tvaṁ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā | tvaṁ sīṁ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai || RV_6,001.01

adhā hotā ny asīdo yajīyān iḻas pada iṣayann īḍyaḥ san | taṁ tvā naraḥ prathamaṁ devayanto maho rāye citayanto anu gman || RV_6,001.02

vṛteva yantam bahubhir vasavyai3s tve rayiṁ jāgṛvāṁso anu gman | ruśantam agniṁ darśatam bṛhantaṁ vapāvantaṁ viśvahā dīdivāṁsam || RV_6,001.03

padaṁ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam | nāmāni cid dadhire yajñiyāni bhadrāyāṁ te raṇayanta saṁdṛṣṭau || RV_6,001.04

tvāṁ vardhanti kṣitayaḥ pṛthivyāṁ tvāṁ rāya ubhayāso janānām | tvaṁ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām || RV_6,001.05

saparyeṇyaḥ sa priyo vikṣv a1gnir hotā mandro ni ṣasādā yajīyān | taṁ tvā vayaṁ dama ā dīdivāṁsam upa jñubādho namasā sadema || RV_6,001.06

taṁ tvā vayaṁ sudhyo3 navyam agne sumnāyava īmahe devayantaḥ | tvaṁ viśo anayo dīdyāno divo agne bṛhatā rocanena || RV_6,001.07

viśāṁ kaviṁ viśpatiṁ śaśvatīnāṁ nitośanaṁ vṛṣabhaṁ carṣaṇīnām | pretīṣaṇim iṣayantam pāvakaṁ rājantam agniṁ yajataṁ rayīṇām || RV_6,001.08

so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim | ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ || RV_6,001.09

asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ | vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṁ sumatau yatema || RV_6,001.10

ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasya1s tarutraḥ | bṛhadbhir vājaiḥ sthavirebhir asme revadbhir agne vitaraṁ vi bhāhi || RV_6,001.11

nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ | pūrvīr iṣo bṛhatīr āre-aghā asme bhadrā sauśravasāni santu || RV_6,001.12

purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām | purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve || RV_6,001.13

tvaṁ hi kṣaitavad yaśo ‘gne mitro na patyase | tvaṁ vicarṣaṇe śravo vaso puṣṭiṁ na puṣyasi || RV_6,002.01

tvāṁ hi ṣmā carṣaṇayo yajñebhir gīrbhir īḻate | tvāṁ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ || RV_6,002.02

sajoṣas tvā divo naro yajñasya ketum indhate | yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare || RV_6,002.03

ṛdhad yas te sudānave dhiyā martaḥ śaśamate | ūtī ṣa bṛhato divo dviṣo aṁho na tarati || RV_6,002.04

samidhā yas ta āhutiṁ niśitim martyo naśat | vayāvantaṁ sa puṣyati kṣayam agne śatāyuṣam || RV_6,002.05

tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ | sūro na hi dyutā tvaṁ kṛpā pāvaka rocase || RV_6,002.06

adhā hi vikṣv īḍyo ‘si priyo no atithiḥ | raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ || RV_6,002.07

kratvā hi droṇe ajyase ‘gne vājī na kṛtvyaḥ | parijmeva svadhā gayo ’tyo na hvāryaḥ śiśuḥ || RV_6,002.08

tvaṁ tyā cid acyutāgne paśur na yavase | dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ || RV_6,002.09

veṣi hy adhvarīyatām agne hotā dame viśām | samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ || RV_6,002.10

acchā no mitramaho deva devān agne vocaḥ sumatiṁ rodasyoḥ | vīhi svastiṁ sukṣitiṁ divo nṝn dviṣo aṁhāṁsi duritā tarema tā tarema tavāvasā tarema || RV_6,002.11

agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe | yaṁ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṁhaḥ || RV_6,003.01

īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa | evā cana taṁ yaśasām ajuṣṭir nāṁho martaṁ naśate na pradṛptiḥ || RV_6,003.02

sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ | heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ || RV_6,003.03

tigmaṁ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā | vijehamānaḥ paraśur na jihvāṁ dravir na drāvayati dāru dhakṣat || RV_6,003.04

sa id asteva prati dhād asiṣyañ chiśīta tejo ‘yaso na dhārām | citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṁhāḥ || RV_6,003.05

sa īṁ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ | naktaṁ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn || RV_6,003.06

divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot | ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṁ supatnī || RV_6,003.07

dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ | śardho vā yo marutāṁ tatakṣa ṛbhur na tveṣo rabhasāno adyaut || RV_6,003.08

yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi | evā no adya samanā samānān uśann agna uśato yakṣi devān || RV_6,004.01

sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt | viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ || RV_6,004.02

dyāvo na yasya panayanty abhvam bhāsāṁsi vaste sūryo na śukraḥ | vi ya inoty ajaraḥ pāvako ‘śnasya cic chiśnathat pūrvyāṇi || RV_6,004.03

vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam | sa tvaṁ na ūrjasana ūrjaṁ dhā rājeva jer avṛke kṣeṣy antaḥ || RV_6,004.04

nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn | turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut || RV_6,004.05

ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā | citro nayat pari tamāṁsy aktaḥ śociṣā patmann auśijo na dīyan || RV_6,004.06

tvāṁ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne | indraṁ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ || RV_6,004.07

nū no agne ‘vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṁhaḥ | tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ || RV_6,004.08

huve vaḥ sūnuṁ sahaso yuvānam adroghavācam matibhir yaviṣṭham | ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk || RV_6,005.01

tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ | kṣāmeva viśvā bhuvanāni yasmin saṁ saubhagāni dadhire pāvake || RV_6,005.02

tvaṁ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām | ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni || RV_6,005.03

yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt | tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān || RV_6,005.04

yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat | sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti || RV_6,005.05

sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān | yac chasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma || RV_6,005.06

aśyāma taṁ kāmam agne tavotī aśyāma rayiṁ rayivaḥ suvīram | aśyāma vājam abhi vājayanto ‘śyāma dyumnam ajarājaraṁ te || RV_6,005.07

pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ | vṛścadvanaṁ kṛṣṇayāmaṁ ruśantaṁ vītī hotāraṁ divyaṁ jigāti || RV_6,006.01

sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ | yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan || RV_6,006.02

vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti | tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ || RV_6,006.03

ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṁ vapanti viṣitāso aśvāḥ | adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ || RV_6,006.04

adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā | śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni || RV_6,006.05

ā bhānunā pārthivāni jrayāṁsi mahas todasya dhṛṣatā tatantha | sa bādhasvāpa bhayā sahobhiḥ spṛdho vanuṣyan vanuṣo ni jūrva || RV_6,006.06

sa citra citraṁ citayantam asme citrakṣatra citratamaṁ vayodhām | candraṁ rayim puruvīram bṛhantaṁ candra candrābhir gṛṇate yuvasva || RV_6,006.07

mūrdhānaṁ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim | kaviṁ samrājam atithiṁ janānām āsann ā pātraṁ janayanta devāḥ || RV_6,007.01

nābhiṁ yajñānāṁ sadanaṁ rayīṇām mahām āhāvam abhi saṁ navanta | vaiśvānaraṁ rathyam adhvarāṇāṁ yajñasya ketuṁ janayanta devāḥ || RV_6,007.02

tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ | vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi || RV_6,007.03

tvāṁ viśve amṛta jāyamānaṁ śiśuṁ na devā abhi saṁ navante | tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ || RV_6,007.04

vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa | yaj jāyamānaḥ pitror upasthe ‘vindaḥ ketuṁ vayuneṣv ahnām || RV_6,007.05

vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā | tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ || RV_6,007.06

vi yo rajāṁsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ | pari yo viśvā bhuvanāni paprathe ‘dabdho gopā amṛtasya rakṣitā || RV_6,007.07

pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṁ vidathā jātavedasaḥ | vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye || RV_6,008.01

sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata | vy a1ntarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat || RV_6,008.02

vy astabhnād rodasī mitro adbhuto ’ntarvāvad akṛṇoj jyotiṣā tamaḥ | vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam || RV_6,008.03

apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam | ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ || RV_6,008.04

yuge-yuge vidathyaṁ gṛṇadbhyo ‘gne rayiṁ yaśasaṁ dhehi navyasīm | pavyeva rājann aghaśaṁsam ajara nīcā ni vṛśca vaninaṁ na tejasā || RV_6,008.05

asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṁ suvīryam | vayaṁ jayema śatinaṁ sahasriṇaṁ vaiśvānara vājam agne tavotibhiḥ || RV_6,008.06

adabdhebhis tava gopābhir iṣṭe ‘smākam pāhi triṣadhastha sūrīn | rakṣā ca no daduṣāṁ śardho agne vaiśvānara pra ca tārīḥ stavānaḥ || RV_6,008.07

ahaś ca kṛṣṇam ahar arjunaṁ ca vi vartete rajasī vedyābhiḥ | vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṁsi || RV_6,009.01

nāhaṁ tantuṁ na vi jānāmy otuṁ na yaṁ vayanti samare ’tamānāḥ | kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā || RV_6,009.02

sa it tantuṁ sa vi jānāty otuṁ sa vaktvāny ṛtuthā vadāti | ya īṁ ciketad amṛtasya gopā avaś caran paro anyena paśyan || RV_6,009.03

ayaṁ hotā prathamaḥ paśyatemam idaṁ jyotir amṛtam martyeṣu | ayaṁ sa jajñe dhruva ā niṣatto ‘martyas tanvā3 vardhamānaḥ || RV_6,009.04

dhruvaṁ jyotir nihitaṁ dṛśaye kam mano javiṣṭham patayatsv antaḥ | viśve devāḥ samanasaḥ saketā ekaṁ kratum abhi vi yanti sādhu || RV_6,009.05

vi me karṇā patayato vi cakṣur vī3daṁ jyotir hṛdaya āhitaṁ yat | vi me manaś carati dūraādhīḥ kiṁ svid vakṣyāmi kim u nū maniṣye || RV_6,009.06

viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṁsam | vaiśvānaro ‘vatūtaye no ‘martyo ‘vatūtaye naḥ || RV_6,009.07

puro vo mandraṁ divyaṁ suvṛktim prayati yajñe agnim adhvare dadhidhvam | pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ || RV_6,010.01

tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ | stomaṁ yam asmai mamateva śūṣaṁ ghṛtaṁ na śuci matayaḥ pavante || RV_6,010.02

pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ | citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti || RV_6,010.03

ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā | adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ || RV_6,010.04

nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi | ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān || RV_6,010.05

imaṁ yajñaṁ cano dhā agna uśan yaṁ ta āsāno juhute haviṣmān | bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau || RV_6,010.06

vi dveṣāṁsīnuhi vardhayeḻām madema śatahimāḥ suvīrāḥ || RV_6,010.07

yajasva hotar iṣito yajīyān agne bādho marutāṁ na prayukti | ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ || RV_6,011.01

tvaṁ hotā mandratamo no adhrug antar devo vidathā martyeṣu | pāvakayā juhvā3 vahnir āsāgne yajasva tanva1ṁ tava svām || RV_6,011.02

dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai | vepiṣṭho aṅgirasāṁ yad dha vipro madhu cchando bhanati rebha iṣṭau || RV_6,011.03

adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī | āyuṁ na yaṁ namasā rātahavyā añjanti suprayasam pañca janāḥ || RV_6,011.04

vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ | amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ || RV_6,011.05

daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ | rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṁ nāṁhaḥ || RV_6,011.06

madhye hotā duroṇe barhiṣo rāḻ agnis todasya rodasī yajadhyai | ayaṁ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna || RV_6,012.01

ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ | triṣadhasthas tataruṣo na jaṁho havyā maghāni mānuṣā yajadhyai || RV_6,012.02

tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut | adrogho na dravitā cetati tmann amartyo ‘vartra oṣadhīṣu || RV_6,012.03

sāsmākebhir etarī na śūṣair agniḥ ṣṭave dama ā jātavedāḥ | drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ || RV_6,012.04

adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm | sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ || RV_6,012.05

sa tvaṁ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ | veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ || RV_6,012.06

tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ | śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām || RV_6,013.01

tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ | agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ || RV_6,013.02

sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam | yaṁ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṁ hinoṣi || RV_6,013.03

yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṁ vedyānaṭ | viśvaṁ sa deva prati vāram agne dhatte dhānya1m patyate vasavyaiḥ || RV_6,013.04

tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ | kṛṇoṣi yac chavasā bhūri paśvo vayo vṛkāyāraye jasuraye || RV_6,013.05

vadmā sūno sahaso no vihāyā agne tokaṁ tanayaṁ vāji no dāḥ | viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ || RV_6,013.06

agnā yo martyo duvo dhiyaṁ jujoṣa dhītibhiḥ | bhasan nu ṣa pra pūrvya iṣaṁ vurītāvase || RV_6,014.01

agnir id dhi pracetā agnir vedhastama ṛṣiḥ | agniṁ hotāram īḻate yajñeṣu manuṣo viśaḥ || RV_6,014.02

nānā hy a1gne ‘vase spardhante rāyo aryaḥ | tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam || RV_6,014.03

agnir apsām ṛtīṣahaṁ vīraṁ dadāti satpatim | yasya trasanti śavasaḥ saṁcakṣi śatravo bhiyā || RV_6,014.04

agnir hi vidmanā nido devo martam uruṣyati | sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ || RV_6,014.05

acchā no mitramaho deva devān agne vocaḥ sumatiṁ rodasyoḥ | vīhi svastiṁ sukṣitiṁ divo nṝn dviṣo aṁhāṁsi duritā tarema tā tarema tavāvasā tarema || RV_6,014.06

imam ū ṣu vo atithim uṣarbudhaṁ viśvāsāṁ viśām patim ṛñjase girā | vetīd divo januṣā kac cid ā śucir jyok cid atti garbho yad acyutam || RV_6,015.01

mitraṁ na yaṁ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam | sa tvaṁ suprīto vītahavye adbhuta praśastibhir mahayase dive-dive || RV_6,015.02

sa tvaṁ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ | rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ || RV_6,015.03

dyutānaṁ vo atithiṁ svarṇaram agniṁ hotāram manuṣaḥ svadhvaram | vipraṁ na dyukṣavacasaṁ suvṛktibhir havyavāham aratiṁ devam ṛñjase || RV_6,015.04

pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā | tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ || RV_6,015.05

agnim-agniṁ vaḥ samidhā duvasyata priyam-priyaṁ vo atithiṁ gṛṇīṣaṇi | upa vo gīrbhir amṛtaṁ vivāsata devo deveṣu vanate hi vāryaṁ devo deveṣu vanate hi no duvaḥ || RV_6,015.06

samiddham agniṁ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam | vipraṁ hotāram puruvāram adruhaṁ kaviṁ sumnair īmahe jātavedasam || RV_6,015.07

tvāṁ dūtam agne amṛtaṁ yuge-yuge havyavāhaṁ dadhire pāyum īḍyam | devāsaś ca martāsaś ca jāgṛviṁ vibhuṁ viśpatiṁ namasā ni ṣedire || RV_6,015.08

vibhūṣann agna ubhayām̐ anu vratā dūto devānāṁ rajasī sam īyase | yat te dhītiṁ sumatim āvṛṇīmahe ‘dha smā nas trivarūthaḥ śivo bhava || RV_6,015.09

taṁ supratīkaṁ sudṛśaṁ svañcam avidvāṁso viduṣṭaraṁ sapema | sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat || RV_6,015.10

tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim | yajñasya vā niśitiṁ voditiṁ vā tam it pṛṇakṣi śavasota rāyā || RV_6,015.11

tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt | saṁ tvā dhvasmanvad abhy etu pāthaḥ saṁ rayiḥ spṛhayāyyaḥ sahasrī || RV_6,015.12

agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ | devānām uta yo martyānāṁ yajiṣṭhaḥ sa pra yajatām ṛtāvā || RV_6,015.13

agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṁ hi yajvā | ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya || RV_6,015.14

abhi prayāṁsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai | avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema || RV_6,015.15

agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim | kulāyinaṁ ghṛtavantaṁ savitre yajñaṁ naya yajamānāya sādhu || RV_6,015.16

imam u tyam atharvavad agnim manthanti vedhasaḥ | yam aṅkūyantam ānayann amūraṁ śyāvyābhyaḥ || RV_6,015.17

janiṣvā devavītaye sarvatātā svastaye | ā devān vakṣy amṛtām̐ ṛtāvṛdho yajñaṁ deveṣu pispṛśaḥ || RV_6,015.18

vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam | asthūri no gārhapatyāni santu tigmena nas tejasā saṁ śiśādhi || RV_6,015.19

tvam agne yajñānāṁ hotā viśveṣāṁ hitaḥ | devebhir mānuṣe jane || RV_6,016.01

sa no mandrābhir adhvare jihvābhir yajā mahaḥ | ā devān vakṣi yakṣi ca || RV_6,016.02

vetthā hi vedho adhvanaḥ pathaś ca devāñjasā | agne yajñeṣu sukrato || RV_6,016.03

tvām īḻe adha dvitā bharato vājibhiḥ śunam | īje yajñeṣu yajñiyam || RV_6,016.04

tvam imā vāryā puru divodāsāya sunvate | bharadvājāya dāśuṣe || RV_6,016.05

tvaṁ dūto amartya ā vahā daivyaṁ janam | śṛṇvan viprasya suṣṭutim || RV_6,016.06

tvām agne svādhyo3 martāso devavītaye | yajñeṣu devam īḻate || RV_6,016.07

tava pra yakṣi saṁdṛśam uta kratuṁ sudānavaḥ | viśve juṣanta kāminaḥ || RV_6,016.08

tvaṁ hotā manurhito vahnir āsā viduṣṭaraḥ | agne yakṣi divo viśaḥ || RV_6,016.09

agna ā yāhi vītaye gṛṇāno havyadātaye | ni hotā satsi barhiṣi || RV_6,016.10

taṁ tvā samidbhir aṅgiro ghṛtena vardhayāmasi | bṛhac chocā yaviṣṭhya || RV_6,016.11

sa naḥ pṛthu śravāyyam acchā deva vivāsasi | bṛhad agne suvīryam || RV_6,016.12

tvām agne puṣkarād adhy atharvā nir amanthata | mūrdhno viśvasya vāghataḥ || RV_6,016.13

tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ | vṛtrahaṇam puraṁdaram || RV_6,016.14

tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam | dhanaṁjayaṁ raṇe-raṇe || RV_6,016.15

ehy ū ṣu bravāṇi te ‘gna itthetarā giraḥ | ebhir vardhāsa indubhiḥ || RV_6,016.16

yatra kva ca te mano dakṣaṁ dadhasa uttaram | tatrā sadaḥ kṛṇavase || RV_6,016.17

nahi te pūrtam akṣipad bhuvan nemānāṁ vaso | athā duvo vanavase || RV_6,016.18

āgnir agāmi bhārato vṛtrahā purucetanaḥ | divodāsasya satpatiḥ || RV_6,016.19

sa hi viśvāti pārthivā rayiṁ dāśan mahitvanā | vanvann avāto astṛtaḥ || RV_6,016.20

sa pratnavan navīyasāgne dyumnena saṁyatā | bṛhat tatantha bhānunā || RV_6,016.21

pra vaḥ sakhāyo agnaye stomaṁ yajñaṁ ca dhṛṣṇuyā | arca gāya ca vedhase || RV_6,016.22

sa hi yo mānuṣā yugā sīdad dhotā kavikratuḥ | dūtaś ca havyavāhanaḥ || RV_6,016.23

tā rājānā śucivratādityān mārutaṁ gaṇam | vaso yakṣīha rodasī || RV_6,016.24

vasvī te agne saṁdṛṣṭir iṣayate martyāya | ūrjo napād amṛtasya || RV_6,016.25

kratvā dā astu śreṣṭho ‘dya tvā vanvan surekṇāḥ | marta ānāśa suvṛktim || RV_6,016.26

te te agne tvotā iṣayanto viśvam āyuḥ | taranto aryo arātīr vanvanto aryo arātīḥ || RV_6,016.27

agnis tigmena śociṣā yāsad viśvaṁ ny a1triṇam | agnir no vanate rayim || RV_6,016.28

suvīraṁ rayim ā bhara jātavedo vicarṣaṇe | jahi rakṣāṁsi sukrato || RV_6,016.29

tvaṁ naḥ pāhy aṁhaso jātavedo aghāyataḥ | rakṣā ṇo brahmaṇas kave || RV_6,016.30

yo no agne dureva ā marto vadhāya dāśati | tasmān naḥ pāhy aṁhasaḥ || RV_6,016.31

tvaṁ taṁ deva jihvayā pari bādhasva duṣkṛtam | marto yo no jighāṁsati || RV_6,016.32

bharadvājāya saprathaḥ śarma yaccha sahantya | agne vareṇyaṁ vasu || RV_6,016.33

agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā | samiddhaḥ śukra āhutaḥ || RV_6,016.34

garbhe mātuḥ pituṣ pitā vididyutāno akṣare | sīdann ṛtasya yonim ā || RV_6,016.35

brahma prajāvad ā bhara jātavedo vicarṣaṇe | agne yad dīdayad divi || RV_6,016.36

upa tvā raṇvasaṁdṛśam prayasvantaḥ sahaskṛta | agne sasṛjmahe giraḥ || RV_6,016.37

upa cchāyām iva ghṛṇer aganma śarma te vayam | agne hiraṇyasaṁdṛśaḥ || RV_6,016.38

ya ugra iva śaryahā tigmaśṛṅgo na vaṁsagaḥ | agne puro rurojitha || RV_6,016.39

ā yaṁ haste na khādinaṁ śiśuṁ jātaṁ na bibhrati | viśām agniṁ svadhvaram || RV_6,016.40

pra devaṁ devavītaye bharatā vasuvittamam | ā sve yonau ni ṣīdatu || RV_6,016.41

ā jātaṁ jātavedasi priyaṁ śiśītātithim | syona ā gṛhapatim || RV_6,016.42

agne yukṣvā hi ye tavāśvāso deva sādhavaḥ | araṁ vahanti manyave || RV_6,016.43

acchā no yāhy ā vahābhi prayāṁsi vītaye | ā devān somapītaye || RV_6,016.44

ud agne bhārata dyumad ajasreṇa davidyutat | śocā vi bhāhy ajara || RV_6,016.45

vītī yo devam marto duvasyed agnim īḻītādhvare haviṣmān | hotāraṁ satyayajaṁ rodasyor uttānahasto namasā vivāset || RV_6,016.46

ā te agna ṛcā havir hṛdā taṣṭam bharāmasi | te te bhavantūkṣaṇa ṛṣabhāso vaśā uta || RV_6,016.47

agniṁ devāso agriyam indhate vṛtrahantamam | yenā vasūny ābhṛtā tṛḻhā rakṣāṁsi vājinā || RV_6,016.48

pibā somam abhi yam ugra tarda ūrvaṁ gavyam mahi gṛṇāna indra | vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ || RV_6,017.01

sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām | yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrām̐ abhi tṛndhi vājān || RV_6,017.02

evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ | āviḥ sūryaṁ kṛṇuhi pīpihīṣo jahi śatrūm̐r abhi gā indra tṛndhi || RV_6,017.03

te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam | mahām anūnaṁ tavasaṁ vibhūtim matsarāso jarhṛṣanta prasāham || RV_6,017.04

yebhiḥ sūryam uṣasam mandasāno ‘vāsayo ‘pa dṛḻhāni dardrat | mahām adrim pari gā indra santaṁ nutthā acyutaṁ sadasas pari svāt || RV_6,017.05

tava kratvā tava tad daṁsanābhir āmāsu pakvaṁ śacyā ni dīdhaḥ | aurṇor dura usriyābhyo vi dṛḻhod ūrvād gā asṛjo aṅgirasvān || RV_6,017.06

paprātha kṣām mahi daṁso vy u1rvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ | adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya || RV_6,017.07

adha tvā viśve pura indra devā ekaṁ tavasaṁ dadhire bharāya | adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra || RV_6,017.08

adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ | ahiṁ yad indro abhy ohasānaṁ ni cid viśvāyuḥ śayathe jaghāna || RV_6,017.09

adha tvaṣṭā te maha ugra vajraṁ sahasrabhṛṣṭiṁ vavṛtac chatāśrim | nikāmam aramaṇasaṁ yena navantam ahiṁ sam piṇag ṛjīṣin || RV_6,017.10

vardhān yaṁ viśve marutaḥ sajoṣāḥ pacac chatam mahiṣām̐ indra tubhyam | pūṣā viṣṇus trīṇi sarāṁsi dhāvan vṛtrahaṇam madiram aṁśum asmai || RV_6,017.11

ā kṣodo mahi vṛtaṁ nadīnām pariṣṭhitam asṛja ūrmim apām | tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram || RV_6,017.12

evā tā viśvā cakṛvāṁsam indram mahām ugram ajuryaṁ sahodām | suvīraṁ tvā svāyudhaṁ suvajram ā brahma navyam avase vavṛtyāt || RV_6,017.13

sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān | bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra || RV_6,017.14

ayā vājaṁ devahitaṁ sanema madema śatahimāḥ suvīrāḥ || RV_6,017.15

tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ | aṣāḻham ugraṁ sahamānam ābhir gīrbhir vardha vṛṣabhaṁ carṣaṇīnām || RV_6,018.01

sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumām̐ ṛjīṣī | bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā || RV_6,018.02

tvaṁ ha nu tyad adamāyo dasyūm̐r ekaḥ kṛṣṭīr avanor āryāya | asti svin nu vīrya1ṁ tat ta indra na svid asti tad ṛtuthā vi vocaḥ || RV_6,018.03

sad id dhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya | ugram ugrasya tavasas tavīyo ‘radhrasya radhraturo babhūva || RV_6,018.04

tan naḥ pratnaṁ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ | hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ || RV_6,018.05

sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye | sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu || RV_6,018.06

sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre | sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ || RV_6,018.07

sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṁ dhuniṁ ca | vṛṇak pipruṁ śambaraṁ śuṣṇam indraḥ purāṁ cyautnāya śayathāya nū cit || RV_6,018.08

udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha | dhiṣva vajraṁ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ || RV_6,018.09

agnir na śuṣkaṁ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā | gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayac ca || RV_6,018.10

ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk | yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ || RV_6,018.11

pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ | nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ || RV_6,018.12

pra tat te adyā karaṇaṁ kṛtam bhūt kutsaṁ yad āyum atithigvam asmai | purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṁ dhṛṣatā ninetha || RV_6,018.13

anu tvāhighne adha deva devā madan viśve kavitamaṁ kavīnām | karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ || RV_6,018.14

anu dyāvāpṛthivī tat ta ojo ‘martyā jihata indra devāḥ | kṛṣvā kṛtno akṛtaṁ yat te asty ukthaṁ navīyo janayasva yajñaiḥ || RV_6,018.15

mahām̐ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ | asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt || RV_6,019.01

indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṁ yuvānam | aṣāḻhena śavasā śūśuvāṁsaṁ sadyaś cid yo vāvṛdhe asāmi || RV_6,019.02

pṛthū karasnā bahulā gabhastī asmadrya1k sam mimīhi śravāṁsi | yūtheva paśvaḥ paśupā damūnā asmām̐ indrābhy ā vavṛtsvājau || RV_6,019.03

taṁ va indraṁ catinam asya śākair iha nūnaṁ vājayanto huvema | yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ || RV_6,019.04

dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ | saṁ jagmire pathyā3 rāyo asmin samudre na sindhavo yādamānāḥ || RV_6,019.05

śaviṣṭhaṁ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram | viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṁ dā harivo mādayadhyai || RV_6,019.06

yas te madaḥ pṛtanāṣāḻ amṛdhra indra taṁ na ā bhara śūśuvāṁsam | yena tokasya tanayasya sātau maṁsīmahi jigīvāṁsas tvotāḥ || RV_6,019.07

ā no bhara vṛṣaṇaṁ śuṣmam indra dhanaspṛtaṁ śūśuvāṁsaṁ sudakṣam | yena vaṁsāma pṛtanāsu śatrūn tavotibhir uta jāmīm̐r ajāmīn || RV_6,019.08

ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt | ā viśvato abhi sam etv arvāṅ indra dyumnaṁ svarvad dhehy asme || RV_6,019.09

nṛvat ta indra nṛtamābhir ūtī vaṁsīmahi vāmaṁ śromatebhiḥ | īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam || RV_6,019.10

marutvantaṁ vṛṣabhaṁ vāvṛdhānam akavāriṁ divyaṁ śāsam indram | viśvāsāham avase nūtanāyograṁ sahodām iha taṁ huvema || RV_6,019.11

janaṁ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi | adhā hi tvā pṛthivyāṁ śūrasātau havāmahe tanaye goṣv apsu || RV_6,019.12

vayaṁ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatror uttara it syāma | ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ || RV_6,019.13

dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān | taṁ naḥ sahasrabharam urvarāsāṁ daddhi sūno sahaso vṛtraturam || RV_6,020.01

divo na tubhyam anv indra satrāsuryaṁ devebhir dhāyi viśvam | ahiṁ yad vṛtram apo vavrivāṁsaṁ hann ṛjīṣin viṣṇunā sacānaḥ || RV_6,020.02

tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ | rājābhavan madhunaḥ somyasya viśvāsāṁ yat purāṁ dartnum āvat || RV_6,020.03

śatair apadran paṇaya indrātra daśoṇaye kavaye ‘rkasātau | vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṁ cana pra || RV_6,020.04

maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ | uru ṣa sarathaṁ sārathaye kar indraḥ kutsāya sūryasya sātau || RV_6,020.05

pra śyeno na madiram aṁśum asmai śiro dāsasya namucer mathāyan | prāvan namīṁ sāpyaṁ sasantam pṛṇag rāyā sam iṣā saṁ svasti || RV_6,020.06

vi pipror ahimāyasya dṛḻhāḥ puro vajriñ chavasā na dardaḥ | sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṁ dāśuṣe dāḥ || RV_6,020.07

sa vetasuṁ daśamāyaṁ daśoṇiṁ tūtujim indraḥ svabhiṣṭisumnaḥ | ā tugraṁ śaśvad ibhaṁ dyotanāya mātur na sīm upa sṛjā iyadhyai || RV_6,020.08

sa īṁ spṛdho vanate apratīto bibhrad vajraṁ vṛtrahaṇaṁ gabhastau | tiṣṭhad dharī adhy asteva garte vacoyujā vahata indram ṛṣvam || RV_6,020.09

sanema te ‘vasā navya indra pra pūravaḥ stavanta enā yajñaiḥ | sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan || RV_6,020.10

tvaṁ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya | parā navavāstvam anudeyam mahe pitre dadātha svaṁ napātam || RV_6,020.11

tvaṁ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ | pra yat samudram ati śūra parṣi pārayā turvaśaṁ yaduṁ svasti || RV_6,020.12

tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap | dīdayad it tubhyaṁ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy a1rkaiḥ || RV_6,020.13

imā u tvā purutamasya kāror havyaṁ vīra havyā havante | dhiyo ratheṣṭhām ajaraṁ navīyo rayir vibhūtir īyate vacasyā || RV_6,021.01

tam u stuṣa indraṁ yo vidāno girvāhasaṁ gīrbhir yajñavṛddham | yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam || RV_6,021.02

sa it tamo ‘vayunaṁ tatanvat sūryeṇa vayunavac cakāra | kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ || RV_6,021.03

yas tā cakāra sa kuha svid indraḥ kam ā janaṁ carati kāsu vikṣu | kas te yajño manase śaṁ varāya ko arka indra katamaḥ sa hotā || RV_6,021.04

idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ | ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi || RV_6,021.05

tam pṛcchanto ‘varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ | arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam || RV_6,021.06

abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha | tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva || RV_6,021.07

sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ | tvaṁ hy ā3piḥ pradivi pitṝṇāṁ śaśvad babhūtha suhava eṣṭau || RV_6,021.08

protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya | pra pūṣaṇaṁ viṣṇum agnim puraṁdhiṁ savitāram oṣadhīḥ parvatām̐ś ca || RV_6,021.09

ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ | śrudhī havam ā huvato huvāno na tvāvām̐ anyo amṛta tvad asti || RV_6,021.10

nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ | ye agnijihvā ṛtasāpa āsur ye manuṁ cakrur uparaṁ dasāya || RV_6,021.11

sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ | ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam || RV_6,021.12

ya eka id dhavyaś carṣaṇīnām indraṁ taṁ gīrbhir abhy arca ābhiḥ | yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān || RV_6,022.01

tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ | nakṣaddābhaṁ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham || RV_6,022.02

tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ | yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai || RV_6,022.03

tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra | kas te bhāgaḥ kiṁ vayo dudhra khidvaḥ puruhūta purūvaso ‘suraghnaḥ || RV_6,022.04

tam pṛcchantī vajrahastaṁ ratheṣṭhām indraṁ vepī vakvarī yasya nū gīḥ | tuvigrābhaṁ tuvikūrmiṁ rabhodāṁ gātum iṣe nakṣate tumram accha || RV_6,022.05

ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena | acyutā cid vīḻitā svojo rujo vi dṛḻhā dhṛṣatā virapśin || RV_6,022.06

taṁ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṁsayadhyai | sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi || RV_6,022.07

ā janāya druhvaṇe pārthivāni divyāni dīpayo ’ntarikṣā | tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca || RV_6,022.08

bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṁdṛk | dhiṣva vajraṁ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ || RV_6,022.09

ā saṁyatam indra ṇaḥ svastiṁ śatrutūryāya bṛhatīm amṛdhrām | yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi || RV_6,022.10

sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo | na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik || RV_6,022.11

suta it tvaṁ nimiśla indra some stome brahmaṇi śasyamāna ukthe | yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi || RV_6,023.01

yad vā divi pārye suṣvim indra vṛtrahatye ‘vasi śūrasātau | yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn || RV_6,023.02

pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī | kartā vīrāya suṣvaya u lokaṁ dātā vasu stuvate kīraye cit || RV_6,023.03

ganteyānti savanā haribhyām babhrir vajram papiḥ somaṁ dadir gāḥ | kartā vīraṁ naryaṁ sarvavīraṁ śrotā havaṁ gṛṇataḥ stomavāhāḥ || RV_6,023.04

asmai vayaṁ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ | sute some stumasi śaṁsad ukthendrāya brahma vardhanaṁ yathāsat || RV_6,023.05

brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ | sute some sutapāḥ śaṁtamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ || RV_6,023.06

sa no bodhi puroḻāśaṁ rarāṇaḥ pibā tu somaṁ goṛjīkam indra | edam barhir yajamānasya sīdoruṁ kṛdhi tvāyata u lokam || RV_6,023.07

sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu | preme havāsaḥ puruhūtam asme ā tveyaṁ dhīr avasa indra yamyāḥ || RV_6,023.08

taṁ vaḥ sakhāyaḥ saṁ yathā suteṣu somebhir īm pṛṇatā bhojam indram | kuvit tasmā asati no bharāya na suṣvim indro ‘vase mṛdhāti || RV_6,023.09

eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ | asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā || RV_6,023.10

vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī | arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ || RV_6,024.01

taturir vīro naryo vicetāḥ śrotā havaṁ gṛṇata urvyūtiḥ | vasuḥ śaṁso narāṁ kārudhāyā vājī stuto vidathe dāti vājam || RV_6,024.02

akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ | vṛkṣasya nu te puruhūta vayā vy ū3tayo ruruhur indra pūrvīḥ || RV_6,024.03

śacīvatas te puruśāka śākā gavām iva srutayaḥ saṁcaraṇīḥ | vatsānāṁ na tantayas ta indra dāmanvanto adāmānaḥ sudāman || RV_6,024.04

anyad adya karvaram anyad u śvo ‘sac ca san muhur ācakrir indraḥ | mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti || RV_6,024.05

vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ | taṁ tvābhiḥ suṣṭutibhir vājayanta ājiṁ na jagmur girvāho aśvāḥ || RV_6,024.06

na yaṁ jaranti śarado na māsā na dyāva indram avakarśayanti | vṛddhasya cid vardhatām asya tanūḥ stomebhir ukthaiś ca śasyamānā || RV_6,024.07

na vīḻave namate na sthirāya na śardhate dasyujūtāya stavān | ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai || RV_6,024.08

gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān | sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām || RV_6,024.09

sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ | amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ || RV_6,024.10

yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti | tābhir ū ṣu vṛtrahatye ‘vīr na ebhiś ca vājair mahān na ugra || RV_6,025.01

ābhiḥ spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra | ābhir viśvā abhiyujo viṣūcīr āryāya viśo ‘va tārīr dāsīḥ || RV_6,025.02

indra jāmaya uta ye ‘jāmayo ‘rvācīnāso vanuṣo yuyujre | tvam eṣāṁ vithurā śavāṁsi jahi vṛṣṇyāni kṛṇuhī parācaḥ || RV_6,025.03

śūro vā śūraṁ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite | toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite || RV_6,025.04

nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha | indra nakiṣ ṭvā praty asty eṣāṁ viśvā jātāny abhy asi tāni || RV_6,025.05

sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante | vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite || RV_6,025.06

adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā | asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ || RV_6,025.07

anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye | anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye || RV_6,025.08

evā naḥ spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ | vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam || RV_6,025.09

śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ | saṁ yad viśo ‘yanta śūrasātā ugraṁ no ‘vaḥ pārye ahan dāḥ || RV_6,026.01

tvāṁ vājī havate vājineyo maho vājasya gadhyasya sātau | tvāṁ vṛtreṣv indra satpatiṁ tarutraṁ tvāṁ caṣṭe muṣṭihā goṣu yudhyan || RV_6,026.02

tvaṁ kaviṁ codayo ‘rkasātau tvaṁ kutsāya śuṣṇaṁ dāśuṣe vark | tvaṁ śiro amarmaṇaḥ parāhann atithigvāya śaṁsyaṁ kariṣyan || RV_6,026.03

tvaṁ ratham pra bharo yodham ṛṣvam āvo yudhyantaṁ vṛṣabhaṁ daśadyum | tvaṁ tugraṁ vetasave sacāhan tvaṁ tujiṁ gṛṇantam indra tūtoḥ || RV_6,026.04

tvaṁ tad uktham indra barhaṇā kaḥ pra yac chatā sahasrā śūra darṣi | ava girer dāsaṁ śambaraṁ han prāvo divodāsaṁ citrābhir ūtī || RV_6,026.05

tvaṁ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap | tvaṁ rajim piṭhīnase daśasyan ṣaṣṭiṁ sahasrā śacyā sacāhan || RV_6,026.06

ahaṁ cana tat sūribhir ānaśyāṁ tava jyāya indra sumnam ojaḥ | tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha || RV_6,026.07

vayaṁ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ | prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṁ sanaye dhanānām || RV_6,026.08

kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra | raṇā vā ye niṣadi kiṁ te asya purā vividre kim u nūtanāsaḥ || RV_6,027.01

sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra | raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ || RV_6,027.02

nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma | na rādhaso-rādhaso nūtanasyendra nakir dadṛśa indriyaṁ te || RV_6,027.03

etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ | vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra || RV_6,027.04

vadhīd indro varaśikhasya śeṣo ‘bhyāvartine cāyamānāya śikṣan | vṛcīvato yad dhariyūpīyāyāṁ han pūrve ardhe bhiyasāparo dart || RV_6,027.05

triṁśacchataṁ varmiṇa indra sākaṁ yavyāvatyām puruhūta śravasyā | vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan || RV_6,027.06

yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā | sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan || RV_6,027.07

dvayām̐ agne rathino viṁśatiṁ gā vadhūmato maghavā mahyaṁ samrāṭ | abhyāvartī cāyamāno dadāti dūṇāśeyaṁ dakṣiṇā pārthavānām || RV_6,027.08

ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme | prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ || RV_6,028.01

indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati | bhūyo-bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum || RV_6,028.02

na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati | devām̐ś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha || RV_6,028.03

na tā arvā reṇukakāṭo aśnute na saṁskṛtatram upa yanti tā abhi | urugāyam abhayaṁ tasya tā anu gāvo martasya vi caranti yajvanaḥ || RV_6,028.04

gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ | imā yā gāvaḥ sa janāsa indra icchāmīd dhṛdā manasā cid indram || RV_6,028.05

yūyaṁ gāvo medayathā kṛśaṁ cid aśrīraṁ cit kṛṇuthā supratīkam | bhadraṁ gṛhaṁ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu || RV_6,028.06

prajāvatīḥ sūyavasaṁ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ | mā vaḥ stena īśata māghaśaṁsaḥ pari vo hetī rudrasya vṛjyāḥ || RV_6,028.07

upedam upaparcanam āsu goṣūpa pṛcyatām | upa ṛṣabhasya retasy upendra tava vīrye || RV_6,028.08

indraṁ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ | maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam || RV_6,029.01

ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ | ā raśmayo gabhastyoḥ sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ || RV_6,029.02

śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān | vasāno atkaṁ surabhiṁ dṛśe kaṁ sva1r ṇa nṛtav iṣiro babhūtha || RV_6,029.03

sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ | indraṁ naraḥ stuvanto brahmakārā ukthā śaṁsanto devavātatamāḥ || RV_6,029.04

na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā | ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī || RV_6,029.05

eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā | evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn || RV_6,029.06

bhūya id vāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni | pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe || RV_6,030.01

adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti | dive-dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt || RV_6,030.02

adyā cin nū cit tad apo nadīnāṁ yad ābhyo arado gātum indra | ni parvatā admasado na sedus tvayā dṛḻhāni sukrato rajāṁsi || RV_6,030.03

satyam it tan na tvāvām̐ anyo astīndra devo na martyo jyāyān | ahann ahim pariśayānam arṇo ‘vāsṛjo apo acchā samudram || RV_6,030.04

tvam apo vi duro viṣūcīr indra dṛḻham arujaḥ parvatasya | rājābhavo jagataś carṣaṇīnāṁ sākaṁ sūryaṁ janayan dyām uṣāsam || RV_6,030.05

abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ | vi toke apsu tanaye ca sūre ‘vocanta carṣaṇayo vivācaḥ || RV_6,031.01

tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṁsi | dyāvākṣāmā parvatāso vanāni viśvaṁ dṛḻham bhayate ajmann ā te || RV_6,031.02

tvaṁ kutsenābhi śuṣṇam indrāśuṣaṁ yudhya kuyavaṁ gaviṣṭau | daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṁsi || RV_6,031.03

tvaṁ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ | aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni || RV_6,031.04

sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam | yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ || RV_6,031.05

apūrvyā purutamāny asmai mahe vīrāya tavase turāya | virapśine vajriṇe śaṁtamāni vacāṁsy āsā sthavirāya takṣam || RV_6,032.01

sa mātarā sūryeṇā kavīnām avāsayad rujad adriṁ gṛṇānaḥ | svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam || RV_6,032.02

sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya | puraḥ purohā sakhibhiḥ sakhīyan dṛḻhā ruroja kavibhiḥ kaviḥ san || RV_6,032.03

sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ | puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi || RV_6,032.04

sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ | itthā sṛjānā anapāvṛd arthaṁ dive-dive viviṣur apramṛṣyam || RV_6,032.05

ya ojiṣṭha indra taṁ su no dā mado vṛṣan svabhiṣṭir dāsvān | sauvaśvyaṁ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān || RV_6,033.01

tvāṁ hī3ndrāvase vivāco havante carṣaṇayaḥ śūrasātau | tvaṁ viprebhir vi paṇīm̐r aśāyas tvota it sanitā vājam arvā || RV_6,033.02

tvaṁ tām̐ indrobhayām̐ amitrān dāsā vṛtrāṇy āryā ca śūra | vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṁ nṛtama || RV_6,033.03

sa tvaṁ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ | svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra || RV_6,033.04

nūnaṁ na indrāparāya ca syā bhavā mṛḻīka uta no abhiṣṭau | itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ || RV_6,033.05

saṁ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ | purā nūnaṁ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā || RV_6,034.01

puruhūto yaḥ purugūrta ṛbhvām̐ ekaḥ purupraśasto asti yajñaiḥ | ratho na mahe śavase yujāno3 ‘smābhir indro anumādyo bhūt || RV_6,034.02

na yaṁ hiṁsanti dhītayo na vāṇīr indraṁ nakṣantīd abhi vardhayantīḥ | yadi stotāraḥ śataṁ yat sahasraṁ gṛṇanti girvaṇasaṁ śaṁ tad asmai || RV_6,034.03

asmā etad divy a1rceva māsā mimikṣa indre ny ayāmi somaḥ | janaṁ na dhanvann abhi saṁ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ || RV_6,034.04

asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci | asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca || RV_6,034.05

kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṁ dāḥ | kadā stomaṁ vāsayo ‘sya rāyā kadā dhiyaḥ karasi vājaratnāḥ || RV_6,035.01

karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḻayāse jayājīn | tridhātu gā adhi jayāsi goṣv indra dyumnaṁ svarvad dhehy asme || RV_6,035.02

karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha | kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ || RV_6,035.03

sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ | pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ || RV_6,035.04

tam ā nūnaṁ vṛjanam anyathā cic chūro yac chakra vi duro gṛṇīṣe | mā nir araṁ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva || RV_6,035.05

satrā madāsas tava viśvajanyāḥ satrā rāyo ‘dha ye pārthivāsaḥ | satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam || RV_6,036.01

anu pra yeje jana ojo asya satrā dadhire anu vīryāya | syūmagṛbhe dudhaye ‘rvate ca kratuṁ vṛñjanty api vṛtrahatye || RV_6,036.02

taṁ sadhrīcīr ūtayo vṛṣṇyāni pauṁsyāni niyutaḥ saścur indram | samudraṁ na sindhava ukthaśuṣmā uruvyacasaṁ gira ā viśanti || RV_6,036.03

sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ | patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā || RV_6,036.04

sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ | aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ || RV_6,036.05

arvāg rathaṁ viśvavāraṁ ta ugrendra yuktāso harayo vahantu | kīriś cid dhi tvā havate svarvān ṛdhīmahi sadhamādas te adya || RV_6,037.01

pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan | indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā || RV_6,037.02

āsasrāṇāsaḥ śavasānam acchendraṁ sucakre rathyāso aśvāḥ | abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṁ vi dasyet || RV_6,037.03

variṣṭho asya dakṣiṇām iyartīndro maghonāṁ tuvikūrmitamaḥ | yayā vajrivaḥ pariyāsy aṁho maghā ca dhṛṣṇo dayase vi sūrīn || RV_6,037.04

indro vājasya sthavirasya dātendro gīrbhir vardhatāṁ vṛddhamahāḥ | indro vṛtraṁ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ || RV_6,037.05

apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim | panyasīṁ dhītiṁ daivyasya yāmañ janasya rātiṁ vanate sudānuḥ || RV_6,038.01

dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ | eyam enaṁ devahūtir vavṛtyān madrya1g indram iyam ṛcyamānā || RV_6,038.02

taṁ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ | brahmā ca giro dadhire sam asmin mahām̐ś ca stomo adhi vardhad indre || RV_6,038.03

vardhād yaṁ yajña uta soma indraṁ vardhād brahma gira ukthā ca manma | vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram || RV_6,038.04

evā jajñānaṁ sahase asāmi vāvṛdhānaṁ rādhase ca śrutāya | mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu || RV_6,038.05

mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ | apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ || RV_6,039.01

ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ | rujad arugṇaṁ vi valasya sānum paṇīm̐r vacobhir abhi yodhad indraḥ || RV_6,039.02

ayaṁ dyotayad adyuto vy a1ktūn doṣā vastoḥ śarada indur indra | imaṁ ketum adadhur nū cid ahnāṁ śucijanmana uṣasaś cakāra || RV_6,039.03

ayaṁ rocayad aruco rucāno3 ‘yaṁ vāsayad vy ṛ1tena pūrvīḥ | ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ || RV_6,039.04

nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ | apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi || RV_6,039.05

indra piba tubhyaṁ suto madāyāva sya harī vi mucā sakhāyā | uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ || RV_6,040.01

asya piba yasya jajñāna indra madāya kratve apibo virapśin | tam u te gāvo nara āpo adrir induṁ sam ahyan pītaye sam asmai || RV_6,040.02

samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ | tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ || RV_6,040.03

ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam | upa brahmāṇi śṛṇava imā no ’thā te yajñas tanve3 vayo dhāt || RV_6,040.04

yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi | ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ || RV_6,040.05

aheḻamāna upa yāhi yajñaṁ tubhyam pavanta indavaḥ sutāsaḥ | gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām || RV_6,041.01

yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim | tayā pāhi pra te adhvaryur asthāt saṁ te vajro vartatām indra gavyuḥ || RV_6,041.02

eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ | etam piba harivaḥ sthātar ugra yasyeśiṣe pradivi yas te annam || RV_6,041.03

sutaḥ somo asutād indra vasyān ayaṁ śreyāñ cikituṣe raṇāya | etaṁ titirva upa yāhi yajñaṁ tena viśvās taviṣīr ā pṛṇasva || RV_6,041.04

hvayāmasi tvendra yāhy arvāṅ araṁ te somas tanve bhavāti | śatakrato mādayasvā suteṣu prāsmām̐ ava pṛtanāsu pra vikṣu || RV_6,041.05

praty asmai pipīṣate viśvāni viduṣe bhara | araṁgamāya jagmaye ‘paścāddaghvane nare || RV_6,042.01

em enam pratyetana somebhiḥ somapātamam | amatrebhir ṛjīṣiṇam indraṁ sutebhir indubhiḥ || RV_6,042.02

yadī sutebhir indubhiḥ somebhiḥ pratibhūṣatha | vedā viśvasya medhiro dhṛṣat taṁ-tam id eṣate || RV_6,042.03

asmā-asmā id andhaso ‘dhvaryo pra bharā sutam | kuvit samasya jenyasya śardhato ‘bhiśaster avasparat || RV_6,042.04

yasya tyac chambaram made divodāsāya randhayaḥ | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.01

yasya tīvrasutam madam madhyam antaṁ ca rakṣase | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.02

yasya gā antar aśmano made dṛḻhā avāsṛjaḥ | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.03

yasya mandāno andhaso māghonaṁ dadhiṣe śavaḥ | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.04

yo rayivo rayiṁtamo yo dyumnair dyumnavattamaḥ | somaḥ sutaḥ sa indra te ‘sti svadhāpate madaḥ || RV_6,044.01

yaḥ śagmas tuviśagma te rāyo dāmā matīnām | somaḥ sutaḥ sa indra te ‘sti svadhāpate madaḥ || RV_6,044.02

yena vṛddho na śavasā turo na svābhir ūtibhiḥ | somaḥ sutaḥ sa indra te ‘sti svadhāpate madaḥ || RV_6,044.03

tyam u vo aprahaṇaṁ gṛṇīṣe śavasas patim | indraṁ viśvāsāhaṁ naram maṁhiṣṭhaṁ viśvacarṣaṇim || RV_6,044.04

yaṁ vardhayantīd giraḥ patiṁ turasya rādhasaḥ | tam in nv asya rodasī devī śuṣmaṁ saparyataḥ || RV_6,044.05

tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi | vipo na yasyotayo vi yad rohanti sakṣitaḥ || RV_6,044.06

avidad dakṣam mitro navīyān papāno devebhyo vasyo acait | sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ || RV_6,044.07

ṛtasya pathi vedhā apāyi śriye manāṁsi devāso akran | dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ || RV_6,044.08

dyumattamaṁ dakṣaṁ dhehy asme sedhā janānām pūrvīr arātīḥ | varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmām̐ aviḍḍhi || RV_6,044.09

indra tubhyam in maghavann abhūma vayaṁ dātre harivo mā vi venaḥ | nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṁ tvāhuḥ || RV_6,044.10

mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma | pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ || RV_6,044.11

ud abhrāṇīva stanayann iyartīndro rādhāṁsy aśvyāni gavyā | tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ || RV_6,044.12

adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā | yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām || RV_6,044.13

asya made puru varpāṁsi vidvān indro vṛtrāṇy apratī jaghāna | tam u pra hoṣi madhumantam asmai somaṁ vīrāya śipriṇe pibadhyai || RV_6,044.14

pātā sutam indro astu somaṁ hantā vṛtraṁ vajreṇa mandasānaḥ | gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ || RV_6,044.15

idaṁ tyat pātram indrapānam indrasya priyam amṛtam apāyi | matsad yathā saumanasāya devaṁ vy a1smad dveṣo yuyavad vy aṁhaḥ || RV_6,044.16

enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān | abhiṣeṇām̐ abhy ā3dediśānān parāca indra pra mṛṇā jahī ca || RV_6,044.17

āsu ṣmā ṇo maghavann indra pṛtsv a1smabhyam mahi varivaḥ sugaṁ kaḥ | apāṁ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham || RV_6,044.18

ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo ’tyāḥ | asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu || RV_6,044.19

ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ | indra pra tubhyaṁ vṛṣabhiḥ sutānāṁ vṛṣṇe bharanti vṛṣabhāya somam || RV_6,044.20

vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṁ vṛṣabhaḥ stiyānām | vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya || RV_6,044.21

ayaṁ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat | ayaṁ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ || RV_6,044.22

ayam akṛṇod uṣasaḥ supatnīr ayaṁ sūrye adadhāj jyotir antaḥ | ayaṁ tridhātu divi rocaneṣu triteṣu vindad amṛtaṁ nigūḻham || RV_6,044.23

ayaṁ dyāvāpṛthivī vi ṣkabhāyad ayaṁ ratham ayunak saptaraśmim | ayaṁ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam || RV_6,044.24

ya ānayat parāvataḥ sunītī turvaśaṁ yadum | indraḥ sa no yuvā sakhā || RV_6,045.01

avipre cid vayo dadhad anāśunā cid arvatā | indro jetā hitaṁ dhanam || RV_6,045.02

mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ | nāsya kṣīyanta ūtayaḥ || RV_6,045.03

sakhāyo brahmavāhase ‘rcata pra ca gāyata | sa hi naḥ pramatir mahī || RV_6,045.04

tvam ekasya vṛtrahann avitā dvayor asi | utedṛśe yathā vayam || RV_6,045.05

nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṁsinaḥ | nṛbhiḥ suvīra ucyase || RV_6,045.06

brahmāṇam brahmavāhasaṁ gīrbhiḥ sakhāyam ṛgmiyam | gāṁ na dohase huve || RV_6,045.07

yasya viśvāni hastayor ūcur vasūni ni dvitā | vīrasya pṛtanāṣahaḥ || RV_6,045.08

vi dṛḻhāni cid adrivo janānāṁ śacīpate | vṛha māyā anānata || RV_6,045.09

tam u tvā satya somapā indra vājānām pate | ahūmahi śravasyavaḥ || RV_6,045.10

tam u tvā yaḥ purāsitha yo vā nūnaṁ hite dhane | havyaḥ sa śrudhī havam || RV_6,045.11

dhībhir arvadbhir arvato vājām̐ indra śravāyyān | tvayā jeṣma hitaṁ dhanam || RV_6,045.12

abhūr u vīra girvaṇo mahām̐ indra dhane hite | bhare vitantasāyyaḥ || RV_6,045.13

yā ta ūtir amitrahan makṣūjavastamāsati | tayā no hinuhī ratham || RV_6,045.14

sa rathena rathītamo ‘smākenābhiyugvanā | jeṣi jiṣṇo hitaṁ dhanam || RV_6,045.15

ya eka it tam u ṣṭuhi kṛṣṭīnāṁ vicarṣaṇiḥ | patir jajñe vṛṣakratuḥ || RV_6,045.16

yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā | sa tvaṁ na indra mṛḻaya || RV_6,045.17

dhiṣva vajraṁ gabhastyo rakṣohatyāya vajrivaḥ | sāsahīṣṭhā abhi spṛdhaḥ || RV_6,045.18

pratnaṁ rayīṇāṁ yujaṁ sakhāyaṁ kīricodanam | brahmavāhastamaṁ huve || RV_6,045.19

sa hi viśvāni pārthivām̐ eko vasūni patyate | girvaṇastamo adhriguḥ || RV_6,045.20

sa no niyudbhir ā pṛṇa kāmaṁ vājebhir aśvibhiḥ | gomadbhir gopate dhṛṣat || RV_6,045.21

tad vo gāya sute sacā puruhūtāya satvane | śaṁ yad gave na śākine || RV_6,045.22

na ghā vasur ni yamate dānaṁ vājasya gomataḥ | yat sīm upa śravad giraḥ || RV_6,045.23

kuvitsasya pra hi vrajaṁ gomantaṁ dasyuhā gamat | śacībhir apa no varat || RV_6,045.24

imā u tvā śatakrato ‘bhi pra ṇonuvur giraḥ | indra vatsaṁ na mātaraḥ || RV_6,045.25

dūṇāśaṁ sakhyaṁ tava gaur asi vīra gavyate | aśvo aśvāyate bhava || RV_6,045.26

sa mandasvā hy andhaso rādhase tanvā mahe | na stotāraṁ nide karaḥ || RV_6,045.27

imā u tvā sute-sute nakṣante girvaṇo giraḥ | vatsaṁ gāvo na dhenavaḥ || RV_6,045.28

purūtamam purūṇāṁ stotṝṇāṁ vivāci | vājebhir vājayatām || RV_6,045.29

asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ | asmān rāye mahe hinu || RV_6,045.30

adhi bṛbuḥ paṇīnāṁ varṣiṣṭhe mūrdhann asthāt | uruḥ kakṣo na gāṅgyaḥ || RV_6,045.31

yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī | sadyo dānāya maṁhate || RV_6,045.32

tat su no viśve arya ā sadā gṛṇanti kāravaḥ | bṛbuṁ sahasradātamaṁ sūriṁ sahasrasātamam || RV_6,045.33

tvām id dhi havāmahe sātā vājasya kāravaḥ | tvāṁ vṛtreṣv indra satpatiṁ naras tvāṁ kāṣṭhāsv arvataḥ || RV_6,046.01

sa tvaṁ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ | gām aśvaṁ rathyam indra saṁ kira satrā vājaṁ na jigyuṣe || RV_6,046.02

yaḥ satrāhā vicarṣaṇir indraṁ taṁ hūmahe vayam | sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe || RV_6,046.03

bādhase janān vṛṣabheva manyunā ghṛṣau mīḻha ṛcīṣama | asmākam bodhy avitā mahādhane tanūṣv apsu sūrye || RV_6,046.04

indra jyeṣṭhaṁ na ā bharam̐ ojiṣṭham papuri śravaḥ | yeneme citra vajrahasta rodasī obhe suśipra prāḥ || RV_6,046.05

tvām ugram avase carṣaṇīsahaṁ rājan deveṣu hūmahe | viśvā su no vithurā pibdanā vaso ‘mitrān suṣahān kṛdhi || RV_6,046.06

yad indra nāhuṣīṣv ām̐ ojo nṛmṇaṁ ca kṛṣṭiṣu | yad vā pañca kṣitīnāṁ dyumnam ā bhara satrā viśvāni pauṁsyā || RV_6,046.07

yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam | asmabhyaṁ tad rirīhi saṁ nṛṣāhye ‘mitrān pṛtsu turvaṇe || RV_6,046.08

indra tridhātu śaraṇaṁ trivarūthaṁ svastimat | chardir yaccha maghavadbhyaś ca mahyaṁ ca yāvayā didyum ebhyaḥ || RV_6,046.09

ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā | adha smā no maghavann indra girvaṇas tanūpā antamo bhava || RV_6,046.10

adha smā no vṛdhe bhavendra nāyam avā yudhi | yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ || RV_6,046.11

yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām | adha smā yaccha tanve3 tane ca chardir acittaṁ yāvaya dveṣaḥ || RV_6,046.12

yad indra sarge arvataś codayāse mahādhane | asamane adhvani vṛjine pathi śyenām̐ iva śravasyataḥ || RV_6,046.13

sindhūm̐r iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi | ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi || RV_6,046.14

svāduṣ kilāyam madhumām̐ utāyaṁ tīvraḥ kilāyaṁ rasavām̐ utāyam | uto nv a1sya papivāṁsam indraṁ na kaś cana sahata āhaveṣu || RV_6,047.01

ayaṁ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda | purūṇi yaś cyautnā śambarasya vi navatiṁ nava ca dehyo3 han || RV_6,047.02

ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ | ayaṁ ṣaḻ urvīr amimīta dhīro na yābhyo bhuvanaṁ kac canāre || RV_6,047.03

ayaṁ sa yo varimāṇam pṛthivyā varṣmāṇaṁ divo akṛṇod ayaṁ saḥ | ayam pīyūṣaṁ tisṛṣu pravatsu somo dādhārorv a1ntarikṣam || RV_6,047.04

ayaṁ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke | ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān || RV_6,047.05

dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām | mādhyaṁdine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi || RV_6,047.06

indra pra ṇaḥ puraeteva paśya pra no naya prataraṁ vasyo accha | bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ || RV_6,047.07

uruṁ no lokam anu neṣi vidvān svarvaj jyotir abhayaṁ svasti | ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā || RV_6,047.08

variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā | iṣam ā vakṣīṣāṁ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ || RV_6,047.09

indra mṛḻa mahyaṁ jīvātum iccha codaya dhiyam ayaso na dhārām | yat kiṁ cāhaṁ tvāyur idaṁ vadāmi taj juṣasva kṛdhi mā devavantam || RV_6,047.10

trātāram indram avitāram indraṁ have-have suhavaṁ śūram indram | hvayāmi śakram puruhūtam indraṁ svasti no maghavā dhātv indraḥ || RV_6,047.11

indraḥ sutrāmā svavām̐ avobhiḥ sumṛḻīko bhavatu viśvavedāḥ | bādhatāṁ dveṣo abhayaṁ kṛṇotu suvīryasya patayaḥ syāma || RV_6,047.12

tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma | sa sutrāmā svavām̐ indro asme ārāc cid dveṣaḥ sanutar yuyotu || RV_6,047.13

ava tve indra pravato normir giro brahmāṇi niyuto dhavante | urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn || RV_6,047.14

ka īṁ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet | pādāv iva praharann anyam-anyaṁ kṛṇoti pūrvam aparaṁ śacībhiḥ || RV_6,047.15

śṛṇve vīra ugram-ugraṁ damāyann anyam-anyam atinenīyamānaḥ | edhamānadviḻ ubhayasya rājā coṣkūyate viśa indro manuṣyān || RV_6,047.16

parā pūrveṣāṁ sakhyā vṛṇakti vitarturāṇo aparebhir eti | anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti || RV_6,047.17

rūpaṁ-rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya | indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa || RV_6,047.18

yujāno haritā rathe bhūri tvaṣṭeha rājati | ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu || RV_6,047.19

agavyūti kṣetram āganma devā urvī satī bhūmir aṁhūraṇābhūt | bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām || RV_6,047.20

dive-dive sadṛśīr anyam ardhaṁ kṛṣṇā asedhad apa sadmano jāḥ | ahan dāsā vṛṣabho vasnayantodavraje varcinaṁ śambaraṁ ca || RV_6,047.21

prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino ‘dāt | divodāsād atithigvasya rādhaḥ śāmbaraṁ vasu praty agrabhīṣma || RV_6,047.22

daśāśvān daśa kośān daśa vastrādhibhojanā | daśo hiraṇyapiṇḍān divodāsād asāniṣam || RV_6,047.23

daśa rathān praṣṭimataḥ śataṁ gā atharvabhyaḥ | aśvathaḥ pāyave ‘dāt || RV_6,047.24

mahi rādho viśvajanyaṁ dadhānān bharadvājān sārñjayo abhy ayaṣṭa || RV_6,047.25

vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ | gobhiḥ saṁnaddho asi vīḻayasvāsthātā te jayatu jetvāni || RV_6,047.26

divas pṛthivyāḥ pary oja udbhṛtaṁ vanaspatibhyaḥ pary ābhṛtaṁ sahaḥ | apām ojmānam pari gobhir āvṛtam indrasya vajraṁ haviṣā rathaṁ yaja || RV_6,047.27

indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ | semāṁ no havyadātiṁ juṣāṇo deva ratha prati havyā gṛbhāya || RV_6,047.28

upa śvāsaya pṛthivīm uta dyām purutrā te manutāṁ viṣṭhitaṁ jagat | sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn || RV_6,047.29

ā krandaya balam ojo na ā dhā niḥ ṣṭanihi duritā bādhamānaḥ | apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīḻayasva || RV_6,047.30

āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti | sam aśvaparṇāś caranti no naro ‘smākam indra rathino jayantu || RV_6,047.31

yajñā-yajñā vo agnaye girā-girā ca dakṣase | pra-pra vayam amṛtaṁ jātavedasam priyam mitraṁ na śaṁsiṣam || RV_6,048.01

ūrjo napātaṁ sa hināyam asmayur dāśema havyadātaye | bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām || RV_6,048.02

vṛṣā hy agne ajaro mahān vibhāsy arciṣā | ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi || RV_6,048.03

maho devān yajasi yakṣy ānuṣak tava kratvota daṁsanā | arvācaḥ sīṁ kṛṇuhy agne ‘vase rāsva vājota vaṁsva || RV_6,048.04

yam āpo adrayo vanā garbham ṛtasya piprati | sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi || RV_6,048.05

ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi | tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā || RV_6,048.06

bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā | bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi || RV_6,048.07

viśvāsāṁ gṛhapatir viśām asi tvam agne mānuṣīṇām | śatam pūrbhir yaviṣṭha pāhy aṁhasaḥ sameddhāraṁ śataṁ himāḥ stotṛbhyo ye ca dadati || RV_6,048.08

tvaṁ naś citra ūtyā vaso rādhāṁsi codaya | asya rāyas tvam agne rathīr asi vidā gādhaṁ tuce tu naḥ || RV_6,048.09

parṣi tokaṁ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ | agne heḻāṁsi daivyā yuyodhi no ‘devāni hvarāṁsi ca || RV_6,048.10

ā sakhāyaḥ sabardughāṁ dhenum ajadhvam upa navyasā vacaḥ | sṛjadhvam anapasphurām || RV_6,048.11

yā śardhāya mārutāya svabhānave śravo ‘mṛtyu dhukṣata | yā mṛḻīke marutāṁ turāṇāṁ yā sumnair evayāvarī || RV_6,048.12

bharadvājāyāva dhukṣata dvitā | dhenuṁ ca viśvadohasam iṣaṁ ca viśvabhojasam || RV_6,048.13

taṁ va indraṁ na sukratuṁ varuṇam iva māyinam | aryamaṇaṁ na mandraṁ sṛprabhojasaṁ viṣṇuṁ na stuṣa ādiśe || RV_6,048.14

tveṣaṁ śardho na mārutaṁ tuviṣvaṇy anarvāṇam pūṣaṇaṁ saṁ yathā śatā | saṁ sahasrā kāriṣac carṣaṇibhya ām̐ āvir gūḻhā vasū karat suvedā no vasū karat || RV_6,048.15

ā mā pūṣann upa drava śaṁsiṣaṁ nu te apikarṇa āghṛṇe | aghā aryo arātayaḥ || RV_6,048.16

mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ | mota sūro aha evā cana grīvā ādadhate veḥ || RV_6,048.17

dṛter iva te ‘vṛkam astu sakhyam | acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ || RV_6,048.18

paro hi martyair asi samo devair uta śriyā | abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṁ yathā purā || RV_6,048.19

vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā | devasya vā maruto martyasya vejānasya prayajyavaḥ || RV_6,048.20

sadyaś cid yasya carkṛtiḥ pari dyāṁ devo naiti sūryaḥ | tveṣaṁ śavo dadhire nāma yajñiyam maruto vṛtrahaṁ śavo jyeṣṭhaṁ vṛtrahaṁ śavaḥ || RV_6,048.21

sakṛd dha dyaur ajāyata sakṛd bhūmir ajāyata | pṛśnyā dugdhaṁ sakṛt payas tad anyo nānu jāyate || RV_6,048.22

stuṣe janaṁ suvrataṁ navyasībhir gīrbhir mitrāvaruṇā sumnayantā | ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ || RV_6,049.01

viśo-viśa īḍyam adhvareṣv adṛptakratum aratiṁ yuvatyoḥ | divaḥ śiśuṁ sahasaḥ sūnum agniṁ yajñasya ketum aruṣaṁ yajadhyai || RV_6,049.02

aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā | mithasturā vicarantī pāvake manma śrutaṁ nakṣata ṛcyamāne || RV_6,049.03

pra vāyum acchā bṛhatī manīṣā bṛhadrayiṁ viśvavāraṁ rathaprām | dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo || RV_6,049.04

sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ | yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca || RV_6,049.05

parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni | satyaśrutaḥ kavayo yasya gīrbhir jagataḥ sthātar jagad ā kṛṇudhvam || RV_6,049.06

pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṁ dhāt | gnābhir acchidraṁ śaraṇaṁ sajoṣā durādharṣaṁ gṛṇate śarma yaṁsat || RV_6,049.07

pathas-pathaḥ paripatiṁ vacasyā kāmena kṛto abhy ānaḻ arkam | sa no rāsac churudhaś candrāgrā dhiyaṁ-dhiyaṁ sīṣadhāti pra pūṣā || RV_6,049.08

prathamabhājaṁ yaśasaṁ vayodhāṁ supāṇiṁ devaṁ sugabhastim ṛbhvam | hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṁ suhavaṁ vibhāvā || RV_6,049.09

bhuvanasya pitaraṁ gīrbhir ābhī rudraṁ divā vardhayā rudram aktau | bṛhantam ṛṣvam ajaraṁ suṣumnam ṛdhag ghuvema kavineṣitāsaḥ || RV_6,049.10

ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām | acitraṁ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat || RV_6,049.11

pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam | sa pispṛśati tanvi śrutasya stṛbhir na nākaṁ vacanasya vipaḥ || RV_6,049.12

yo rajāṁsi vimame pārthivāni triś cid viṣṇur manave bādhitāya | tasya te śarmann upadadyamāne rāyā madema tanvā3 tanā ca || RV_6,049.13

tan no ‘hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt | tad oṣadhībhir abhi rātiṣāco bhagaḥ puraṁdhir jinvatu pra rāye || RV_6,049.14

nu no rayiṁ rathyaṁ carṣaṇiprām puruvīram maha ṛtasya gopām | kṣayaṁ dātājaraṁ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy a1śnavāma || RV_6,049.15

huve vo devīm aditiṁ namobhir mṛḻīkāya varuṇam mitram agnim | abhikṣadām aryamaṇaṁ suśevaṁ trātṝn devān savitāram bhagaṁ ca || RV_6,050.01

sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān | dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ || RV_6,050.02

uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṁ suṣumne | mahas karatho varivo yathā no ‘sme kṣayāya dhiṣaṇe anehaḥ || RV_6,050.03

ā no rudrasya sūnavo namantām adyā hūtāso vasavo ‘dhṛṣṭāḥ | yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān || RV_6,050.04

mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā | śrutvā havam maruto yad dha yātha bhūmā rejante adhvani pravikte || RV_6,050.05

abhi tyaṁ vīraṁ girvaṇasam arcendram brahmaṇā jaritar navena | śravad id dhavam upa ca stavāno rāsad vājām̐ upa maho gṛṇānaḥ || RV_6,050.06

omānam āpo mānuṣīr amṛktaṁ dhāta tokāya tanayāya śaṁ yoḥ | yūyaṁ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ || RV_6,050.07

ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt | yo datravām̐ uṣaso na pratīkaṁ vyūrṇute dāśuṣe vāryāṇi || RV_6,050.08

uta tvaṁ sūno sahaso no adyā devām̐ asminn adhvare vavṛtyāḥ | syām ahaṁ te sadam id rātau tava syām agne ‘vasā suvīraḥ || RV_6,050.09

uta tyā me havam ā jagmyātaṁ nāsatyā dhībhir yuvam aṅga viprā | atriṁ na mahas tamaso ‘mumuktaṁ tūrvataṁ narā duritād abhīke || RV_6,050.10

te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ | daśasyanto divyāḥ pārthivāso gojātā apyā mṛḻatā ca devāḥ || RV_6,050.11

te no rudraḥ sarasvatī sajoṣā mīḻhuṣmanto viṣṇur mṛḻantu vāyuḥ | ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṁ naḥ || RV_6,050.12

uta sya devaḥ savitā bhago no ‘pāṁ napād avatu dānu papriḥ | tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ || RV_6,050.13

uta no ‘hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ | viśve devā ṛtāvṛdho huvānāḥ stutā mantrāḥ kaviśastā avantu || RV_6,050.14

evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ | gnā hutāso vasavo ‘dhṛṣṭā viśve stutāso bhūtā yajatrāḥ || RV_6,050.15

ud u tyac cakṣur mahi mitrayor ām̐ eti priyaṁ varuṇayor adabdham | ṛtasya śuci darśatam anīkaṁ rukmo na diva uditā vy adyaut || RV_6,051.01

veda yas trīṇi vidathāny eṣāṁ devānāṁ janma sanutar ā ca vipraḥ | ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān || RV_6,051.02

stuṣa u vo maha ṛtasya gopān aditim mitraṁ varuṇaṁ sujātān | aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān || RV_6,051.03

riśādasaḥ satpatīm̐r adabdhān maho rājñaḥ suvasanasya dātṝn | yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṁ duvoyu || RV_6,051.04

dyau3ṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛḻatā naḥ | viśva ādityā adite sajoṣā asmabhyaṁ śarma bahulaṁ vi yanta || RV_6,051.05

mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ | yūyaṁ hi ṣṭhā rathyo nas tanūnāṁ yūyaṁ dakṣasya vacaso babhūva || RV_6,051.06

mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve | viśvasya hi kṣayatha viśvadevāḥ svayaṁ ripus tanvaṁ rīriṣīṣṭa || RV_6,051.07

nama id ugraṁ nama ā vivāse namo dādhāra pṛthivīm uta dyām | namo devebhyo nama īśa eṣāṁ kṛtaṁ cid eno namasā vivāse || RV_6,051.08

ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān | tām̐ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ || RV_6,051.09

te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti | sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ || RV_6,051.10

te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ | suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ || RV_6,051.11

nū sadmānaṁ divyaṁ naṁśi devā bhāradvājaḥ sumatiṁ yāti hotā | āsānebhir yajamāno miyedhair devānāṁ janma vasūyur vavanda || RV_6,051.12

apa tyaṁ vṛjinaṁ ripuṁ stenam agne durādhyam | daviṣṭham asya satpate kṛdhī sugam || RV_6,051.13

grāvāṇaḥ soma no hi kaṁ sakhitvanāya vāvaśuḥ | jahī ny a1triṇam paṇiṁ vṛko hi ṣaḥ || RV_6,051.14

yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ | kartā no adhvann ā sugaṁ gopā amā || RV_6,051.15

api panthām aganmahi svastigām anehasam | yena viśvāḥ pari dviṣo vṛṇakti vindate vasu || RV_6,051.16

na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ | ubjantu taṁ subhva1ḥ parvatāso ni hīyatām atiyājasya yaṣṭā || RV_6,052.01

ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṁ ninitsāt | tapūṁṣi tasmai vṛjināni santu brahmadviṣam abhi taṁ śocatu dyauḥ || RV_6,052.02

kim aṅga tvā brahmaṇaḥ soma gopāṁ kim aṅga tvāhur abhiśastipāṁ naḥ | kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṁ hetim asya || RV_6,052.03

avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ | avantu mā parvatāso dhruvāso ‘vantu mā pitaro devahūtau || RV_6,052.04

viśvadānīṁ sumanasaḥ syāma paśyema nu sūryam uccarantam | tathā karad vasupatir vasūnāṁ devām̐ ohāno ‘vasāgamiṣṭhaḥ || RV_6,052.05

indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā | parjanyo na oṣadhībhir mayobhur agniḥ suśaṁsaḥ suhavaḥ piteva || RV_6,052.06

viśve devāsa ā gata śṛṇutā ma imaṁ havam | edam barhir ni ṣīdata || RV_6,052.07

yo vo devā ghṛtasnunā havyena pratibhūṣati | taṁ viśva upa gacchatha || RV_6,052.08

upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye | sumṛḻīkā bhavantu naḥ || RV_6,052.09

viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ | juṣantāṁ yujyam payaḥ || RV_6,052.10

stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā | imā havyā juṣanta naḥ || RV_6,052.11

imaṁ no agne adhvaraṁ hotar vayunaśo yaja | cikitvān daivyaṁ janam || RV_6,052.12

viśve devāḥ śṛṇutemaṁ havam me ye antarikṣe ya upa dyavi ṣṭha | ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam || RV_6,052.13

viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṁ napāc ca manma | mā vo vacāṁsi paricakṣyāṇi vocaṁ sumneṣv id vo antamā madema || RV_6,052.14

ye ke ca jmā mahino ahimāyā divo jajñire apāṁ sadhasthe | te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ || RV_6,052.15

agnīparjanyāv avataṁ dhiyam me ‘smin have suhavā suṣṭutiṁ naḥ | iḻām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme || RV_6,052.16

stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse | asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam || RV_6,052.17

vayam u tvā pathas pate rathaṁ na vājasātaye | dhiye pūṣann ayujmahi || RV_6,053.01

abhi no naryaṁ vasu vīram prayatadakṣiṇam | vāmaṁ gṛhapatiṁ naya || RV_6,053.02

aditsantaṁ cid āghṛṇe pūṣan dānāya codaya | paṇeś cid vi mradā manaḥ || RV_6,053.03

vi patho vājasātaye cinuhi vi mṛdho jahi | sādhantām ugra no dhiyaḥ || RV_6,053.04

pari tṛndhi paṇīnām ārayā hṛdayā kave | athem asmabhyaṁ randhaya || RV_6,053.05

vi pūṣann ārayā tuda paṇer iccha hṛdi priyam | athem asmabhyaṁ randhaya || RV_6,053.06

ā rikha kikirā kṛṇu paṇīnāṁ hṛdayā kave | athem asmabhyaṁ randhaya || RV_6,053.07

yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe | tayā samasya hṛdayam ā rikha kikirā kṛṇu || RV_6,053.08

yā te aṣṭrā goopaśāghṛṇe paśusādhanī | tasyās te sumnam īmahe || RV_6,053.09

uta no goṣaṇiṁ dhiyam aśvasāṁ vājasām uta | nṛvat kṛṇuhi vītaye || RV_6,053.10

sam pūṣan viduṣā naya yo añjasānuśāsati | ya evedam iti bravat || RV_6,054.01

sam u pūṣṇā gamemahi yo gṛhām̐ abhiśāsati | ima eveti ca bravat || RV_6,054.02

pūṣṇaś cakraṁ na riṣyati na kośo ‘va padyate | no asya vyathate paviḥ || RV_6,054.03

yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate | prathamo vindate vasu || RV_6,054.04

pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ | pūṣā vājaṁ sanotu naḥ || RV_6,054.05

pūṣann anu pra gā ihi yajamānasya sunvataḥ | asmākaṁ stuvatām uta || RV_6,054.06

mākir neśan mākīṁ riṣan mākīṁ saṁ śāri kevaṭe | athāriṣṭābhir ā gahi || RV_6,054.07

śṛṇvantam pūṣaṇaṁ vayam iryam anaṣṭavedasam | īśānaṁ rāya īmahe || RV_6,054.08

pūṣan tava vrate vayaṁ na riṣyema kadā cana | stotāras ta iha smasi || RV_6,054.09

pari pūṣā parastād dhastaṁ dadhātu dakṣiṇam | punar no naṣṭam ājatu || RV_6,054.10

ehi vāṁ vimuco napād āghṛṇe saṁ sacāvahai | rathīr ṛtasya no bhava || RV_6,055.01

rathītamaṁ kapardinam īśānaṁ rādhaso mahaḥ | rāyaḥ sakhāyam īmahe || RV_6,055.02

rāyo dhārāsy āghṛṇe vaso rāśir ajāśva | dhīvato-dhīvataḥ sakhā || RV_6,055.03

pūṣaṇaṁ nv a1jāśvam upa stoṣāma vājinam | svasur yo jāra ucyate || RV_6,055.04

mātur didhiṣum abravaṁ svasur jāraḥ śṛṇotu naḥ | bhrātendrasya sakhā mama || RV_6,055.05

ājāsaḥ pūṣaṇaṁ rathe niśṛmbhās te janaśriyam | devaṁ vahantu bibhrataḥ || RV_6,055.06

ya enam ādideśati karambhād iti pūṣaṇam | na tena deva ādiśe || RV_6,056.01

uta ghā sa rathītamaḥ sakhyā satpatir yujā | indro vṛtrāṇi jighnate || RV_6,056.02

utādaḥ paruṣe gavi sūraś cakraṁ hiraṇyayam | ny airayad rathītamaḥ || RV_6,056.03

yad adya tvā puruṣṭuta bravāma dasra mantumaḥ | tat su no manma sādhaya || RV_6,056.04

imaṁ ca no gaveṣaṇaṁ sātaye sīṣadho gaṇam | ārāt pūṣann asi śrutaḥ || RV_6,056.05

ā te svastim īmaha āreaghām upāvasum | adyā ca sarvatātaye śvaś ca sarvatātaye || RV_6,056.06

indrā nu pūṣaṇā vayaṁ sakhyāya svastaye | huvema vājasātaye || RV_6,057.01

somam anya upāsadat pātave camvoḥ sutam | karambham anya icchati || RV_6,057.02

ajā anyasya vahnayo harī anyasya sambhṛtā | tābhyāṁ vṛtrāṇi jighnate || RV_6,057.03

yad indro anayad rito mahīr apo vṛṣantamaḥ | tatra pūṣābhavat sacā || RV_6,057.04

tām pūṣṇaḥ sumatiṁ vayaṁ vṛkṣasya pra vayām iva | indrasya cā rabhāmahe || RV_6,057.05

ut pūṣaṇaṁ yuvāmahe ‘bhīśūm̐r iva sārathiḥ | mahyā indraṁ svastaye || RV_6,057.06

śukraṁ te anyad yajataṁ te anyad viṣurūpe ahanī dyaur ivāsi | viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu || RV_6,058.01

ajāśvaḥ paśupā vājapastyo dhiyaṁjinvo bhuvane viśve arpitaḥ | aṣṭrām pūṣā śithirām udvarīvṛjat saṁcakṣāṇo bhuvanā deva īyate || RV_6,058.02

yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti | tābhir yāsi dūtyāṁ sūryasya kāmena kṛta śrava icchamānaḥ || RV_6,058.03

pūṣā subandhur diva ā pṛthivyā iḻas patir maghavā dasmavarcāḥ | yaṁ devāso adaduḥ sūryāyai kāmena kṛtaṁ tavasaṁ svañcam || RV_6,058.04

pra nu vocā suteṣu vāṁ vīryā3 yāni cakrathuḥ | hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam || RV_6,059.01

baḻ itthā mahimā vām indrāgnī paniṣṭha ā | samāno vāṁ janitā bhrātarā yuvaṁ yamāv ihehamātarā || RV_6,059.02

okivāṁsā sute sacām̐ aśvā saptī ivādane | indrā nv a1gnī avaseha vajriṇā vayaṁ devā havāmahe || RV_6,059.03

ya indrāgnī suteṣu vāṁ stavat teṣv ṛtāvṛdhā | joṣavākaṁ vadataḥ pajrahoṣiṇā na devā bhasathaś cana || RV_6,059.04

indrāgnī ko asya vāṁ devau martaś ciketati | viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe || RV_6,059.05

indrāgnī apād iyam pūrvāgāt padvatībhyaḥ | hitvī śiro jihvayā vāvadac carat triṁśat padā ny akramīt || RV_6,059.06

indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ | mā no asmin mahādhane parā varktaṁ gaviṣṭiṣu || RV_6,059.07

indrāgnī tapanti māghā aryo arātayaḥ | apa dveṣāṁsy ā kṛtaṁ yuyutaṁ sūryād adhi || RV_6,059.08

indrāgnī yuvor api vasu divyāni pārthivā | ā na iha pra yacchataṁ rayiṁ viśvāyupoṣasam || RV_6,059.09

indrāgnī ukthavāhasā stomebhir havanaśrutā | viśvābhir gīrbhir ā gatam asya somasya pītaye || RV_6,059.10

śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || RV_6,060.01

tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūḻhāḥ | diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān || RV_6,060.02

ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṁ namobhir agne arvāk | yuvaṁ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ || RV_6,060.03

tā huve yayor idam papne viśvam purā kṛtam | indrāgnī na mardhataḥ || RV_6,060.04

ugrā vighaninā mṛdha indrāgnī havāmahe | tā no mṛḻāta īdṛśe || RV_6,060.05

hato vṛtrāṇy āryā hato dāsāni satpatī | hato viśvā apa dviṣaḥ || RV_6,060.06

indrāgnī yuvām ime3 ‘bhi stomā anūṣata | pibataṁ śambhuvā sutam || RV_6,060.07

yā vāṁ santi puruspṛho niyuto dāśuṣe narā | indrāgnī tābhir ā gatam || RV_6,060.08

tābhir ā gacchataṁ naropedaṁ savanaṁ sutam | indrāgnī somapītaye || RV_6,060.09

tam īḻiṣva yo arciṣā vanā viśvā pariṣvajat | kṛṣṇā kṛṇoti jihvayā || RV_6,060.10

ya iddha āvivāsati sumnam indrasya martyaḥ | dyumnāya sutarā apaḥ || RV_6,060.11

tā no vājavatīr iṣa āśūn pipṛtam arvataḥ | indram agniṁ ca voḻhave || RV_6,060.12

ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai | ubhā dātārāv iṣāṁ rayīṇām ubhā vājasya sātaye huve vām || RV_6,060.13

ā no gavyebhir aśvyair vasavyai3r upa gacchatam | sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe || RV_6,060.14

indrāgnī śṛṇutaṁ havaṁ yajamānasya sunvataḥ | vītaṁ havyāny ā gatam pibataṁ somyam madhu || RV_6,060.15

iyam adadād rabhasam ṛṇacyutaṁ divodāsaṁ vadhryaśvāya dāśuṣe | yā śaśvantam ācakhādāvasam paṇiṁ tā te dātrāṇi taviṣā sarasvati || RV_6,061.01

iyaṁ śuṣmebhir bisakhā ivārujat sānu girīṇāṁ taviṣebhir ūrmibhiḥ | pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ || RV_6,061.02

sarasvati devanido ni barhaya prajāṁ viśvasya bṛsayasya māyinaḥ | uta kṣitibhyo ‘vanīr avindo viṣam ebhyo asravo vājinīvati || RV_6,061.03

pra ṇo devī sarasvatī vājebhir vājinīvatī | dhīnām avitry avatu || RV_6,061.04

yas tvā devi sarasvaty upabrūte dhane hite | indraṁ na vṛtratūrye || RV_6,061.05

tvaṁ devi sarasvaty avā vājeṣu vājini | radā pūṣeva naḥ sanim || RV_6,061.06

uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ | vṛtraghnī vaṣṭi suṣṭutim || RV_6,061.07

yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ | amaś carati roruvat || RV_6,061.08

sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī | atann aheva sūryaḥ || RV_6,061.09

uta naḥ priyā priyāsu saptasvasā sujuṣṭā | sarasvatī stomyā bhūt || RV_6,061.10

āpapruṣī pārthivāny uru rajo antarikṣam | sarasvatī nidas pātu || RV_6,061.11

triṣadhasthā saptadhātuḥ pañca jātā vardhayantī | vāje-vāje havyā bhūt || RV_6,061.12

pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā | ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī || RV_6,061.13

sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak | juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma || RV_6,061.14

stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ | yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṁsi || RV_6,062.01

tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṁ rurucū rajobhiḥ | purū varāṁsy amitā mimānāpo dhanvāny ati yātho ajrān || RV_6,062.02

tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ | manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya || RV_6,062.03

tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī | śubham pṛkṣam iṣam ūrjaṁ vahantā hotā yakṣat pratno adhrug yuvānā || RV_6,062.04

tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse | yā śaṁsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī || RV_6,062.05

tā bhujyuṁ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ | areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt || RV_6,062.06

vi jayuṣā rathyā yātam adriṁ śrutaṁ havaṁ vṛṣaṇā vadhrimatyāḥ | daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū || RV_6,062.07

yad rodasī pradivo asti bhūmā heḻo devānām uta martyatrā | tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṁ dadhāta || RV_6,062.08

ya īṁ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat | gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya || RV_6,062.09

antaraiś cakrais tanayāya vartir dyumatā yātaṁ nṛvatā rathena | sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam || RV_6,062.10

ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk | dṛḻhasya cid gomato vi vrajasya duro vartaṁ gṛṇate citrarātī || RV_6,062.11

kva1 tyā valgū puruhūtādya dūto na stomo ‘vidan namasvān | ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman || RV_6,063.01

aram me gantaṁ havanāyāsmai gṛṇānā yathā pibātho andhaḥ | pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt || RV_6,063.02

akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam | uttānahasto yuvayur vavandā vāṁ nakṣanto adraya āñjan || RV_6,063.03

ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī | pra hotā gūrtamanā urāṇo ‘yukta yo nāsatyā havīman || RV_6,063.04

adhi śriye duhitā sūryasya rathaṁ tasthau purubhujā śatotim | pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām || RV_6,063.05

yuvaṁ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ | pra vāṁ vayo vapuṣe ’nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām || RV_6,063.06

ā vāṁ vayo ‘śvāso vahiṣṭhā abhi prayo nāsatyā vahantu | pra vāṁ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ || RV_6,063.07

puru hi vām purubhujā deṣṇaṁ dhenuṁ na iṣam pinvatam asakrām | stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman || RV_6,063.08

uta ma ṛjre purayasya raghvī sumīḻhe śatam peruke ca pakvā | śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān || RV_6,063.09

saṁ vāṁ śatā nāsatyā sahasrāśvānām purupanthā gire dāt | bharadvājāya vīra nū gire dād dhatā rakṣāṁsi purudaṁsasā syuḥ || RV_6,063.10

ā vāṁ sumne variman sūribhiḥ ṣyām || RV_6,063.11

ud u śriya uṣaso rocamānā asthur apāṁ normayo ruśantaḥ | kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī || RV_6,064.01

bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan | āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ || RV_6,064.02

vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām | apejate śūro asteva śatrūn bādhate tamo ajiro na voḻhā || RV_6,064.03

sugota te supathā parvateṣv avāte apas tarasi svabhāno | sā na ā vaha pṛthuyāmann ṛṣve rayiṁ divo duhitar iṣayadhyai || RV_6,064.04

sā vaha yokṣabhir avātoṣo varaṁ vahasi joṣam anu | tvaṁ divo duhitar yā ha devī pūrvahūtau maṁhanā darśatā bhūḥ || RV_6,064.05

ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau | amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya || RV_6,064.06

eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ | yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn || RV_6,065.01

vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ | agraṁ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ || RV_6,065.02

śravo vājam iṣam ūrjaṁ vahantīr ni dāśuṣa uṣaso martyāya | maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya || RV_6,065.03

idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ | idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit || RV_6,065.04

idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti | vy a1rkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ || RV_6,065.05

ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni | suvīraṁ rayiṁ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ || RV_6,065.06

vapur nu tac cikituṣe cid astu samānaṁ nāma dhenu patyamānam | marteṣv anyad dohase pīpāya sakṛc chukraṁ duduhe pṛśnir ūdhaḥ || RV_6,066.01

ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta | areṇavo hiraṇyayāsa eṣāṁ sākaṁ nṛmṇaiḥ pauṁsyebhiś ca bhūvan || RV_6,066.02

rudrasya ye mīḻhuṣaḥ santi putrā yām̐ś co nu dādhṛvir bharadhyai | vide hi mātā maho mahī ṣā set pṛśniḥ subhve3 garbham ādhāt || RV_6,066.03

na ya īṣante januṣo ‘yā nv a1ntaḥ santo ‘vadyāni punānāḥ | nir yad duhre śucayo ’nu joṣam anu śriyā tanvam ukṣamāṇāḥ || RV_6,066.04

makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṁ dadhānāḥ | na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān || RV_6,066.05

ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke | adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ || RV_6,066.06

aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ | anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan || RV_6,066.07

nāsya vartā na tarutā nv asti maruto yam avatha vājasātau | toke vā goṣu tanaye yam apsu sa vrajaṁ dartā pārye adha dyoḥ || RV_6,066.08

pra citram arkaṁ gṛṇate turāya mārutāya svatavase bharadhvam | ye sahāṁsi sahasā sahante rejate agne pṛthivī makhebhyaḥ || RV_6,066.09

tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo3 nāgneḥ | arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ || RV_6,066.10

taṁ vṛdhantam mārutam bhrājadṛṣṭiṁ rudrasya sūnuṁ havasā vivāse | divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran || RV_6,066.11

viśveṣāṁ vaḥ satāṁ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai | saṁ yā raśmeva yamatur yamiṣṭhā dvā janām̐ asamā bāhubhiḥ svaiḥ || RV_6,067.01

iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha | yantaṁ no mitrāvaruṇāv adhṛṣṭaṁ chardir yad vāṁ varūthyaṁ sudānū || RV_6,067.02

ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā | saṁ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā || RV_6,067.03

aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai | pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ || RV_6,067.04

viśve yad vām maṁhanā mandamānāḥ kṣatraṁ devāso adadhuḥ sajoṣāḥ | pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ || RV_6,067.05

tā hi kṣatraṁ dhārayethe anu dyūn dṛṁhethe sānum upamād iva dyoḥ | dṛḻho nakṣatra uta viśvadevo bhūmim ātān dyāṁ dhāsināyoḥ || RV_6,067.06

tā vigraṁ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti | na mṛṣyante yuvatayo ‘vātā vi yat payo viśvajinvā bharante || RV_6,067.07

tā jihvayā sadam edaṁ sumedhā ā yad vāṁ satyo aratir ṛte bhūt | tad vām mahitvaṁ ghṛtānnāv astu yuvaṁ dāśuṣe vi cayiṣṭam aṁhaḥ || RV_6,067.08

pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti | na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ || RV_6,067.09

vi yad vācaṁ kīstāso bharante śaṁsanti ke cin nivido manānāḥ | ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā || RV_6,067.10

avor itthā vāṁ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu | anu yad gāvaḥ sphurān ṛjipyaṁ dhṛṣṇuṁ yad raṇe vṛṣaṇaṁ yunajan || RV_6,067.11

śruṣṭī vāṁ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai | ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat || RV_6,068.01

tā hi śreṣṭhā devatātā tujā śūrāṇāṁ śaviṣṭhā tā hi bhūtam | maghonām maṁhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā || RV_6,068.02

tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā | vajreṇānyaḥ śavasā hanti vṛtraṁ siṣakty anyo vṛjaneṣu vipraḥ || RV_6,068.03

gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṁ svagūrtāḥ | praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī || RV_6,068.04

sa it sudānuḥ svavām̐ ṛtāvendrā yo vāṁ varuṇa dāśati tman | iṣā sa dviṣas tared dāsvān vaṁsad rayiṁ rayivataś ca janān || RV_6,068.05

yaṁ yuvaṁ dāśvadhvarāya devā rayiṁ dhattho vasumantam purukṣum | asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ || RV_6,068.06

uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt | yeṣāṁ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ || RV_6,068.07

nū na indrāvaruṇā gṛṇānā pṛṅktaṁ rayiṁ sauśravasāya devā | itthā gṛṇanto mahinasya śardho ‘po na nāvā duritā tarema || RV_6,068.08

pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ | ayaṁ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā || RV_6,068.09

indrāvaruṇā sutapāv imaṁ sutaṁ somam pibatam madyaṁ dhṛtavratā | yuvo ratho adhvaraṁ devavītaye prati svasaram upa yāti pītaye || RV_6,068.10

indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām | idaṁ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām || RV_6,068.11

saṁ vāṁ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya | juṣethāṁ yajñaṁ draviṇaṁ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā || RV_6,069.01

yā viśvāsāṁ janitārā matīnām indrāviṣṇū kalaśā somadhānā | pra vāṁ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ || RV_6,069.02

indrāviṣṇū madapatī madānām ā somaṁ yātaṁ draviṇo dadhānā | saṁ vām añjantv aktubhir matīnāṁ saṁ stomāsaḥ śasyamānāsa ukthaiḥ || RV_6,069.03

ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu | juṣethāṁ viśvā havanā matīnām upa brahmāṇi śṛṇutaṁ giro me || RV_6,069.04

indrāviṣṇū tat panayāyyaṁ vāṁ somasya mada uru cakramāthe | akṛṇutam antarikṣaṁ varīyo ‘prathataṁ jīvase no rajāṁsi || RV_6,069.05

indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā | ghṛtāsutī draviṇaṁ dhattam asme samudraḥ sthaḥ kalaśaḥ somadhānaḥ || RV_6,069.06

indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām | ā vām andhāṁsi madirāṇy agmann upa brahmāṇi śṛṇutaṁ havam me || RV_6,069.07

ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ | indraś ca viṣṇo yad apaspṛdhethāṁ tredhā sahasraṁ vi tad airayethām || RV_6,069.08

ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā | dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā || RV_6,070.01

asaścantī bhūridhāre payasvatī ghṛtaṁ duhāte sukṛte śucivrate | rājantī asya bhuvanasya rodasī asme retaḥ siñcataṁ yan manurhitam || RV_6,070.02

yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati | pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā || RV_6,070.03

ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā | urvī pṛthvī hotṛvūrye purohite te id viprā īḻate sumnam iṣṭaye || RV_6,070.04

madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate | dadhāne yajñaṁ draviṇaṁ ca devatā mahi śravo vājam asme suvīryam || RV_6,070.05

ūrjaṁ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṁsasā | saṁrarāṇe rodasī viśvaśambhuvā saniṁ vājaṁ rayim asme sam invatām || RV_6,070.06

ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṁsta savanāya sukratuḥ | ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi || RV_6,071.01

devasya vayaṁ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane | yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ || RV_6,071.02

adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṁ śivebhir adya pari pāhi no gayam | hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṁsa īśata || RV_6,071.03

ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt | ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam || RV_6,071.04

ud ū ayām̐ upavakteva bāhū hiraṇyayā savitā supratīkā | divo rohāṁsy aruhat pṛthivyā arīramat patayat kac cid abhvam || RV_6,071.05

vāmam adya savitar vāmam u śvo dive-dive vāmam asmabhyaṁ sāvīḥ | vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma || RV_6,071.06

indrāsomā mahi tad vām mahitvaṁ yuvam mahāni prathamāni cakrathuḥ | yuvaṁ sūryaṁ vividathur yuvaṁ sva1r viśvā tamāṁsy ahataṁ nidaś ca || RV_6,072.01

indrāsomā vāsayatha uṣāsam ut sūryaṁ nayatho jyotiṣā saha | upa dyāṁ skambhathuḥ skambhanenāprathatam pṛthivīm mātaraṁ vi || RV_6,072.02

indrāsomāv ahim apaḥ pariṣṭhāṁ hatho vṛtram anu vāṁ dyaur amanyata | prārṇāṁsy airayataṁ nadīnām ā samudrāṇi paprathuḥ purūṇi || RV_6,072.03

indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu | jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ || RV_6,072.04

indrāsomā yuvam aṅga tarutram apatyasācaṁ śrutyaṁ rarāthe | yuvaṁ śuṣmaṁ naryaṁ carṣaṇibhyaḥ saṁ vivyathuḥ pṛtanāṣāham ugrā || RV_6,072.05

yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān | dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti || RV_6,073.01

janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra | ghnan vṛtrāṇi vi puro dardarīti jayañ chatrūm̐r amitrān pṛtsu sāhan || RV_6,073.02

bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ | apaḥ siṣāsan sva1r apratīto bṛhaspatir hanty amitram arkaiḥ || RV_6,073.03

somārudrā dhārayethām asurya1m pra vām iṣṭayo ‘ram aśnuvantu | dame-dame sapta ratnā dadhānā śaṁ no bhūtaṁ dvipade śaṁ catuṣpade || RV_6,074.01

somārudrā vi vṛhataṁ viṣūcīm amīvā yā no gayam āviveśa | āre bādhethāṁ nirṛtim parācair asme bhadrā sauśravasāni santu || RV_6,074.02

somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam | ava syatam muñcataṁ yan no asti tanūṣu baddhaṁ kṛtam eno asmat || RV_6,074.03

tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḻataṁ naḥ | pra no muñcataṁ varuṇasya pāśād gopāyataṁ naḥ sumanasyamānā || RV_6,074.04

jīmūtasyeva bhavati pratīkaṁ yad varmī yāti samadām upasthe | anāviddhayā tanvā jaya tvaṁ sa tvā varmaṇo mahimā pipartu || RV_6,075.01

dhanvanā gā dhanvanājiṁ jayema dhanvanā tīvrāḥ samado jayema | dhanuḥ śatror apakāmaṁ kṛṇoti dhanvanā sarvāḥ pradiśo jayema || RV_6,075.02

vakṣyantīved ā ganīganti karṇam priyaṁ sakhāyam pariṣasvajānā | yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṁ samane pārayantī || RV_6,075.03

te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe | apa śatrūn vidhyatāṁ saṁvidāne ārtnī ime viṣphurantī amitrān || RV_6,075.04

bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya | iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ || RV_6,075.05

rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ | abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ || RV_6,075.06

tīvrān ghoṣān kṛṇvate vṛṣapāṇayo ‘śvā rathebhiḥ saha vājayantaḥ | avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūm̐r anapavyayantaḥ || RV_6,075.07

rathavāhanaṁ havir asya nāma yatrāyudhaṁ nihitam asya varma | tatrā ratham upa śagmaṁ sadema viśvāhā vayaṁ sumanasyamānāḥ || RV_6,075.08

svāduṣaṁsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ | citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ || RV_6,075.09

brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā | pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṁsa īśata || RV_6,075.10

suparṇaṁ vaste mṛgo asyā danto gobhiḥ saṁnaddhā patati prasūtā | yatrā naraḥ saṁ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṁsan || RV_6,075.11

ṛjīte pari vṛṅdhi no ‘śmā bhavatu nas tanūḥ | somo adhi bravītu no ‘ditiḥ śarma yacchatu || RV_6,075.12

ā jaṅghanti sānv eṣāṁ jaghanām̐ upa jighnate | aśvājani pracetaso ‘śvān samatsu codaya || RV_6,075.13

ahir iva bhogaiḥ pary eti bāhuṁ jyāyā hetim paribādhamānaḥ | hastaghno viśvā vayunāni vidvān pumān pumāṁsam pari pātu viśvataḥ || RV_6,075.14

ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham | idam parjanyaretasa iṣvai devyai bṛhan namaḥ || RV_6,075.15

avasṛṣṭā parā pata śaravye brahmasaṁśite | gacchāmitrān pra padyasva māmīṣāṁ kaṁ canoc chiṣaḥ || RV_6,075.16

yatra bāṇāḥ sampatanti kumārā viśikhā iva | tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu || RV_6,075.17

marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām | uror varīyo varuṇas te kṛṇotu jayantaṁ tvānu devā madantu || RV_6,075.18

yo naḥ svo araṇo yaś ca niṣṭyo jighāṁsati | devās taṁ sarve dhūrvantu brahma varma mamāntaram || RV_6,075.19