agniṁ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam | dūredṛśaṁ gṛhapatim atharyum || RV_7,001.01

tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit | dakṣāyyo yo dama āsa nityaḥ || RV_7,001.02

preddho agne dīdihi puro no ‘jasrayā sūrmyā yaviṣṭha | tvāṁ śaśvanta upa yanti vājāḥ || RV_7,001.03

pra te agnayo ‘gnibhyo varaṁ niḥ suvīrāsaḥ śośucanta dyumantaḥ | yatrā naraḥ samāsate sujātāḥ || RV_7,001.04

dā no agne dhiyā rayiṁ suvīraṁ svapatyaṁ sahasya praśastam | na yaṁ yāvā tarati yātumāvān || RV_7,001.05

upa yam eti yuvatiḥ sudakṣaṁ doṣā vastor haviṣmatī ghṛtācī | upa svainam aramatir vasūyuḥ || RV_7,001.06

viśvā agne ‘pa dahārātīr yebhis tapobhir adaho jarūtham | pra nisvaraṁ cātayasvāmīvām || RV_7,001.07

ā yas te agna idhate anīkaṁ vasiṣṭha śukra dīdivaḥ pāvaka | uto na ebhiḥ stavathair iha syāḥ || RV_7,001.08

vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā | uto na ebhiḥ sumanā iha syāḥ || RV_7,001.09

ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ | ye me dhiyam panayanta praśastām || RV_7,001.10

mā śūne agne ni ṣadāma nṛṇām māśeṣaso ‘vīratā pari tvā | prajāvatīṣu duryāsu durya || RV_7,001.11

yam aśvī nityam upayāti yajñam prajāvantaṁ svapatyaṁ kṣayaṁ naḥ | svajanmanā śeṣasā vāvṛdhānam || RV_7,001.12

pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ | tvā yujā pṛtanāyūm̐r abhi ṣyām || RV_7,001.13

sed agnir agnīm̐r aty astv anyān yatra vājī tanayo vīḻupāṇiḥ | sahasrapāthā akṣarā sameti || RV_7,001.14

sed agnir yo vanuṣyato nipāti sameddhāram aṁhasa uruṣyāt | sujātāsaḥ pari caranti vīrāḥ || RV_7,001.15

ayaṁ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān | pari yam ety adhvareṣu hotā || RV_7,001.16

tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā | ubhā kṛṇvanto vahatū miyedhe || RV_7,001.17

imo agne vītatamāni havyājasro vakṣi devatātim accha | prati na īṁ surabhīṇi vyantu || RV_7,001.18

mā no agne ‘vīrate parā dā durvāsase ‘mataye mā no asyai | mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ || RV_7,001.19

nū me brahmāṇy agna uc chaśādhi tvaṁ deva maghavadbhyaḥ suṣūdaḥ | rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ || RV_7,001.20

tvam agne suhavo raṇvasaṁdṛk sudītī sūno sahaso didīhi | mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt || RV_7,001.21

mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ | mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta || RV_7,001.22

sa marto agne svanīka revān amartye ya ājuhoti havyam | sa devatā vasuvaniṁ dadhāti yaṁ sūrir arthī pṛcchamāna eti || RV_7,001.23

maho no agne suvitasya vidvān rayiṁ sūribhya ā vahā bṛhantam | yena vayaṁ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ || RV_7,001.24

nū me brahmāṇy agna uc chaśādhi tvaṁ deva maghavadbhyaḥ suṣūdaḥ | rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ || RV_7,001.25

juṣasva naḥ samidham agne adya śocā bṛhad yajataṁ dhūmam ṛṇvan | upa spṛśa divyaṁ sānu stūpaiḥ saṁ raśmibhis tatanaḥ sūryasya || RV_7,002.01

narāśaṁsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ | ye sukratavaḥ śucayo dhiyaṁdhāḥ svadanti devā ubhayāni havyā || RV_7,002.02

īḻenyaṁ vo asuraṁ sudakṣam antar dūtaṁ rodasī satyavācam | manuṣvad agnim manunā samiddhaṁ sam adhvarāya sadam in mahema || RV_7,002.03

saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau | ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam || RV_7,002.04

svādhyo3 vi duro devayanto ‘śiśrayū rathayur devatātā | pūrvī śiśuṁ na mātarā rihāṇe sam agruvo na samaneṣv añjan || RV_7,002.05

uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ | barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām || RV_7,002.06

viprā yajñeṣu mānuṣeṣu kārū manye vāṁ jātavedasā yajadhyai | ūrdhvaṁ no adhvaraṁ kṛtaṁ haveṣu tā deveṣu vanatho vāryāṇi || RV_7,002.07

ā bhāratī bhāratībhiḥ sajoṣā iḻā devair manuṣyebhir agniḥ | sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṁ sadantu || RV_7,002.08

tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva | yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ || RV_7,002.09

vanaspate ‘va sṛjopa devān agnir haviḥ śamitā sūdayāti | sed u hotā satyataro yajāti yathā devānāṁ janimāni veda || RV_7,002.10

ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṁ turebhiḥ | barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām || RV_7,002.11

agniṁ vo devam agnibhiḥ sajoṣā yajiṣṭhaṁ dūtam adhvare kṛṇudhvam | yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ || RV_7,003.01

prothad aśvo na yavase ‘viṣyan yadā mahaḥ saṁvaraṇād vy asthāt | ād asya vāto anu vāti śocir adha sma te vrajanaṁ kṛṣṇam asti || RV_7,003.02

ud yasya te navajātasya vṛṣṇo ‘gne caranty ajarā idhānāḥ | acchā dyām aruṣo dhūma eti saṁ dūto agna īyase hi devān || RV_7,003.03

vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ | seneva sṛṣṭā prasitiṣ ṭa eti yavaṁ na dasma juhvā vivekṣi || RV_7,003.04

tam id doṣā tam uṣasi yaviṣṭham agnim atyaṁ na marjayanta naraḥ | niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ || RV_7,003.05

susaṁdṛk te svanīka pratīkaṁ vi yad rukmo na rocasa upāke | divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum || RV_7,003.06

yathā vaḥ svāhāgnaye dāśema parīḻābhir ghṛtavadbhiś ca havyaiḥ | tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi || RV_7,003.07

yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ | tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ || RV_7,003.08

nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā3 rocamānaḥ | ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ || RV_7,003.09

etā no agne saubhagā didīhy api kratuṁ sucetasaṁ vatema | viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,003.10

pra vaḥ śukrāya bhānave bharadhvaṁ havyam matiṁ cāgnaye supūtam | yo daivyāni mānuṣā janūṁṣy antar viśvāni vidmanā jigāti || RV_7,004.01

sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ | saṁ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ || RV_7,004.02

asya devasya saṁsady anīke yam martāsaḥ śyetaṁ jagṛbhre | ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca || RV_7,004.03

ayaṁ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi | sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma || RV_7,004.04

ā yo yoniṁ devakṛtaṁ sasāda kratvā hy a1gnir amṛtām̐ atārīt | tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti || RV_7,004.05

īśe hy a1gnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ | mā tvā vayaṁ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ || RV_7,004.06

pariṣadyaṁ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma | na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ || RV_7,004.07

nahi grabhāyāraṇaḥ suśevo ’nyodaryo manasā mantavā u | adhā cid okaḥ punar it sa ety ā no vājy abhīṣāḻ etu navyaḥ || RV_7,004.08

tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt | saṁ tvā dhvasmanvad abhy etu pāthaḥ saṁ rayiḥ spṛhayāyyaḥ sahasrī || RV_7,004.09

etā no agne saubhagā didīhy api kratuṁ sucetasaṁ vatema | viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,004.10

prāgnaye tavase bharadhvaṁ giraṁ divo arataye pṛthivyāḥ | yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ || RV_7,005.01

pṛṣṭo divi dhāyy agniḥ pṛthivyāṁ netā sindhūnāṁ vṛṣabhaḥ stiyānām | sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa || RV_7,005.02

tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni | vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ || RV_7,005.03

tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta | tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ || RV_7,005.04

tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ | patiṁ kṛṣṭīnāṁ rathyaṁ rayīṇāṁ vaiśvānaram uṣasāṁ ketum ahnām || RV_7,005.05

tve asurya1ṁ vasavo ny ṛṇvan kratuṁ hi te mitramaho juṣanta | tvaṁ dasyūm̐r okaso agna āja uru jyotir janayann āryāya || RV_7,005.06

sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ | tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan || RV_7,005.07

tām agne asme iṣam erayasva vaiśvānara dyumatīṁ jātavedaḥ | yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya || RV_7,005.08

taṁ no agne maghavadbhyaḥ purukṣuṁ rayiṁ ni vājaṁ śrutyaṁ yuvasva | vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ || RV_7,005.09

pra samrājo asurasya praśastim puṁsaḥ kṛṣṭīnām anumādyasya | indrasyeva pra tavasas kṛtāni vande dāruṁ vandamāno vivakmi || RV_7,006.01

kaviṁ ketuṁ dhāsim bhānum adrer hinvanti śaṁ rājyaṁ rodasyoḥ | puraṁdarasya gīrbhir ā vivāse ‘gner vratāni pūrvyā mahāni || RV_7,006.02

ny akratūn grathino mṛdhravācaḥ paṇīm̐r aśraddhām̐ avṛdhām̐ ayajñān | pra-pra tān dasyūm̐r agnir vivāya pūrvaś cakārāparām̐ ayajyūn || RV_7,006.03

yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ | tam īśānaṁ vasvo agniṁ gṛṇīṣe ’nānataṁ damayantam pṛtanyūn || RV_7,006.04

yo dehyo3 anamayad vadhasnair yo aryapatnīr uṣasaś cakāra | sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ || RV_7,006.05

yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ | vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham || RV_7,006.06

ā devo dade budhnyā3 vasūni vaiśvānara uditā sūryasya | ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ || RV_7,006.07

pra vo devaṁ cit sahasānam agnim aśvaṁ na vājinaṁ hiṣe namobhiḥ | bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ || RV_7,007.01

ā yāhy agne pathyā3 anu svā mandro devānāṁ sakhyaṁ juṣāṇaḥ | ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni || RV_7,007.02

prācīno yajñaḥ sudhitaṁ hi barhiḥ prīṇīte agnir īḻito na hotā | ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ || RV_7,007.03

sadyo adhvare rathiraṁ jananta mānuṣāso vicetaso ya eṣām | viśām adhāyi viśpatir duroṇe3 ‘gnir mandro madhuvacā ṛtāvā || RV_7,007.04

asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā | dyauś ca yam pṛthivī vāvṛdhāte ā yaṁ hotā yajati viśvavāram || RV_7,007.05

ete dyumnebhir viśvam ātiranta mantraṁ ye vāraṁ naryā atakṣan | pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya || RV_7,007.06

nū tvām agna īmahe vasiṣṭhā īśānaṁ sūno sahaso vasūnām | iṣaṁ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ || RV_7,007.07

indhe rājā sam aryo namobhir yasya pratīkam āhutaṁ ghṛtena | naro havyebhir īḻate sabādha āgnir agra uṣasām aśoci || RV_7,008.01

ayam u ṣya sumahām̐ avedi hotā mandro manuṣo yahvo agniḥ | vi bhā akaḥ sasṛjānaḥ pṛthivyāṁ kṛṣṇapavir oṣadhībhir vavakṣe || RV_7,008.02

kayā no agne vi vasaḥ suvṛktiṁ kām u svadhām ṛṇavaḥ śasyamānaḥ | kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ || RV_7,008.03

pra-prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ | abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca || RV_7,008.04

asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ | stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṁ vardhasva tanvaṁ sujāta || RV_7,008.05

idaṁ vacaḥ śatasāḥ saṁsahasram ud agnaye janiṣīṣṭa dvibarhāḥ | śaṁ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṁ rakṣohā || RV_7,008.06

nū tvām agna īmahe vasiṣṭhā īśānaṁ sūno sahaso vasūnām | iṣaṁ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ || RV_7,008.07

abodhi jāra uṣasām upasthād dhotā mandraḥ kavitamaḥ pāvakaḥ | dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṁ sukṛtsu || RV_7,009.01

sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṁ naḥ | hotā mandro viśāṁ damūnās tiras tamo dadṛśe rāmyāṇām || RV_7,009.02

amūraḥ kavir aditir vivasvān susaṁsan mitro atithiḥ śivo naḥ | citrabhānur uṣasām bhāty agre ‘pāṁ garbhaḥ prasva1 ā viveśa || RV_7,009.03

īḻenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ | susaṁdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta || RV_7,009.04

agne yāhi dūtya1m mā riṣaṇyo devām̐ acchā brahmakṛtā gaṇena | sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān || RV_7,009.05

tvām agne samidhāno vasiṣṭho jarūthaṁ han yakṣi rāye puraṁdhim | puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ || RV_7,009.06

uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyac chośucānaḥ | vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ || RV_7,010.01

sva1r ṇa vastor uṣasām aroci yajñaṁ tanvānā uśijo na manma | agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ || RV_7,010.02

acchā giro matayo devayantīr agniṁ yanti draviṇam bhikṣamāṇāḥ | susaṁdṛśaṁ supratīkaṁ svañcaṁ havyavāham aratim mānuṣāṇām || RV_7,010.03

indraṁ no agne vasubhiḥ sajoṣā rudraṁ rudrebhir ā vahā bṛhantam | ādityebhir aditiṁ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram || RV_7,010.04

mandraṁ hotāram uśijo yaviṣṭham agniṁ viśa īḻate adhvareṣu | sa hi kṣapāvām̐ abhavad rayīṇām atandro dūto yajathāya devān || RV_7,010.05

mahām̐ asy adhvarasya praketo na ṛte tvad amṛtā mādayante | ā viśvebhiḥ sarathaṁ yāhi devair ny agne hotā prathamaḥ sadeha || RV_7,011.01

tvām īḻate ajiraṁ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ | yasya devair āsado barhir agne ‘hāny asmai sudinā bhavanti || RV_7,011.02

triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya | manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā || RV_7,011.03

agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya | kratuṁ hy asya vasavo juṣantāthā devā dadhire havyavāham || RV_7,011.04

āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām | imaṁ yajñaṁ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ || RV_7,011.05

aganma mahā namasā yaviṣṭhaṁ yo dīdāya samiddhaḥ sve duroṇe | citrabhānuṁ rodasī antar urvī svāhutaṁ viśvataḥ pratyañcam || RV_7,012.01

sa mahnā viśvā duritāni sāhvān agniḥ ṣṭave dama ā jātavedāḥ | sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ || RV_7,012.02

tvaṁ varuṇa uta mitro agne tvāṁ vardhanti matibhir vasiṣṭhāḥ | tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,012.03

prāgnaye viśvaśuce dhiyaṁdhe ‘suraghne manma dhītim bharadhvam | bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām || RV_7,013.01

tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ | tvaṁ devām̐ abhiśaster amuñco vaiśvānara jātavedo mahitvā || RV_7,013.02

jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā | vaiśvānara brahmaṇe vinda gātuṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,013.03

samidhā jātavedase devāya devahūtibhiḥ | havirbhiḥ śukraśociṣe namasvino vayaṁ dāśemāgnaye || RV_7,014.01

vayaṁ te agne samidhā vidhema vayaṁ dāśema suṣṭutī yajatra | vayaṁ ghṛtenādhvarasya hotar vayaṁ deva haviṣā bhadraśoce || RV_7,014.02

ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṁ juṣāṇaḥ | tubhyaṁ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ || RV_7,014.03

upasadyāya mīḻhuṣa āsye juhutā haviḥ | yo no nediṣṭham āpyam || RV_7,015.01

yaḥ pañca carṣaṇīr abhi niṣasāda dame-dame | kavir gṛhapatir yuvā || RV_7,015.02

sa no vedo amātyam agnī rakṣatu viśvataḥ | utāsmān pātv aṁhasaḥ || RV_7,015.03

navaṁ nu stomam agnaye divaḥ śyenāya jījanam | vasvaḥ kuvid vanāti naḥ || RV_7,015.04

spārhā yasya śriyo dṛśe rayir vīravato yathā | agre yajñasya śocataḥ || RV_7,015.05

semāṁ vetu vaṣaṭkṛtim agnir juṣata no giraḥ | yajiṣṭho havyavāhanaḥ || RV_7,015.06

ni tvā nakṣya viśpate dyumantaṁ deva dhīmahi | suvīram agna āhuta || RV_7,015.07

kṣapa usraś ca dīdihi svagnayas tvayā vayam | suvīras tvam asmayuḥ || RV_7,015.08

upa tvā sātaye naro viprāso yanti dhītibhiḥ | upākṣarā sahasriṇī || RV_7,015.09

agnī rakṣāṁsi sedhati śukraśocir amartyaḥ | śuciḥ pāvaka īḍyaḥ || RV_7,015.10

sa no rādhāṁsy ā bhareśānaḥ sahaso yaho | bhagaś ca dātu vāryam || RV_7,015.11

tvam agne vīravad yaśo devaś ca savitā bhagaḥ | ditiś ca dāti vāryam || RV_7,015.12

agne rakṣā ṇo aṁhasaḥ prati ṣma deva rīṣataḥ | tapiṣṭhair ajaro daha || RV_7,015.13

adhā mahī na āyasy anādhṛṣṭo nṛpītaye | pūr bhavā śatabhujiḥ || RV_7,015.14

tvaṁ naḥ pāhy aṁhaso doṣāvastar aghāyataḥ | divā naktam adābhya || RV_7,015.15

enā vo agniṁ namasorjo napātam ā huve | priyaṁ cetiṣṭham aratiṁ svadhvaraṁ viśvasya dūtam amṛtam || RV_7,016.01

sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ | subrahmā yajñaḥ suśamī vasūnāṁ devaṁ rādho janānām || RV_7,016.02

ud asya śocir asthād ājuhvānasya mīḻhuṣaḥ | ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ || RV_7,016.03

taṁ tvā dūtaṁ kṛṇmahe yaśastamaṁ devām̐ ā vītaye vaha | viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe || RV_7,016.04

tvam agne gṛhapatis tvaṁ hotā no adhvare | tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam || RV_7,016.05

kṛdhi ratnaṁ yajamānāya sukrato tvaṁ hi ratnadhā asi | ā na ṛte śiśīhi viśvam ṛtvijaṁ suśaṁso yaś ca dakṣate || RV_7,016.06

tve agne svāhuta priyāsaḥ santu sūrayaḥ | yantāro ye maghavāno janānām ūrvān dayanta gonām || RV_7,016.07

yeṣām iḻā ghṛtahastā duroṇa ām̐ api prātā niṣīdati | tām̐s trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut || RV_7,016.08

sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ | agne rayim maghavadbhyo na ā vaha havyadātiṁ ca sūdaya || RV_7,016.09

ye rādhāṁsi dadaty aśvyā maghā kāmena śravaso mahaḥ | tām̐ aṁhasaḥ pipṛhi partṛbhiṣ ṭvaṁ śatam pūrbhir yaviṣṭhya || RV_7,016.10

devo vo draviṇodāḥ pūrṇāṁ vivaṣṭy āsicam | ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate || RV_7,016.11

taṁ hotāram adhvarasya pracetasaṁ vahniṁ devā akṛṇvata | dadhāti ratnaṁ vidhate suvīryam agnir janāya dāśuṣe || RV_7,016.12

agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām || RV_7,017.01

uta dvāra uśatīr vi śrayantām uta devām̐ uśata ā vaheha || RV_7,017.02

agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ || RV_7,017.03

svadhvarā karati jātavedā yakṣad devām̐ amṛtān piprayac ca || RV_7,017.04

vaṁsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya || RV_7,017.05

tvām u te dadhire havyavāhaṁ devāso agna ūrja ā napātam || RV_7,017.06

te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ || RV_7,017.07

tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan | tve gāvaḥ sudughās tve hy aśvās tvaṁ vasu devayate vaniṣṭhaḥ || RV_7,018.01

rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san | piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān || RV_7,018.02

imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ | arvācī te pathyā rāya etu syāma te sumatāv indra śarman || RV_7,018.03

dhenuṁ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ | tvām in me gopatiṁ viśva āhā na indraḥ sumatiṁ gantv accha || RV_7,018.04

arṇāṁsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā | śardhantaṁ śimyum ucathasya navyaḥ śāpaṁ sindhūnām akṛṇod aśastīḥ || RV_7,018.05

puroḻā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva | śruṣṭiṁ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ || RV_7,018.06

ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ | ā yo ’nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn || RV_7,018.07

durādhyo3 aditiṁ srevayanto ‘cetaso vi jagṛbhre paruṣṇīm | mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ || RV_7,018.08

īyur arthaṁ na nyartham paruṣṇīm āśuś caned abhipitvaṁ jagāma | sudāsa indraḥ sutukām̐ amitrān arandhayan mānuṣe vadhrivācaḥ || RV_7,018.09

īyur gāvo na yavasād agopā yathākṛtam abhi mitraṁ citāsaḥ | pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṁ cakrur niyuto rantayaś ca || RV_7,018.10

ekaṁ ca yo viṁśatiṁ ca śravasyā vaikarṇayor janān rājā ny astaḥ | dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām || RV_7,018.11

adha śrutaṁ kavaṣaṁ vṛddham apsv anu druhyuṁ ni vṛṇag vajrabāhuḥ | vṛṇānā atra sakhyāya sakhyaṁ tvāyanto ye amadann anu tvā || RV_7,018.12

vi sadyo viśvā dṛṁhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ | vy ānavasya tṛtsave gayam bhāg jeṣma pūruṁ vidathe mṛdhravācam || RV_7,018.13

ni gavyavo ’navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā | ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni || RV_7,018.14

indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ | durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse || RV_7,018.15

ardhaṁ vīrasya śṛtapām anindram parā śardhantaṁ nunude abhi kṣām | indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ || RV_7,018.16

ādhreṇa cit tad v ekaṁ cakāra siṁhyaṁ cit petvenā jaghāna | ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse || RV_7,018.17

śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cic chardhato vinda randhim | martām̐ enaḥ stuvato yaḥ kṛṇoti tigmaṁ tasmin ni jahi vajram indra || RV_7,018.18

āvad indraṁ yamunā tṛtsavaś ca prātra bhedaṁ sarvatātā muṣāyat | ajāsaś ca śigravo yakṣavaś ca baliṁ śīrṣāṇi jabhrur aśvyāni || RV_7,018.19

na ta indra sumatayo na rāyaḥ saṁcakṣe pūrvā uṣaso na nūtnāḥ | devakaṁ cin mānyamānaṁ jaghanthāva tmanā bṛhataḥ śambaram bhet || RV_7,018.20

pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ | na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān || RV_7,018.21

dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ | arhann agne paijavanasya dānaṁ hoteva sadma pary emi rebhan || RV_7,018.22

catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke | ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṁ tokāya śravase vahanti || RV_7,018.23

yasya śravo rodasī antar urvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā | sapted indraṁ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke || RV_7,018.24

imaṁ naro marutaḥ saścatānu divodāsaṁ na pitaraṁ sudāsaḥ | aviṣṭanā paijavanasya ketaṁ dūṇāśaṁ kṣatram ajaraṁ duvoyu || RV_7,018.25

yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ | yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ || RV_7,019.01

tvaṁ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye | dāsaṁ yac chuṣṇaṁ kuyavaṁ ny asmā arandhaya ārjuneyāya śikṣan || RV_7,019.02

tvaṁ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam | pra paurukutsiṁ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum || RV_7,019.03

tvaṁ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṁsi | tvaṁ ni dasyuṁ cumuriṁ dhuniṁ cāsvāpayo dabhītaye suhantu || RV_7,019.04

tava cyautnāni vajrahasta tāni nava yat puro navatiṁ ca sadyaḥ | niveśane śatatamāviveṣīr ahañ ca vṛtraṁ namucim utāhan || RV_7,019.05

sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse | vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam || RV_7,019.06

mā te asyāṁ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai | trāyasva no ‘vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma || RV_7,019.07

priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ | ni turvaśaṁ ni yādvaṁ śiśīhy atithigvāya śaṁsyaṁ kariṣyan || RV_7,019.08

sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṁsanty ukthaśāsa ukthā | ye te havebhir vi paṇīm̐r adāśann asmān vṛṇīṣva yujyāya tasmai || RV_7,019.09

ete stomā narāṁ nṛtama tubhyam asmadryañco dadato maghāni | teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro ‘vitā ca nṛṇām || RV_7,019.10

nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva | upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ || RV_7,019.11

ugro jajñe vīryāya svadhāvāñ cakrir apo naryo yat kariṣyan | jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit || RV_7,020.01

hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī | kartā sudāse aha vā u lokaṁ dātā vasu muhur ā dāśuṣe bhūt || RV_7,020.02

yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāḻhaḥ | vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṁ śatrūyantaṁ jaghāna || RV_7,020.03

ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ | ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca || RV_7,020.04

vṛṣā jajāna vṛṣaṇaṁ raṇāya tam u cin nārī naryaṁ sasūva | pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ || RV_7,020.05

nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt | yajñair ya indre dadhate duvāṁsi kṣayat sa rāya ṛtapā ṛtejāḥ || RV_7,020.06

yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam | amṛta it pary āsīta dūram ā citra citryam bharā rayiṁ naḥ || RV_7,020.07

yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te | vayaṁ te asyāṁ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau || RV_7,020.08

eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa | rāyas kāmo jaritāraṁ ta āgan tvam aṅga śakra vasva ā śako naḥ || RV_7,020.09

sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti | vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ || RV_7,020.10

asāvi devaṁ goṛjīkam andho ny asminn indro januṣem uvoca | bodhāmasi tvā haryaśva yajñair bodhā naḥ stomam andhaso madeṣu || RV_7,021.01

pra yanti yajñaṁ vipayanti barhiḥ somamādo vidathe dudhravācaḥ | ny u bhriyante yaśaso gṛbhād ā dūraüpabdo vṛṣaṇo nṛṣācaḥ || RV_7,021.02

tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ | tvad vāvakre rathyo3 na dhenā rejante viśvā kṛtrimāṇi bhīṣā || RV_7,021.03

bhīmo viveṣāyudhebhir eṣām apāṁsi viśvā naryāṇi vidvān | indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna || RV_7,021.04

na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ | sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṁ naḥ || RV_7,021.05

abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṁ rajāṁsi | svenā hi vṛtraṁ śavasā jaghantha na śatrur antaṁ vividad yudhā te || RV_7,021.06

devāś cit te asuryāya pūrve ’nu kṣatrāya mamire sahāṁsi | indro maghāni dayate viṣahyendraṁ vājasya johuvanta sātau || RV_7,021.07

kīriś cid dhi tvām avase juhāveśānam indra saubhagasya bhūreḥ | avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā || RV_7,021.08

sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra | vanvantu smā te ‘vasā samīke3 ‘bhītim aryo vanuṣāṁ śavāṁsi || RV_7,021.09

sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti | vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ || RV_7,021.10

pibā somam indra mandatu tvā yaṁ te suṣāva haryaśvādriḥ | sotur bāhubhyāṁ suyato nārvā || RV_7,022.01

yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṁsi | sa tvām indra prabhūvaso mamattu || RV_7,022.02

bodhā su me maghavan vācam emāṁ yāṁ te vasiṣṭho arcati praśastim | imā brahma sadhamāde juṣasva || RV_7,022.03

śrudhī havaṁ vipipānasyādrer bodhā viprasyārcato manīṣām | kṛṣvā duvāṁsy antamā sacemā || RV_7,022.04

na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān | sadā te nāma svayaśo vivakmi || RV_7,022.05

bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it | māre asman maghavañ jyok kaḥ || RV_7,022.06

tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi | tvaṁ nṛbhir havyo viśvadhāsi || RV_7,022.07

nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra | na vīryam indra te na rādhaḥ || RV_7,022.08

ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ | asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ || RV_7,022.09

ud u brahmāṇy airata śravasyendraṁ samarye mahayā vasiṣṭha | ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṁsi || RV_7,023.01

ayāmi ghoṣa indra devajāmir irajyanta yac churudho vivāci | nahi svam āyuś cikite janeṣu tānīd aṁhāṁsy ati parṣy asmān || RV_7,023.02

yuje rathaṁ gaveṣaṇaṁ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ | vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān || RV_7,023.03

āpaś cit pipyuḥ staryo3 na gāvo nakṣann ṛtaṁ jaritāras ta indra | yāhi vāyur na niyuto no acchā tvaṁ hi dhībhir dayase vi vājān || RV_7,023.04

te tvā madā indra mādayantu śuṣmiṇaṁ tuvirādhasaṁ jaritre | eko devatrā dayase hi martān asmiñ chūra savane mādayasva || RV_7,023.05

eved indraṁ vṛṣaṇaṁ vajrabāhuṁ vasiṣṭhāso abhy arcanty arkaiḥ | sa naḥ stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ || RV_7,023.06

yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi | aso yathā no ‘vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ || RV_7,024.01

gṛbhītaṁ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni | visṛṣṭadhenā bharate suvṛktir iyam indraṁ johuvatī manīṣā || RV_7,024.02

ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi | vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya || RV_7,024.03

ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi | varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṁ śuṣmam indra || RV_7,024.04

eṣa stomo maha ugrāya vāhe dhurī3vātyo na vājayann adhāyi | indra tvāyam arka īṭṭe vasūnāṁ divīva dyām adhi naḥ śromataṁ dhāḥ || RV_7,024.05

evā na indra vāryasya pūrdhi pra te mahīṁ sumatiṁ vevidāma | iṣam pinva maghavadbhyaḥ suvīrāṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,024.06

ā te maha indroty ugra samanyavo yat samaranta senāḥ | patāti didyun naryasya bāhvor mā te mano viṣvadrya1g vi cārīt || RV_7,025.01

ni durga indra śnathihy amitrām̐ abhi ye no martāso amanti | āre taṁ śaṁsaṁ kṛṇuhi ninitsor ā no bhara sambharaṇaṁ vasūnām || RV_7,025.02

śataṁ te śiprinn ūtayaḥ sudāse sahasraṁ śaṁsā uta rātir astu | jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṁ ca dhehi || RV_7,025.03

tvāvato hīndra kratve asmi tvāvato ‘vituḥ śūra rātau | viśved ahāni taviṣīva ugram̐ okaḥ kṛṇuṣva harivo na mardhīḥ || RV_7,025.04

kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ | satrā kṛdhi suhanā śūra vṛtrā vayaṁ tarutrāḥ sanuyāma vājam || RV_7,025.05

evā na indra vāryasya pūrdhi pra te mahīṁ sumatiṁ vevidāma | iṣam pinva maghavadbhyaḥ suvīrāṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,025.06

na soma indram asuto mamāda nābrahmāṇo maghavānaṁ sutāsaḥ | tasmā ukthaṁ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ || RV_7,026.01

uktha-ukthe soma indram mamāda nīthe-nīthe maghavānaṁ sutāsaḥ | yad īṁ sabādhaḥ pitaraṁ na putrāḥ samānadakṣā avase havante || RV_7,026.02

cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu | janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ || RV_7,026.03

evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām | mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi || RV_7,026.04

evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṁ vṛṣabhaṁ sute gṛṇāti | sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ || RV_7,026.05

indraṁ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ | śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṁ naḥ || RV_7,027.01

ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ | tvaṁ hi dṛḻhā maghavan vicetā apā vṛdhi parivṛtaṁ na rādhaḥ || RV_7,027.02

indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṁ yad asti | tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk || RV_7,027.03

nū cin na indro maghavā sahūtī dāno vājaṁ ni yamate na ūtī | anūnā yasya dakṣiṇā pīpāya vāmaṁ nṛbhyo abhivītā sakhibhyaḥ || RV_7,027.04

nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya | gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ || RV_7,027.05

brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ | viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva || RV_7,028.01

havaṁ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām | ā yad vajraṁ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāḻhaḥ || RV_7,028.02

tava praṇītīndra johuvānān saṁ yan nṝn na rodasī ninetha | mahe kṣatrāya śavase hi jajñe ’tūtujiṁ cit tūtujir aśiśnat || RV_7,028.03

ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante | prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt || RV_7,028.04

vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ | yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ || RV_7,028.05

ayaṁ soma indra tubhyaṁ sunva ā tu pra yāhi harivas tadokāḥ | pibā tv a1sya suṣutasya cāror dado maghāni maghavann iyānaḥ || RV_7,029.01

brahman vīra brahmakṛtiṁ juṣāṇo ‘rvācīno haribhir yāhi tūyam | asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ || RV_7,029.02

kā te asty araṁkṛtiḥ sūktaiḥ kadā nūnaṁ te maghavan dāśema | viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā || RV_7,029.03

uto ghā te puruṣyā3 id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām | adhāhaṁ tvā maghavañ johavīmi tvaṁ na indrāsi pramatiḥ piteva || RV_7,029.04

vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ | yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ || RV_7,029.05

ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya | mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṁsyāya śūra || RV_7,030.01

havanta u tvā havyaṁ vivāci tanūṣu śūrāḥ sūryasya sātau | tvaṁ viśveṣu senyo janeṣu tvaṁ vṛtrāṇi randhayā suhantu || RV_7,030.02

ahā yad indra sudinā vyucchān dadho yat ketum upamaṁ samatsu | ny a1gniḥ sīdad asuro na hotā huvāno atra subhagāya devān || RV_7,030.03

vayaṁ te ta indra ye ca deva stavanta śūra dadato maghāni | yacchā sūribhya upamaṁ varūthaṁ svābhuvo jaraṇām aśnavanta || RV_7,030.04

vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ | yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ || RV_7,030.05

pra va indrāya mādanaṁ haryaśvāya gāyata | sakhāyaḥ somapāvne || RV_7,031.01

śaṁsed ukthaṁ sudānava uta dyukṣaṁ yathā naraḥ | cakṛmā satyarādhase || RV_7,031.02

tvaṁ na indra vājayus tvaṁ gavyuḥ śatakrato | tvaṁ hiraṇyayur vaso || RV_7,031.03

vayam indra tvāyavo ‘bhi pra ṇonumo vṛṣan | viddhī tv a1sya no vaso || RV_7,031.04

mā no nide ca vaktave ‘ryo randhīr arāvṇe | tve api kratur mama || RV_7,031.05

tvaṁ varmāsi saprathaḥ puroyodhaś ca vṛtrahan | tvayā prati bruve yujā || RV_7,031.06

mahām̐ utāsi yasya te ’nu svadhāvarī sahaḥ | mamnāte indra rodasī || RV_7,031.07

taṁ tvā marutvatī pari bhuvad vāṇī sayāvarī | nakṣamāṇā saha dyubhiḥ || RV_7,031.08

ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi | saṁ te namanta kṛṣṭayaḥ || RV_7,031.09

pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṁ kṛṇudhvam | viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ || RV_7,031.10

uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ | tasya vratāni na minanti dhīrāḥ || RV_7,031.11

indraṁ vāṇīr anuttamanyum eva satrā rājānaṁ dadhire sahadhyai | haryaśvāya barhayā sam āpīn || RV_7,031.12

mo ṣu tvā vāghataś canāre asman ni rīraman | ārāttāc cit sadhamādaṁ na ā gahīha vā sann upa śrudhi || RV_7,032.01

ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate | indre kāmaṁ jaritāro vasūyavo rathe na pādam ā dadhuḥ || RV_7,032.02

rāyaskāmo vajrahastaṁ sudakṣiṇam putro na pitaraṁ huve || RV_7,032.03

ima indrāya sunvire somāso dadhyāśiraḥ | tām̐ ā madāya vajrahasta pītaye haribhyāṁ yāhy oka ā || RV_7,032.04

śravac chrutkarṇa īyate vasūnāṁ nū cin no mardhiṣad giraḥ | sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat || RV_7,032.05

sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ | yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati || RV_7,032.06

bhavā varūtham maghavan maghonāṁ yat samajāsi śardhataḥ | vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam || RV_7,032.07

sunotā somapāvne somam indrāya vajriṇe | pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ || RV_7,032.08

mā sredhata somino dakṣatā mahe kṛṇudhvaṁ rāya ātuje | taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave || RV_7,032.09

nakiḥ sudāso ratham pary āsa na rīramat | indro yasyāvitā yasya maruto gamat sa gomati vraje || RV_7,032.10

gamad vājaṁ vājayann indra martyo yasya tvam avitā bhuvaḥ | asmākam bodhy avitā rathānām asmākaṁ śūra nṛṇām || RV_7,032.11

ud in nv asya ricyate ‘ṁśo dhanaṁ na jigyuṣaḥ | ya indro harivān na dabhanti taṁ ripo dakṣaṁ dadhāti somini || RV_7,032.12

mantram akharvaṁ sudhitaṁ supeśasaṁ dadhāta yajñiyeṣv ā | pūrvīś cana prasitayas taranti taṁ ya indre karmaṇā bhuvat || RV_7,032.13

kas tam indra tvāvasum ā martyo dadharṣati | śraddhā it te maghavan pārye divi vājī vājaṁ siṣāsati || RV_7,032.14

maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu | tava praṇītī haryaśva sūribhir viśvā tarema duritā || RV_7,032.15

taved indrāvamaṁ vasu tvam puṣyasi madhyamam | satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate || RV_7,032.16

tvaṁ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ | tavāyaṁ viśvaḥ puruhūta pārthivo ‘vasyur nāma bhikṣate || RV_7,032.17

yad indra yāvatas tvam etāvad aham īśīya | stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya || RV_7,032.18

śikṣeyam in mahayate dive-dive rāya ā kuhacidvide | nahi tvad anyan maghavan na āpyaṁ vasyo asti pitā cana || RV_7,032.19

taraṇir it siṣāsati vājam puraṁdhyā yujā | ā va indram puruhūtaṁ name girā nemiṁ taṣṭeva sudrvam || RV_7,032.20

na duṣṭutī martyo vindate vasu na sredhantaṁ rayir naśat | suśaktir in maghavan tubhyam māvate deṣṇaṁ yat pārye divi || RV_7,032.21

abhi tvā śūra nonumo ‘dugdhā iva dhenavaḥ | īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ || RV_7,032.22

na tvāvām̐ anyo divyo na pārthivo na jāto na janiṣyate | aśvāyanto maghavann indra vājino gavyantas tvā havāmahe || RV_7,032.23

abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ | purūvasur hi maghavan sanād asi bhare-bhare ca havyaḥ || RV_7,032.24

parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi | asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām || RV_7,032.25

indra kratuṁ na ā bhara pitā putrebhyo yathā | śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi || RV_7,032.26

mā no ajñātā vṛjanā durādhyo3 māśivāso ava kramuḥ | tvayā vayam pravataḥ śaśvatīr apo ’ti śūra tarāmasi || RV_7,032.27

śvityañco mā dakṣiṇataskapardā dhiyaṁjinvāso abhi hi pramanduḥ | uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ || RV_7,033.01

dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram | pāśadyumnasya vāyatasya somāt sutād indro ‘vṛṇītā vasiṣṭhān || RV_7,033.02

even nu kaṁ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna | even nu kaṁ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ || RV_7,033.03

juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṁ na kilā riṣātha | yac chakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ || RV_7,033.04

ud dyām ivet tṛṣṇajo nāthitāso ‘dīdhayur dāśarājñe vṛtāsaḥ | vasiṣṭhasya stuvata indro aśrod uruṁ tṛtsubhyo akṛṇod u lokam || RV_7,033.05

daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ | abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṁ viśo aprathanta || RV_7,033.06

trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ | trayo gharmāsa uṣasaṁ sacante sarvām̐ it tām̐ anu vidur vasiṣṭhāḥ || RV_7,033.07

sūryasyeva vakṣatho jyotir eṣāṁ samudrasyeva mahimā gabhīraḥ | vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ || RV_7,033.08

ta in niṇyaṁ hṛdayasya praketaiḥ sahasravalśam abhi saṁ caranti | yamena tatam paridhiṁ vayanto ‘psarasa upa sedur vasiṣṭhāḥ || RV_7,033.09

vidyuto jyotiḥ pari saṁjihānam mitrāvaruṇā yad apaśyatāṁ tvā | tat te janmotaikaṁ vasiṣṭhāgastyo yat tvā viśa ājabhāra || RV_7,033.10

utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso ‘dhi jātaḥ | drapsaṁ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta || RV_7,033.11

sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ | yamena tatam paridhiṁ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ || RV_7,033.12

satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam | tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham || RV_7,033.13

ukthabhṛtaṁ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre | upainam ādhvaṁ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ || RV_7,033.14

pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī || RV_7,034.01

viduḥ pṛthivyā divo janitraṁ śṛṇvanty āpo adha kṣarantīḥ || RV_7,034.02

āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṁsanta ugrāḥ || RV_7,034.03

ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ || RV_7,034.04

abhi pra sthātāheva yajñaṁ yāteva patman tmanā hinota || RV_7,034.05

tmanā samatsu hinota yajñaṁ dadhāta ketuṁ janāya vīram || RV_7,034.06

ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma || RV_7,034.07

hvayāmi devām̐ ayātur agne sādhann ṛtena dhiyaṁ dadhāmi || RV_7,034.08

abhi vo devīṁ dhiyaṁ dadhidhvam pra vo devatrā vācaṁ kṛṇudhvam || RV_7,034.09

ā caṣṭa āsām pātho nadīnāṁ varuṇa ugraḥ sahasracakṣāḥ || RV_7,034.10

rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṁ viśvāyu || RV_7,034.11

aviṣṭo asmān viśvāsu vikṣv adyuṁ kṛṇota śaṁsaṁ ninitsoḥ || RV_7,034.12

vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām || RV_7,034.13

avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ || RV_7,034.14

sajūr devebhir apāṁ napātaṁ sakhāyaṁ kṛdhvaṁ śivo no astu || RV_7,034.15

abjām ukthair ahiṁ gṛṇīṣe budhne nadīnāṁ rajaḥsu ṣīdan || RV_7,034.16

mā no ‘hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ || RV_7,034.17

uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ || RV_7,034.18

tapanti śatruṁ sva1r ṇa bhūmā mahāsenāso amebhir eṣām || RV_7,034.19

ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān || RV_7,034.20

prati naḥ stomaṁ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ || RV_7,034.21

tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu | varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ || RV_7,034.22

tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ | vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ || RV_7,034.23

anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā | anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṁ dhiyadhyai || RV_7,034.24

tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta | śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ || RV_7,034.25

śaṁ na indrāgnī bhavatām avobhiḥ śaṁ na indrāvaruṇā rātahavyā | śam indrāsomā suvitāya śaṁ yoḥ śaṁ na indrāpūṣaṇā vājasātau || RV_7,035.01

śaṁ no bhagaḥ śam u naḥ śaṁso astu śaṁ naḥ puraṁdhiḥ śam u santu rāyaḥ | śaṁ naḥ satyasya suyamasya śaṁsaḥ śaṁ no aryamā purujāto astu || RV_7,035.02

śaṁ no dhātā śam u dhartā no astu śaṁ na urūcī bhavatu svadhābhiḥ | śaṁ rodasī bṛhatī śaṁ no adriḥ śaṁ no devānāṁ suhavāni santu || RV_7,035.03

śaṁ no agnir jyotiranīko astu śaṁ no mitrāvaruṇāv aśvinā śam | śaṁ naḥ sukṛtāṁ sukṛtāni santu śaṁ na iṣiro abhi vātu vātaḥ || RV_7,035.04

śaṁ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṁ dṛśaye no astu | śaṁ na oṣadhīr vanino bhavantu śaṁ no rajasas patir astu jiṣṇuḥ || RV_7,035.05

śaṁ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṁsaḥ | śaṁ no rudro rudrebhir jalāṣaḥ śaṁ nas tvaṣṭā gnābhir iha śṛṇotu || RV_7,035.06

śaṁ naḥ somo bhavatu brahma śaṁ naḥ śaṁ no grāvāṇaḥ śam u santu yajñāḥ | śaṁ naḥ svarūṇām mitayo bhavantu śaṁ naḥ prasva1ḥ śam v astu vediḥ || RV_7,035.07

śaṁ naḥ sūrya urucakṣā ud etu śaṁ naś catasraḥ pradiśo bhavantu | śaṁ naḥ parvatā dhruvayo bhavantu śaṁ naḥ sindhavaḥ śam u santv āpaḥ || RV_7,035.08

śaṁ no aditir bhavatu vratebhiḥ śaṁ no bhavantu marutaḥ svarkāḥ | śaṁ no viṣṇuḥ śam u pūṣā no astu śaṁ no bhavitraṁ śam v astu vāyuḥ || RV_7,035.09

śaṁ no devaḥ savitā trāyamāṇaḥ śaṁ no bhavantūṣaso vibhātīḥ | śaṁ naḥ parjanyo bhavatu prajābhyaḥ śaṁ naḥ kṣetrasya patir astu śambhuḥ || RV_7,035.10

śaṁ no devā viśvadevā bhavantu śaṁ sarasvatī saha dhībhir astu | śam abhiṣācaḥ śam u rātiṣācaḥ śaṁ no divyāḥ pārthivāḥ śaṁ no apyāḥ || RV_7,035.11

śaṁ naḥ satyasya patayo bhavantu śaṁ no arvantaḥ śam u santu gāvaḥ | śaṁ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṁ no bhavantu pitaro haveṣu || RV_7,035.12

śaṁ no aja ekapād devo astu śaṁ no ‘hir budhnya1ḥ śaṁ samudraḥ | śaṁ no apāṁ napāt perur astu śaṁ naḥ pṛśnir bhavatu devagopā || RV_7,035.13

ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṁ navīyaḥ | śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ || RV_7,035.14

ye devānāṁ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ | te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ || RV_7,035.15

pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ | vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ || RV_7,036.01

imāṁ vām mitrāvaruṇā suvṛktim iṣaṁ na kṛṇve asurā navīyaḥ | ino vām anyaḥ padavīr adabdho janaṁ ca mitro yatati bruvāṇaḥ || RV_7,036.02

ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ | maho divaḥ sadane jāyamāno ‘cikradad vṛṣabhaḥ sasminn ūdhan || RV_7,036.03

girā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū | pra yo manyuṁ ririkṣato mināty ā sukratum aryamaṇaṁ vavṛtyām || RV_7,036.04

yajante asya sakhyaṁ vayaś ca namasvinaḥ sva ṛtasya dhāman | vi pṛkṣo bābadhe nṛbhiḥ stavāna idaṁ namo rudrāya preṣṭham || RV_7,036.05

ā yat sākaṁ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā | yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ || RV_7,036.06

uta tye no maruto mandasānā dhiyaṁ tokaṁ ca vājino ‘vantu | mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṁ te rayiṁ naḥ || RV_7,036.07

pra vo mahīm aramatiṁ kṛṇudhvam pra pūṣaṇaṁ vidathya1ṁ na vīram | bhagaṁ dhiyo ‘vitāraṁ no asyāḥ sātau vājaṁ rātiṣācam puraṁdhim || RV_7,036.08

acchāyaṁ vo marutaḥ śloka etv acchā viṣṇuṁ niṣiktapām avobhiḥ | uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ || RV_7,036.09

ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ | abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam || RV_7,037.01

yūyaṁ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam | saṁ yajñeṣu svadhāvantaḥ pibadhvaṁ vi no rādhāṁsi matibhir dayadhvam || RV_7,037.02

uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge | ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā || RV_7,037.03

tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā | vayaṁ nu te dāśvāṁsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ || RV_7,037.04

sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ | vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ || RV_7,037.05

vāsayasīva vedhasas tvaṁ naḥ kadā na indra vacaso bubodhaḥ | astaṁ tātyā dhiyā rayiṁ suvīram pṛkṣo no arvā ny uhīta vājī || RV_7,037.06

abhi yaṁ devī nirṛtiś cid īśe nakṣanta indraṁ śaradaḥ supṛkṣaḥ | upa tribandhur jaradaṣṭim ety asvaveśaṁ yaṁ kṛṇavanta martāḥ || RV_7,037.07

ā no rādhāṁsi savitaḥ stavadhyā ā rāyo yantu parvatasya rātau | sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ || RV_7,037.08

ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṁ yām aśiśret | nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti || RV_7,038.01

ud u tiṣṭha savitaḥ śrudhy a1sya hiraṇyapāṇe prabhṛtāv ṛtasya | vy u1rvīm pṛthvīm amatiṁ sṛjāna ā nṛbhyo martabhojanaṁ suvānaḥ || RV_7,038.02

api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti | sa naḥ stomān namasya1ś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn || RV_7,038.03

abhi yaṁ devy aditir gṛṇāti savaṁ devasya savitur juṣāṇā | abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ || RV_7,038.04

abhi ye mitho vanuṣaḥ sapante rātiṁ divo rātiṣācaḥ pṛthivyāḥ | ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu || RV_7,038.05

anu tan no jāspatir maṁsīṣṭa ratnaṁ devasya savitur iyānaḥ | bhagam ugro ‘vase johavīti bhagam anugro adha yāti ratnam || RV_7,038.06

śaṁ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ | jambhayanto ‘hiṁ vṛkaṁ rakṣāṁsi sanemy asmad yuyavann amīvāḥ || RV_7,038.07

vāje-vāje ‘vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ | asya madhvaḥ pibata mādayadhvaṁ tṛptā yāta pathibhir devayānaiḥ || RV_7,038.08

ūrdhvo agniḥ sumatiṁ vasvo aśret pratīcī jūrṇir devatātim eti | bhejāte adrī rathyeva panthām ṛtaṁ hotā na iṣito yajāti || RV_7,039.01

pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte | viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān || RV_7,039.02

jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ | arvāk patha urujrayaḥ kṛṇudhvaṁ śrotā dūtasya jagmuṣo no asya || RV_7,039.03

te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṁ viśve abhi santi devāḥ | tām̐ adhvara uśato yakṣy agne śruṣṭī bhagaṁ nāsatyā puraṁdhim || RV_7,039.04

āgne giro diva ā pṛthivyā mitraṁ vaha varuṇam indram agnim | āryamaṇam aditiṁ viṣṇum eṣāṁ sarasvatī maruto mādayantām || RV_7,039.05

rare havyam matibhir yajñiyānāṁ nakṣat kāmam martyānām asinvan | dhātā rayim avidasyaṁ sadāsāṁ sakṣīmahi yujyebhir nu devaiḥ || RV_7,039.06

nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṁ no arkaṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,039.07

o śruṣṭir vidathyā3 sam etu prati stomaṁ dadhīmahi turāṇām | yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge || RV_7,040.01

mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu | dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca || RV_7,040.02

sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha | utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti || RV_7,040.03

ayaṁ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ | suhavā devy aditir anarvā te no aṁho ati parṣann ariṣṭān || RV_7,040.04

asya devasya mīḻhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ | vide hi rudro rudriyam mahitvaṁ yāsiṣṭaṁ vartir aśvināv irāvat || RV_7,040.05

mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan | mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu || RV_7,040.06

nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṁ no arkaṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,040.07

prātar agnim prātar indraṁ havāmahe prātar mitrāvaruṇā prātar aśvinā | prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṁ huvema || RV_7,041.01

prātarjitam bhagam ugraṁ huvema vayam putram aditer yo vidhartā | ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha || RV_7,041.02

bhaga praṇetar bhaga satyarādho bhagemāṁ dhiyam ud avā dadan naḥ | bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma || RV_7,041.03

utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām | utoditā maghavan sūryasya vayaṁ devānāṁ sumatau syāma || RV_7,041.04

bhaga eva bhagavām̐ astu devās tena vayam bhagavantaḥ syāma | taṁ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha || RV_7,041.05

sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya | arvācīnaṁ vasuvidam bhagaṁ no ratham ivāśvā vājina ā vahantu || RV_7,041.06

aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ | ghṛtaṁ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ || RV_7,041.07

pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu | pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ || RV_7,042.01

sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca | ye vā sadmann aruṣā vīravāho huve devānāṁ janimāni sattaḥ || RV_7,042.02

sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke | yajasva su purvaṇīka devān ā yajñiyām aramatiṁ vavṛtyāḥ || RV_7,042.03

yadā vīrasya revato duroṇe syonaśīr atithir āciketat | suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai || RV_7,042.04

imaṁ no agne adhvaraṁ juṣasva marutsv indre yaśasaṁ kṛdhī naḥ | ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha || RV_7,042.05

evāgniṁ sahasya1ṁ vasiṣṭho rāyaskāmo viśvapsnyasya staut | iṣaṁ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ || RV_7,042.06

pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai | yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ || RV_7,043.01

pra yajña etu hetvo na saptir ud yacchadhvaṁ samanaso ghṛtācīḥ | stṛṇīta barhir adhvarāya sādhūrdhvā śocīṁṣi devayūny asthuḥ || RV_7,043.02

ā putrāso na mātaraṁ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu | ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ || RV_7,043.03

te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ | jyeṣṭhaṁ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha || RV_7,043.04

evā no agne vikṣv ā daśasya tvayā vayaṁ sahasāvann āskrāḥ | rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ || RV_7,043.05

dadhikrāṁ vaḥ prathamam aśvinoṣasam agniṁ samiddham bhagam ūtaye huve | indraṁ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ || RV_7,044.01

dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ | iḻāṁ devīm barhiṣi sādayanto ‘śvinā viprā suhavā huvema || RV_7,044.02

dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṁ sūryaṁ gām | bradhnam mam̐ścator varuṇasya babhruṁ te viśvāsmad duritā yāvayantu || RV_7,044.03

dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan | saṁvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ || RV_7,044.04

ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u | śṛṇotu no daivyaṁ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ || RV_7,044.05

ā devo yātu savitā suratno ’ntarikṣaprā vahamāno aśvaiḥ | haste dadhāno naryā purūṇi niveśayañ ca prasuvañ ca bhūma || RV_7,045.01

ud asya bāhū śithirā bṛhantā hiraṇyayā divo antām̐ anaṣṭām | nūnaṁ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām || RV_7,045.02

sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni | viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ || RV_7,045.03

imā giraḥ savitāraṁ sujihvam pūrṇagabhastim īḻate supāṇim | citraṁ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ || RV_7,045.04

imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne | aṣāḻhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ || RV_7,046.01

sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati | avann avantīr upa no duraś carānamīvo rudra jāsu no bhava || RV_7,046.02

yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ | sahasraṁ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ || RV_7,046.03

mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḻitasya | ā no bhaja barhiṣi jīvaśaṁse yūyam pāta svastibhiḥ sadā naḥ || RV_7,046.04

āpo yaṁ vaḥ prathamaṁ devayanta indrapānam ūrmim akṛṇvateḻaḥ | taṁ vo vayaṁ śucim aripram adya ghṛtapruṣam madhumantaṁ vanema || RV_7,047.01

tam ūrmim āpo madhumattamaṁ vo ‘pāṁ napād avatv āśuhemā | yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya || RV_7,047.02

śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ | tā indrasya na minanti vratāni sindhubhyo havyaṁ ghṛtavaj juhota || RV_7,047.03

yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim | te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ || RV_7,047.04

ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya | ā vo ‘rvācaḥ kratavo na yātāṁ vibhvo rathaṁ naryaṁ vartayantu || RV_7,048.01

ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṁsi | vājo asmām̐ avatu vājasātāv indreṇa yujā taruṣema vṛtram || RV_7,048.02

te cid dhi pūrvīr abhi santi śāsā viśvām̐ arya uparatāti vanvan | indro vibhvām̐ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam || RV_7,048.03

nū devāso varivaḥ kartanā no bhūta no viśve ‘vase sajoṣāḥ | sam asme iṣaṁ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ || RV_7,048.04

samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ | indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu || RV_7,049.01

yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṁjāḥ | samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu || RV_7,049.02

yāsāṁ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām | madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu || RV_7,049.03

yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti | vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu || RV_7,049.04

ā mām mitrāvaruṇeha rakṣataṁ kulāyayad viśvayan mā na ā gan | ajakāvaṁ durdṛśīkaṁ tiro dadhe mā mām padyena rapasā vidat tsaruḥ || RV_7,050.01

yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat | agniṣ ṭac chocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ || RV_7,050.02

yac chalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam | viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ || RV_7,050.03

yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ | tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu || RV_7,050.04

ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṁtamena | anāgāstve adititve turāsa imaṁ yajñaṁ dadhatu śroṣamāṇāḥ || RV_7,051.01

ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ | asmākaṁ santu bhuvanasya gopāḥ pibantu somam avase no adya || RV_7,051.02

ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve | indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ || RV_7,051.03

ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā | sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ || RV_7,052.01

mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ | mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve || RV_7,052.02

turaṇyavo ‘ṅgiraso nakṣanta ratnaṁ devasya savitur iyānāḥ | pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta || RV_7,052.03

pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḻe bṛhatī yajatre | te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre || RV_7,053.01

pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṁ sadane ṛtasya | ā no dyāvāpṛthivī daivyena janena yātam mahi vāṁ varūtham || RV_7,053.02

uto hi vāṁ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse | asme dhattaṁ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ || RV_7,053.03

vāstoṣ pate prati jānīhy asmān svāveśo anamīvo bhavā naḥ | yat tvemahe prati tan no juṣasva śaṁ no bhava dvipade śaṁ catuṣpade || RV_7,054.01

vāstoṣ pate prataraṇo na edhi gayasphāno gobhir aśvebhir indo | ajarāsas te sakhye syāma piteva putrān prati no juṣasva || RV_7,054.02

vāstoṣ pate śagmayā saṁsadā te sakṣīmahi raṇvayā gātumatyā | pāhi kṣema uta yoge varaṁ no yūyam pāta svastibhiḥ sadā naḥ || RV_7,054.03

amīvahā vāstoṣ pate viśvā rūpāṇy āviśan | sakhā suśeva edhi naḥ || RV_7,055.01

yad arjuna sārameya dataḥ piśaṅga yacchase | vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa || RV_7,055.02

stenaṁ rāya sārameya taskaraṁ vā punaḥsara | stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa || RV_7,055.03

tvaṁ sūkarasya dardṛhi tava dardartu sūkaraḥ | stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa || RV_7,055.04

sastu mātā sastu pitā sastu śvā sastu viśpatiḥ | sasantu sarve jñātayaḥ sastv ayam abhito janaḥ || RV_7,055.05

ya āste yaś ca carati yaś ca paśyati no janaḥ | teṣāṁ saṁ hanmo akṣāṇi yathedaṁ harmyaṁ tathā || RV_7,055.06

sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat | tenā sahasyenā vayaṁ ni janān svāpayāmasi || RV_7,055.07

proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ | striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi || RV_7,055.08

ka īṁ vyaktā naraḥ sanīḻā rudrasya maryā adha svaśvāḥ || RV_7,056.01

nakir hy eṣāṁ janūṁṣi veda te aṅga vidre mitho janitram || RV_7,056.02

abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran || RV_7,056.03

etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra || RV_7,056.04

sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam || RV_7,056.05

yāmaṁ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ || RV_7,056.06

ugraṁ va ojaḥ sthirā śavāṁsy adhā marudbhir gaṇas tuviṣmān || RV_7,056.07

śubhro vaḥ śuṣmaḥ krudhmī manāṁsi dhunir munir iva śardhasya dhṛṣṇoḥ || RV_7,056.08

sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ || RV_7,056.09

priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ || RV_7,056.10

svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṁ tanva1ḥ śumbhamānāḥ || RV_7,056.11

śucī vo havyā marutaḥ śucīnāṁ śuciṁ hinomy adhvaraṁ śucibhyaḥ | ṛtena satyam ṛtasāpa āyañ chucijanmānaḥ śucayaḥ pāvakāḥ || RV_7,056.12

aṁseṣv ā marutaḥ khādayo vo vakṣaḥsu rukmā upaśiśriyāṇāḥ | vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ || RV_7,056.13

pra budhnyā va īrate mahāṁsi pra nāmāni prayajyavas tiradhvam | sahasriyaṁ damyam bhāgam etaṁ gṛhamedhīyam maruto juṣadhvam || RV_7,056.14

yadi stutasya maruto adhīthetthā viprasya vājino havīman | makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā || RV_7,056.15

atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ | te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḻinaḥ payodhāḥ || RV_7,056.16

daśasyanto no maruto mṛḻantu varivasyanto rodasī sumeke | āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam || RV_7,056.17

ā vo hotā johavīti sattaḥ satrācīṁ rātim maruto gṛṇānaḥ | ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ || RV_7,056.18

ime turam maruto rāmayantīme sahaḥ sahasa ā namanti | ime śaṁsaṁ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti || RV_7,056.19

ime radhraṁ cin maruto junanti bhṛmiṁ cid yathā vasavo juṣanta | apa bādhadhvaṁ vṛṣaṇas tamāṁsi dhatta viśvaṁ tanayaṁ tokam asme || RV_7,056.20

mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge | ā naḥ spārhe bhajatanā vasavye3 yad īṁ sujātaṁ vṛṣaṇo vo asti || RV_7,056.21

saṁ yad dhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu | adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ || RV_7,056.22

bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit | marudbhir ugraḥ pṛtanāsu sāḻhā marudbhir it sanitā vājam arvā || RV_7,056.23

asme vīro marutaḥ śuṣmy astu janānāṁ yo asuro vidhartā | apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma || RV_7,056.24

tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta | śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ || RV_7,056.25

madhvo vo nāma mārutaṁ yajatrāḥ pra yajñeṣu śavasā madanti | ye rejayanti rodasī cid urvī pinvanty utsaṁ yad ayāsur ugrāḥ || RV_7,057.01

nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma | asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ || RV_7,057.02

naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ | ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam || RV_7,057.03

ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma | mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā || RV_7,057.04

kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ | pra ṇo ‘vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ || RV_7,057.05

uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṁṣi | dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni || RV_7,057.06

ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta | ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ || RV_7,057.07

pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān | uta kṣodanti rodasī mahitvā nakṣante nākaṁ nirṛter avaṁśāt || RV_7,058.01

janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo ‘yāsaḥ | pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk || RV_7,058.02

bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṁ naḥ | gato nādhvā vi tirāti jantum pra ṇaḥ spārhābhir ūtibhis tireta || RV_7,058.03

yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī | yuṣmotaḥ samrāḻ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam || RV_7,058.04

tām̐ ā rudrasya mīḻhuṣo vivāse kuvin naṁsante marutaḥ punar naḥ | yat sasvartā jihīḻire yad āvir ava tad ena īmahe turāṇām || RV_7,058.05

pra sā vāci suṣṭutir maghonām idaṁ sūktam maruto juṣanta | ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ || RV_7,058.06

yaṁ trāyadhva idam-idaṁ devāso yaṁ ca nayatha | tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata || RV_7,059.01

yuṣmākaṁ devā avasāhani priya ījānas tarati dviṣaḥ | pra sa kṣayaṁ tirate vi mahīr iṣo yo vo varāya dāśati || RV_7,059.02

nahi vaś caramaṁ cana vasiṣṭhaḥ parimaṁsate | asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ || RV_7,059.03

nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṁ naraḥ | abhi va āvart sumatir navīyasī tūyaṁ yāta pipīṣavaḥ || RV_7,059.04

o ṣu ghṛṣvirādhaso yātanāndhāṁsi pītaye | imā vo havyā maruto rare hi kam mo ṣv a1nyatra gantana || RV_7,059.05

ā ca no barhiḥ sadatāvitā ca naḥ spārhāṇi dātave vasu | asredhanto marutaḥ somye madhau svāheha mādayādhvai || RV_7,059.06

sasvaś cid dhi tanva1ḥ śumbhamānā ā haṁsāso nīlapṛṣṭhā apaptan | viśvaṁ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ || RV_7,059.07

yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṁsati | druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam || RV_7,059.08

sāṁtapanā idaṁ havir marutas taj jujuṣṭana | yuṣmākotī riśādasaḥ || RV_7,059.09

gṛhamedhāsa ā gata maruto māpa bhūtana | yuṣmākotī sudānavaḥ || RV_7,059.10

iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ | yajñam maruta ā vṛṇe || RV_7,059.11

tryambakaṁ yajāmahe sugandhim puṣṭivardhanam | urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt || RV_7,059.12

yad adya sūrya bravo ’nāgā udyan mitrāya varuṇāya satyam | vayaṁ devatrādite syāma tava priyāso aryaman gṛṇantaḥ || RV_7,060.01

eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman | viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan || RV_7,060.02

ayukta sapta haritaḥ sadhasthād yā īṁ vahanti sūryaṁ ghṛtācīḥ | dhāmāni mitrāvaruṇā yuvākuḥ saṁ yo yūtheva janimāni caṣṭe || RV_7,060.03

ud vām pṛkṣāso madhumanto asthur ā sūryo aruhac chukram arṇaḥ | yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ || RV_7,060.04

ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi | ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ || RV_7,060.05

ime mitro varuṇo dūḻabhāso ‘cetasaṁ cic citayanti dakṣaiḥ | api kratuṁ sucetasaṁ vatantas tiraś cid aṁhaḥ supathā nayanti || RV_7,060.06

ime divo animiṣā pṛthivyāś cikitvāṁso acetasaṁ nayanti | pravrāje cin nadyo gādham asti pāraṁ no asya viṣpitasya parṣan || RV_7,060.07

yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse | tasminn ā tokaṁ tanayaṁ dadhānā mā karma devaheḻanaṁ turāsaḥ || RV_7,060.08

ava vediṁ hotrābhir yajeta ripaḥ kāś cid varuṇadhrutaḥ saḥ | pari dveṣobhir aryamā vṛṇaktūruṁ sudāse vṛṣaṇā u lokam || RV_7,060.09

sasvaś cid dhi samṛtis tveṣy eṣām apīcyena sahasā sahante | yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḻatā naḥ || RV_7,060.10

yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ | sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu || RV_7,060.11

iyaṁ deva purohitir yuvabhyāṁ yajñeṣu mitrāvaruṇāv akāri | viśvāni durgā pipṛtaṁ tiro no yūyam pāta svastibhiḥ sadā naḥ || RV_7,060.12

ud vāṁ cakṣur varuṇa supratīkaṁ devayor eti sūryas tatanvān | abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa || RV_7,061.01

pra vāṁ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti | yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe || RV_7,061.02

proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū | spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṁ rakṣamāṇā || RV_7,061.03

śaṁsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā | ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṁ tirāte || RV_7,061.04

amūrā viśvā vṛṣaṇāv imā vāṁ na yāsu citraṁ dadṛśe na yakṣam | druhaḥ sacante anṛtā janānāṁ na vāṁ niṇyāny acite abhūvan || RV_7,061.05

sam u vāṁ yajñam mahayaṁ namobhir huve vām mitrāvaruṇā sabādhaḥ | pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni || RV_7,061.06

iyaṁ deva purohitir yuvabhyāṁ yajñeṣu mitrāvaruṇāv akāri | viśvāni durgā pipṛtaṁ tiro no yūyam pāta svastibhiḥ sadā naḥ || RV_7,061.07

ut sūryo bṛhad arcīṁṣy aśret puru viśvā janima mānuṣāṇām | samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt || RV_7,062.01

sa sūrya prati puro na ud gā ebhiḥ stomebhir etaśebhir evaiḥ | pra no mitrāya varuṇāya voco ’nāgaso aryamṇe agnaye ca || RV_7,062.02

vi naḥ sahasraṁ śurudho radantv ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṁ no arkam ā naḥ kāmam pūpurantu stavānāḥ || RV_7,062.03

dyāvābhūmī adite trāsīthāṁ no ye vāṁ jajñuḥ sujanimāna ṛṣve | mā heḻe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām || RV_7,062.04

pra bāhavā sisṛtaṁ jīvase na ā no gavyūtim ukṣataṁ ghṛtena | ā no jane śravayataṁ yuvānā śrutam me mitrāvaruṇā havemā || RV_7,062.05

nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu | sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,062.06

ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām | cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṁsi || RV_7,063.01

ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya | samānaṁ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ || RV_7,063.02

vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ | eṣa me devaḥ savitā cacchanda yaḥ samānaṁ na pramināti dhāma || RV_7,063.03

divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ | nūnaṁ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṁsi || RV_7,063.04

yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ | prati vāṁ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ || RV_7,063.05

nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu | sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,063.06

divi kṣayantā rajasaḥ pṛthivyām pra vāṁ ghṛtasya nirṇijo dadīran | havyaṁ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta || RV_7,064.01

ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk | iḻāṁ no mitrāvaruṇota vṛṣṭim ava diva invataṁ jīradānū || RV_7,064.02

mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu | bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ || RV_7,064.03

yo vāṁ gartam manasā takṣad etam ūrdhvāṁ dhītiṁ kṛṇavad dhārayac ca | ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām || RV_7,064.04

eṣa stomo varuṇa mitra tubhyaṁ somaḥ śukro na vāyave ‘yāmi | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr yūyam pāta svastibhiḥ sadā naḥ || RV_7,064.05

prati vāṁ sūra udite sūktair mitraṁ huve varuṇam pūtadakṣam | yayor asurya1m akṣitaṁ jyeṣṭhaṁ viśvasya yāmann ācitā jigatnu || RV_7,065.01

tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ | aśyāma mitrāvaruṇā vayaṁ vāṁ dyāvā ca yatra pīpayann ahā ca || RV_7,065.02

tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya | ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema || RV_7,065.03

ā no mitrāvaruṇā havyajuṣṭiṁ ghṛtair gavyūtim ukṣatam iḻābhiḥ | prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ || RV_7,065.04

eṣa stomo varuṇa mitra tubhyaṁ somaḥ śukro na vāyave ‘yāmi | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr yūyam pāta svastibhiḥ sadā naḥ || RV_7,065.05

pra mitrayor varuṇayoḥ stomo na etu śūṣyaḥ | namasvān tuvijātayoḥ || RV_7,066.01

yā dhārayanta devāḥ sudakṣā dakṣapitarā | asuryāya pramahasā || RV_7,066.02

tā naḥ stipā tanūpā varuṇa jaritṝṇām | mitra sādhayataṁ dhiyaḥ || RV_7,066.03

yad adya sūra udite ’nāgā mitro aryamā | suvāti savitā bhagaḥ || RV_7,066.04

suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ | ye no aṁho ’tipiprati || RV_7,066.05

uta svarājo aditir adabdhasya vratasya ye | maho rājāna īśate || RV_7,066.06

prati vāṁ sūra udite mitraṁ gṛṇīṣe varuṇam | aryamaṇaṁ riśādasam || RV_7,066.07

rāyā hiraṇyayā matir iyam avṛkāya śavase | iyaṁ viprā medhasātaye || RV_7,066.08

te syāma deva varuṇa te mitra sūribhiḥ saha | iṣaṁ svaś ca dhīmahi || RV_7,066.09

bahavaḥ sūracakṣaso ‘gnijihvā ṛtāvṛdhaḥ | trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ || RV_7,066.10

vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṁ cād ṛcam | anāpyaṁ varuṇo mitro aryamā kṣatraṁ rājāna āśata || RV_7,066.11

tad vo adya manāmahe sūktaiḥ sūra udite | yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ || RV_7,066.12

ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ | teṣāṁ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ || RV_7,066.13

ud u tyad darśataṁ vapur diva eti pratihvare | yad īm āśur vahati deva etaśo viśvasmai cakṣase aram || RV_7,066.14

śīrṣṇaḥ-śīrṣṇo jagatas tasthuṣas patiṁ samayā viśvam ā rajaḥ | sapta svasāraḥ suvitāya sūryaṁ vahanti harito rathe || RV_7,066.15

tac cakṣur devahitaṁ śukram uccarat | paśyema śaradaḥ śataṁ jīvema śaradaḥ śatam || RV_7,066.16

kāvyebhir adābhyā yātaṁ varuṇa dyumat | mitraś ca somapītaye || RV_7,066.17

divo dhāmabhir varuṇa mitraś cā yātam adruhā | pibataṁ somam ātujī || RV_7,066.18

ā yātam mitrāvaruṇā juṣāṇāv āhutiṁ narā | pātaṁ somam ṛtāvṛdhā || RV_7,066.19

prati vāṁ rathaṁ nṛpatī jaradhyai haviṣmatā manasā yajñiyena | yo vāṁ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi || RV_7,067.01

aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ | aceti ketur uṣasaḥ purastāc chriye divo duhitur jāyamānaḥ || RV_7,067.02

abhi vāṁ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān | pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena || RV_7,067.03

avor vāṁ nūnam aśvinā yuvākur huve yad vāṁ sute mādhvī vasūyuḥ | ā vāṁ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni || RV_7,067.04

prācīm u devāśvinā dhiyam me ‘mṛdhrāṁ sātaye kṛtaṁ vasūyum | viśvā aviṣṭaṁ vāja ā puraṁdhīs tā naḥ śaktaṁ śacīpatī śacībhiḥ || RV_7,067.05

aviṣṭaṁ dhīṣv aśvinā na āsu prajāvad reto ahrayaṁ no astu | ā vāṁ toke tanaye tūtujānāḥ suratnāso devavītiṁ gamema || RV_7,067.06

eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme | aheḻatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu || RV_7,067.07

ekasmin yoge bhuraṇā samāne pari vāṁ sapta sravato ratho gāt | na vāyanti subhvo devayuktā ye vāṁ dhūrṣu taraṇayo vahanti || RV_7,067.08

asaścatā maghavadbhyo hi bhūtaṁ ye rāyā maghadeyaṁ junanti | pra ye bandhuṁ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni || RV_7,067.09

nū me havam ā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartir aśvināv irāvat | dhattaṁ ratnāni jarataṁ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ || RV_7,067.10

ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ | havyāni ca pratibhṛtā vītaṁ naḥ || RV_7,068.01

pra vām andhāṁsi madyāny asthur araṁ gantaṁ haviṣo vītaye me | tiro aryo havanāni śrutaṁ naḥ || RV_7,068.02

pra vāṁ ratho manojavā iyarti tiro rajāṁsy aśvinā śatotiḥ | asmabhyaṁ sūryāvasū iyānaḥ || RV_7,068.03

ayaṁ ha yad vāṁ devayā u adrir ūrdhvo vivakti somasud yuvabhyām | ā valgū vipro vavṛtīta havyaiḥ || RV_7,068.04

citraṁ ha yad vām bhojanaṁ nv asti ny atraye mahiṣvantaṁ yuyotam | yo vām omānaṁ dadhate priyaḥ san || RV_7,068.05

uta tyad vāṁ jurate aśvinā bhūc cyavānāya pratītyaṁ havirde | adhi yad varpa itaūti dhatthaḥ || RV_7,068.06

uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre | nir īm parṣad arāvā yo yuvākuḥ || RV_7,068.07

vṛkāya cij jasamānāya śaktam uta śrutaṁ śayave hūyamānā | yāv aghnyām apinvatam apo na staryaṁ cic chakty aśvinā śacībhiḥ || RV_7,068.08

eṣa sya kārur jarate sūktair agre budhāna uṣasāṁ sumanmā | iṣā taṁ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ || RV_7,068.09

ā vāṁ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ | ghṛtavartaniḥ pavibhī rucāna iṣāṁ voḻhā nṛpatir vājinīvān || RV_7,069.01

sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ | viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā || RV_7,069.02

svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ | vi vāṁ ratho vadhvā3 yādamāno ’ntān divo bādhate vartanibhyām || RV_7,069.03

yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām | yad devayantam avathaḥ śacībhiḥ pari ghraṁsam omanā vāṁ vayo gāt || RV_7,069.04

yo ha sya vāṁ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ | tena naḥ śaṁ yor uṣaso vyuṣṭau ny aśvinā vahataṁ yajñe asmin || RV_7,069.05

narā gaureva vidyutaṁ tṛṣāṇāsmākam adya savanopa yātam | purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ || RV_7,069.06

yuvam bhujyum avaviddhaṁ samudra ud ūhathur arṇaso asridhānaiḥ | patatribhir aśramair avyathibhir daṁsanābhir aśvinā pārayantā || RV_7,069.07

nū me havam ā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartir aśvināv irāvat | dhattaṁ ratnāni jarataṁ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ || RV_7,069.08

ā viśvavārāśvinā gataṁ naḥ pra tat sthānam avāci vām pṛthivyām | aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim || RV_7,070.01

siṣakti sā vāṁ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe | yo vāṁ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ || RV_7,070.02

yāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu | ni parvatasya mūrdhani sadanteṣaṁ janāya dāśuṣe vahantā || RV_7,070.03

caniṣṭaṁ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām | purūṇi ratnā dadhatau ny a1sme anu pūrvāṇi cakhyathur yugāni || RV_7,070.04

śuśruvāṁsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām | prati pra yātaṁ varam ā janāyāsme vām astu sumatiś caniṣṭhā || RV_7,070.05

yo vāṁ yajño nāsatyā haviṣmān kṛtabrahmā samaryo3 bhavāti | upa pra yātaṁ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām || RV_7,070.06

iyam manīṣā iyam aśvinā gīr imāṁ suvṛktiṁ vṛṣaṇā juṣethām | imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ || RV_7,070.07

apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām | aśvāmaghā gomaghā vāṁ huvema divā naktaṁ śarum asmad yuyotam || RV_7,071.01

upāyātaṁ dāśuṣe martyāya rathena vāmam aśvinā vahantā | yuyutam asmad anirām amīvāṁ divā naktam mādhvī trāsīthāṁ naḥ || RV_7,071.02

ā vāṁ ratham avamasyāṁ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu | syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṁ vahethām || RV_7,071.03

yo vāṁ ratho nṛpatī asti voḻhā trivandhuro vasumām̐ usrayāmā | ā na enā nāsatyopa yātam abhi yad vāṁ viśvapsnyo jigāti || RV_7,071.04

yuvaṁ cyavānaṁ jaraso ‘mumuktaṁ ni pedava ūhathur āśum aśvam | nir aṁhasas tamasaḥ spartam atriṁ ni jāhuṣaṁ śithire dhātam antaḥ || RV_7,071.05

iyam manīṣā iyam aśvinā gīr imāṁ suvṛktiṁ vṛṣaṇā juṣethām | imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ || RV_7,071.06

ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam | abhi vāṁ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā || RV_7,072.01

ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena | yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam || RV_7,072.02

ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ | āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti || RV_7,072.03

vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante | ūrdhvam bhānuṁ savitā devo aśred bṛhad agnayaḥ samidhā jarante || RV_7,072.04

ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt | ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ || RV_7,072.05

atāriṣma tamasas pāram asya prati stomaṁ devayanto dadhānāḥ | purudaṁsā purutamā purājāmartyā havate aśvinā gīḥ || RV_7,073.01

ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca | aśnītam madhvo aśvinā upāka ā vāṁ voce vidatheṣu prayasvān || RV_7,073.02

ahema yajñam pathām urāṇā imāṁ suvṛktiṁ vṛṣaṇā juṣethām | śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ || RV_7,073.03

upa tyā vahnī gamato viśaṁ no rakṣohaṇā sambhṛtā vīḻupāṇī | sam andhāṁsy agmata matsarāṇi mā no mardhiṣṭam ā gataṁ śivena || RV_7,073.04

ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt | ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ || RV_7,073.05

imā u vāṁ diviṣṭaya usrā havante aśvinā | ayaṁ vām ahve ‘vase śacīvasū viśaṁ-viśaṁ hi gacchathaḥ || RV_7,074.01

yuvaṁ citraṁ dadathur bhojanaṁ narā codethāṁ sūnṛtāvate | arvāg rathaṁ samanasā ni yacchatam pibataṁ somyam madhu || RV_7,074.02

ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā | dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam || RV_7,074.03

aśvāso ye vām upa dāśuṣo gṛhaṁ yuvāṁ dīyanti bibhrataḥ | makṣūyubhir narā hayebhir aśvinā devā yātam asmayū || RV_7,074.04

adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ | tā yaṁsato maghavadbhyo dhruvaṁ yaśaś chardir asmabhyaṁ nāsatyā || RV_7,074.05

pra ye yayur avṛkāso rathā iva nṛpātāro janānām | uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim || RV_7,074.06

vy u1ṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt | apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ || RV_7,075.01

mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi | citraṁ rayiṁ yaśasaṁ dhehy asme devi marteṣu mānuṣi śravasyum || RV_7,075.02

ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ | janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ || RV_7,075.03

eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti | abhipaśyantī vayunā janānāṁ divo duhitā bhuvanasya patnī || RV_7,075.04

vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām | ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā || RV_7,075.05

prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṁ vahantaḥ | yāti śubhrā viśvapiśā rathena dadhāti ratnaṁ vidhate janāya || RV_7,075.06

satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ | rujad dṛḻhāni dadad usriyāṇām prati gāva uṣasaṁ vāvaśanta || RV_7,075.07

nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme | mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ || RV_7,075.08

ud u jyotir amṛtaṁ viśvajanyaṁ viśvānaraḥ savitā devo aśret | kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṁ viśvam uṣāḥ || RV_7,076.01

pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ | abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ || RV_7,076.02

tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya | yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva || RV_7,076.03

ta id devānāṁ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ | gūḻhaṁ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam || RV_7,076.04

samāna ūrve adhi saṁgatāsaḥ saṁ jānate na yatante mithas te | te devānāṁ na minanti vratāny amardhanto vasubhir yādamānāḥ || RV_7,076.05

prati tvā stomair īḻate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṁsaḥ | gavāṁ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva || RV_7,076.06

eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ | dīrghaśrutaṁ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ || RV_7,076.07

upo ruruce yuvatir na yoṣā viśvaṁ jīvam prasuvantī carāyai | abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṁsi || RV_7,077.01

viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait | hiraṇyavarṇā sudṛśīkasaṁdṛg gavām mātā netry ahnām aroci || RV_7,077.02

devānāṁ cakṣuḥ subhagā vahantī śvetaṁ nayantī sudṛśīkam aśvam | uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā || RV_7,077.03

antivāmā dūre amitram ucchorvīṁ gavyūtim abhayaṁ kṛdhī naḥ | yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni || RV_7,077.04

asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ | iṣaṁ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ || RV_7,077.05

yāṁ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ | sāsmāsu dhā rayim ṛṣvam bṛhantaṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,077.06

prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante | uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṁ vakṣi || RV_7,078.01

prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ | uṣā yāti jyotiṣā bādhamānā viśvā tamāṁsi duritāpa devī || RV_7,078.02

etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ | ajījanan sūryaṁ yajñam agnim apācīnaṁ tamo agād ajuṣṭam || RV_7,078.03

aceti divo duhitā maghonī viśve paśyanty uṣasaṁ vibhātīm | āsthād rathaṁ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti || RV_7,078.04

prati tvādya sumanaso budhantāsmākāso maghavāno vayaṁ ca | tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ || RV_7,078.05

vy u1ṣā āvaḥ pathyā3 janānām pañca kṣitīr mānuṣīr bodhayantī | susaṁdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ || RV_7,079.01

vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante | saṁ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū || RV_7,079.02

abhūd uṣā indratamā maghony ajījanat suvitāya śravāṁsi | vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni || RV_7,079.03

tāvad uṣo rādho asmabhyaṁ rāsva yāvat stotṛbhyo arado gṛṇānā | yāṁ tvā jajñur vṛṣabhasyā raveṇa vi dṛḻhasya duro adrer aurṇoḥ || RV_7,079.04

devaṁ-devaṁ rādhase codayanty asmadryak sūnṛtā īrayantī | vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ || RV_7,079.05

prati stomebhir uṣasaṁ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran | vivartayantīṁ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā || RV_7,080.01

eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi | agra eti yuvatir ahrayāṇā prācikitat sūryaṁ yajñam agnim || RV_7,080.02

aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ | ghṛtaṁ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ || RV_7,080.03

praty u adarśy āyaty u1cchantī duhitā divaḥ | apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī || RV_7,081.01

ud usriyāḥ sṛjate sūryaḥ sacām̐ udyan nakṣatram arcivat | taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi || RV_7,081.02

prati tvā duhitar diva uṣo jīrā abhutsmahi | yā vahasi puru spārhaṁ vananvati ratnaṁ na dāśuṣe mayaḥ || RV_7,081.03

ucchantī yā kṛṇoṣi maṁhanā mahi prakhyai devi svar dṛśe | tasyās te ratnabhāja īmahe vayaṁ syāma mātur na sūnavaḥ || RV_7,081.04

tac citraṁ rādha ā bharoṣo yad dīrghaśruttamam | yat te divo duhitar martabhojanaṁ tad rāsva bhunajāmahai || RV_7,081.05

śravaḥ sūribhyo amṛtaṁ vasutvanaṁ vājām̐ asmabhyaṁ gomataḥ | codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ || RV_7,081.06

indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam | dīrghaprayajyum ati yo vanuṣyati vayaṁ jayema pṛtanāsu dūḍhyaḥ || RV_7,082.01

samrāḻ anyaḥ svarāḻ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū | viśve devāsaḥ parame vyomani saṁ vām ojo vṛṣaṇā sam balaṁ dadhuḥ || RV_7,082.02

anv apāṁ khāny atṛntam ojasā sūryam airayataṁ divi prabhum | indrāvaruṇā made asya māyino ‘pinvatam apitaḥ pinvataṁ dhiyaḥ || RV_7,082.03

yuvām id yutsu pṛtanāsu vahnayo yuvāṁ kṣemasya prasave mitajñavaḥ | īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe || RV_7,082.04

indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā | kṣemeṇa mitro varuṇaṁ duvasyati marudbhir ugraḥ śubham anya īyate || RV_7,082.05

mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam | ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ || RV_7,082.06

na tam aṁho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana | yasya devā gacchatho vītho adhvaraṁ na tam martasya naśate parihvṛtiḥ || RV_7,082.07

arvāṅ narā daivyenāvasā gataṁ śṛṇutaṁ havaṁ yadi me jujoṣathaḥ | yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam || RV_7,082.08

asmākam indrāvaruṇā bhare-bhare puroyodhā bhavataṁ kṛṣṭyojasā | yad vāṁ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu || RV_7,082.09

asme indro varuṇo mitro aryamā dyumnaṁ yacchantu mahi śarma saprathaḥ | avadhraṁ jyotir aditer ṛtāvṛdho devasya ślokaṁ savitur manāmahe || RV_7,082.10

yuvāṁ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ | dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam || RV_7,083.01

yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṁ cana priyam | yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam || RV_7,083.02

sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat | asthur janānām upa mām arātayo ‘rvāg avasā havanaśrutā gatam || RV_7,083.03

indrāvaruṇā vadhanābhir aprati bhedaṁ vanvantā pra sudāsam āvatam | brahmāṇy eṣāṁ śṛṇutaṁ havīmani satyā tṛtsūnām abhavat purohitiḥ || RV_7,083.04

indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ | yuvaṁ hi vasva ubhayasya rājatho ‘dha smā no ‘vatam pārye divi || RV_7,083.05

yuvāṁ havanta ubhayāsa ājiṣv indraṁ ca vasvo varuṇaṁ ca sātaye | yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṁ tṛtsubhiḥ saha || RV_7,083.06

daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ | satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu || RV_7,083.07

dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam | śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ || RV_7,083.08

vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā | havāmahe vāṁ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam || RV_7,083.09

asme indro varuṇo mitro aryamā dyumnaṁ yacchantu mahi śarma saprathaḥ | avadhraṁ jyotir aditer ṛtāvṛdho devasya ślokaṁ savitur manāmahe || RV_7,083.10

ā vāṁ rājānāv adhvare vavṛtyāṁ havyebhir indrāvaruṇā namobhiḥ | pra vāṁ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti || RV_7,084.01

yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ | pari no heḻo varuṇasya vṛjyā uruṁ na indraḥ kṛṇavad u lokam || RV_7,084.02

kṛtaṁ no yajñaṁ vidatheṣu cāruṁ kṛtam brahmāṇi sūriṣu praśastā | upo rayir devajūto na etu pra ṇaḥ spārhābhir ūtibhis tiretam || RV_7,084.03

asme indrāvaruṇā viśvavāraṁ rayiṁ dhattaṁ vasumantam purukṣum | pra ya ādityo anṛtā mināty amitā śūro dayate vasūni || RV_7,084.04

iyam indraṁ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā | suratnāso devavītiṁ gamema yūyam pāta svastibhiḥ sadā naḥ || RV_7,084.05

punīṣe vām arakṣasam manīṣāṁ somam indrāya varuṇāya juhvat | ghṛtapratīkām uṣasaṁ na devīṁ tā no yāmann uruṣyatām abhīke || RV_7,085.01

spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti | yuvaṁ tām̐ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ || RV_7,085.02

āpaś cid dhi svayaśasaḥ sadaḥsu devīr indraṁ varuṇaṁ devatā dhuḥ | kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti || RV_7,085.03

sa sukratur ṛtacid astu hotā ya āditya śavasā vāṁ namasvān | āvavartad avase vāṁ haviṣmān asad it sa suvitāya prayasvān || RV_7,085.04

iyam indraṁ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā | suratnāso devavītiṁ gamema yūyam pāta svastibhiḥ sadā naḥ || RV_7,085.05

dhīrā tv asya mahinā janūṁṣi vi yas tastambha rodasī cid urvī | pra nākam ṛṣvaṁ nunude bṛhantaṁ dvitā nakṣatram paprathac ca bhūma || RV_7,086.01

uta svayā tanvā3 saṁ vade tat kadā nv a1ntar varuṇe bhuvāni | kim me havyam ahṛṇāno juṣeta kadā mṛḻīkaṁ sumanā abhi khyam || RV_7,086.02

pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham | samānam in me kavayaś cid āhur ayaṁ ha tubhyaṁ varuṇo hṛṇīte || RV_7,086.03

kim āga āsa varuṇa jyeṣṭhaṁ yat stotāraṁ jighāṁsasi sakhāyam | pra tan me voco dūḻabha svadhāvo ‘va tvānenā namasā tura iyām || RV_7,086.04

ava drugdhāni pitryā sṛjā no ‘va yā vayaṁ cakṛmā tanūbhiḥ | ava rājan paśutṛpaṁ na tāyuṁ sṛjā vatsaṁ na dāmno vasiṣṭham || RV_7,086.05

na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ | asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā || RV_7,086.06

araṁ dāso na mīḻhuṣe karāṇy ahaṁ devāya bhūrṇaye ’nāgāḥ | acetayad acito devo aryo gṛtsaṁ rāye kavitaro junāti || RV_7,086.07

ayaṁ su tubhyaṁ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu | śaṁ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ || RV_7,086.08

radat patho varuṇaḥ sūryāya prārṇāṁsi samudriyā nadīnām | sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ || RV_7,087.01

ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān | antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi || RV_7,087.02

pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke | ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma || RV_7,087.03

uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti | vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan || RV_7,087.04

tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ | gṛtso rājā varuṇaś cakra etaṁ divi preṅkhaṁ hiraṇyayaṁ śubhe kam || RV_7,087.05

ava sindhuṁ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān | gambhīraśaṁso rajaso vimānaḥ supārakṣatraḥ sato asya rājā || RV_7,087.06

yo mṛḻayāti cakruṣe cid āgo vayaṁ syāma varuṇe anāgāḥ | anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ || RV_7,087.07

pra śundhyuvaṁ varuṇāya preṣṭhām matiṁ vasiṣṭha mīḻhuṣe bharasva | ya īm arvāñcaṁ karate yajatraṁ sahasrāmaghaṁ vṛṣaṇam bṛhantam || RV_7,088.01

adhā nv asya saṁdṛśaṁ jaganvān agner anīkaṁ varuṇasya maṁsi | sva1r yad aśmann adhipā u andho ‘bhi mā vapur dṛśaye ninīyāt || RV_7,088.02

ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam | adhi yad apāṁ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam || RV_7,088.03

vasiṣṭhaṁ ha varuṇo nāvy ādhād ṛṣiṁ cakāra svapā mahobhiḥ | stotāraṁ vipraḥ sudinatve ahnāṁ yān nu dyāvas tatanan yād uṣāsaḥ || RV_7,088.04

kva1 tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit | bṛhantam mānaṁ varuṇa svadhāvaḥ sahasradvāraṁ jagamā gṛhaṁ te || RV_7,088.05

ya āpir nityo varuṇa priyaḥ san tvām āgāṁsi kṛṇavat sakhā te | mā ta enasvanto yakṣin bhujema yandhi ṣmā vipraḥ stuvate varūtham || RV_7,088.06

dhruvāsu tvāsu kṣitiṣu kṣiyanto vy a1smat pāśaṁ varuṇo mumocat | avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ || RV_7,088.07

mo ṣu varuṇa mṛnmayaṁ gṛhaṁ rājann ahaṁ gamam | mṛḻā sukṣatra mṛḻaya || RV_7,089.01

yad emi prasphurann iva dṛtir na dhmāto adrivaḥ | mṛḻā sukṣatra mṛḻaya || RV_7,089.02

kratvaḥ samaha dīnatā pratīpaṁ jagamā śuce | mṛḻā sukṣatra mṛḻaya || RV_7,089.03

apām madhye tasthivāṁsaṁ tṛṣṇāvidaj jaritāram | mṛḻā sukṣatra mṛḻaya || RV_7,089.04

yat kiṁ cedaṁ varuṇa daivye jane ‘bhidroham manuṣyā3ś carāmasi | acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ || RV_7,089.05

pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ | vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya || RV_7,090.01

īśānāya prahutiṁ yas ta ānaṭ chuciṁ somaṁ śucipās tubhyaṁ vāyo | kṛṇoṣi tam martyeṣu praśastaṁ jāto-jāto jāyate vājy asya || RV_7,090.02

rāye nu yaṁ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam | adha vāyuṁ niyutaḥ saścata svā uta śvetaṁ vasudhitiṁ nireke || RV_7,090.03

ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ | gavyaṁ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ || RV_7,090.04

te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti | indravāyū vīravāhaṁ rathaṁ vām īśānayor abhi pṛkṣaḥ sacante || RV_7,090.05

īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ | indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ || RV_7,090.06

arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ | vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ || RV_7,090.07

kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan | te vāyave manave bādhitāyāvāsayann uṣasaṁ sūryeṇa || RV_7,091.01

uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ | indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṁ ca navyam || RV_7,091.02

pīvoannām̐ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ | te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ || RV_7,091.03

yāvat taras tanvo3 yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ | śuciṁ somaṁ śucipā pātam asme indravāyū sadatam barhir edam || RV_7,091.04

niyuvānā niyutaḥ spārhavīrā indravāyū sarathaṁ yātam arvāk | idaṁ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme || RV_7,091.05

yā vāṁ śataṁ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante | ābhir yātaṁ suvidatrābhir arvāk pātaṁ narā pratibhṛtasya madhvaḥ || RV_7,091.06

arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ | vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ || RV_7,091.07

ā vāyo bhūṣa śucipā upa naḥ sahasraṁ te niyuto viśvavāra | upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam || RV_7,092.01

pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai | pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ || RV_7,092.02

pra yābhir yāsi dāśvāṁsam acchā niyudbhir vāyav iṣṭaye duroṇe | ni no rayiṁ subhojasaṁ yuvasva ni vīraṁ gavyam aśvyaṁ ca rādhaḥ || RV_7,092.03

ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ | ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṁso yudhā nṛbhir amitrān || RV_7,092.04

ā no niyudbhiḥ śatinībhir adhvaraṁ sahasriṇībhir upa yāhi yajñam | vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ || RV_7,092.05

śuciṁ nu stomaṁ navajātam adyendrāgnī vṛtrahaṇā juṣethām | ubhā hi vāṁ suhavā johavīmi tā vājaṁ sadya uśate dheṣṭhā || RV_7,093.01

tā sānasī śavasānā hi bhūtaṁ sākaṁvṛdhā śavasā śūśuvāṁsā | kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṁ vājasya sthavirasya ghṛṣveḥ || RV_7,093.02

upo ha yad vidathaṁ vājino gur dhībhir viprāḥ pramatim icchamānāḥ | arvanto na kāṣṭhāṁ nakṣamāṇā indrāgnī johuvato naras te || RV_7,093.03

gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṁ yaśasam pūrvabhājam | indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṁ deṣṇaiḥ || RV_7,093.04

saṁ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite | adevayuṁ vidathe devayubhiḥ satrā hataṁ somasutā janena || RV_7,093.05

imām u ṣu somasutim upa na endrāgnī saumanasāya yātam | nū cid dhi parimamnāthe asmān ā vāṁ śaśvadbhir vavṛtīya vājaiḥ || RV_7,093.06

so agna enā namasā samiddho ‘cchā mitraṁ varuṇam indraṁ voceḥ | yat sīm āgaś cakṛmā tat su mṛḻa tad aryamāditiḥ śiśrathantu || RV_7,093.07

etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān | mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ || RV_7,093.08

iyaṁ vām asya manmana indrāgnī pūrvyastutiḥ | abhrād vṛṣṭir ivājani || RV_7,094.01

śṛṇutaṁ jaritur havam indrāgnī vanataṁ giraḥ | īśānā pipyataṁ dhiyaḥ || RV_7,094.02

mā pāpatvāya no narendrāgnī mābhiśastaye | mā no rīradhataṁ nide || RV_7,094.03

indre agnā namo bṛhat suvṛktim erayāmahe | dhiyā dhenā avasyavaḥ || RV_7,094.04

tā hi śaśvanta īḻata itthā viprāsa ūtaye | sabādho vājasātaye || RV_7,094.05

tā vāṁ gīrbhir vipanyavaḥ prayasvanto havāmahe | medhasātā saniṣyavaḥ || RV_7,094.06

indrāgnī avasā gatam asmabhyaṁ carṣaṇīsahā | mā no duḥśaṁsa īśata || RV_7,094.07

mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya | indrāgnī śarma yacchatam || RV_7,094.08

gomad dhiraṇyavad vasu yad vām aśvāvad īmahe | indrāgnī tad vanemahi || RV_7,094.09

yat soma ā sute nara indrāgnī ajohavuḥ | saptīvantā saparyavaḥ || RV_7,094.10

ukthebhir vṛtrahantamā yā mandānā cid ā girā | āṅgūṣair āvivāsataḥ || RV_7,094.11

tāv id duḥśaṁsam martyaṁ durvidvāṁsaṁ rakṣasvinam | ābhogaṁ hanmanā hatam udadhiṁ hanmanā hatam || RV_7,094.12

pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ | prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ || RV_7,095.01

ekācetat sarasvatī nadīnāṁ śucir yatī giribhya ā samudrāt | rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya || RV_7,095.02

sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu | sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta || RV_7,095.03

uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajṇe asmin | mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ || RV_7,095.04

imā juhvānā yuṣmad ā namobhiḥ prati stomaṁ sarasvati juṣasva | tava śarman priyatame dadhānā upa stheyāma śaraṇaṁ na vṛkṣam || RV_7,095.05

ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ | vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ || RV_7,095.06

bṛhad u gāyiṣe vaco ‘suryā nadīnām | sarasvatīm in mahayā suvṛktibhiḥ stomair vasiṣṭha rodasī || RV_7,096.01

ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ | sā no bodhy avitrī marutsakhā coda rādho maghonām || RV_7,096.02

bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī | gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat || RV_7,096.03

janīyanto nv agravaḥ putrīyantaḥ sudānavaḥ | sarasvantaṁ havāmahe || RV_7,096.04

ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ | tebhir no ‘vitā bhava || RV_7,096.05

pīpivāṁsaṁ sarasvataḥ stanaṁ yo viśvadarśataḥ | bhakṣīmahi prajām iṣam || RV_7,096.06

yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti | indrāya yatra savanāni sunve gaman madāya prathamaṁ vayaś ca || RV_7,097.01

ā daivyā vṛṇīmahe ‘vāṁsi bṛhaspatir no maha ā sakhāyaḥ | yathā bhavema mīḻhuṣe anāgā yo no dātā parāvataḥ piteva || RV_7,097.02

tam u jyeṣṭhaṁ namasā havirbhiḥ suśevam brahmaṇas patiṁ gṛṇīṣe | indraṁ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā || RV_7,097.03

sa ā no yoniṁ sadatu preṣṭho bṛhaspatir viśvavāro yo asti | kāmo rāyaḥ suvīryasya taṁ dāt parṣan no ati saścato ariṣṭān || RV_7,097.04

tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ | śucikrandaṁ yajatam pastyānām bṛhaspatim anarvāṇaṁ huvema || RV_7,097.05

taṁ śagmāso aruṣāso aśvā bṛhaspatiṁ sahavāho vahanti | sahaś cid yasya nīlavat sadhasthaṁ nabho na rūpam aruṣaṁ vasānāḥ || RV_7,097.06

sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ | bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṁ kariṣṭhaḥ || RV_7,097.07

devī devasya rodasī janitrī bṛhaspatiṁ vāvṛdhatur mahitvā | dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā || RV_7,097.08

iyaṁ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr jajastam aryo vanuṣām arātīḥ || RV_7,097.09

bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya | dhattaṁ rayiṁ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ || RV_7,097.10

adhvaryavo ‘ruṇaṁ dugdham aṁśuṁ juhotana vṛṣabhāya kṣitīnām | gaurād vedīyām̐ avapānam indro viśvāhed yāti sutasomam icchan || RV_7,098.01

yad dadhiṣe pradivi cārv annaṁ dive-dive pītim id asya vakṣi | uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān || RV_7,098.02

jajñānaḥ somaṁ sahase papātha pra te mātā mahimānam uvāca | endra paprāthorv a1ntarikṣaṁ yudhā devebhyo varivaś cakartha || RV_7,098.03

yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān | yad vā nṛbhir vṛta indrābhiyudhyās taṁ tvayājiṁ sauśravasaṁ jayema || RV_7,098.04

prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra | yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya || RV_7,098.05

tavedaṁ viśvam abhitaḥ paśavya1ṁ yat paśyasi cakṣasā sūryasya | gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ || RV_7,098.06

bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya | dhattaṁ rayiṁ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ || RV_7,098.07

paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti | ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse || RV_7,099.01

na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa | ud astabhnā nākam ṛṣvam bṛhantaṁ dādhartha prācīṁ kakubham pṛthivyāḥ || RV_7,099.02

irāvatī dhenumatī hi bhūtaṁ sūyavasinī manuṣe daśasyā | vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ || RV_7,099.03

uruṁ yajñāya cakrathur u lokaṁ janayantā sūryam uṣāsam agnim | dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu || RV_7,099.04

indrāviṣṇū dṛṁhitāḥ śambarasya nava puro navatiṁ ca śnathiṣṭam | śataṁ varcinaḥ sahasraṁ ca sākaṁ hatho apraty asurasya vīrān || RV_7,099.05

iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī | rare vāṁ stomaṁ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra || RV_7,099.06

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ || RV_7,099.07

nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat | pra yaḥ satrācā manasā yajāta etāvantaṁ naryam āvivāsāt || RV_7,100.01

tvaṁ viṣṇo sumatiṁ viśvajanyām aprayutām evayāvo matiṁ dāḥ | parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ || RV_7,100.02

trir devaḥ pṛthivīm eṣa etāṁ vi cakrame śatarcasam mahitvā | pra viṣṇur astu tavasas tavīyān tveṣaṁ hy asya sthavirasya nāma || RV_7,100.03

vi cakrame pṛthivīm eṣa etāṁ kṣetrāya viṣṇur manuṣe daśasyan | dhruvāso asya kīrayo janāsa urukṣitiṁ sujanimā cakāra || RV_7,100.04

pra tat te adya śipiviṣṭa nāmāryaḥ śaṁsāmi vayunāni vidvān | taṁ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke || RV_7,100.05

kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi | mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha || RV_7,100.06

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ || RV_7,100.07

tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ | sa vatsaṁ kṛṇvan garbham oṣadhīnāṁ sadyo jāto vṛṣabho roravīti || RV_7,101.01

yo vardhana oṣadhīnāṁ yo apāṁ yo viśvasya jagato deva īśe | sa tridhātu śaraṇaṁ śarma yaṁsat trivartu jyotiḥ svabhiṣṭy a1sme || RV_7,101.02

starīr u tvad bhavati sūta u tvad yathāvaśaṁ tanvaṁ cakra eṣaḥ | pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ || RV_7,101.03

yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ | trayaḥ kośāsa upasecanāso madhvaḥ ścotanty abhito virapśam || RV_7,101.04

idaṁ vacaḥ parjanyāya svarāje hṛdo astv antaraṁ taj jujoṣat | mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ || RV_7,101.05

sa retodhā vṛṣabhaḥ śaśvatīnāṁ tasminn ātmā jagatas tasthuṣaś ca | tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ || RV_7,101.06

parjanyāya pra gāyata divas putrāya mīḻhuṣe | sa no yavasam icchatu || RV_7,102.01

yo garbham oṣadhīnāṁ gavāṁ kṛṇoty arvatām | parjanyaḥ puruṣīṇām || RV_7,102.02

tasmā id āsye havir juhotā madhumattamam | iḻāṁ naḥ saṁyataṁ karat || RV_7,102.03

saṁvatsaraṁ śaśayānā brāhmaṇā vratacāriṇaḥ | vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ || RV_7,103.01

divyā āpo abhi yad enam āyan dṛtiṁ na śuṣkaṁ sarasī śayānam | gavām aha na māyur vatsinīnām maṇḍūkānāṁ vagnur atrā sam eti || RV_7,103.02

yad īm enām̐ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām | akhkhalīkṛtyā pitaraṁ na putro anyo anyam upa vadantam eti || RV_7,103.03

anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām | maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ sampṛṅkte haritena vācam || RV_7,103.04

yad eṣām anyo anyasya vācaṁ śāktasyeva vadati śikṣamāṇaḥ | sarvaṁ tad eṣāṁ samṛdheva parva yat suvāco vadathanādhy apsu || RV_7,103.05

gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām | samānaṁ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ || RV_7,103.06

brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ | saṁvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva || RV_7,103.07

brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam | adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit || RV_7,103.08

devahitiṁ jugupur dvādaśasya ṛtuṁ naro na pra minanty ete | saṁvatsare prāvṛṣy āgatāyāṁ taptā gharmā aśnuvate visargam || RV_7,103.09

gomāyur adād ajamāyur adāt pṛśnir adād dharito no vasūni | gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ || RV_7,103.10

indrāsomā tapataṁ rakṣa ubjataṁ ny arpayataṁ vṛṣaṇā tamovṛdhaḥ | parā śṛṇītam acito ny oṣataṁ hataṁ nudethāṁ ni śiśītam atriṇaḥ || RV_7,104.01

indrāsomā sam aghaśaṁsam abhy a1ghaṁ tapur yayastu carur agnivām̐ iva | brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṁ kimīdine || RV_7,104.02

indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam | yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumac chavaḥ || RV_7,104.03

indrāsomā vartayataṁ divo vadhaṁ sam pṛthivyā aghaśaṁsāya tarhaṇam | ut takṣataṁ svarya1m parvatebhyo yena rakṣo vāvṛdhānaṁ nijūrvathaḥ || RV_7,104.04

indrāsomā vartayataṁ divas pary agnitaptebhir yuvam aśmahanmabhiḥ | tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṁ yantu nisvaram || RV_7,104.05

indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā | yāṁ vāṁ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam || RV_7,104.06

prati smarethāṁ tujayadbhir evair hataṁ druho rakṣaso bhaṅgurāvataḥ | indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā || RV_7,104.07

yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ | āpa iva kāśinā saṁgṛbhītā asann astv āsata indra vaktā || RV_7,104.08

ye pākaśaṁsaṁ viharanta evair ye vā bhadraṁ dūṣayanti svadhābhiḥ | ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe || RV_7,104.09

yo no rasaṁ dipsati pitvo agne yo aśvānāṁ yo gavāṁ yas tanūnām | ripuḥ stenaḥ steyakṛd dabhram etu ni ṣa hīyatāṁ tanvā3 tanā ca || RV_7,104.10

paraḥ so astu tanvā3 tanā ca tisraḥ pṛthivīr adho astu viśvāḥ | prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam || RV_7,104.11

suvijñānaṁ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte | tayor yat satyaṁ yatarad ṛjīyas tad it somo ‘vati hanty āsat || RV_7,104.12

na vā u somo vṛjinaṁ hinoti na kṣatriyam mithuyā dhārayantam | hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte || RV_7,104.13

yadi vāham anṛtadeva āsa moghaṁ vā devām̐ apyūhe agne | kim asmabhyaṁ jātavedo hṛṇīṣe droghavācas te nirṛthaṁ sacantām || RV_7,104.14

adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya | adhā sa vīrair daśabhir vi yūyā yo mā moghaṁ yātudhānety āha || RV_7,104.15

yo māyātuṁ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha | indras taṁ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa || RV_7,104.16

pra yā jigāti khargaleva naktam apa druhā tanva1ṁ gūhamānā | vavrām̐ anantām̐ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ || RV_7,104.17

vi tiṣṭhadhvam maruto vikṣv i1cchata gṛbhāyata rakṣasaḥ sam pinaṣṭana | vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare || RV_7,104.18

pra vartaya divo aśmānam indra somaśitam maghavan saṁ śiśādhi | prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena || RV_7,104.19

eta u tye patayanti śvayātava indraṁ dipsanti dipsavo ‘dābhyam | śiśīte śakraḥ piśunebhyo vadhaṁ nūnaṁ sṛjad aśaniṁ yātumadbhyaḥ || RV_7,104.20

indro yātūnām abhavat parāśaro havirmathīnām abhy ā3vivāsatām | abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ || RV_7,104.21

ulūkayātuṁ śuśulūkayātuṁ jahi śvayātum uta kokayātum | suparṇayātum uta gṛdhrayātuṁ dṛṣadeva pra mṛṇa rakṣa indra || RV_7,104.22

mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā | pṛthivī naḥ pārthivāt pātv aṁhaso ’ntarikṣaṁ divyāt pātv asmān || RV_7,104.23

indra jahi pumāṁsaṁ yātudhānam uta striyam māyayā śāśadānām | vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam || RV_7,104.24

prati cakṣva vi cakṣvendraś ca soma jāgṛtam | rakṣobhyo vadham asyatam aśaniṁ yātumadbhyaḥ || RV_7,104.25