāvantas tvā vayam prayasvanto havāmahe | idaṁ no barhir āsade || RV_8,065.06

yac cid dhi śaśvatām asīndra sādhāraṇas tvam | taṁ tvā vayaṁ havāmahe || RV_8,065.07

idaṁ te somyam madhv adhukṣann adribhir naraḥ | juṣāṇa indra tat piba || RV_8,065.08

viśvām̐ aryo vipaścito ’ti khyas tūyam ā gahi | asme dhehi śravo bṛhat || RV_8,065.09

dātā me pṛṣatīnāṁ rājā hiraṇyavīnām | mā devā maghavā riṣat || RV_8,065.10

sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu | śukraṁ hiraṇyam ā dade || RV_8,065.11

napāto durgahasya me sahasreṇa surādhasaḥ | śravo deveṣv akrata || RV_8,065.12

tarobhir vo vidadvasum indraṁ sabādha ūtaye | bṛhad gāyantaḥ sutasome adhvare huve bharaṁ na kāriṇam || RV_8,066.01

na yaṁ dudhrā varante na sthirā muro made suśipram andhasaḥ | ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam || RV_8,066.02

yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ | sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā || RV_8,066.03

nikhātaṁ cid yaḥ purusambhṛtaṁ vasūd id vapati dāśuṣe | vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat || RV_8,066.04

yad vāvantha puruṣṭuta purā cic chūra nṛṇām | vayaṁ tat ta indra sam bharāmasi yajñam ukthaṁ turaṁ vacaḥ || RV_8,066.05

sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ | tvam id dhi brahmakṛte kāmyaṁ vasu deṣṭhaḥ sunvate bhuvaḥ || RV_8,066.06

vayam enam idā hyo ‘pīpemeha vajriṇam | tasmā u adya samanā sutam bharā nūnam bhūṣata śrute || RV_8,066.07

vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati | semaṁ naḥ stomaṁ jujuṣāṇa ā gahīndra pra citrayā dhiyā || RV_8,066.08

kad ū nv a1syākṛtam indrasyāsti pauṁsyam | keno nu kaṁ śromatena na śuśruve januṣaḥ pari vṛtrahā || RV_8,066.09

kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam | indro viśvān bekanāṭām̐ ahardṛśa uta kratvā paṇīm̐r abhi || RV_8,066.10

vayaṁ ghā te apūrvyendra brahmāṇi vṛtrahan | purūtamāsaḥ puruhūta vajrivo bhṛtiṁ na pra bharāmasi || RV_8,066.11

pūrvīś cid dhi tve tuvikūrminn āśaso havanta indrotayaḥ | tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam || RV_8,066.12

vayaṁ ghā te tve id v indra viprā api ṣmasi | nahi tvad anyaḥ puruhūta kaś cana maghavann asti marḍitā || RV_8,066.13

tvaṁ no asyā amater uta kṣudho3 ‘bhiśaster ava spṛdhi | tvaṁ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit || RV_8,066.14

soma id vaḥ suto astu kalayo mā bibhītana | aped eṣa dhvasmāyati svayaṁ ghaiṣo apāyati || RV_8,066.15

tyān nu kṣatriyām̐ ava ādityān yāciṣāmahe | sumṛḻīkām̐ abhiṣṭaye || RV_8,067.01

mitro no aty aṁhatiṁ varuṇaḥ parṣad aryamā | ādityāso yathā viduḥ || RV_8,067.02

teṣāṁ hi citram ukthya1ṁ varūtham asti dāśuṣe | ādityānām araṁkṛte || RV_8,067.03

mahi vo mahatām avo varuṇa mitrāryaman | avāṁsy ā vṛṇīmahe || RV_8,067.04

jīvān no abhi dhetanādityāsaḥ purā hathāt | kad dha stha havanaśrutaḥ || RV_8,067.05

yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ | tenā no adhi vocata || RV_8,067.06

asti devā aṁhor urv asti ratnam anāgasaḥ | ādityā adbhutainasaḥ || RV_8,067.07

mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari | indra id dhi śruto vaśī || RV_8,067.08

mā no mṛcā ripūṇāṁ vṛjinānām aviṣyavaḥ | devā abhi pra mṛkṣata || RV_8,067.09

uta tvām adite mahy ahaṁ devy upa bruve | sumṛḻīkām abhiṣṭaye || RV_8,067.10

parṣi dīne gabhīra ām̐ ugraputre jighāṁsataḥ | mākis tokasya no riṣat || RV_8,067.11

aneho na uruvraja urūci vi prasartave | kṛdhi tokāya jīvase || RV_8,067.12

ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ | vratā rakṣante adruhaḥ || RV_8,067.13

te na āsno vṛkāṇām ādityāso mumocata | stenam baddham ivādite || RV_8,067.14

apo ṣu ṇa iyaṁ śarur ādityā apa durmatiḥ | asmad etv ajaghnuṣī || RV_8,067.15

śaśvad dhi vaḥ sudānava ādityā ūtibhir vayam | purā nūnam bubhujmahe || RV_8,067.16

śaśvantaṁ hi pracetasaḥ pratiyantaṁ cid enasaḥ | devāḥ kṛṇutha jīvase || RV_8,067.17

tat su no navyaṁ sanyasa ādityā yan mumocati | bandhād baddham ivādite || RV_8,067.18

nāsmākam asti tat tara ādityāso atiṣkade | yūyam asmabhyam mṛḻata || RV_8,067.19

mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ | purā nu jaraso vadhīt || RV_8,067.20

vi ṣu dveṣo vy aṁhatim ādityāso vi saṁhitam | viṣvag vi vṛhatā rapaḥ || RV_8,067.21

ā tvā rathaṁ yathotaye sumnāya vartayāmasi | tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate || RV_8,068.01

tuviśuṣma tuvikrato śacīvo viśvayā mate | ā paprātha mahitvanā || RV_8,068.02

yasya te mahinā mahaḥ pari jmāyantam īyatuḥ | hastā vajraṁ hiraṇyayam || RV_8,068.03

viśvānarasya vas patim anānatasya śavasaḥ | evaiś ca carṣaṇīnām ūtī huve rathānām || RV_8,068.04

abhiṣṭaye sadāvṛdhaṁ svarmīḻheṣu yaṁ naraḥ | nānā havanta ūtaye || RV_8,068.05

paromātram ṛcīṣamam indram ugraṁ surādhasam | īśānaṁ cid vasūnām || RV_8,068.06

taṁ-tam id rādhase maha indraṁ codāmi pītaye | yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṁ nṛtuḥ || RV_8,068.07

na yasya te śavasāna sakhyam ānaṁśa martyaḥ | nakiḥ śavāṁsi te naśat || RV_8,068.08

tvotāsas tvā yujāpsu sūrye mahad dhanam | jayema pṛtsu vajrivaḥ || RV_8,068.09

taṁ tvā yajñebhir īmahe taṁ gīrbhir girvaṇastama | indra yathā cid āvitha vājeṣu purumāyyam || RV_8,068.10

yasya te svādu sakhyaṁ svādvī praṇītir adrivaḥ | yajño vitantasāyyaḥ || RV_8,068.11

uru ṇas tanve3 tana uru kṣayāya nas kṛdhi | uru ṇo yandhi jīvase || RV_8,068.12

uruṁ nṛbhya uruṁ gava uruṁ rathāya panthām | devavītim manāmahe || RV_8,068.13

upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā | tiṣṭhanti svādurātayaḥ || RV_8,068.14

ṛjrāv indrota ā dade harī ṛkṣasya sūnavi | āśvamedhasya rohitā || RV_8,068.15

surathām̐ ātithigve svabhīśūm̐r ārkṣe | āśvamedhe supeśasaḥ || RV_8,068.16

ṣaḻ aśvām̐ ātithigva indrote vadhūmataḥ | sacā pūtakratau sanam || RV_8,068.17

aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī | svabhīśuḥ kaśāvatī || RV_8,068.18

na yuṣme vājabandhavo ninitsuś cana martyaḥ | avadyam adhi dīdharat || RV_8,068.19

pra-pra vas triṣṭubham iṣam mandadvīrāyendave | dhiyā vo medhasātaye puraṁdhyā vivāsati || RV_8,069.01

nadaṁ va odatīnāṁ nadaṁ yoyuvatīnām | patiṁ vo aghnyānāṁ dhenūnām iṣudhyasi || RV_8,069.02

tā asya sūdadohasaḥ somaṁ śrīṇanti pṛśnayaḥ | janman devānāṁ viśas triṣv ā rocane divaḥ || RV_8,069.03

abhi pra gopatiṁ girendram arca yathā vide | sūnuṁ satyasya satpatim || RV_8,069.04

ā harayaḥ sasṛjrire ‘ruṣīr adhi barhiṣi | yatrābhi saṁnavāmahe || RV_8,069.05

indrāya gāva āśiraṁ duduhre vajriṇe madhu | yat sīm upahvare vidat || RV_8,069.06

ud yad bradhnasya viṣṭapaṁ gṛham indraś ca ganvahi | madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade || RV_8,069.07

arcata prārcata priyamedhāso arcata | arcantu putrakā uta puraṁ na dhṛṣṇv arcata || RV_8,069.08

ava svarāti gargaro godhā pari saniṣvaṇat | piṅgā pari caniṣkadad indrāya brahmodyatam || RV_8,069.09

ā yat patanty enyaḥ sudughā anapasphuraḥ | apasphuraṁ gṛbhāyata somam indrāya pātave || RV_8,069.10

apād indro apād agnir viśve devā amatsata | varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṁ saṁśiśvarīr iva || RV_8,069.11

sudevo asi varuṇa yasya te sapta sindhavaḥ | anukṣaranti kākudaṁ sūrmyaṁ suṣirām iva || RV_8,069.12

yo vyatīm̐r aphāṇayat suyuktām̐ upa dāśuṣe | takvo netā tad id vapur upamā yo amucyata || RV_8,069.13

atīd u śakra ohata indro viśvā ati dviṣaḥ | bhinat kanīna odanam pacyamānam paro girā || RV_8,069.14

arbhako na kumārako ‘dhi tiṣṭhan navaṁ ratham | sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum || RV_8,069.15

ā tū suśipra dampate rathaṁ tiṣṭhā hiraṇyayam | adha dyukṣaṁ sacevahi sahasrapādam aruṣaṁ svastigām anehasam || RV_8,069.16

taṁ ghem itthā namasvina upa svarājam āsate | arthaṁ cid asya sudhitaṁ yad etava āvartayanti dāvane || RV_8,069.17

anu pratnasyaukasaḥ priyamedhāsa eṣām | pūrvām anu prayatiṁ vṛktabarhiṣo hitaprayasa āśata || RV_8,069.18

yo rājā carṣaṇīnāṁ yātā rathebhir adhriguḥ | viśvāsāṁ tarutā pṛtanānāṁ jyeṣṭho yo vṛtrahā gṛṇe || RV_8,070.01

indraṁ taṁ śumbha puruhanmann avase yasya dvitā vidhartari | hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ || RV_8,070.02

nakiṣ ṭaṁ karmaṇā naśad yaś cakāra sadāvṛdham | indraṁ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṁ dhṛṣṇvojasam || RV_8,070.03

aṣāḻham ugram pṛtanāsu sāsahiṁ yasmin mahīr urujrayaḥ | saṁ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ || RV_8,070.04

yad dyāva indra te śataṁ śatam bhūmīr uta syuḥ | na tvā vajrin sahasraṁ sūryā anu na jātam aṣṭa rodasī || RV_8,070.05

ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā | asmām̐ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ || RV_8,070.06

na sīm adeva āpad iṣaṁ dīrghāyo martyaḥ | etagvā cid ya etaśā yuyojate harī indro yuyojate || RV_8,070.07

taṁ vo maho mahāyyam indraṁ dānāya sakṣaṇim | yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ || RV_8,070.08

ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase | ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe || RV_8,070.09

tvaṁ na indra ṛtayus tvānido ni tṛmpasi | madhye vasiṣva tuvinṛmṇorvor ni dāsaṁ śiśnatho hathaiḥ || RV_8,070.10

anyavratam amānuṣam ayajvānam adevayum | ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ || RV_8,070.11

tvaṁ na indrāsāṁ haste śaviṣṭha dāvane | dhānānāṁ na saṁ gṛbhāyāsmayur dviḥ saṁ gṛbhāyāsmayuḥ || RV_8,070.12

sakhāyaḥ kratum icchata kathā rādhāma śarasya | upastutim bhojaḥ sūrir yo ahrayaḥ || RV_8,070.13

bhūribhiḥ samaha ṛṣibhir barhiṣmadbhiḥ staviṣyase | yad ittham ekam-ekam ic chara vatsān parādadaḥ || RV_8,070.14

karṇagṛhyā maghavā śauradevyo vatsaṁ nas tribhya ānayat | ajāṁ sūrir na dhātave || RV_8,070.15

tvaṁ no agne mahobhiḥ pāhi viśvasyā arāteḥ | uta dviṣo martyasya || RV_8,071.01

nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta | tvam id asi kṣapāvān || RV_8,071.02

sa no viśvebhir devebhir ūrjo napād bhadraśoce | rayiṁ dehi viśvavāram || RV_8,071.03

na tam agne arātayo martaṁ yuvanta rāyaḥ | yaṁ trāyase dāśvāṁsam || RV_8,071.04

yaṁ tvaṁ vipra medhasātāv agne hinoṣi dhanāya | sa tavotī goṣu gantā || RV_8,071.05

tvaṁ rayim puruvīram agne dāśuṣe martāya | pra ṇo naya vasyo accha || RV_8,071.06

uruṣyā ṇo mā parā dā aghāyate jātavedaḥ | durādhye3 martāya || RV_8,071.07

agne mākiṣ ṭe devasya rātim adevo yuyota | tvam īśiṣe vasūnām || RV_8,071.08

sa no vasva upa māsy ūrjo napān māhinasya | sakhe vaso jaritṛbhyaḥ || RV_8,071.09

acchā naḥ śīraśociṣaṁ giro yantu darśatam | acchā yajñāso namasā purūvasum purupraśastam ūtaye || RV_8,071.10

agniṁ sūnuṁ sahaso jātavedasaṁ dānāya vāryāṇām | dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi || RV_8,071.11

agniṁ vo devayajyayāgnim prayaty adhvare | agniṁ dhīṣu prathamam agnim arvaty agniṁ kṣaitrāya sādhase || RV_8,071.12

agnir iṣāṁ sakhye dadātu na īśe yo vāryāṇām | agniṁ toke tanaye śaśvad īmahe vasuṁ santaṁ tanūpām || RV_8,071.13

agnim īḻiṣvāvase gāthābhiḥ śīraśociṣam | agniṁ rāye purumīḻha śrutaṁ naro ‘gniṁ sudītaye chardiḥ || RV_8,071.14

agniṁ dveṣo yotavai no gṛṇīmasy agniṁ śaṁ yoś ca dātave | viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām || RV_8,071.15

haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ | vidvām̐ asya praśāsanam || RV_8,072.01

ni tigmam abhy a1ṁśuṁ sīdad dhotā manāv adhi | juṣāṇo asya sakhyam || RV_8,072.02

antar icchanti taṁ jane rudram paro manīṣayā | gṛbhṇanti jihvayā sasam || RV_8,072.03

jāmy atītape dhanur vayodhā aruhad vanam | dṛṣadaṁ jihvayāvadhīt || RV_8,072.04

caran vatso ruśann iha nidātāraṁ na vindate | veti stotava ambyam || RV_8,072.05

uto nv asya yan mahad aśvāvad yojanam bṛhad | dāmā rathasya dadṛśe || RV_8,072.06

duhanti saptaikām upa dvā pañca sṛjataḥ | tīrthe sindhor adhi svare || RV_8,072.07

ā daśabhir vivasvata indraḥ kośam acucyavīt | khedayā trivṛtā divaḥ || RV_8,072.08

pari tridhātur adhvaraṁ jūrṇir eti navīyasī | madhvā hotāro añjate || RV_8,072.09

siñcanti namasāvatam uccācakram parijmānam | nīcīnabāram akṣitam || RV_8,072.10

abhyāram id adrayo niṣiktam puṣkare madhu | avatasya visarjane || RV_8,072.11

gāva upāvatāvatam mahī yajñasya rapsudā | ubhā karṇā hiraṇyayā || RV_8,072.12

ā sute siñcata śriyaṁ rodasyor abhiśriyam | rasā dadhīta vṛṣabham || RV_8,072.13

te jānata svam okya1ṁ saṁ vatsāso na mātṛbhiḥ | mitho nasanta jāmibhiḥ || RV_8,072.14

upa srakveṣu bapsataḥ kṛṇvate dharuṇaṁ divi | indre agnā namaḥ svaḥ || RV_8,072.15

adhukṣat pipyuṣīm iṣam ūrjaṁ saptapadīm ariḥ | sūryasya sapta raśmibhiḥ || RV_8,072.16

somasya mitrāvaruṇoditā sūra ā dade | tad āturasya bheṣajam || RV_8,072.17

uto nv asya yat padaṁ haryatasya nidhānyam | pari dyāṁ jihvayātanat || RV_8,072.18

ud īrāthām ṛtāyate yuñjāthām aśvinā ratham | anti ṣad bhūtu vām avaḥ || RV_8,073.01

nimiṣaś cij javīyasā rathenā yātam aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.02

upa stṛṇītam atraye himena gharmam aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.03

kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ | anti ṣad bhūtu vām avaḥ || RV_8,073.04

yad adya karhi karhi cic chuśrūyātam imaṁ havam | anti ṣad bhūtu vām avaḥ || RV_8,073.05

aśvinā yāmahūtamā nediṣṭhaṁ yāmy āpyam | anti ṣad bhūtu vām avaḥ || RV_8,073.06

avantam atraye gṛhaṁ kṛṇutaṁ yuvam aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.07

varethe agnim ātapo vadate valgv atraye | anti ṣad bhūtu vām avaḥ || RV_8,073.08

pra saptavadhrir āśasā dhārām agner aśāyata | anti ṣad bhūtu vām avaḥ || RV_8,073.09

ihā gataṁ vṛṣaṇvasū śṛṇutam ma imaṁ havam | anti ṣad bhūtu vām avaḥ || RV_8,073.10

kim idaṁ vām purāṇavaj jarator iva śasyate | anti ṣad bhūtu vām avaḥ || RV_8,073.11

samānaṁ vāṁ sajātyaṁ samāno bandhur aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.12

yo vāṁ rajāṁsy aśvinā ratho viyāti rodasī | anti ṣad bhūtu vām avaḥ || RV_8,073.13

ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam | anti ṣad bhūtu vām avaḥ || RV_8,073.14

mā no gavyebhir aśvyaiḥ sahasrebhir ati khyatam | anti ṣad bhūtu vām avaḥ || RV_8,073.15

aruṇapsur uṣā abhūd akar jyotir ṛtāvarī | anti ṣad bhūtu vām avaḥ || RV_8,073.16

aśvinā su vicākaśad vṛkṣam paraśumām̐ iva | anti ṣad bhūtu vām avaḥ || RV_8,073.17

puraṁ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā | anti ṣad bhūtu vām avaḥ || RV_8,073.18

viśo-viśo vo atithiṁ vājayantaḥ purupriyam | agniṁ vo duryaṁ vacaḥ stuṣe śūṣasya manmabhiḥ || RV_8,074.01

yaṁ janāso haviṣmanto mitraṁ na sarpirāsutim | praśaṁsanti praśastibhiḥ || RV_8,074.02

panyāṁsaṁ jātavedasaṁ yo devatāty udyatā | havyāny airayad divi || RV_8,074.03

āganma vṛtrahantamaṁ jyeṣṭham agnim ānavam | yasya śrutarvā bṛhann ārkṣo anīka edhate || RV_8,074.04

amṛtaṁ jātavedasaṁ tiras tamāṁsi darśatam | ghṛtāhavanam īḍyam || RV_8,074.05

sabādho yaṁ janā ime3 ‘gniṁ havyebhir īḻate | juhvānāso yatasrucaḥ || RV_8,074.06

iyaṁ te navyasī matir agne adhāyy asmad ā | mandra sujāta sukrato ‘mūra dasmātithe || RV_8,074.07

sā te agne śaṁtamā caniṣṭhā bhavatu priyā | tayā vardhasva suṣṭutaḥ || RV_8,074.08

sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ | dadhīta vṛtratūrye || RV_8,074.09

aśvam id gāṁ rathaprāṁ tveṣam indraṁ na satpatim | yasya śravāṁsi tūrvatha panyam-panyaṁ ca kṛṣṭayaḥ || RV_8,074.10

yaṁ tvā gopavano girā caniṣṭhad agne aṅgiraḥ | sa pāvaka śrudhī havam || RV_8,074.11

yaṁ tvā janāsa īḻate sabādho vājasātaye | sa bodhi vṛtratūrye || RV_8,074.12

ahaṁ huvāna ārkṣe śrutarvaṇi madacyuti | śardhāṁsīva stukāvinām mṛkṣā śīrṣā caturṇām || RV_8,074.13

māṁ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ | surathāso abhi prayo vakṣan vayo na tugryam || RV_8,074.14

satyam it tvā mahenadi paruṣṇy ava dediśam | nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ || RV_8,074.15

yukṣvā hi devahūtamām̐ aśvām̐ agne rathīr iva | ni hotā pūrvyaḥ sadaḥ || RV_8,075.01

uta no deva devām̐ acchā voco viduṣṭaraḥ | śrad viśvā vāryā kṛdhi || RV_8,075.02

tvaṁ ha yad yaviṣṭhya sahasaḥ sūnav āhuta | ṛtāvā yajñiyo bhuvaḥ || RV_8,075.03

ayam agniḥ sahasriṇo vājasya śatinas patiḥ | mūrdhā kavī rayīṇām || RV_8,075.04

taṁ nemim ṛbhavo yathā namasva sahūtibhiḥ | nedīyo yajñam aṅgiraḥ || RV_8,075.05

tasmai nūnam abhidyave vācā virūpa nityayā | vṛṣṇe codasva suṣṭutim || RV_8,075.06

kam u ṣvid asya senayāgner apākacakṣasaḥ | paṇiṁ goṣu starāmahe || RV_8,075.07

mā no devānāṁ viśaḥ prasnātīr ivosrāḥ | kṛśaṁ na hāsur aghnyāḥ || RV_8,075.08

mā naḥ samasya dūḍhya1ḥ paridveṣaso aṁhatiḥ | ūrmir na nāvam ā vadhīt || RV_8,075.09

namas te agna ojase gṛṇanti deva kṛṣṭayaḥ | amair amitram ardaya || RV_8,075.10

kuvit su no gaviṣṭaye ‘gne saṁveṣiṣo rayim | urukṛd uru ṇas kṛdhi || RV_8,075.11

mā no asmin mahādhane parā varg bhārabhṛd yathā | saṁvargaṁ saṁ rayiṁ jaya || RV_8,075.12

anyam asmad bhiyā iyam agne siṣaktu ducchunā | vardhā no amavac chavaḥ || RV_8,075.13

yasyājuṣan namasvinaḥ śamīm adurmakhasya vā | taṁ ghed agnir vṛdhāvati || RV_8,075.14

parasyā adhi saṁvato ‘varām̐ abhy ā tara | yatrāham asmi tām̐ ava || RV_8,075.15

vidmā hi te purā vayam agne pitur yathāvasaḥ | adhā te sumnam īmahe || RV_8,075.16

imaṁ nu māyinaṁ huva indram īśānam ojasā | marutvantaṁ na vṛñjase || RV_8,076.01

ayam indro marutsakhā vi vṛtrasyābhinac chiraḥ | vajreṇa śataparvaṇā || RV_8,076.02

vāvṛdhāno marutsakhendro vi vṛtram airayat | sṛjan samudriyā apaḥ || RV_8,076.03

ayaṁ ha yena vā idaṁ svar marutvatā jitam | indreṇa somapītaye || RV_8,076.04

marutvantam ṛjīṣiṇam ojasvantaṁ virapśinam | indraṁ gīrbhir havāmahe || RV_8,076.05

indram pratnena manmanā marutvantaṁ havāmahe | asya somasya pītaye || RV_8,076.06

marutvām̐ indra mīḍhvaḥ pibā somaṁ śatakrato | asmin yajñe puruṣṭuta || RV_8,076.07

tubhyed indra marutvate sutāḥ somāso adrivaḥ | hṛdā hūyanta ukthinaḥ || RV_8,076.08

pibed indra marutsakhā sutaṁ somaṁ diviṣṭiṣu | vajraṁ śiśāna ojasā || RV_8,076.09

uttiṣṭhann ojasā saha pītvī śipre avepayaḥ | somam indra camū sutam || RV_8,076.10

anu tvā rodasī ubhe krakṣamāṇam akṛpetām | indra yad dasyuhābhavaḥ || RV_8,076.11

vācam aṣṭāpadīm ahaṁ navasraktim ṛtaspṛśam | indrāt pari tanvam mame || RV_8,076.12

jajñāno nu śatakratur vi pṛcchad iti mātaram | ka ugrāḥ ke ha śṛṇvire || RV_8,077.01

ād īṁ śavasy abravīd aurṇavābham ahīśuvam | te putra santu niṣṭuraḥ || RV_8,077.02

sam it tān vṛtrahākhidat khe arām̐ iva khedayā | pravṛddho dasyuhābhavat || RV_8,077.03

ekayā pratidhāpibat sākaṁ sarāṁsi triṁśatam | indraḥ somasya kāṇukā || RV_8,077.04

abhi gandharvam atṛṇad abudhneṣu rajaḥsv ā | indro brahmabhya id vṛdhe || RV_8,077.05

nir āvidhyad giribhya ā dhārayat pakvam odanam | indro bundaṁ svātatam || RV_8,077.06

śatabradhna iṣus tava sahasraparṇa eka it | yam indra cakṛṣe yujam || RV_8,077.07

tena stotṛbhya ā bhara nṛbhyo nāribhyo attave | sadyo jāta ṛbhuṣṭhira || RV_8,077.08

etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā | hṛdā vīḍv adhārayaḥ || RV_8,077.09

viśvet tā viṣṇur ābharad urukramas tveṣitaḥ | śatam mahiṣān kṣīrapākam odanaṁ varāham indra emuṣam || RV_8,077.10

tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhur bundo hiraṇyayaḥ | ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cid ṛdūvṛdhā || RV_8,077.11

puroḻāśaṁ no andhasa indra sahasram ā bhara | śatā ca śūra gonām || RV_8,078.01

ā no bhara vyañjanaṁ gām aśvam abhyañjanam | sacā manā hiraṇyayā || RV_8,078.02

uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara | tvaṁ hi śṛṇviṣe vaso || RV_8,078.03

nakīṁ vṛdhīka indra te na suṣā na sudā uta | nānyas tvac chūra vāghataḥ || RV_8,078.04

nakīm indro nikartave na śakraḥ pariśaktave | viśvaṁ śṛṇoti paśyati || RV_8,078.05

sa manyum martyānām adabdho ni cikīṣate | purā nidaś cikīṣate || RV_8,078.06

kratva it pūrṇam udaraṁ turasyāsti vidhataḥ | vṛtraghnaḥ somapāvnaḥ || RV_8,078.07

tve vasūni saṁgatā viśvā ca soma saubhagā | sudātv aparihvṛtā || RV_8,078.08

tvām id yavayur mama kāmo gavyur hiraṇyayuḥ | tvām aśvayur eṣate || RV_8,078.09

taved indrāham āśasā haste dātraṁ canā dade | dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā || RV_8,078.10

ayaṁ kṛtnur agṛbhīto viśvajid udbhid it somaḥ | ṛṣir vipraḥ kāvyena || RV_8,079.01

abhy ūrṇoti yan nagnam bhiṣakti viśvaṁ yat turam | prem andhaḥ khyan niḥ śroṇo bhūt || RV_8,079.02

tvaṁ soma tanūkṛdbhyo dveṣobhyo ’nyakṛtebhyaḥ | uru yantāsi varūtham || RV_8,079.03

tvaṁ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin | yāvīr aghasya cid dveṣaḥ || RV_8,079.04

arthino yanti ced arthaṁ gacchān id daduṣo rātim | vavṛjyus tṛṣyataḥ kāmam || RV_8,079.05

vidad yat pūrvyaṁ naṣṭam ud īm ṛtāyum īrayat | prem āyus tārīd atīrṇam || RV_8,079.06

suśevo no mṛḻayākur adṛptakratur avātaḥ | bhavā naḥ soma śaṁ hṛde || RV_8,079.07

mā naḥ soma saṁ vīvijo mā vi bībhiṣathā rājan | mā no hārdi tviṣā vadhīḥ || RV_8,079.08

ava yat sve sadhasthe devānāṁ durmatīr īkṣe | rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha || RV_8,079.09

nahy a1nyam baḻākaram marḍitāraṁ śatakrato | tvaṁ na indra mṛḻaya || RV_8,080.01

yo naḥ śaśvat purāvithāmṛdhro vājasātaye | sa tvaṁ na indra mṛḻaya || RV_8,080.02

kim aṅga radhracodanaḥ sunvānasyāvited asi | kuvit sv indra ṇaḥ śakaḥ || RV_8,080.03

indra pra ṇo ratham ava paścāc cit santam adrivaḥ | purastād enam me kṛdhi || RV_8,080.04

hanto nu kim āsase prathamaṁ no rathaṁ kṛdhi | upamaṁ vājayu śravaḥ || RV_8,080.05

avā no vājayuṁ rathaṁ sukaraṁ te kim it pari | asmān su jigyuṣas kṛdhi || RV_8,080.06

indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam | iyaṁ dhīr ṛtviyāvatī || RV_8,080.07

mā sīm avadya ā bhāg urvī kāṣṭhā hitaṁ dhanam | apāvṛktā aratnayaḥ || RV_8,080.08

turīyaṁ nāma yajñiyaṁ yadā karas tad uśmasi | ād it patir na ohase || RV_8,080.09

avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ | tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt || RV_8,080.10

ā tū na indra kṣumantaṁ citraṁ grābhaṁ saṁ gṛbhāya | mahāhastī dakṣiṇena || RV_8,081.01

vidmā hi tvā tuvikūrmiṁ tuvideṣṇaṁ tuvīmagham | tuvimātram avobhiḥ || RV_8,081.02

nahi tvā śūra devā na martāso ditsantam | bhīmaṁ na gāṁ vārayante || RV_8,081.03

eto nv indraṁ stavāmeśānaṁ vasvaḥ svarājam | na rādhasā mardhiṣan naḥ || RV_8,081.04

pra stoṣad upa gāsiṣac chravat sāma gīyamānam | abhi rādhasā jugurat || RV_8,081.05

ā no bhara dakṣiṇenābhi savyena pra mṛśa | indra mā no vasor nir bhāk || RV_8,081.06

upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām | adāśūṣṭarasya vedaḥ || RV_8,081.07

indra ya u nu te asti vājo viprebhiḥ sanitvaḥ | asmābhiḥ su taṁ sanuhi || RV_8,081.08

sadyojuvas te vājā asmabhyaṁ viśvaścandrāḥ | vaśaiś ca makṣū jarante || RV_8,081.09

ā pra drava parāvato ‘rvāvataś ca vṛtrahan | madhvaḥ prati prabharmaṇi || RV_8,082.01

tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ | pibā dadhṛg yathociṣe || RV_8,082.02

iṣā mandasvād u te ‘raṁ varāya manyave | bhuvat ta indra śaṁ hṛde || RV_8,082.03

ā tv aśatrav ā gahi ny u1kthāni ca hūyase | upame rocane divaḥ || RV_8,082.04

tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam | pra soma indra hūyate || RV_8,082.05

indra śrudhi su me havam asme sutasya gomataḥ | vi pītiṁ tṛptim aśnuhi || RV_8,082.06

ya indra camaseṣv ā somaś camūṣu te sutaḥ | pibed asya tvam īśiṣe || RV_8,082.07

yo apsu candramā iva somaś camūṣu dadṛśe | pibed asya tvam īśiṣe || RV_8,082.08

yaṁ te śyenaḥ padābharat tiro rajāṁsy aspṛtam | pibed asya tvam īśiṣe || RV_8,082.09

devānām id avo mahat tad ā vṛṇīmahe vayam | vṛṣṇām asmabhyam ūtaye || RV_8,083.01

te naḥ santu yujaḥ sadā varuṇo mitro aryamā | vṛdhāsaś ca pracetasaḥ || RV_8,083.02

ati no viṣpitā puru naubhir apo na parṣatha | yūyam ṛtasya rathyaḥ || RV_8,083.03

vāmaṁ no astv aryaman vāmaṁ varuṇa śaṁsyam | vāmaṁ hy āvṛṇīmahe || RV_8,083.04

vāmasya hi pracetasa īśānāśo riśādasaḥ | nem ādityā aghasya yat || RV_8,083.05

vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā | devā vṛdhāya hūmahe || RV_8,083.06

adhi na indraiṣāṁ viṣṇo sajātyānām | itā maruto aśvinā || RV_8,083.07

pra bhrātṛtvaṁ sudānavo ‘dha dvitā samānyā | mātur garbhe bharāmahe || RV_8,083.08

yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ | adhā cid va uta bruve || RV_8,083.09

preṣṭhaṁ vo atithiṁ stuṣe mitram iva priyam | agniṁ rathaṁ na vedyam || RV_8,084.01

kavim iva pracetasaṁ yaṁ devāso adha dvitā | ni martyeṣv ādadhuḥ || RV_8,084.02

tvaṁ yaviṣṭha dāśuṣo nṝm̐ḥ pāhi śṛṇudhī giraḥ | rakṣā tokam uta tmanā || RV_8,084.03

kayā te agne aṅgira ūrjo napād upastutim | varāya deva manyave || RV_8,084.04

dāśema kasya manasā yajñasya sahaso yaho | kad u voca idaṁ namaḥ || RV_8,084.05

adhā tvaṁ hi nas karo viśvā asmabhyaṁ sukṣitīḥ | vājadraviṇaso giraḥ || RV_8,084.06

kasya nūnam parīṇaso dhiyo jinvasi dampate | goṣātā yasya te giraḥ || RV_8,084.07

tam marjayanta sukratum puroyāvānam ājiṣu | sveṣu kṣayeṣu vājinam || RV_8,084.08

kṣeti kṣemebhiḥ sādhubhir nakir yaṁ ghnanti hanti yaḥ | agne suvīra edhate || RV_8,084.09

ā me havaṁ nāsatyāśvinā gacchataṁ yuvam | madhvaḥ somasya pītaye || RV_8,085.01

imam me stomam aśvinemam me śṛṇutaṁ havam | madhvaḥ somasya pītaye || RV_8,085.02

ayaṁ vāṁ kṛṣṇo aśvinā havate vājinīvasū | madhvaḥ somasya pītaye || RV_8,085.03

śṛṇutaṁ jaritur havaṁ kṛṣṇasya stuvato narā | madhvaḥ somasya pītaye || RV_8,085.04

chardir yantam adābhyaṁ viprāya stuvate narā | madhvaḥ somasya pītaye || RV_8,085.05

gacchataṁ dāśuṣo gṛham itthā stuvato aśvinā | madhvaḥ somasya pītaye || RV_8,085.06

yuñjāthāṁ rāsabhaṁ rathe vīḍvaṅge vṛṣaṇvasū | madhvaḥ somasya pītaye || RV_8,085.07

trivandhureṇa trivṛtā rathenā yātam aśvinā | madhvaḥ somasya pītaye || RV_8,085.08

nū me giro nāsatyāśvinā prāvataṁ yuvam | madhvaḥ somasya pītaye || RV_8,085.09

ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.01

kathā nūnaṁ vāṁ vimanā upa stavad yuvaṁ dhiyaṁ dadathur vasyaïṣṭaye | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.02

yuvaṁ hi ṣmā purubhujemam edhatuṁ viṣṇāpve dadathur vasyaïṣṭaye | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.03

uta tyaṁ vīraṁ dhanasām ṛjīṣiṇaṁ dūre cit santam avase havāmahe | yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.04

ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe | ṛtaṁ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.05

dyumnī vāṁ stomo aśvinā krivir na seka ā gatam | madhvaḥ sutasya sa divi priyo narā pātaṁ gaurāv iveriṇe || RV_8,087.01

pibataṁ gharmam madhumantam aśvinā barhiḥ sīdataṁ narā | tā mandasānā manuṣo duroṇa ā ni pātaṁ vedasā vayaḥ || RV_8,087.02

ā vāṁ viśvābhir ūtibhiḥ priyamedhā ahūṣata | tā vartir yātam upa vṛktabarhiṣo juṣṭaṁ yajñaṁ diviṣṭiṣu || RV_8,087.03

pibataṁ somam madhumantam aśvinā barhiḥ sīdataṁ sumat | tā vāvṛdhānā upa suṣṭutiṁ divo gantaṁ gaurāv iveriṇam || RV_8,087.04

ā nūnaṁ yātam aśvināśvebhiḥ pruṣitapsubhiḥ | dasrā hiraṇyavartanī śubhas patī pātaṁ somam ṛtāvṛdhā || RV_8,087.05

vayaṁ hi vāṁ havāmahe vipanyavo viprāso vājasātaye | tā valgū dasrā purudaṁsasā dhiyāśvinā śruṣṭy ā gatam || RV_8,087.06

taṁ vo dasmam ṛtīṣahaṁ vasor mandānam andhasaḥ | abhi vatsaṁ na svasareṣu dhenava indraṁ gīrbhir navāmahe || RV_8,088.01

dyukṣaṁ sudānuṁ taviṣībhir āvṛtaṁ giriṁ na purubhojasam | kṣumantaṁ vājaṁ śatinaṁ sahasriṇam makṣū gomantam īmahe || RV_8,088.02

na tvā bṛhanto adrayo varanta indra vīḻavaḥ | yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te || RV_8,088.03

yoddhāsi kratvā śavasota daṁsanā viśvā jātābhi majmanā | ā tvāyam arka ūtaye vavartati yaṁ gotamā ajījanan || RV_8,088.04

pra hi ririkṣa ojasā divo antebhyas pari | na tvā vivyāca raja indra pārthivam anu svadhāṁ vavakṣitha || RV_8,088.05

nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi | asmākam bodhy ucathasya coditā maṁhiṣṭho vājasātaye || RV_8,088.06

bṛhad indrāya gāyata maruto vṛtrahaṁtamam | yena jyotir ajanayann ṛtāvṛdho devaṁ devāya jāgṛvi || RV_8,089.01

apādhamad abhiśastīr aśastihāthendro dyumny ābhavat | devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa || RV_8,089.02

pra va indrāya bṛhate maruto brahmārcata | vṛtraṁ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā || RV_8,089.03

abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat | arṣantv āpo javasā vi mātaro hano vṛtraṁ jayā svaḥ || RV_8,089.04

yaj jāyathā apūrvya maghavan vṛtrahatyāya | tat pṛthivīm aprathayas tad astabhnā uta dyām || RV_8,089.05

tat te yajño ajāyata tad arka uta haskṛtiḥ | tad viśvam abhibhūr asi yaj jātaṁ yac ca jantvam || RV_8,089.06

āmāsu pakvam airaya ā sūryaṁ rohayo divi | gharmaṁ na sāman tapatā suvṛktibhir juṣṭaṁ girvaṇase bṛhat || RV_8,089.07

ā no viśvāsu havya indraḥ samatsu bhūṣatu | upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ || RV_8,090.01

tvaṁ dātā prathamo rādhasām asy asi satya īśānakṛt | tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ || RV_8,090.02

brahmā ta indra girvaṇaḥ kriyante anatidbhutā | imā juṣasva haryaśva yojanendra yā te amanmahi || RV_8,090.03

tvaṁ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase | sa tvaṁ śaviṣṭha vajrahasta dāśuṣe ‘rvāñcaṁ rayim ā kṛdhi || RV_8,090.04

tvam indra yaśā asy ṛjīṣī śavasas pate | tvaṁ vṛtrāṇi haṁsy apratīny eka id anuttā carṣaṇīdhṛtā || RV_8,090.05

tam u tvā nūnam asura pracetasaṁ rādho bhāgam ivemahe | mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan || RV_8,090.06

kanyā3 vār avāyatī somam api srutāvidat | astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā || RV_8,091.01

asau ya eṣi vīrako gṛhaṁ-gṛhaṁ vicākaśad | imaṁ jambhasutam piba dhānāvantaṁ karambhiṇam apūpavantam ukthinam || RV_8,091.02

ā cana tvā cikitsāmo ‘dhi cana tvā nemasi | śanair iva śanakair ivendrāyendo pari srava || RV_8,091.03

kuvic chakat kuvit karat kuvin no vasyasas karat | kuvit patidviṣo yatīr indreṇa saṁgamāmahai || RV_8,091.04

imāni trīṇi viṣṭapā tānīndra vi rohaya | śiras tatasyorvarām ād idam ma upodare || RV_8,091.05

asau ca yā na urvarād imāṁ tanva1m mama | atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi || RV_8,091.06

khe rathasya khe ’nasaḥ khe yugasya śatakrato | apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam || RV_8,091.07

pāntam ā vo andhasa indram abhi pra gāyata | viśvāsāhaṁ śatakratum maṁhiṣṭhaṁ carṣaṇīnām || RV_8,092.01

puruhūtam puruṣṭutaṁ gāthānya1ṁ sanaśrutam | indra iti bravītana || RV_8,092.02

indra in no mahānāṁ dātā vājānāṁ nṛtuḥ | mahām̐ abhijñv ā yamat || RV_8,092.03

apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ | indor indro yavāśiraḥ || RV_8,092.04

tam v abhi prārcatendraṁ somasya pītaye | tad id dhy asya vardhanam || RV_8,092.05

asya pītvā madānāṁ devo devasyaujasā | viśvābhi bhuvanā bhuvat || RV_8,092.06

tyam u vaḥ satrāsāhaṁ viśvāsu gīrṣv āyatam | ā cyāvayasy ūtaye || RV_8,092.07

yudhmaṁ santam anarvāṇaṁ somapām anapacyutam | naram avāryakratum || RV_8,092.08

śikṣā ṇa indra rāya ā puru vidvām̐ ṛcīṣama | avā naḥ pārye dhane || RV_8,092.09

ataś cid indra ṇa upā yāhi śatavājayā | iṣā sahasravājayā || RV_8,092.10

ayāma dhīvato dhiyo ‘rvadbhiḥ śakra godare | jayema pṛtsu vajrivaḥ || RV_8,092.11

vayam u tvā śatakrato gāvo na yavaseṣv ā | uktheṣu raṇayāmasi || RV_8,092.12

viśvā hi martyatvanānukāmā śatakrato | aganma vajrinn āśasaḥ || RV_8,092.13

tve su putra śavaso ‘vṛtran kāmakātayaḥ | na tvām indrāti ricyate || RV_8,092.14

sa no vṛṣan saniṣṭhayā saṁ ghorayā dravitnvā | dhiyāviḍḍhi puraṁdhyā || RV_8,092.15

yas te nūnaṁ śatakratav indra dyumnitamo madaḥ | tena nūnam made madeḥ || RV_8,092.16

yas te citraśravastamo ya indra vṛtrahantamaḥ | ya ojodātamo madaḥ || RV_8,092.17

vidmā hi yas te adrivas tvādattaḥ satya somapāḥ | viśvāsu dasma kṛṣṭiṣu || RV_8,092.18

indrāya madvane sutam pari ṣṭobhantu no giraḥ | arkam arcantu kāravaḥ || RV_8,092.19

yasmin viśvā adhi śriyo raṇanti sapta saṁsadaḥ | indraṁ sute havāmahe || RV_8,092.20

trikadrukeṣu cetanaṁ devāso yajñam atnata | tam id vardhantu no giraḥ || RV_8,092.21

ā tvā viśantv indavaḥ samudram iva sindhavaḥ | na tvām indrāti ricyate || RV_8,092.22

vivyaktha mahinā vṛṣan bhakṣaṁ somasya jāgṛve | ya indra jaṭhareṣu te || RV_8,092.23

araṁ ta indra kukṣaye somo bhavatu vṛtrahan | araṁ dhāmabhya indavaḥ || RV_8,092.24

aram aśvāya gāyati śrutakakṣo araṁ gave | aram indrasya dhāmne || RV_8,092.25

araṁ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi | araṁ te śakra dāvane || RV_8,092.26

parākāttāc cid adrivas tvāṁ nakṣanta no giraḥ | araṁ gamāma te vayam || RV_8,092.27

evā hy asi vīrayur evā śūra uta sthiraḥ | evā te rādhyam manaḥ || RV_8,092.28

evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ | adhā cid indra me sacā || RV_8,092.29

mo ṣu brahmeva tandrayur bhuvo vājānām pate | matsvā sutasya gomataḥ || RV_8,092.30

mā na indrābhy ā3diśaḥ sūro aktuṣv ā yaman | tvā yujā vanema tat || RV_8,092.31

tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ | tvam asmākaṁ tava smasi || RV_8,092.32

tvām id dhi tvāyavo ’nunonuvataś carān | sakhāya indra kāravaḥ || RV_8,092.33

ud ghed abhi śrutāmaghaṁ vṛṣabhaṁ naryāpasam | astāram eṣi sūrya || RV_8,093.01

nava yo navatim puro bibheda bāhvojasā | ahiṁ ca vṛtrahāvadhīt || RV_8,093.02

sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat | urudhāreva dohate || RV_8,093.03

yad adya kac ca vṛtrahann udagā abhi sūrya | sarvaṁ tad indra te vaśe || RV_8,093.04

yad vā pravṛddha satpate na marā iti manyase | uto tat satyam it tava || RV_8,093.05

ye somāsaḥ parāvati ye arvāvati sunvire | sarvām̐s tām̐ indra gacchasi || RV_8,093.06

tam indraṁ vājayāmasi mahe vṛtrāya hantave | sa vṛṣā vṛṣabho bhuvat || RV_8,093.07

indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ | dyumnī ślokī sa somyaḥ || RV_8,093.08

girā vajro na sambhṛtaḥ sabalo anapacyutaḥ | vavakṣa ṛṣvo astṛtaḥ || RV_8,093.09

durge cin naḥ sugaṁ kṛdhi gṛṇāna indra girvaṇaḥ | tvaṁ ca maghavan vaśaḥ || RV_8,093.10

yasya te nū cid ādiśaṁ na minanti svarājyam | na devo nādhrigur janaḥ || RV_8,093.11

adhā te apratiṣkutaṁ devī śuṣmaṁ saparyataḥ | ubhe suśipra rodasī || RV_8,093.12

tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca | paruṣṇīṣu ruśat payaḥ || RV_8,093.13

vi yad aher adha tviṣo viśve devāso akramuḥ | vidan mṛgasya tām̐ amaḥ || RV_8,093.14

ād u me nivaro bhuvad vṛtrahādiṣṭa pauṁsyam | ajātaśatrur astṛtaḥ || RV_8,093.15

śrutaṁ vo vṛtrahantamam pra śardhaṁ carṣaṇīnām | ā śuṣe rādhase mahe || RV_8,093.16

ayā dhiyā ca gavyayā puruṇāman puruṣṭuta | yat some-soma ābhavaḥ || RV_8,093.17

bodhinmanā id astu no vṛtrahā bhūryāsutiḥ | śṛṇotu śakra āśiṣam || RV_8,093.18

kayā tvaṁ na ūtyābhi pra mandase vṛṣan | kayā stotṛbhya ā bhara || RV_8,093.19

kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat | vṛtrahā somapītaye || RV_8,093.20

abhī ṣu ṇas tvaṁ rayim mandasānaḥ sahasriṇam | prayantā bodhi dāśuṣe || RV_8,093.21

patnīvantaḥ sutā ima uśanto yanti vītaye | apāṁ jagmir nicumpuṇaḥ || RV_8,093.22

iṣṭā hotrā asṛkṣatendraṁ vṛdhāso adhvare | acchāvabhṛtham ojasā || RV_8,093.23

iha tyā sadhamādyā harī hiraṇyakeśyā | voḻhām abhi prayo hitam || RV_8,093.24

tubhyaṁ somāḥ sutā ime stīrṇam barhir vibhāvaso | stotṛbhya indram ā vaha || RV_8,093.25

ā te dakṣaṁ vi rocanā dadhad ratnā vi dāśuṣe | stotṛbhya indram arcata || RV_8,093.26

ā te dadhāmīndriyam ukthā viśvā śatakrato | stotṛbhya indra mṛḻaya || RV_8,093.27

bhadram-bhadraṁ na ā bhareṣam ūrjaṁ śatakrato | yad indra mṛḻayāsi naḥ || RV_8,093.28

sa no viśvāny ā bhara suvitāni śatakrato | yad indra mṛḻayāsi naḥ || RV_8,093.29

tvām id vṛtrahantama sutāvanto havāmahe | yad indra mṛḻayāsi naḥ || RV_8,093.30

upa no haribhiḥ sutaṁ yāhi madānām pate | upa no haribhiḥ sutam || RV_8,093.31

dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ | upa no haribhiḥ sutam || RV_8,093.32

tvaṁ hi vṛtrahann eṣām pātā somānām asi | upa no haribhiḥ sutam || RV_8,093.33

indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṁ rayim | vājī dadātu vājinam || RV_8,093.34

gaur dhayati marutāṁ śravasyur mātā maghonām | yuktā vahnī rathānām || RV_8,094.01

yasyā devā upasthe vratā viśve dhārayante | sūryāmāsā dṛśe kam || RV_8,094.02

tat su no viśve arya ā sadā gṛṇanti kāravaḥ | marutaḥ somapītaye || RV_8,094.03

asti somo ayaṁ sutaḥ pibanty asya marutaḥ | uta svarājo aśvinā || RV_8,094.04

pibanti mitro aryamā tanā pūtasya varuṇaḥ | triṣadhasthasya jāvataḥ || RV_8,094.05

uto nv asya joṣam ām̐ indraḥ sutasya gomataḥ | prātar hoteva matsati || RV_8,094.06

kad atviṣanta sūrayas tira āpa iva sridhaḥ | arṣanti pūtadakṣasaḥ || RV_8,094.07

kad vo adya mahānāṁ devānām avo vṛṇe | tmanā ca dasmavarcasām || RV_8,094.08

ā ye viśvā pārthivāni paprathan rocanā divaḥ | marutaḥ somapītaye || RV_8,094.09

tyān nu pūtadakṣaso divo vo maruto huve | asya somasya pītaye || RV_8,094.10

tyān nu ye vi rodasī tastabhur maruto huve | asya somasya pītaye || RV_8,094.11

tyaṁ nu mārutaṁ gaṇaṁ giriṣṭhāṁ vṛṣaṇaṁ huve | asya somasya pītaye || RV_8,094.12

ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ | abhi tvā sam anūṣatendra vatsaṁ na mātaraḥ || RV_8,095.01

ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ | pibā tv a1syāndhasa indra viśvāsu te hitam || RV_8,095.02

pibā somam madāya kam indra śyenābhṛtaṁ sutam | tvaṁ hi śaśvatīnām patī rājā viśām asi || RV_8,095.03

śrudhī havaṁ tiraścyā indra yas tvā saparyati | suvīryasya gomato rāyas pūrdhi mahām̐ asi || RV_8,095.04

indra yas te navīyasīṁ giram mandrām ajījanat | cikitvinmanasaṁ dhiyam pratnām ṛtasya pipyuṣīm || RV_8,095.05

tam u ṣṭavāma yaṁ gira indram ukthāni vāvṛdhuḥ | purūṇy asya pauṁsyā siṣāsanto vanāmahe || RV_8,095.06

eto nv indraṁ stavāma śuddhaṁ śuddhena sāmnā | śuddhair ukthair vāvṛdhvāṁsaṁ śuddha āśīrvān mamattu || RV_8,095.07

indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ | śuddho rayiṁ ni dhāraya śuddho mamaddhi somyaḥ || RV_8,095.08

indra śuddho hi no rayiṁ śuddho ratnāni dāśuṣe | śuddho vṛtrāṇi jighnase śuddho vājaṁ siṣāsasi || RV_8,095.09

asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ | asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ || RV_8,096.01

atividdhā vithureṇā cid astrā triḥ sapta sānu saṁhitā girīṇām | na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra || RV_8,096.02

indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ | śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke || RV_8,096.03

manye tvā yajñiyaṁ yajñiyānām manye tvā cyavanam acyutānām | manye tvā satvanām indra ketum manye tvā vṛṣabhaṁ carṣaṇīnām || RV_8,096.04

ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u | pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram || RV_8,096.05

tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt | indreṇa mitraṁ didhiṣema gīrbhir upo namobhir vṛṣabhaṁ viśema || RV_8,096.06

vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ | marudbhir indra sakhyaṁ te astv athemā viśvāḥ pṛtanā jayāsi || RV_8,096.07

triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ | upa tvemaḥ kṛdhi no bhāgadheyaṁ śuṣmaṁ ta enā haviṣā vidhema || RV_8,096.08

tigmam āyudham marutām anīkaṁ kas ta indra prati vajraṁ dadharṣa | anāyudhāso asurā adevāś cakreṇa tām̐ apa vapa ṛjīṣin || RV_8,096.09

maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ | girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat || RV_8,096.10

ukthavāhase vibhve manīṣāṁ druṇā na pāram īrayā nadīnām | ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat || RV_8,096.11

tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṁ namasā vivāsa | upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṁ kuvid aṅga vedat || RV_8,096.12

ava drapso aṁśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta || RV_8,096.13

drapsam apaśyaṁ viṣuṇe carantam upahvare nadyo aṁśumatyāḥ | nabho na kṛṣṇam avatasthivāṁsam iṣyāmi vo vṛṣaṇo yudhyatājau || RV_8,096.14

adha drapso aṁśumatyā upasthe ‘dhārayat tanvaṁ titviṣāṇaḥ | viśo adevīr abhy ā3carantīr bṛhaspatinā yujendraḥ sasāhe || RV_8,096.15

tvaṁ ha tyat saptabhyo jāyamāno ‘śatrubhyo abhavaḥ śatrur indra | gūḻhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṁ dhāḥ || RV_8,096.16

tvaṁ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha | tvaṁ śuṣṇasyāvātiro vadhatrais tvaṁ gā indra śacyed avindaḥ || RV_8,096.17

tvaṁ ha tyad vṛṣabha carṣaṇīnāṁ ghano vṛtrāṇāṁ taviṣo babhūtha | tvaṁ sindhūm̐r asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ || RV_8,096.18

sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān | ya eka in nary apāṁsi kartā sa vṛtrahā pratīd anyam āhuḥ || RV_8,096.19

sa vṛtrahendraś carṣaṇīdhṛt taṁ suṣṭutyā havyaṁ huvema | sa prāvitā maghavā no ‘dhivaktā sa vājasya śravasyasya dātā || RV_8,096.20

sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | kṛṇvann apāṁsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ || RV_8,096.21

yā indra bhuja ābharaḥ svarvām̐ asurebhyaḥ | stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ || RV_8,097.01

yam indra dadhiṣe tvam aśvaṁ gām bhāgam avyayam | yajamāne sunvati dakṣiṇāvati tasmin taṁ dhehi mā paṇau || RV_8,097.02

ya indra sasty avrato ’nuṣvāpam adevayuḥ | svaiḥ ṣa evair mumurat poṣyaṁ rayiṁ sanutar dhehi taṁ tataḥ || RV_8,097.03

yac chakrāsi parāvati yad arvāvati vṛtrahan | atas tvā gīrbhir dyugad indra keśibhiḥ sutāvām̐ ā vivāsati || RV_8,097.04

yad vāsi rocane divaḥ samudrasyādhi viṣṭapi | yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi || RV_8,097.05

sa naḥ someṣu somapāḥ suteṣu śavasas pate | mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā || RV_8,097.06

mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ | tvaṁ na ūtī tvam in na āpyam mā na indra parā vṛṇak || RV_8,097.07

asme indra sacā sute ni ṣadā pītaye madhu | kṛdhī jaritre maghavann avo mahad asme indra sacā sute || RV_8,097.08

na tvā devāsa āśata na martyāso adrivaḥ | viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata || RV_8,097.09

viśvāḥ pṛtanā abhibhūtaraṁ naraṁ sajūs tatakṣur indraṁ jajanuś ca rājase | kratvā variṣṭhaṁ vara āmurim utogram ojiṣṭhaṁ tavasaṁ tarasvinam || RV_8,097.10

sam īṁ rebhāso asvarann indraṁ somasya pītaye | svarpatiṁ yad īṁ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ || RV_8,097.11

nemiṁ namanti cakṣasā meṣaṁ viprā abhisvarā | sudītayo vo adruho ‘pi karṇe tarasvinaḥ sam ṛkvabhiḥ || RV_8,097.12

tam indraṁ johavīmi maghavānam ugraṁ satrā dadhānam apratiṣkutaṁ śavāṁsi | maṁhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī || RV_8,097.13

tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai | tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā || RV_8,097.14

tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri | kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan || RV_8,097.15

indrāya sāma gāyata viprāya bṛhate bṛhat | dharmakṛte vipaścite panasyave || RV_8,098.01

tvam indrābhibhūr asi tvaṁ sūryam arocayaḥ | viśvakarmā viśvadevo mahām̐ asi || RV_8,098.02

vibhrājañ jyotiṣā sva1r agaccho rocanaṁ divaḥ | devās ta indra sakhyāya yemire || RV_8,098.03

endra no gadhi priyaḥ satrājid agohyaḥ | girir na viśvatas pṛthuḥ patir divaḥ || RV_8,098.04

abhi hi satya somapā ubhe babhūtha rodasī | indrāsi sunvato vṛdhaḥ patir divaḥ || RV_8,098.05

tvaṁ hi śaśvatīnām indra dartā purām asi | hantā dasyor manor vṛdhaḥ patir divaḥ || RV_8,098.06

adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe | udeva yanta udabhiḥ || RV_8,098.07

vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi | vāvṛdhvāṁsaṁ cid adrivo dive-dive || RV_8,098.08

yuñjanti harī iṣirasya gāthayorau ratha uruyuge | indravāhā vacoyujā || RV_8,098.09

tvaṁ na indrā bharam̐ ojo nṛmṇaṁ śatakrato vicarṣaṇe | ā vīram pṛtanāṣaham || RV_8,098.10

tvaṁ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha | adhā te sumnam īmahe || RV_8,098.11

tvāṁ śuṣmin puruhūta vājayantam upa bruve śatakrato | sa no rāsva suvīryam || RV_8,098.12

tvām idā hyo naro ‘pīpyan vajrin bhūrṇayaḥ | sa indra stomavāhasām iha śrudhy upa svasaram ā gahi || RV_8,099.01

matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ | tava śravāṁsy upamāny ukthyā suteṣv indra girvaṇaḥ || RV_8,099.02

śrāyanta iva sūryaṁ viśved indrasya bhakṣata | vasūni jāte janamāna ojasā prati bhāgaṁ na dīdhima || RV_8,099.03

anarśarātiṁ vasudām upa stuhi bhadrā indrasya rātayaḥ | so asya kāmaṁ vidhato na roṣati mano dānāya codayan || RV_8,099.04

tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ | aśastihā janitā viśvatūr asi tvaṁ tūrya taruṣyataḥ || RV_8,099.05

anu te śuṣmaṁ turayantam īyatuḥ kṣoṇī śiśuṁ na mātarā | viśvās te spṛdhaḥ śnathayanta manyave vṛtraṁ yad indra tūrvasi || RV_8,099.06

ita ūtī vo ajaram prahetāram aprahitam | āśuṁ jetāraṁ hetāraṁ rathītamam atūrtaṁ tugryāvṛdham || RV_8,099.07

iṣkartāram aniṣkṛtaṁ sahaskṛtaṁ śatamūtiṁ śatakratum | samānam indram avase havāmahe vasavānaṁ vasūjuvam || RV_8,099.08

ayaṁ ta emi tanvā purastād viśve devā abhi mā yanti paścāt | yadā mahyaṁ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi || RV_8,100.01

dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ | asaś ca tvaṁ dakṣiṇataḥ sakhā me ‘dhā vṛtrāṇi jaṅghanāva bhūri || RV_8,100.02

pra su stomam bharata vājayanta indrāya satyaṁ yadi satyam asti | nendro astīti nema u tva āha ka īṁ dadarśa kam abhi ṣṭavāma || RV_8,100.03

ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā | ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi || RV_8,100.04

ā yan mā venā aruhann ṛtasyam̐ ekam āsīnaṁ haryatasya pṛṣṭhe | manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ || RV_8,100.05

viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate | pārāvataṁ yat purusambhṛtaṁ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave || RV_8,100.06

pra nūnaṁ dhāvatā pṛthaṅ neha yo vo avāvarīt | ni ṣīṁ vṛtrasya marmaṇi vajram indro apīpatat || RV_8,100.07

manojavā ayamāna āyasīm atarat puram | divaṁ suparṇo gatvāya somaṁ vajriṇa ābharat || RV_8,100.08

samudre antaḥ śayata udnā vajro abhīvṛtaḥ | bharanty asmai saṁyataḥ puraḥprasravaṇā balim || RV_8,100.09

yad vāg vadanty avicetanāni rāṣṭrī devānāṁ niṣasāda mandrā | catasra ūrjaṁ duduhe payāṁsi kva svid asyāḥ paramaṁ jagāma || RV_8,100.10

devīṁ vācam ajanayanta devās tāṁ viśvarūpāḥ paśavo vadanti | sā no mandreṣam ūrjaṁ duhānā dhenur vāg asmān upa suṣṭutaitu || RV_8,100.11

sakhe viṣṇo vitaraṁ vi kramasva dyaur dehi lokaṁ vajrāya viṣkabhe | hanāva vṛtraṁ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ || RV_8,100.12

ṛdhag itthā sa martyaḥ śaśame devatātaye | yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye || RV_8,101.01

varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā | tā bāhutā na daṁsanā ratharyataḥ sākaṁ sūryasya raśmibhiḥ || RV_8,101.02

pra yo vām mitrāvaruṇājiro dūto adravat | ayaḥśīrṣā maderaghuḥ || RV_8,101.03

na yaḥ sampṛcche na punar havītave na saṁvādāya ramate | tasmān no adya samṛter uruṣyatam bāhubhyāṁ na uruṣyatam || RV_8,101.04

pra mitrāya prāryamṇe sacathyam ṛtāvaso | varūthya1ṁ varuṇe chandyaṁ vacaḥ stotraṁ rājasu gāyata || RV_8,101.05

te hinvire aruṇaṁ jenyaṁ vasv ekam putraṁ tisṝṇām | te dhāmāny amṛtā martyānām adabdhā abhi cakṣate || RV_8,101.06

ā me vacāṁsy udyatā dyumattamāni kartvā | ubhā yātaṁ nāsatyā sajoṣasā prati havyāni vītaye || RV_8,101.07

rātiṁ yad vām arakṣasaṁ havāmahe yuvābhyāṁ vājinīvasū | prācīṁ hotrām pratirantāv itaṁ narā gṛṇānā jamadagninā || RV_8,101.08

ā no yajñaṁ divispṛśaṁ vāyo yāhi sumanmabhiḥ | antaḥ pavitra upari śrīṇāno3 ‘yaṁ śukro ayāmi te || RV_8,101.09

vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye | adhā niyutva ubhayasya naḥ piba śuciṁ somaṁ gavāśiram || RV_8,101.10

baṇ mahām̐ asi sūrya baḻ āditya mahām̐ asi | mahas te sato mahimā panasyate ‘ddhā deva mahām̐ asi || RV_8,101.11

baṭ sūrya śravasā mahām̐ asi satrā deva mahām̐ asi | mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam || RV_8,101.12

iyaṁ yā nīcy arkiṇī rūpā rohiṇyā kṛtā | citreva praty adarśy āyaty a1ntar daśasu bāhuṣu || RV_8,101.13

prajā ha tisro atyāyam īyur ny a1nyā arkam abhito viviśre | bṛhad dha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa || RV_8,101.14

mātā rudrāṇāṁ duhitā vasūnāṁ svasādityānām amṛtasya nābhiḥ | pra nu vocaṁ cikituṣe janāya mā gām anāgām aditiṁ vadhiṣṭa || RV_8,101.15

vacovidaṁ vācam udīrayantīṁ viśvābhir dhībhir upatiṣṭhamānām | devīṁ devebhyaḥ pary eyuṣīṁ gām ā māvṛkta martyo dabhracetāḥ || RV_8,101.16

tvam agne bṛhad vayo dadhāsi deva dāśuṣe | kavir gṛhapatir yuvā || RV_8,102.01

sa na īḻānayā saha devām̐ agne duvasyuvā | cikid vibhānav ā vaha || RV_8,102.02

tvayā ha svid yujā vayaṁ codiṣṭhena yaviṣṭhya | abhi ṣmo vājasātaye || RV_8,102.03

aurvabhṛguvac chucim apnavānavad ā huve | agniṁ samudravāsasam || RV_8,102.04

huve vātasvanaṁ kavim parjanyakrandyaṁ sahaḥ | agniṁ samudravāsasam || RV_8,102.05

ā savaṁ savitur yathā bhagasyeva bhujiṁ huve | agniṁ samudravāsasam || RV_8,102.06

agniṁ vo vṛdhantam adhvarāṇām purūtamam | acchā naptre sahasvate || RV_8,102.07

ayaṁ yathā na ābhuvat tvaṣṭā rūpeva takṣyā | asya kratvā yaśasvataḥ || RV_8,102.08

ayaṁ viśvā abhi śriyo ‘gnir deveṣu patyate | ā vājair upa no gamat || RV_8,102.09

viśveṣām iha stuhi hotṝṇāṁ yaśastamam | agniṁ yajñeṣu pūrvyam || RV_8,102.10

śīram pāvakaśociṣaṁ jyeṣṭho yo dameṣv ā | dīdāya dīrghaśruttamaḥ || RV_8,102.11

tam arvantaṁ na sānasiṁ gṛṇīhi vipra śuṣmiṇam | mitraṁ na yātayajjanam || RV_8,102.12

upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ | vāyor anīke asthiran || RV_8,102.13

yasya tridhātv avṛtam barhis tasthāv asaṁdinam | āpaś cin ni dadhā padam || RV_8,102.14

padaṁ devasya mīḻhuṣo ’nādhṛṣṭābhir ūtibhiḥ | bhadrā sūrya ivopadṛk || RV_8,102.15

agne ghṛtasya dhītibhis tepāno deva śociṣā | ā devān vakṣi yakṣi ca || RV_8,102.16

taṁ tvājananta mātaraḥ kaviṁ devāso aṅgiraḥ | havyavāham amartyam || RV_8,102.17

pracetasaṁ tvā kave ‘gne dūtaṁ vareṇyam | havyavāhaṁ ni ṣedire || RV_8,102.18

nahi me asty aghnyā na svadhitir vananvati | athaitādṛg bharāmi te || RV_8,102.19

yad agne kāni kāni cid ā te dārūṇi dadhmasi | tā juṣasva yaviṣṭhya || RV_8,102.20

yad atty upajihvikā yad vamro atisarpati | sarvaṁ tad astu te ghṛtam || RV_8,102.21

agnim indhāno manasā dhiyaṁ saceta martyaḥ | agnim īdhe vivasvabhiḥ || RV_8,102.22

adarśi gātuvittamo yasmin vratāny ādadhuḥ | upo ṣu jātam āryasya vardhanam agniṁ nakṣanta no giraḥ || RV_8,103.01

pra daivodāso agnir devām̐ acchā na majmanā | anu mātaram pṛthivīṁ vi vāvṛte tasthau nākasya sānavi || RV_8,103.02

yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ | sahasrasām medhasātāv iva tmanāgniṁ dhībhiḥ saparyata || RV_8,103.03

pra yaṁ rāye ninīṣasi marto yas te vaso dāśat | sa vīraṁ dhatte agna ukthaśaṁsinaṁ tmanā sahasrapoṣiṇam || RV_8,103.04

sa dṛḻhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ | tve devatrā sadā purūvaso viśvā vāmāni dhīmahi || RV_8,103.05

yo viśvā dayate vasu hotā mandro janānām | madhor na pātrā prathamāny asmai pra stomā yanty agnaye || RV_8,103.06

aśvaṁ na gīrbhī rathyaṁ sudānavo marmṛjyante devayavaḥ | ubhe toke tanaye dasma viśpate parṣi rādho maghonām || RV_8,103.07

pra maṁhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe | upastutāso agnaye || RV_8,103.08

ā vaṁsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ | kuvin no asya sumatir navīyasy acchā vājebhir āgamat || RV_8,103.09

preṣṭham u priyāṇāṁ stuhy āsāvātithim | agniṁ rathānāṁ yamam || RV_8,103.10

uditā yo niditā veditā vasv ā yajñiyo vavartati | duṣṭarā yasya pravaṇe normayo dhiyā vājaṁ siṣāsataḥ || RV_8,103.11

mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ | yaḥ suhotā svadhvaraḥ || RV_8,103.12

mo te riṣan ye acchoktibhir vaso ‘gne kebhiś cid evaiḥ | kīriś cid dhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ || RV_8,103.13

āgne yāhi marutsakhā rudrebhiḥ somapītaye | sobharyā upa suṣṭutim mādayasva svarṇare || RV_8,103.14