abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam | yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha || RV_5,001.01

abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt | samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci || RV_5,001.02

yad īṁ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ | ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ || RV_5,001.03

agnim acchā devayatām manāṁsi cakṣūṁṣīva sūrye saṁ caranti | yad īṁ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām || RV_5,001.04

janiṣṭa hi jenyo agre ahnāṁ hito hiteṣv aruṣo vaneṣu | dame-dame sapta ratnā dadhāno ‘gnir hotā ni ṣasādā yajīyān || RV_5,001.05

agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke | yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ || RV_5,001.06

pra ṇu tyaṁ vipram adhvareṣu sādhum agniṁ hotāram īḻate namobhiḥ | ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṁ ghṛtena || RV_5,001.07

mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ | sahasraśṛṅgo vṛṣabhas tadojā viśvām̐ agne sahasā prāsy anyān || RV_5,001.08

pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha | īḻenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām || RV_5,001.09

tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt | ā bhandiṣṭhasya sumatiṁ cikiddhi bṛhat te agne mahi śarma bhadram || RV_5,001.10

ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam | vidvān pathīnām urv a1ntarikṣam eha devān haviradyāya vakṣi || RV_5,001.11

avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe | gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret || RV_5,001.12

kumāram mātā yuvatiḥ samubdhaṁ guhā bibharti na dadāti pitre | anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau || RV_5,002.01

kam etaṁ tvaṁ yuvate kumāram peṣī bibharṣi mahiṣī jajāna | pūrvīr hi garbhaḥ śarado vavardhāpaśyaṁ jātaṁ yad asūta mātā || RV_5,002.02

hiraṇyadantaṁ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam | dadāno asmā amṛtaṁ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ || RV_5,002.03

kṣetrād apaśyaṁ sanutaś carantaṁ sumad yūthaṁ na puru śobhamānam | na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti || RV_5,002.04

ke me maryakaṁ vi yavanta gobhir na yeṣāṁ gopā araṇaś cid āsa | ya īṁ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān || RV_5,002.05

vasāṁ rājānaṁ vasatiṁ janānām arātayo ni dadhur martyeṣu | brahmāṇy atrer ava taṁ sṛjantu ninditāro nindyāso bhavantu || RV_5,002.06

śunaś cic chepaṁ niditaṁ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ | evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya || RV_5,002.07

hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṁ vratapā uvāca | indro vidvām̐ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām || RV_5,002.08

vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā | prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe || RV_5,002.09

uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u | made cid asya pra rujanti bhāmā na varante paribādho adevīḥ || RV_5,002.10

etaṁ te stomaṁ tuvijāta vipro rathaṁ na dhīraḥ svapā atakṣam | yadīd agne prati tvaṁ deva haryāḥ svarvatīr apa enā jayema || RV_5,002.11

tuvigrīvo vṛṣabho vāvṛdhāno ‘śatrv a1ryaḥ sam ajāti vedaḥ | itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṁsad dhaviṣmate manave śarma yaṁsat || RV_5,002.12

tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ | tve viśve sahasas putra devās tvam indro dāśuṣe martyāya || RV_5,003.01

tvam aryamā bhavasi yat kanīnāṁ nāma svadhāvan guhyam bibharṣi | añjanti mitraṁ sudhitaṁ na gobhir yad dampatī samanasā kṛṇoṣi || RV_5,003.02

tava śriye maruto marjayanta rudra yat te janima cāru citram | padaṁ yad viṣṇor upamaṁ nidhāyi tena pāsi guhyaṁ nāma gonām || RV_5,003.03

tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṁ sapanta | hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṁsam āyoḥ || RV_5,003.04

na tvad dhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ | viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān || RV_5,003.05

vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ | vayaṁ samarye vidatheṣv ahnāṁ vayaṁ rāyā sahasas putra martān || RV_5,003.06

yo na āgo abhy eno bharāty adhīd agham aghaśaṁse dadhāta | jahī cikitvo abhiśastim etām agne yo no marcayati dvayena || RV_5,003.07

tvām asyā vyuṣi deva pūrve dūtaṁ kṛṇvānā ayajanta havyaiḥ | saṁsthe yad agna īyase rayīṇāṁ devo martair vasubhir idhyamānaḥ || RV_5,003.08

ava spṛdhi pitaraṁ yodhi vidvān putro yas te sahasaḥ sūna ūhe | kadā cikitvo abhi cakṣase no ‘gne kadām̐ ṛtacid yātayāse || RV_5,003.09

bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse | kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ || RV_5,003.10

tvam aṅga jaritāraṁ yaviṣṭha viśvāny agne duritāti parṣi | stenā adṛśran ripavo janāso ‘jñātaketā vṛjinā abhūvan || RV_5,003.11

ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci | nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt || RV_5,003.12

tvām agne vasupatiṁ vasūnām abhi pra mande adhvareṣu rājan | tvayā vājaṁ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām || RV_5,004.01

havyavāḻ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme | sugārhapatyāḥ sam iṣo didīhy asmadrya1k sam mimīhi śravāṁsi || RV_5,004.02

viśāṁ kaviṁ viśpatim mānuṣīṇāṁ śucim pāvakaṁ ghṛtapṛṣṭham agnim | ni hotāraṁ viśvavidaṁ dadhidhve sa deveṣu vanate vāryāṇi || RV_5,004.03

juṣasvāgna iḻayā sajoṣā yatamāno raśmibhiḥ sūryasya | juṣasva naḥ samidhaṁ jātaveda ā ca devān haviradyāya vakṣi || RV_5,004.04

juṣṭo damūnā atithir duroṇa imaṁ no yajñam upa yāhi vidvān | viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni || RV_5,004.05

vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve3 svāyai | piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān || RV_5,004.06

vayaṁ te agna ukthair vidhema vayaṁ havyaiḥ pāvaka bhadraśoce | asme rayiṁ viśvavāraṁ sam invāsme viśvāni draviṇāni dhehi || RV_5,004.07

asmākam agne adhvaraṁ juṣasva sahasaḥ sūno triṣadhastha havyam | vayaṁ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi || RV_5,004.08

viśvāni no durgahā jātavedaḥ sindhuṁ na nāvā duritāti parṣi | agne atrivan namasā gṛṇāno3 ‘smākam bodhy avitā tanūnām || RV_5,004.09

yas tvā hṛdā kīriṇā manyamāno ‘martyam martyo johavīmi | jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām || RV_5,004.10

yasmai tvaṁ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam | aśvinaṁ sa putriṇaṁ vīravantaṁ gomantaṁ rayiṁ naśate svasti || RV_5,004.11

susamiddhāya śociṣe ghṛtaṁ tīvraṁ juhotana | agnaye jātavedase || RV_5,005.01

narāśaṁsaḥ suṣūdatīmaṁ yajñam adābhyaḥ | kavir hi madhuhastyaḥ || RV_5,005.02

īḻito agna ā vahendraṁ citram iha priyam | sukhai rathebhir ūtaye || RV_5,005.03

ūrṇamradā vi prathasvābhy a1rkā anūṣata | bhavā naḥ śubhra sātaye || RV_5,005.04

devīr dvāro vi śrayadhvaṁ suprāyaṇā na ūtaye | pra-pra yajñam pṛṇītana || RV_5,005.05

supratīke vayovṛdhā yahvī ṛtasya mātarā | doṣām uṣāsam īmahe || RV_5,005.06

vātasya patmann īḻitā daivyā hotārā manuṣaḥ | imaṁ no yajñam ā gatam || RV_5,005.07

iḻā sarasvatī mahī tisro devīr mayobhuvaḥ | barhiḥ sīdantv asridhaḥ || RV_5,005.08

śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā | yajñe-yajñe na ud ava || RV_5,005.09

yatra vettha vanaspate devānāṁ guhyā nāmāni | tatra havyāni gāmaya || RV_5,005.10

svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ | svāhā devebhyo haviḥ || RV_5,005.11

agniṁ tam manye yo vasur astaṁ yaṁ yanti dhenavaḥ | astam arvanta āśavo ‘staṁ nityāso vājina iṣaṁ stotṛbhya ā bhara || RV_5,006.01

so agnir yo vasur gṛṇe saṁ yam āyanti dhenavaḥ | sam arvanto raghudruvaḥ saṁ sujātāsaḥ sūraya iṣaṁ stotṛbhya ā bhara || RV_5,006.02

agnir hi vājinaṁ viśe dadāti viśvacarṣaṇiḥ | agnī rāye svābhuvaṁ sa prīto yāti vāryam iṣaṁ stotṛbhya ā bhara || RV_5,006.03

ā te agna idhīmahi dyumantaṁ devājaram | yad dha syā te panīyasī samid dīdayati dyavīṣaṁ stotṛbhya ā bhara || RV_5,006.04

ā te agna ṛcā haviḥ śukrasya śociṣas pate | suścandra dasma viśpate havyavāṭ tubhyaṁ hūyata iṣaṁ stotṛbhya ā bhara || RV_5,006.05

pro tye agnayo ‘gniṣu viśvam puṣyanti vāryam | te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṁ stotṛbhya ā bhara || RV_5,006.06

tava tye agne arcayo mahi vrādhanta vājinaḥ | ye patvabhiḥ śaphānāṁ vrajā bhuranta gonām iṣaṁ stotṛbhya ā bhara || RV_5,006.07

navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ | te syāma ya ānṛcus tvādūtāso dame-dama iṣaṁ stotṛbhya ā bhara || RV_5,006.08

ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani | uto na ut pupūryā uktheṣu śavasas pata iṣaṁ stotṛbhya ā bhara || RV_5,006.09

evām̐ agnim ajuryamur gīrbhir yajñebhir ānuṣak | dadhad asme suvīryam uta tyad āśvaśvyam iṣaṁ stotṛbhya ā bhara || RV_5,006.10

sakhāyaḥ saṁ vaḥ samyañcam iṣaṁ stomaṁ cāgnaye | varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate || RV_5,007.01

kutrā cid yasya samṛtau raṇvā naro nṛṣadane | arhantaś cid yam indhate saṁjanayanti jantavaḥ || RV_5,007.02

saṁ yad iṣo vanāmahe saṁ havyā mānuṣāṇām | uta dyumnasya śavasa ṛtasya raśmim ā dade || RV_5,007.03

sa smā kṛṇoti ketum ā naktaṁ cid dūra ā sate | pāvako yad vanaspatīn pra smā mināty ajaraḥ || RV_5,007.04

ava sma yasya veṣaṇe svedam pathiṣu juhvati | abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ || RV_5,007.05

yam martyaḥ puruspṛhaṁ vidad viśvasya dhāyase | pra svādanam pitūnām astatātiṁ cid āyave || RV_5,007.06

sa hi ṣmā dhanvākṣitaṁ dātā na dāty ā paśuḥ | hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ || RV_5,007.07

śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate | suṣūr asūta mātā krāṇā yad ānaśe bhagam || RV_5,007.08

ā yas te sarpirāsute ‘gne śam asti dhāyase | aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ || RV_5,007.09

iti cin manyum adhrijas tvādātam ā paśuṁ dade | ād agne apṛṇato ’triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn || RV_5,007.10

tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta | puruścandraṁ yajataṁ viśvadhāyasaṁ damūnasaṁ gṛhapatiṁ vareṇyam || RV_5,008.01

tvām agne atithim pūrvyaṁ viśaḥ śociṣkeśaṁ gṛhapatiṁ ni ṣedire | bṛhatketum pururūpaṁ dhanaspṛtaṁ suśarmāṇaṁ svavasaṁ jaradviṣam || RV_5,008.02

tvām agne mānuṣīr īḻate viśo hotrāvidaṁ viviciṁ ratnadhātamam | guhā santaṁ subhaga viśvadarśataṁ tuviṣvaṇasaṁ suyajaṁ ghṛtaśriyam || RV_5,008.03

tvām agne dharṇasiṁ viśvadhā vayaṁ gīrbhir gṛṇanto namasopa sedima | sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ || RV_5,008.04

tvam agne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta | purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe || RV_5,008.05

tvām agne samidhānaṁ yaviṣṭhya devā dūtaṁ cakrire havyavāhanam | urujrayasaṁ ghṛtayonim āhutaṁ tveṣaṁ cakṣur dadhire codayanmati || RV_5,008.06

tvām agne pradiva āhutaṁ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire | sa vāvṛdhāna oṣadhībhir ukṣito3 ‘bhi jrayāṁsi pārthivā vi tiṣṭhase || RV_5,008.07

tvām agne haviṣmanto devam martāsa īḻate | manye tvā jātavedasaṁ sa havyā vakṣy ānuṣak || RV_5,009.01

agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ | saṁ yajñāsaś caranti yaṁ saṁ vājāsaḥ śravasyavaḥ || RV_5,009.02

uta sma yaṁ śiśuṁ yathā navaṁ janiṣṭāraṇī | dhartāram mānuṣīṇāṁ viśām agniṁ svadhvaram || RV_5,009.03

uta sma durgṛbhīyase putro na hvāryāṇām | purū yo dagdhāsi vanāgne paśur na yavase || RV_5,009.04

adha sma yasyārcayaḥ samyak saṁyanti dhūminaḥ | yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā || RV_5,009.05

tavāham agna ūtibhir mitrasya ca praśastibhiḥ | dveṣoyuto na duritā turyāma martyānām || RV_5,009.06

taṁ no agne abhī naro rayiṁ sahasva ā bhara | sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe || RV_5,009.07

agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo | pra no rāyā parīṇasā ratsi vājāya panthām || RV_5,010.01

tvaṁ no agne adbhuta kratvā dakṣasya maṁhanā | tve asurya1m āruhat krāṇā mitro na yajñiyaḥ || RV_5,010.02

tvaṁ no agna eṣāṁ gayam puṣṭiṁ ca vardhaya | ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ || RV_5,010.03

ye agne candra te giraḥ śumbhanty aśvarādhasaḥ | śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā || RV_5,010.04

tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā | parijmāno na vidyutaḥ svāno ratho na vājayuḥ || RV_5,010.05

nū no agna ūtaye sabādhasaś ca rātaye | asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi || RV_5,010.06

tvaṁ no agne aṅgiraḥ stutaḥ stavāna ā bhara | hotar vibhvāsahaṁ rayiṁ stotṛbhyaḥ stavase ca na utaidhi pṛtsu no vṛdhe || RV_5,010.07

janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase | ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ || RV_5,011.01

yajñasya ketum prathamam purohitam agniṁ naras triṣadhasthe sam īdhire | indreṇa devaiḥ sarathaṁ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ || RV_5,011.02

asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ | ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ || RV_5,011.03

agnir no yajñam upa vetu sādhuyāgniṁ naro vi bharante gṛhe-gṛhe | agnir dūto abhavad dhavyavāhano ‘gniṁ vṛṇānā vṛṇate kavikratum || RV_5,011.04

tubhyedam agne madhumattamaṁ vacas tubhyam manīṣā iyam astu śaṁ hṛde | tvāṁ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca || RV_5,011.05

tvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṁ vane-vane | sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ || RV_5,011.06

prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma | ghṛtaṁ na yajña āsye3 supūtaṁ giram bhare vṛṣabhāya pratīcīm || RV_5,012.01

ṛtaṁ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ | nāhaṁ yātuṁ sahasā na dvayena ṛtaṁ sapāmy aruṣasya vṛṣṇaḥ || RV_5,012.02

kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ | vedā me deva ṛtupā ṛtūnāṁ nāham patiṁ sanitur asya rāyaḥ || RV_5,012.03

ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ | ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ || RV_5,012.04

sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan | adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ || RV_5,012.05

yas te agne namasā yajñam īṭṭa ṛtaṁ sa pāty aruṣasya vṛṣṇaḥ | tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ || RV_5,012.06

arcantas tvā havāmahe ‘rcantaḥ sam idhīmahi | agne arcanta ūtaye || RV_5,013.01

agneḥ stomam manāmahe sidhram adya divispṛśaḥ | devasya draviṇasyavaḥ || RV_5,013.02

agnir juṣata no giro hotā yo mānuṣeṣv ā | sa yakṣad daivyaṁ janam || RV_5,013.03

tvam agne saprathā asi juṣṭo hotā vareṇyaḥ | tvayā yajñaṁ vi tanvate || RV_5,013.04

tvām agne vājasātamaṁ viprā vardhanti suṣṭutam | sa no rāsva suvīryam || RV_5,013.05

agne nemir arām̐ iva devām̐s tvam paribhūr asi | ā rādhaś citram ṛñjase || RV_5,013.06

agniṁ stomena bodhaya samidhāno amartyam | havyā deveṣu no dadhat || RV_5,014.01

tam adhvareṣv īḻate devam martā amartyam | yajiṣṭham mānuṣe jane || RV_5,014.02

taṁ hi śaśvanta īḻate srucā devaṁ ghṛtaścutā | agniṁ havyāya voḻhave || RV_5,014.03

agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ | avindad gā apaḥ svaḥ || RV_5,014.04

agnim īḻenyaṁ kaviṁ ghṛtapṛṣṭhaṁ saparyata | vetu me śṛṇavad dhavam || RV_5,014.05

agniṁ ghṛtena vāvṛdhuḥ stomebhir viśvacarṣaṇim | svādhībhir vacasyubhiḥ || RV_5,014.06

pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya | ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ || RV_5,015.01

ṛtena ṛtaṁ dharuṇaṁ dhārayanta yajñasya śāke parame vyoman | divo dharman dharuṇe seduṣo nṝñ jātair ajātām̐ abhi ye nanakṣuḥ || RV_5,015.02

aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya | sa saṁvato navajātas tuturyāt siṅhaṁ na kruddham abhitaḥ pari ṣṭhuḥ || RV_5,015.03

māteva yad bharase paprathāno janaṁ-janaṁ dhāyase cakṣase ca | vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi || RV_5,015.04

vājo nu te śavasas pātv antam uruṁ doghaṁ dharuṇaṁ deva rāyaḥ | padaṁ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ || RV_5,015.05

bṛhad vayo hi bhānave ‘rcā devāyāgnaye | yam mitraṁ na praśastibhir martāso dadhire puraḥ || RV_5,016.01

sa hi dyubhir janānāṁ hotā dakṣasya bāhvoḥ | vi havyam agnir ānuṣag bhago na vāram ṛṇvati || RV_5,016.02

asya stome maghonaḥ sakhye vṛddhaśociṣaḥ | viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ || RV_5,016.03

adhā hy agna eṣāṁ suvīryasya maṁhanā | tam id yahvaṁ na rodasī pari śravo babhūvatuḥ || RV_5,016.04

nū na ehi vāryam agne gṛṇāna ā bhara | ye vayaṁ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe || RV_5,016.05

ā yajñair deva martya itthā tavyāṁsam ūtaye | agniṁ kṛte svadhvare pūrur īḻītāvase || RV_5,017.01

asya hi svayaśastara āsā vidharman manyase | taṁ nākaṁ citraśociṣam mandram paro manīṣayā || RV_5,017.02

asya vāsā u arciṣā ya āyukta tujā girā | divo na yasya retasā bṛhac chocanty arcayaḥ || RV_5,017.03

asya kratvā vicetaso dasmasya vasu ratha ā | adhā viśvāsu havyo ‘gnir vikṣu pra śasyate || RV_5,017.04

nū na id dhi vāryam āsā sacanta sūrayaḥ | ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe || RV_5,017.05

prātar agniḥ purupriyo viśaḥ stavetātithiḥ | viśvāni yo amartyo havyā marteṣu raṇyati || RV_5,018.01

dvitāya mṛktavāhase svasya dakṣasya maṁhanā | induṁ sa dhatta ānuṣak stotā cit te amartya || RV_5,018.02

taṁ vo dīrghāyuśociṣaṁ girā huve maghonām | ariṣṭo yeṣāṁ ratho vy aśvadāvann īyate || RV_5,018.03

citrā vā yeṣu dīdhitir āsann ukthā pānti ye | stīrṇam barhiḥ svarṇare śravāṁsi dadhire pari || RV_5,018.04

ye me pañcāśataṁ dadur aśvānāṁ sadhastuti | dyumad agne mahi śravo bṛhat kṛdhi maghonāṁ nṛvad amṛta nṛṇām || RV_5,018.05

abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa | upasthe mātur vi caṣṭe || RV_5,019.01

juhure vi citayanto ’nimiṣaṁ nṛmṇam pānti | ā dṛḻhām puraṁ viviśuḥ || RV_5,019.02

ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ | niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ || RV_5,019.03

priyaṁ dugdhaṁ na kāmyam ajāmi jāmyoḥ sacā | gharmo na vājajaṭharo ‘dabdhaḥ śaśvato dabhaḥ || RV_5,019.04

krīḻan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ | tā asya san dhṛṣajo na tigmāḥ susaṁśitā vakṣyo vakṣaṇesthāḥ || RV_5,019.05

yam agne vājasātama tvaṁ cin manyase rayim | taṁ no gīrbhiḥ śravāyyaṁ devatrā panayā yujam || RV_5,020.01

ye agne nerayanti te vṛddhā ugrasya śavasaḥ | apa dveṣo apa hvaro ’nyavratasya saścire || RV_5,020.02

hotāraṁ tvā vṛṇīmahe ‘gne dakṣasya sādhanam | yajñeṣu pūrvyaṁ girā prayasvanto havāmahe || RV_5,020.03

itthā yathā ta ūtaye sahasāvan dive-dive | rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ || RV_5,020.04

manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi | agne manuṣvad aṅgiro devān devayate yaja || RV_5,021.01

tvaṁ hi mānuṣe jane ‘gne suprīta idhyase | srucas tvā yanty ānuṣak sujāta sarpirāsute || RV_5,021.02

tvāṁ viśve sajoṣaso devāso dūtam akrata | saparyantas tvā kave yajñeṣu devam īḻate || RV_5,021.03

devaṁ vo devayajyayāgnim īḻīta martyaḥ | samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ || RV_5,021.04

pra viśvasāmann atrivad arcā pāvakaśociṣe | yo adhvareṣv īḍyo hotā mandratamo viśi || RV_5,022.01

ny a1gniṁ jātavedasaṁ dadhātā devam ṛtvijam | pra yajña etv ānuṣag adyā devavyacastamaḥ || RV_5,022.02

cikitvinmanasaṁ tvā devam martāsa ūtaye | vareṇyasya te ‘vasa iyānāso amanmahi || RV_5,022.03

agne cikiddhy a1sya na idaṁ vacaḥ sahasya | taṁ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ || RV_5,022.04

agne sahantam ā bhara dyumnasya prāsahā rayim | viśvā yaś carṣaṇīr abhy ā3sā vājeṣu sāsahat || RV_5,023.01

tam agne pṛtanāṣahaṁ rayiṁ sahasva ā bhara | tvaṁ hi satyo adbhuto dātā vājasya gomataḥ || RV_5,023.02

viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ | hotāraṁ sadmasu priyaṁ vyanti vāryā puru || RV_5,023.03

sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe | agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi || RV_5,023.04

agne tvaṁ no antama uta trātā śivo bhavā varūthyaḥ || RV_5,024.01

vasur agnir vasuśravā acchā nakṣi dyumattamaṁ rayiṁ dāḥ || RV_5,024.02

sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt || RV_5,024.03

taṁ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ || RV_5,024.04

acchā vo agnim avase devaṁ gāsi sa no vasuḥ | rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ || RV_5,025.01

sa hi satyo yam pūrve cid devāsaś cid yam īdhire | hotāram mandrajihvam it sudītibhir vibhāvasum || RV_5,025.02

sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā | agne rāyo didīhi naḥ suvṛktibhir vareṇya || RV_5,025.03

agnir deveṣu rājaty agnir marteṣv āviśan | agnir no havyavāhano ‘gniṁ dhībhiḥ saparyata || RV_5,025.04

agnis tuviśravastamaṁ tuvibrahmāṇam uttamam | atūrtaṁ śrāvayatpatim putraṁ dadāti dāśuṣe || RV_5,025.05

agnir dadāti satpatiṁ sāsāha yo yudhā nṛbhiḥ | agnir atyaṁ raghuṣyadaṁ jetāram aparājitam || RV_5,025.06

yad vāhiṣṭhaṁ tad agnaye bṛhad arca vibhāvaso | mahiṣīva tvad rayis tvad vājā ud īrate || RV_5,025.07

tava dyumanto arcayo grāvevocyate bṛhat | uto te tanyatur yathā svāno arta tmanā divaḥ || RV_5,025.08

evām̐ agniṁ vasūyavaḥ sahasānaṁ vavandima | sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ || RV_5,025.09

agne pāvaka rociṣā mandrayā deva jihvayā | ā devān vakṣi yakṣi ca || RV_5,026.01

taṁ tvā ghṛtasnav īmahe citrabhāno svardṛśam | devām̐ ā vītaye vaha || RV_5,026.02

vītihotraṁ tvā kave dyumantaṁ sam idhīmahi | agne bṛhantam adhvare || RV_5,026.03

agne viśvebhir ā gahi devebhir havyadātaye | hotāraṁ tvā vṛṇīmahe || RV_5,026.04

yajamānāya sunvata āgne suvīryaṁ vaha | devair ā satsi barhiṣi || RV_5,026.05

samidhānaḥ sahasrajid agne dharmāṇi puṣyasi | devānāṁ dūta ukthyaḥ || RV_5,026.06

ny a1gniṁ jātavedasaṁ hotravāhaṁ yaviṣṭhyam | dadhātā devam ṛtvijam || RV_5,026.07

pra yajña etv ānuṣag adyā devavyacastamaḥ | stṛṇīta barhir āsade || RV_5,026.08

edam maruto aśvinā mitraḥ sīdantu varuṇaḥ | devāsaḥ sarvayā viśā || RV_5,026.09

anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ | traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa || RV_5,027.01

yo me śatā ca viṁśatiṁ ca gonāṁ harī ca yuktā sudhurā dadāti | vaiśvānara suṣṭuto vāvṛdhāno ‘gne yaccha tryaruṇāya śarma || RV_5,027.02

evā te agne sumatiṁ cakāno naviṣṭhāya navamaṁ trasadasyuḥ | yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti || RV_5,027.03

yo ma iti pravocaty aśvamedhāya sūraye | dadad ṛcā saniṁ yate dadan medhām ṛtāyate || RV_5,027.04

yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ | aśvamedhasya dānāḥ somā iva tryāśiraḥ || RV_5,027.05

indrāgnī śatadāvny aśvamedhe suvīryam | kṣatraṁ dhārayatam bṛhad divi sūryam ivājaram || RV_5,027.06

samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti | eti prācī viśvavārā namobhir devām̐ īḻānā haviṣā ghṛtācī || RV_5,028.01

samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṁ sacase svastaye | viśvaṁ sa dhatte draviṇaṁ yam invasy ātithyam agne ni ca dhatta it puraḥ || RV_5,028.02

agne śardha mahate saubhagāya tava dyumnāny uttamāni santu | saṁ jāspatyaṁ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṁsi || RV_5,028.03

samiddhasya pramahaso ‘gne vande tava śriyam | vṛṣabho dyumnavām̐ asi sam adhvareṣv idhyase || RV_5,028.04

samiddho agna āhuta devān yakṣi svadhvara | tvaṁ hi havyavāḻ asi || RV_5,028.05

ā juhotā duvasyatāgnim prayaty adhvare | vṛṇīdhvaṁ havyavāhanam || RV_5,028.06

try aryamā manuṣo devatātā trī rocanā divyā dhārayanta | arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ || RV_5,029.01

anu yad īm maruto mandasānam ārcann indram papivāṁsaṁ sutasya | ādatta vajram abhi yad ahiṁ hann apo yahvīr asṛjat sartavā u || RV_5,029.02

uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ | tad dhi havyam manuṣe gā avindad ahann ahim papivām̐ indro asya || RV_5,029.03

ād rodasī vitaraṁ vi ṣkabhāyat saṁvivyānaś cid bhiyase mṛgaṁ kaḥ | jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṁ han || RV_5,029.04

adha kratvā maghavan tubhyaṁ devā anu viśve adaduḥ somapeyam | yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ || RV_5,029.05

nava yad asya navatiṁ ca bhogān sākaṁ vajreṇa maghavā vivṛścat | arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām || RV_5,029.06

sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni | trī sākam indro manuṣaḥ sarāṁsi sutam pibad vṛtrahatyāya somam || RV_5,029.07

trī yac chatā mahiṣāṇām agho mās trī sarāṁsi maghavā somyāpāḥ | kāraṁ na viśve ahvanta devā bharam indrāya yad ahiṁ jaghāna || RV_5,029.08

uśanā yat sahasyai3r ayātaṁ gṛham indra jūjuvānebhir aśvaiḥ | vanvāno atra sarathaṁ yayātha kutsena devair avanor ha śuṣṇam || RV_5,029.09

prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave ‘kaḥ | anāso dasyūm̐r amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ || RV_5,029.10

stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum | ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya || RV_5,029.11

navagvāsaḥ sutasomāsa indraṁ daśagvāso abhy arcanty arkaiḥ | gavyaṁ cid ūrvam apidhānavantaṁ taṁ cin naraḥ śaśamānā apa vran || RV_5,029.12

katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha | yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma || RV_5,029.13

etā viśvā cakṛvām̐ indra bhūry aparīto januṣā vīryeṇa | yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ || RV_5,029.14

indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma | vastreva bhadrā sukṛtā vasūyū rathaṁ na dhīraḥ svapā atakṣam || RV_5,029.15

kva1 sya vīraḥ ko apaśyad indraṁ sukharatham īyamānaṁ haribhyām | yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī || RV_5,030.01

avācacakṣam padam asya sasvar ugraṁ nidhātur anv āyam icchan | apṛccham anyām̐ uta te ma āhur indraṁ naro bubudhānā aśema || RV_5,030.02

pra nu vayaṁ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ | vedad avidvāñ chṛṇavac ca vidvān vahate ‘yam maghavā sarvasenaḥ || RV_5,030.03

sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit | aśmānaṁ cic chavasā didyuto vi vido gavām ūrvam usriyāṇām || RV_5,030.04

paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṁ nāma bibhrat | ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ || RV_5,030.05

tubhyed ete marutaḥ suśevā arcanty arkaṁ sunvanty andhaḥ | ahim ohānam apa āśayānam pra māyābhir māyinaṁ sakṣad indraḥ || RV_5,030.06

vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṁcakānaḥ | atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan || RV_5,030.07

yujaṁ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan | aśmānaṁ cit svarya1ṁ vartamānam pra cakriyeva rodasī marudbhyaḥ || RV_5,030.08

striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ | antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ || RV_5,030.09

sam atra gāvo ‘bhito ’navanteheha vatsair viyutā yad āsan | saṁ tā indro asṛjad asya śākair yad īṁ somāsaḥ suṣutā amandan || RV_5,030.10

yad īṁ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu | puraṁdaraḥ papivām̐ indro asya punar gavām adadād usriyāṇām || RV_5,030.11

bhadram idaṁ ruśamā agne akran gavāṁ catvāri dadataḥ sahasrā | ṛṇaṁcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām || RV_5,030.12

supeśasam māva sṛjanty astaṁ gavāṁ sahasrai ruśamāso agne | tīvrā indram amamanduḥ sutāso ‘ktor vyuṣṭau paritakmyāyāḥ || RV_5,030.13

aucchat sā rātrī paritakmyā yām̐ ṛṇaṁcaye rājani ruśamānām | atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā || RV_5,030.14

catuḥsahasraṁ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne | gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ || RV_5,030.15

indro rathāya pravataṁ kṛṇoti yam adhyasthān maghavā vājayantam | yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan || RV_5,031.01

ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva | nahi tvad indra vasyo anyad asty amenām̐ś cij janivataś cakartha || RV_5,031.02

ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā | prācodayat sudughā vavre antar vi jyotiṣā saṁvavṛtvat tamo ‘vaḥ || RV_5,031.03

anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam | brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u || RV_5,031.04

vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ | anaśvāso ye pavayo ‘rathā indreṣitā abhy avartanta dasyūn || RV_5,031.05

pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha | śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ || RV_5,031.06

tad in nu te karaṇaṁ dasma viprāhiṁ yad ghnann ojo atrāmimīthāḥ | śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṁ yann apa dasyūm̐r asedhaḥ || RV_5,031.07

tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra | ugram ayātam avaho ha kutsaṁ saṁ ha yad vām uśanāranta devāḥ || RV_5,031.08

indrākutsā vahamānā rathenā vām atyā api karṇe vahantu | niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṁsi || RV_5,031.09

vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ | viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan || RV_5,031.10

sūraś cid ratham paritakmyāyām pūrvaṁ karad uparaṁ jūjuvāṁsam | bharac cakram etaśaḥ saṁ riṇāti puro dadhat saniṣyati kratuṁ naḥ || RV_5,031.11

āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṁ sutasomam icchan | vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti || RV_5,031.12

ye cākananta cākananta nū te martā amṛta mo te aṁha āran | vāvandhi yajyūm̐r uta teṣu dhehy ojo janeṣu yeṣu te syāma || RV_5,031.13

adardar utsam asṛjo vi khāni tvam arṇavān badbadhānām̐ aramṇāḥ | mahāntam indra parvataṁ vi yad vaḥ sṛjo vi dhārā ava dānavaṁ han || RV_5,032.01

tvam utsām̐ ṛtubhir badbadhānām̐ araṁha ūdhaḥ parvatasya vajrin | ahiṁ cid ugra prayutaṁ śayānaṁ jaghanvām̐ indra taviṣīm adhatthāḥ || RV_5,032.02

tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ | ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān || RV_5,032.03

tyaṁ cid eṣāṁ svadhayā madantam miho napātaṁ suvṛdhaṁ tamogām | vṛṣaprabharmā dānavasya bhāmaṁ vajreṇa vajrī ni jaghāna śuṣṇam || RV_5,032.04

tyaṁ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma | yad īṁ sukṣatra prabhṛtā madasya yuyutsantaṁ tamasi harmye dhāḥ || RV_5,032.05

tyaṁ cid itthā katpayaṁ śayānam asūrye tamasi vāvṛdhānam | taṁ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna || RV_5,032.06

ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam | yad īṁ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṁ cakāra || RV_5,032.07

tyaṁ cid arṇam madhupaṁ śayānam asinvaṁ vavram mahy ādad ugraḥ | apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam || RV_5,032.08

ko asya śuṣmaṁ taviṣīṁ varāta eko dhanā bharate apratītaḥ | ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte || RV_5,032.09

ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme | saṁ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta || RV_5,032.10

ekaṁ nu tvā satpatim pāñcajanyaṁ jātaṁ śṛṇomi yaśasaṁ janeṣu | tam me jagṛbhra āśaso naviṣṭhaṁ doṣā vastor havamānāsa indram || RV_5,032.11

evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṁ śṛṇomi | kiṁ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra || RV_5,032.12

mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān | yo asmai sumatiṁ vājasātau stuto jane samaryaś ciketa || RV_5,033.01

sa tvaṁ na indra dhiyasāno arkair harīṇāṁ vṛṣan yoktram aśreḥ | yā itthā maghavann anu joṣaṁ vakṣo abhi prāryaḥ sakṣi janān || RV_5,033.02

na te ta indrābhy a1smad ṛṣvāyuktāso abrahmatā yad asan | tiṣṭhā ratham adhi taṁ vajrahastā raśmiṁ deva yamase svaśvaḥ || RV_5,033.03

purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan | tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit || RV_5,033.04

vayaṁ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ | āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ || RV_5,033.05

papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ | sa na enīṁ vasavāno rayiṁ dāḥ prāryaḥ stuṣe tuvimaghasya dānam || RV_5,033.06

evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn | uta tvacaṁ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ || RV_5,033.07

uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ | vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce || RV_5,033.08

uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau | sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat || RV_5,033.09

uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ | mahnā rāyaḥ saṁvaraṇasya ṛṣer vrajaṁ na gāvaḥ prayatā api gman || RV_5,033.10

ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate | sunotana pacata brahmavāhase puruṣṭutāya prataraṁ dadhātana || RV_5,034.01

ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ | yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṁ yamat || RV_5,034.02

yo asmai ghraṁsa uta vā ya ūdhani somaṁ sunoti bhavati dyumām̐ aha | apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ || RV_5,034.03

yasyāvadhīt pitaraṁ yasya mātaraṁ yasya śakro bhrātaraṁ nāta īṣate | vetīd v asya prayatā yataṁkaro na kilbiṣād īṣate vasva ākaraḥ || RV_5,034.04

na pañcabhir daśabhir vaṣṭy ārabhaṁ nāsunvatā sacate puṣyatā cana | jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje || RV_5,034.05

vitvakṣaṇaḥ samṛtau cakramāsajo ‘sunvato viṣuṇaḥ sunvato vṛdhaḥ | indro viśvasya damitā vibhīṣaṇo yathāvaśaṁ nayati dāsam āryaḥ || RV_5,034.06

sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṁ vasu | durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat || RV_5,034.07

saṁ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu | yujaṁ hy a1nyam akṛta pravepany ud īṁ gavyaṁ sṛjate satvabhir dhuniḥ || RV_5,034.08

sahasrasām āgniveśiṁ gṛṇīṣe śatrim agna upamāṁ ketum aryaḥ | tasmā āpaḥ saṁyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu || RV_5,034.09

yas te sādhiṣṭho ‘vasa indra kratuṣ ṭam ā bhara | asmabhyaṁ carṣaṇīsahaṁ sasniṁ vājeṣu duṣṭaram || RV_5,035.01

yad indra te catasro yac chūra santi tisraḥ | yad vā pañca kṣitīnām avas tat su na ā bhara || RV_5,035.02

ā te ‘vo vareṇyaṁ vṛṣantamasya hūmahe | vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ || RV_5,035.03

vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ | svakṣatraṁ te dhṛṣan manaḥ satrāham indra pauṁsyam || RV_5,035.04

tvaṁ tam indra martyam amitrayantam adrivaḥ | sarvarathā śatakrato ni yāhi śavasas pate || RV_5,035.05

tvām id vṛtrahantama janāso vṛktabarhiṣaḥ | ugram pūrvīṣu pūrvyaṁ havante vājasātaye || RV_5,035.06

asmākam indra duṣṭaram puroyāvānam ājiṣu | sayāvānaṁ dhane-dhane vājayantam avā ratham || RV_5,035.07

asmākam indrehi no ratham avā puraṁdhyā | vayaṁ śaviṣṭha vāryaṁ divi śravo dadhīmahi divi stomam manāmahe || RV_5,035.08

sa ā gamad indro yo vasūnāṁ ciketad dātuṁ dāmano rayīṇām | dhanvacaro na vaṁsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṁśum || RV_5,036.01

ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe | anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve || RV_5,036.02

cakraṁ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ | rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ || RV_5,036.03

eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ | pra savyena maghavan yaṁsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ || RV_5,036.04

vṛṣā tvā vṛṣaṇaṁ vardhatu dyaur vṛṣā vṛṣabhyāṁ vahase haribhyām | sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ || RV_5,036.05

yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa | yūne sam asmai kṣitayo namantāṁ śrutarathāya maruto duvoyā || RV_5,036.06

sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ | tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha || RV_5,037.01

samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte | grāvāṇo yasyeṣiraṁ vadanty ayad adhvaryur haviṣāva sindhum || RV_5,037.02

vadhūr iyam patim icchanty eti ya īṁ vahāte mahiṣīm iṣirām | āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte || RV_5,037.03

na sa rājā vyathate yasminn indras tīvraṁ somam pibati gosakhāyam | ā satvanair ajati hanti vṛtraṁ kṣeti kṣitīḥ subhago nāma puṣyan || RV_5,037.04

puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṁyatī saṁ jayāti | priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat || RV_5,037.05

uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato | adhā no viśvacarṣaṇe dyumnā sukṣatra maṁhaya || RV_5,038.01

yad īm indra śravāyyam iṣaṁ śaviṣṭha dadhiṣe | paprathe dīrghaśruttamaṁ hiraṇyavarṇa duṣṭaram || RV_5,038.02

śuṣmāso ye te adrivo mehanā ketasāpaḥ | ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ || RV_5,038.03

uto no asya kasya cid dakṣasya tava vṛtrahan | asmabhyaṁ nṛmṇam ā bharāsmabhyaṁ nṛmaṇasyase || RV_5,038.04

nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato | indra syāma sugopāḥ śūra syāma sugopāḥ || RV_5,038.05

yad indra citra mehanāsti tvādātam adrivaḥ | rādhas tan no vidadvasa ubhayāhasty ā bhara || RV_5,039.01

yan manyase vareṇyam indra dyukṣaṁ tad ā bhara | vidyāma tasya te vayam akūpārasya dāvane || RV_5,039.02

yat te ditsu prarādhyam mano asti śrutam bṛhat | tena dṛḻhā cid adriva ā vājaṁ darṣi sātaye || RV_5,039.03

maṁhiṣṭhaṁ vo maghonāṁ rājānaṁ carṣaṇīnām | indram upa praśastaye pūrvībhir jujuṣe giraḥ || RV_5,039.04

asmā it kāvyaṁ vaca uktham indrāya śaṁsyam | tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ || RV_5,039.05

ā yāhy adribhiḥ sutaṁ somaṁ somapate piba | vṛṣann indra vṛṣabhir vṛtrahantama || RV_5,040.01

vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ | vṛṣann indra vṛṣabhir vṛtrahantama || RV_5,040.02

vṛṣā tvā vṛṣaṇaṁ huve vajriñ citrābhir ūtibhiḥ | vṛṣann indra vṛṣabhir vṛtrahantama || RV_5,040.03

ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā | yuktvā haribhyām upa yāsad arvāṅ mādhyaṁdine savane matsad indraḥ || RV_5,040.04

yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ | akṣetravid yathā mugdho bhuvanāny adīdhayuḥ || RV_5,040.05

svarbhānor adha yad indra māyā avo divo vartamānā avāhan | gūḻhaṁ sūryaṁ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ || RV_5,040.06

mā mām imaṁ tava santam atra irasyā drugdho bhiyasā ni gārīt | tvam mitro asi satyarādhās tau mehāvataṁ varuṇaś ca rājā || RV_5,040.07

grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan | atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat || RV_5,040.08

yaṁ vai sūryaṁ svarbhānus tamasāvidhyad āsuraḥ | atrayas tam anv avindan nahy a1nye aśaknuvan || RV_5,040.09

ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de | ṛtasya vā sadasi trāsīthāṁ no yajñāyate vā paśuṣo na vājān || RV_5,041.01

te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta | namobhir vā ye dadhate suvṛktiṁ stomaṁ rudrāya mīḻhuṣe sajoṣāḥ || RV_5,041.02

ā vāṁ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau | uta vā divo asurāya manma prāndhāṁsīva yajyave bharadhvam || RV_5,041.03

pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ | pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṁ na jagmur āśvaśvatamāḥ || RV_5,041.04

pra vo rayiṁ yuktāśvam bharadhvaṁ rāya eṣe ‘vase dadhīta dhīḥ | suśeva evair auśijasya hotā ye va evā marutas turāṇām || RV_5,041.05

pra vo vāyuṁ rathayujaṁ kṛṇudhvam pra devaṁ vipram panitāram arkaiḥ | iṣudhyava ṛtasāpaḥ puraṁdhīr vasvīr no atra patnīr ā dhiye dhuḥ || RV_5,041.06

upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ | uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam || RV_5,041.07

abhi vo arce poṣyāvato nṝn vāstoṣ patiṁ tvaṣṭāraṁ rarāṇaḥ | dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīm̐r oṣadhī rāya eṣe || RV_5,041.08

tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ | panita āptyo yajataḥ sadā no vardhān naḥ śaṁsaṁ naryo abhiṣṭau || RV_5,041.09

vṛṣṇo astoṣi bhūmyasya garbhaṁ trito napātam apāṁ suvṛkti | gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā || RV_5,041.10

kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya | āpa oṣadhīr uta no ‘vantu dyaur vanā girayo vṛkṣakeśāḥ || RV_5,041.11

śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyām̐ iṣiraḥ parijmā | śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ || RV_5,041.12

vidā cin nu mahānto ye va evā bravāma dasmā vāryaṁ dadhānāḥ | vayaś cana subhva1 āva yanti kṣubhā martam anuyataṁ vadhasnaiḥ || RV_5,041.13

ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam | vardhantāṁ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ || RV_5,041.14

pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca | siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ || RV_5,041.15

kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau | mā no ‘hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ || RV_5,041.16

iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ | atrā śivāṁ tanvo dhāsim asyā jarāṁ cin me nirṛtir jagrasīta || RV_5,041.17

tāṁ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ | sā naḥ sudānur mṛḻayantī devī prati dravantī suvitāya gamyāḥ || RV_5,041.18

abhi na iḻā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu | urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ || RV_5,041.19

siṣaktu na ūrjavyasya puṣṭeḥ || RV_5,041.20

pra śaṁtamā varuṇaṁ dīdhitī gīr mitram bhagam aditiṁ nūnam aśyāḥ | pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ || RV_5,042.01

prati me stomam aditir jagṛbhyāt sūnuṁ na mātā hṛdyaṁ suśevam | brahma priyaṁ devahitaṁ yad asty aham mitre varuṇe yan mayobhu || RV_5,042.02

ud īraya kavitamaṁ kavīnām unattainam abhi madhvā ghṛtena | sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti || RV_5,042.03

sam indra ṇo manasā neṣi gobhiḥ saṁ sūribhir harivaḥ saṁ svasti | sam brahmaṇā devahitaṁ yad asti saṁ devānāṁ sumatyā yajñiyānām || RV_5,042.04

devo bhagaḥ savitā rāyo aṁśa indro vṛtrasya saṁjito dhanānām | ṛbhukṣā vāja uta vā puraṁdhir avantu no amṛtāsas turāsaḥ || RV_5,042.05

marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni | na te pūrve maghavan nāparāso na vīrya1ṁ nūtanaḥ kaś canāpa || RV_5,042.06

upa stuhi prathamaṁ ratnadheyam bṛhaspatiṁ sanitāraṁ dhanānām | yaḥ śaṁsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam || RV_5,042.07

tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ | ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ || RV_5,042.08

visarmāṇaṁ kṛṇuhi vittam eṣāṁ ye bhuñjate apṛṇanto na ukthaiḥ | apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva || RV_5,042.09

ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta | yo vaḥ śamīṁ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ || RV_5,042.10

tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya | yakṣvā mahe saumanasāya rudraṁ namobhir devam asuraṁ duvasya || RV_5,042.11

damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ | sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ || RV_5,042.12

pra sū mahe suśaraṇāya medhāṁ giram bhare navyasīṁ jāyamānām | ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṁ naḥ || RV_5,042.13

pra suṣṭutiḥ stanayantaṁ ruvantam iḻas patiṁ jaritar nūnam aśyāḥ | yo abdimām̐ udanimām̐ iyarti pra vidyutā rodasī ukṣamāṇaḥ || RV_5,042.14

eṣa stomo mārutaṁ śardho acchā rudrasya sūnūm̐r yuvanyūm̐r ud aśyāḥ | kāmo rāye havate mā svasty upa stuhi pṛṣadaśvām̐ ayāsaḥ || RV_5,042.15

praiṣa stomaḥ pṛthivīm antarikṣaṁ vanaspatīm̐r oṣadhī rāye aśyāḥ | devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt || RV_5,042.16

urau devā anibādhe syāma || RV_5,042.17

sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,042.18

ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā | maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti || RV_5,043.01

ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre | pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām || RV_5,043.02

adhvaryavaś cakṛvāṁso madhūni pra vāyave bharata cāru śukram | hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya || RV_5,043.03

daśa kṣipo yuñjate bāhū adriṁ somasya yā śamitārā suhastā | madhvo rasaṁ sugabhastir giriṣṭhāṁ caniścadad duduhe śukram aṁśuḥ || RV_5,043.04

asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya | harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ || RV_5,043.05

ā no mahīm aramatiṁ sajoṣā gnāṁ devīṁ namasā rātahavyām | madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ || RV_5,043.06

añjanti yam prathayanto na viprā vapāvantaṁ nāgninā tapantaḥ | pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi || RV_5,043.07

acchā mahī bṛhatī śaṁtamā gīr dūto na gantv aśvinā huvadhyai | mayobhuvā sarathā yātam arvāg gantaṁ nidhiṁ dhuram āṇir na nābhim || RV_5,043.08

pra tavyaso namaüktiṁ turasyāham pūṣṇa uta vāyor adikṣi | yā rādhasā coditārā matīnāṁ yā vājasya draviṇodā uta tman || RV_5,043.09

ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ | yajñaṁ giro jarituḥ suṣṭutiṁ ca viśve ganta maruto viśva ūtī || RV_5,043.10

ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam | havaṁ devī jujuṣāṇā ghṛtācī śagmāṁ no vācam uśatī śṛṇotu || RV_5,043.11

ā vedhasaṁ nīlapṛṣṭham bṛhantam bṛhaspatiṁ sadane sādayadhvam | sādadyoniṁ dama ā dīdivāṁsaṁ hiraṇyavarṇam aruṣaṁ sapema || RV_5,043.12

ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ | gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ || RV_5,043.13

mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman | suśevyaṁ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse || RV_5,043.14

bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta | devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt || RV_5,043.15

urau devā anibādhe syāma || RV_5,043.16

sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,043.17

tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṁ svarvidam | pratīcīnaṁ vṛjanaṁ dohase girāśuṁ jayantam anu yāsu vardhase || RV_5,044.01

śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate | sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te || RV_5,044.02

atyaṁ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ | prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ || RV_5,044.03

pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ | suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati || RV_5,044.04

saṁjarbhurāṇas tarubhiḥ sutegṛbhaṁ vayākinaṁ cittagarbhāsu susvaruḥ | dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare || RV_5,044.05

yādṛg eva dadṛśe tādṛg ucyate saṁ chāyayā dadhire sidhrayāpsv ā | mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṁ sahaḥ || RV_5,044.06

vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ | ghraṁsaṁ rakṣantam pari viśvato gayam asmākaṁ śarma vanavat svāvasuḥ || RV_5,044.07

jyāyāṁsam asya yatunasya ketuna ṛṣisvaraṁ carati yāsu nāma te | yādṛśmin dhāyi tam apasyayā vidad ya u svayaṁ vahate so araṁ karat || RV_5,044.08

samudram āsām ava tasthe agrimā na riṣyati savanaṁ yasminn āyatā | atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī || RV_5,044.09

sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ | avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṁ vājaṁ viduṣā cid ardhyam || RV_5,044.10

śyena āsām aditiḥ kakṣyo3 mado viśvavārasya yajatasya māyinaḥ | sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te || RV_5,044.11

sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā | ubhā sa varā praty eti bhāti ca yad īṁ gaṇam bhajate suprayāvabhiḥ || RV_5,044.12

sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ | bharad dhenū rasavac chiśriye payo ’nubruvāṇo adhy eti na svapan || RV_5,044.13

yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti | yo jāgāra tam ayaṁ soma āha tavāham asmi sakhye nyokāḥ || RV_5,044.14

agnir jāgāra tam ṛcaḥ kāmayante ‘gnir jāgāra tam u sāmāni yanti | agnir jāgāra tam ayaṁ soma āha tavāham asmi sakhye nyokāḥ || RV_5,044.15

vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ | apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ || RV_5,045.01

vi sūryo amatiṁ na śriyaṁ sād orvād gavām mātā jānatī gāt | dhanvarṇaso nadya1ḥ khādoarṇāḥ sthūṇeva sumitā dṛṁhata dyauḥ || RV_5,045.02

asmā ukthāya parvatasya garbho mahīnāṁ januṣe pūrvyāya | vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma || RV_5,045.03

sūktebhir vo vacobhir devajuṣṭair indrā nv a1gnī avase huvadhyai | ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti || RV_5,045.04

eto nv a1dya sudhyo3 bhavāma pra ducchunā minavāmā varīyaḥ | āre dveṣāṁsi sanutar dadhāmāyāma prāñco yajamānam accha || RV_5,045.05

etā dhiyaṁ kṛṇavāmā sakhāyo ‘pa yā mātām̐ ṛṇuta vrajaṁ goḥ | yayā manur viśiśipraṁ jigāya yayā vaṇig vaṅkur āpā purīṣam || RV_5,045.06

anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ | ṛtaṁ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra || RV_5,045.07

viśve asyā vyuṣi māhināyāḥ saṁ yad gobhir aṅgiraso navanta | utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ || RV_5,045.08

ā sūryo yātu saptāśvaḥ kṣetraṁ yad asyorviyā dīrghayāthe | raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan || RV_5,045.09

ā sūryo aruhac chukram arṇo ‘yukta yad dharito vītapṛṣṭhāḥ | udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan || RV_5,045.10

dhiyaṁ vo apsu dadhiṣe svarṣāṁ yayātaran daśa māso navagvāḥ | ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṁhaḥ || RV_5,045.11

hayo na vidvām̐ ayuji svayaṁ dhuri tāṁ vahāmi prataraṇīm avasyuvam | nāsyā vaśmi vimucaṁ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati || RV_5,046.01

agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo | ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta || RV_5,046.02

indrāgnī mitrāvaruṇāditiṁ svaḥ pṛthivīṁ dyām marutaḥ parvatām̐ apaḥ | huve viṣṇum pūṣaṇam brahmaṇas patim bhagaṁ nu śaṁsaṁ savitāram ūtaye || RV_5,046.03

uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat | uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṁsate || RV_5,046.04

uta tyan no mārutaṁ śardha ā gamad divikṣayaṁ yajatam barhir āsade | bṛhaspatiḥ śarma pūṣota no yamad varūthya1ṁ varuṇo mitro aryamā || RV_5,046.05

uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadya1s trāmaṇe bhuvan | bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam || RV_5,046.06

devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye | yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata || RV_5,046.07

uta gnā vyantu devapatnīr indrāṇy a1gnāyy aśvinī rāṭ | ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām || RV_5,046.08

prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī | āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā || RV_5,047.01

ajirāsas tadapa īyamānā ātasthivāṁso amṛtasya nābhim | anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ || RV_5,047.02

ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa | madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau || RV_5,047.03

catvāra īm bibhrati kṣemayanto daśa garbhaṁ carase dhāpayante | tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān || RV_5,047.04

idaṁ vapur nivacanaṁ janāsaś caranti yan nadyas tasthur āpaḥ | dve yad īm bibhṛto mātur anye iheha jāte yamyā3 sabandhū || RV_5,047.05

vi tanvate dhiyo asmā apāṁsi vastrā putrāya mātaro vayanti | upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha || RV_5,047.06

tad astu mitrāvaruṇā tad agne śaṁ yor asmabhyam idam astu śastam | aśīmahi gādham uta pratiṣṭhāṁ namo dive bṛhate sādanāya || RV_5,047.07

kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam | āmenyasya rajaso yad abhra ām̐ apo vṛṇānā vitanoti māyinī || RV_5,048.01

tā atnata vayunaṁ vīravakṣaṇaṁ samānyā vṛtayā viśvam ā rajaḥ | apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ || RV_5,048.02

ā grāvabhir ahanyebhir aktubhir variṣṭhaṁ vajram ā jigharti māyini | śataṁ vā yasya pracaran sve dame saṁvartayanto vi ca vartayann ahā || RV_5,048.03

tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ | sacā yadi pitumantam iva kṣayaṁ ratnaṁ dadhāti bharahūtaye viśe || RV_5,048.04

sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim | na tasya vidma puruṣatvatā vayaṁ yato bhagaḥ savitā dāti vāryam || RV_5,048.05

devaṁ vo adya savitāram eṣe bhagaṁ ca ratnaṁ vibhajantam āyoḥ | ā vāṁ narā purubhujā vavṛtyāṁ dive-dive cid aśvinā sakhīyan || RV_5,049.01

prati prayāṇam asurasya vidvān sūktair devaṁ savitāraṁ duvasya | upa bruvīta namasā vijānañ jyeṣṭhaṁ ca ratnaṁ vibhajantam āyoḥ || RV_5,049.02

adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ | indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ || RV_5,049.03

tan no anarvā savitā varūthaṁ tat sindhava iṣayanto anu gman | upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ || RV_5,049.04

pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ | avaitv abhvaṁ kṛṇutā varīyo divaspṛthivyor avasā madema || RV_5,049.05

viśvo devasya netur marto vurīta sakhyam | viśvo rāya iṣudhyati dyumnaṁ vṛṇīta puṣyase || RV_5,050.01

te te deva netar ye cemām̐ anuśase | te rāyā te hy ā3pṛce sacemahi sacathyaiḥ || RV_5,050.02

ato na ā nṝn atithīn ataḥ patnīr daśasyata | āre viśvam patheṣṭhāṁ dviṣo yuyotu yūyuviḥ || RV_5,050.03

yatra vahnir abhihito dudravad droṇyaḥ paśuḥ | nṛmaṇā vīrapastyo ‘rṇā dhīreva sanitā || RV_5,050.04

eṣa te deva netā rathaspatiḥ śaṁ rayiḥ | śaṁ rāye śaṁ svastaya iṣaḥstuto manāmahe devastuto manāmahe || RV_5,050.05

agne sutasya pītaye viśvair ūmebhir ā gahi | devebhir havyadātaye || RV_5,051.01

ṛtadhītaya ā gata satyadharmāṇo adhvaram | agneḥ pibata jihvayā || RV_5,051.02

viprebhir vipra santya prātaryāvabhir ā gahi | devebhiḥ somapītaye || RV_5,051.03

ayaṁ somaś camū suto ‘matre pari ṣicyate | priya indrāya vāyave || RV_5,051.04

vāyav ā yāhi vītaye juṣāṇo havyadātaye | pibā sutasyāndhaso abhi prayaḥ || RV_5,051.05

indraś ca vāyav eṣāṁ sutānām pītim arhathaḥ | tāñ juṣethām arepasāv abhi prayaḥ || RV_5,051.06

sutā indrāya vāyave somāso dadhyāśiraḥ | nimnaṁ na yanti sindhavo ‘bhi prayaḥ || RV_5,051.07

sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ | ā yāhy agne atrivat sute raṇa || RV_5,051.08

sajūr mitrāvaruṇābhyāṁ sajūḥ somena viṣṇunā | ā yāhy agne atrivat sute raṇa || RV_5,051.09

sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā | ā yāhy agne atrivat sute raṇa || RV_5,051.10

svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ | svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā || RV_5,051.11

svastaye vāyum upa bravāmahai somaṁ svasti bhuvanasya yas patiḥ | bṛhaspatiṁ sarvagaṇaṁ svastaye svastaya ādityāso bhavantu naḥ || RV_5,051.12

viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye | devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṁhasaḥ || RV_5,051.13

svasti mitrāvaruṇā svasti pathye revati | svasti na indraś cāgniś ca svasti no adite kṛdhi || RV_5,051.14

svasti panthām anu carema sūryācandramasāv iva | punar dadatāghnatā jānatā saṁ gamemahi || RV_5,051.15

pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ | ye adrogham anuṣvadhaṁ śravo madanti yajñiyāḥ || RV_5,052.01

te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā | te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ || RV_5,052.02

te syandrāso nokṣaṇo ’ti ṣkandanti śarvarīḥ | marutām adhā maho divi kṣamā ca manmahe || RV_5,052.03

marutsu vo dadhīmahi stomaṁ yajñaṁ ca dhṛṣṇuyā | viśve ye mānuṣā yugā pānti martyaṁ riṣaḥ || RV_5,052.04

arhanto ye sudānavo naro asāmiśavasaḥ | pra yajñaṁ yajñiyebhyo divo arcā marudbhyaḥ || RV_5,052.05

ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata | anv enām̐ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ || RV_5,052.06

ye vāvṛdhanta pārthivā ya urāv antarikṣa ā | vṛjane vā nadīnāṁ sadhasthe vā maho divaḥ || RV_5,052.07

śardho mārutam uc chaṁsa satyaśavasam ṛbhvasam | uta sma te śubhe naraḥ pra syandrā yujata tmanā || RV_5,052.08

uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ | uta pavyā rathānām adrim bhindanty ojasā || RV_5,052.09

āpathayo vipathayo ’ntaspathā anupathāḥ | etebhir mahyaṁ nāmabhir yajñaṁ viṣṭāra ohate || RV_5,052.10

adhā naro ny ohate ‘dhā niyuta ohate | adhā pārāvatā iti citrā rūpāṇi darśyā || RV_5,052.11

chandaḥstubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ | te me ke cin na tāyava ūmā āsan dṛśi tviṣe || RV_5,052.12

ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ | tam ṛṣe mārutaṁ gaṇaṁ namasyā ramayā girā || RV_5,052.13

accha ṛṣe mārutaṁ gaṇaṁ dānā mitraṁ na yoṣaṇā | divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata || RV_5,052.14

nū manvāna eṣāṁ devām̐ acchā na vakṣaṇā | dānā saceta sūribhir yāmaśrutebhir añjibhiḥ || RV_5,052.15

pra ye me bandhveṣe gāṁ vocanta sūrayaḥ pṛśniṁ vocanta mātaram | adhā pitaram iṣmiṇaṁ rudraṁ vocanta śikvasaḥ || RV_5,052.16

sapta me sapta śākina ekam-ekā śatā daduḥ | yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje || RV_5,052.17

ko veda jānam eṣāṁ ko vā purā sumneṣv āsa marutām | yad yuyujre kilāsyaḥ || RV_5,053.01

aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ | kasmai sasruḥ sudāse anv āpaya iḻābhir vṛṣṭayaḥ saha || RV_5,053.02

te ma āhur ya āyayur upa dyubhir vibhir made | naro maryā arepasa imān paśyann iti ṣṭuhi || RV_5,053.03

ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu | śrāyā ratheṣu dhanvasu || RV_5,053.04

yuṣmākaṁ smā rathām̐ anu mude dadhe maruto jīradānavaḥ | vṛṣṭī dyāvo yatīr iva || RV_5,053.05

ā yaṁ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ | vi parjanyaṁ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ || RV_5,053.06

tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā | syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ || RV_5,053.07

ā yāta maruto diva āntarikṣād amād uta | māva sthāta parāvataḥ || RV_5,053.08

mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat | mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ || RV_5,053.09

taṁ vaḥ śardhaṁ rathānāṁ tveṣaṁ gaṇam mārutaṁ navyasīnām | anu pra yanti vṛṣṭayaḥ || RV_5,053.10

śardhaṁ-śardhaṁ va eṣāṁ vrātaṁ-vrātaṁ gaṇaṁ-gaṇaṁ suśastibhiḥ | anu krāmema dhītibhiḥ || RV_5,053.11

kasmā adya sujātāya rātahavyāya pra yayuḥ | enā yāmena marutaḥ || RV_5,053.12

yena tokāya tanayāya dhānya1m bījaṁ vahadhve akṣitam | asmabhyaṁ tad dhattana yad va īmahe rādho viśvāyu saubhagam || RV_5,053.13

atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ | vṛṣṭvī śaṁ yor āpa usri bheṣajaṁ syāma marutaḥ saha || RV_5,053.14

sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ | yaṁ trāyadhve syāma te || RV_5,053.15

stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase | yataḥ pūrvām̐ iva sakhīm̐r anu hvaya girā gṛṇīhi kāminaḥ || RV_5,053.16

pra śardhāya mārutāya svabhānava imāṁ vācam anajā parvatacyute | gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata || RV_5,054.01

pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ | saṁ vidyutā dadhati vāśati tritaḥ svaranty āpo ‘vanā parijrayaḥ || RV_5,054.02

vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ | abdayā cin muhur ā hrādunīvṛtaḥ stanayadamā rabhasā udojasaḥ || RV_5,054.03

vy a1ktūn rudrā vy ahāni śikvaso vy a1ntarikṣaṁ vi rajāṁsi dhūtayaḥ | vi yad ajrām̐ ajatha nāva īṁ yathā vi durgāṇi maruto nāha riṣyatha || RV_5,054.04

tad vīryaṁ vo maruto mahitvanaṁ dīrghaṁ tatāna sūryo na yojanam | etā na yāme agṛbhītaśociṣo ’naśvadāṁ yan ny ayātanā girim || RV_5,054.05

abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṁ kapaneva vedhasaḥ | adha smā no aramatiṁ sajoṣasaś cakṣur iva yantam anu neṣathā sugam || RV_5,054.06

na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati | nāsya rāya upa dasyanti notaya ṛṣiṁ vā yaṁ rājānaṁ vā suṣūdatha || RV_5,054.07

niyutvanto grāmajito yathā naro ‘ryamaṇo na marutaḥ kabandhinaḥ | pinvanty utsaṁ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā || RV_5,054.08

pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ | pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ || RV_5,054.09

yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ | na vo ‘śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha || RV_5,054.10

aṁseṣu va ṛṣṭayaḥ patsu khādayo vakṣaḥsu rukmā maruto rathe śubhaḥ | agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ || RV_5,054.11

taṁ nākam aryo agṛbhītaśociṣaṁ ruśat pippalam maruto vi dhūnutha | sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṁ vitatam ṛtāyavaḥ || RV_5,054.12

yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo3 vayasvataḥ | na yo yucchati tiṣyo3 yathā divo3 ‘sme rāranta marutaḥ sahasriṇam || RV_5,054.13

yūyaṁ rayim marutaḥ spārhavīraṁ yūyam ṛṣim avatha sāmavipram | yūyam arvantam bharatāya vājaṁ yūyaṁ dhattha rājānaṁ śruṣṭimantam || RV_5,054.14

tad vo yāmi draviṇaṁ sadyaūtayo yenā sva1r ṇa tatanāma nṝm̐r abhi | idaṁ su me maruto haryatā vaco yasya tarema tarasā śataṁ himāḥ || RV_5,054.15

prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ | īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.01

svayaṁ dadhidhve taviṣīṁ yathā vida bṛhan mahānta urviyā vi rājatha | utāntarikṣam mamire vy ojasā śubhaṁ yātām anu rathā avṛtsata || RV_5,055.02

sākaṁ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṁ vāvṛdhur naraḥ | virokiṇaḥ sūryasyeva raśmayaḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.03

ābhūṣeṇyaṁ vo maruto mahitvanaṁ didṛkṣeṇyaṁ sūryasyeva cakṣaṇam | uto asmām̐ amṛtatve dadhātana śubhaṁ yātām anu rathā avṛtsata || RV_5,055.04

ud īrayathā marutaḥ samudrato yūyaṁ vṛṣṭiṁ varṣayathā purīṣiṇaḥ | na vo dasrā upa dasyanti dhenavaḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.05

yad aśvān dhūrṣu pṛṣatīr ayugdhvaṁ hiraṇyayān praty atkām̐ amugdhvam | viśvā it spṛdho maruto vy asyatha śubhaṁ yātām anu rathā avṛtsata || RV_5,055.06

na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat | uta dyāvāpṛthivī yāthanā pari śubhaṁ yātām anu rathā avṛtsata || RV_5,055.07

yat pūrvyam maruto yac ca nūtanaṁ yad udyate vasavo yac ca śasyate | viśvasya tasya bhavathā navedasaḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.08

mṛḻata no maruto mā vadhiṣṭanāsmabhyaṁ śarma bahulaṁ vi yantana | adhi stotrasya sakhyasya gātana śubhaṁ yātām anu rathā avṛtsata || RV_5,055.09

yūyam asmān nayata vasyo acchā nir aṁhatibhyo maruto gṛṇānāḥ | juṣadhvaṁ no havyadātiṁ yajatrā vayaṁ syāma patayo rayīṇām || RV_5,055.10

agne śardhantam ā gaṇam piṣṭaṁ rukmebhir añjibhiḥ | viśo adya marutām ava hvaye divaś cid rocanād adhi || RV_5,056.01

yathā cin manyase hṛdā tad in me jagmur āśasaḥ | ye te nediṣṭhaṁ havanāny āgaman tān vardha bhīmasaṁdṛśaḥ || RV_5,056.02

mīḻhuṣmatīva pṛthivī parāhatā madanty ety asmad ā | ṛkṣo na vo marutaḥ śimīvām̐ amo dudhro gaur iva bhīmayuḥ || RV_5,056.03

ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ | aśmānaṁ cit svarya1m parvataṁ girim pra cyāvayanti yāmabhiḥ || RV_5,056.04

ut tiṣṭha nūnam eṣāṁ stomaiḥ samukṣitānām | marutām purutamam apūrvyaṁ gavāṁ sargam iva hvaye || RV_5,056.05

yuṅgdhvaṁ hy aruṣī rathe yuṅgdhvaṁ ratheṣu rohitaḥ | yuṅgdhvaṁ harī ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave || RV_5,056.06

uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ | mā vo yāmeṣu marutaś ciraṁ karat pra taṁ ratheṣu codata || RV_5,056.07

rathaṁ nu mārutaṁ vayaṁ śravasyum ā huvāmahe | ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī || RV_5,056.08

taṁ vaḥ śardhaṁ ratheśubhaṁ tveṣam panasyum ā huve | yasmin sujātā subhagā mahīyate sacā marutsu mīḻhuṣī || RV_5,056.09

ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana | iyaṁ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave || RV_5,057.01

vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ | svaśvāḥ stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham || RV_5,057.02

dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā | kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam || RV_5,057.03

vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ | piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ || RV_5,057.04

purudrapsā añjimantaḥ sudānavas tveṣasaṁdṛśo anavabhrarādhasaḥ | sujātāso januṣā rukmavakṣaso divo arkā amṛtaṁ nāma bhejire || RV_5,057.05

ṛṣṭayo vo maruto aṁsayor adhi saha ojo bāhvor vo balaṁ hitam | nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe || RV_5,057.06

gomad aśvāvad rathavat suvīraṁ candravad rādho maruto dadā naḥ | praśastiṁ naḥ kṛṇuta rudriyāso bhakṣīya vo ‘vaso daivyasya || RV_5,057.07

haye naro maruto mṛḻatā nas tuvīmaghāso amṛtā ṛtajñāḥ | satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ || RV_5,057.08

tam u nūnaṁ taviṣīmantam eṣāṁ stuṣe gaṇam mārutaṁ navyasīnām | ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ || RV_5,058.01

tveṣaṁ gaṇaṁ tavasaṁ khādihastaṁ dhunivratam māyinaṁ dātivāram | mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn || RV_5,058.02

ā vo yantūdavāhāso adya vṛṣṭiṁ ye viśve maruto junanti | ayaṁ yo agnir marutaḥ samiddha etaṁ juṣadhvaṁ kavayo yuvānaḥ || RV_5,058.03

yūyaṁ rājānam iryaṁ janāya vibhvataṣṭaṁ janayathā yajatrāḥ | yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ || RV_5,058.04

arā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ | pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ || RV_5,058.05

yat prāyāsiṣṭa pṛṣatībhir aśvair vīḻupavibhir maruto rathebhiḥ | kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ || RV_5,058.06

prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṁ svam ic chavo dhuḥ | vātān hy aśvān dhury āyuyujre varṣaṁ svedaṁ cakrire rudriyāsaḥ || RV_5,058.07

haye naro maruto mṛḻatā nas tuvīmaghāso amṛtā ṛtajñāḥ | satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ || RV_5,058.08

pra vaḥ spaḻ akran suvitāya dāvane ‘rcā dive pra pṛthivyā ṛtam bhare | ukṣante aśvān taruṣanta ā rajo ’nu svam bhānuṁ śrathayante arṇavaiḥ || RV_5,059.01

amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī | dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ || RV_5,059.02

gavām iva śriyase śṛṅgam uttamaṁ sūryo na cakṣū rajaso visarjane | atyā iva subhva1ś cāravaḥ sthana maryā iva śriyase cetathā naraḥ || RV_5,059.03

ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṁsyā | yūyaṁ ha bhūmiṁ kiraṇaṁ na rejatha pra yad bharadhve suvitāya dāvane || RV_5,059.04

aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ | maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ || RV_5,059.05

te ajyeṣṭhā akaniṣṭhāsa udbhido ‘madhyamāso mahasā vi vāvṛdhuḥ | sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana || RV_5,059.06

vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari | aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūm̐r acucyavuḥ || RV_5,059.07

mimātu dyaur aditir vītaye naḥ saṁ dānucitrā uṣaso yatantām | ācucyavur divyaṁ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ || RV_5,059.08

īḻe agniṁ svavasaṁ namobhir iha prasatto vi cayat kṛtaṁ naḥ | rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṁ stomam ṛdhyām || RV_5,060.01

ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu | vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit || RV_5,060.02

parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ | yat krīḻatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve || RV_5,060.03

varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre | śriye śreyāṁsas tavaso ratheṣu satrā mahāṁsi cakrire tanūṣu || RV_5,060.04

ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya | yuvā pitā svapā rudra eṣāṁ sudughā pṛśniḥ sudinā marudbhyaḥ || RV_5,060.05

yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha | ato no rudrā uta vā nv a1syāgne vittād dhaviṣo yad yajāma || RV_5,060.06

agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ | te mandasānā dhunayo riśādaso vāmaṁ dhatta yajamānāya sunvate || RV_5,060.07

agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ | pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ || RV_5,060.08

ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya | paramasyāḥ parāvataḥ || RV_5,061.01

kva1 vo ‘śvāḥ kvā3bhīśavaḥ kathaṁ śeka kathā yaya | pṛṣṭhe sado nasor yamaḥ || RV_5,061.02

jaghane coda eṣāṁ vi sakthāni naro yamuḥ | putrakṛthe na janayaḥ || RV_5,061.03

parā vīrāsa etana maryāso bhadrajānayaḥ | agnitapo yathāsatha || RV_5,061.04

sanat sāśvyam paśum uta gavyaṁ śatāvayam | śyāvāśvastutāya yā dor vīrāyopabarbṛhat || RV_5,061.05

uta tvā strī śaśīyasī puṁso bhavati vasyasī | adevatrād arādhasaḥ || RV_5,061.06

vi yā jānāti jasuriṁ vi tṛṣyantaṁ vi kāminam | devatrā kṛṇute manaḥ || RV_5,061.07

uta ghā nemo astutaḥ pumām̐ iti bruve paṇiḥ | sa vairadeya it samaḥ || RV_5,061.08

uta me ‘rapad yuvatir mamanduṣī prati śyāvāya vartanim | vi rohitā purumīḻhāya yematur viprāya dīrghayaśase || RV_5,061.09

yo me dhenūnāṁ śataṁ vaidadaśvir yathā dadat | taranta iva maṁhanā || RV_5,061.10

ya īṁ vahanta āśubhiḥ pibanto madiram madhu | atra śravāṁsi dadhire || RV_5,061.11

yeṣāṁ śriyādhi rodasī vibhrājante ratheṣv ā | divi rukma ivopari || RV_5,061.12

yuvā sa māruto gaṇas tveṣaratho anedyaḥ | śubhaṁyāvāpratiṣkutaḥ || RV_5,061.13

ko veda nūnam eṣāṁ yatrā madanti dhūtayaḥ | ṛtajātā arepasaḥ || RV_5,061.14

yūyam martaṁ vipanyavaḥ praṇetāra itthā dhiyā | śrotāro yāmahūtiṣu || RV_5,061.15

te no vasūni kāmyā puruścandrā riśādasaḥ | ā yajñiyāso vavṛttana || RV_5,061.16

etam me stomam ūrmye dārbhyāya parā vaha | giro devi rathīr iva || RV_5,061.17

uta me vocatād iti sutasome rathavītau | na kāmo apa veti me || RV_5,061.18

eṣa kṣeti rathavītir maghavā gomatīr anu | parvateṣv apaśritaḥ || RV_5,061.19

ṛtena ṛtam apihitaṁ dhruvaṁ vāṁ sūryasya yatra vimucanty aśvān | daśa śatā saha tasthus tad ekaṁ devānāṁ śreṣṭhaṁ vapuṣām apaśyam || RV_5,062.01

tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre | viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta || RV_5,062.02

adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ | vardhayatam oṣadhīḥ pinvataṁ gā ava vṛṣṭiṁ sṛjataṁ jīradānū || RV_5,062.03

ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk | ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti || RV_5,062.04

anu śrutām amatiṁ vardhad urvīm barhir iva yajuṣā rakṣamāṇā | namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḻāsv antaḥ || RV_5,062.05

akravihastā sukṛte paraspā yaṁ trāsāthe varuṇeḻāsv antaḥ | rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau || RV_5,062.06

hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy a1śvājanīva | bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya || RV_5,062.07

hiraṇyarūpam uṣaso vyuṣṭāv ayaḥsthūṇam uditā sūryasya | ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṁ ditiṁ ca || RV_5,062.08

yad baṁhiṣṭhaṁ nātividhe sudānū acchidraṁ śarma bhuvanasya gopā | tena no mitrāvaruṇāv aviṣṭaṁ siṣāsanto jigīvāṁsaḥ syāma || RV_5,062.09

ṛtasya gopāv adhi tiṣṭhatho rathaṁ satyadharmāṇā parame vyomani | yam atra mitrāvaruṇāvatho yuvaṁ tasmai vṛṣṭir madhumat pinvate divaḥ || RV_5,063.01

samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā | vṛṣṭiṁ vāṁ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ || RV_5,063.02

samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī | citrebhir abhrair upa tiṣṭhatho ravaṁ dyāṁ varṣayatho asurasya māyayā || RV_5,063.03

māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham | tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate || RV_5,063.04

rathaṁ yuñjate marutaḥ śubhe sukhaṁ śūro na mitrāvaruṇā gaviṣṭiṣu | rajāṁsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam || RV_5,063.05

vācaṁ su mitrāvaruṇāv irāvatīm parjanyaś citrāṁ vadati tviṣīmatīm | abhrā vasata marutaḥ su māyayā dyāṁ varṣayatam aruṇām arepasam || RV_5,063.06

dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā | ṛtena viśvam bhuvanaṁ vi rājathaḥ sūryam ā dhattho divi citryaṁ ratham || RV_5,063.07

varuṇaṁ vo riśādasam ṛcā mitraṁ havāmahe | pari vrajeva bāhvor jaganvāṁsā svarṇaram || RV_5,064.01

tā bāhavā sucetunā pra yantam asmā arcate | śevaṁ hi jāryaṁ vāṁ viśvāsu kṣāsu joguve || RV_5,064.02

yan nūnam aśyāṁ gatim mitrasya yāyām pathā | asya priyasya śarmaṇy ahiṁsānasya saścire || RV_5,064.03

yuvābhyām mitrāvaruṇopamaṁ dheyām ṛcā | yad dha kṣaye maghonāṁ stotṝṇāṁ ca spūrdhase || RV_5,064.04

ā no mitra sudītibhir varuṇaś ca sadhastha ā | sve kṣaye maghonāṁ sakhīnāṁ ca vṛdhase || RV_5,064.05

yuvaṁ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ | uru ṇo vājasātaye kṛtaṁ rāye svastaye || RV_5,064.06

ucchantyām me yajatā devakṣatre ruśadgavi | sutaṁ somaṁ na hastibhir ā paḍbhir dhāvataṁ narā bibhratāv arcanānasam || RV_5,064.07

yaś ciketa sa sukratur devatrā sa bravītu naḥ | varuṇo yasya darśato mitro vā vanate giraḥ || RV_5,065.01

tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā | tā satpatī ṛtāvṛdha ṛtāvānā jane-jane || RV_5,065.02

tā vām iyāno ‘vase pūrvā upa bruve sacā | svaśvāsaḥ su cetunā vājām̐ abhi pra dāvane || RV_5,065.03

mitro aṁhoś cid ād uru kṣayāya gātuṁ vanate | mitrasya hi pratūrvataḥ sumatir asti vidhataḥ || RV_5,065.04

vayam mitrasyāvasi syāma saprathastame | anehasas tvotayaḥ satrā varuṇaśeṣasaḥ || RV_5,065.05

yuvam mitremaṁ janaṁ yatathaḥ saṁ ca nayathaḥ | mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṁ gopīthe na uruṣyatam || RV_5,065.06

ā cikitāna sukratū devau marta riśādasā | varuṇāya ṛtapeśase dadhīta prayase mahe || RV_5,066.01

tā hi kṣatram avihrutaṁ samyag asurya1m āśāte | adha vrateva mānuṣaṁ sva1r ṇa dhāyi darśatam || RV_5,066.02

tā vām eṣe rathānām urvīṁ gavyūtim eṣām | rātahavyasya suṣṭutiṁ dadhṛk stomair manāmahe || RV_5,066.03

adhā hi kāvyā yuvaṁ dakṣasya pūrbhir adbhutā | ni ketunā janānāṁ cikethe pūtadakṣasā || RV_5,066.04

tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām | jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ || RV_5,066.05

ā yad vām īyacakṣasā mitra vayaṁ ca sūrayaḥ | vyaciṣṭhe bahupāyye yatemahi svarājye || RV_5,066.06

baḻ itthā deva niṣkṛtam ādityā yajatam bṛhat | varuṇa mitrāryaman varṣiṣṭhaṁ kṣatram āśāthe || RV_5,067.01

ā yad yoniṁ hiraṇyayaṁ varuṇa mitra sadathaḥ | dhartārā carṣaṇīnāṁ yantaṁ sumnaṁ riśādasā || RV_5,067.02

viśve hi viśvavedaso varuṇo mitro aryamā | vratā padeva saścire pānti martyaṁ riṣaḥ || RV_5,067.03

te hi satyā ṛtaspṛśa ṛtāvāno jane-jane | sunīthāsaḥ sudānavo ‘ṁhoś cid urucakrayaḥ || RV_5,067.04

ko nu vām mitrāstuto varuṇo vā tanūnām | tat su vām eṣate matir atribhya eṣate matiḥ || RV_5,067.05

pra vo mitrāya gāyata varuṇāya vipā girā | mahikṣatrāv ṛtam bṛhat || RV_5,068.01

samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca | devā deveṣu praśastā || RV_5,068.02

tā naḥ śaktam pārthivasya maho rāyo divyasya | mahi vāṁ kṣatraṁ deveṣu || RV_5,068.03

ṛtam ṛtena sapanteṣiraṁ dakṣam āśāte | adruhā devau vardhete || RV_5,068.04

vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ | bṛhantaṁ gartam āśāte || RV_5,068.05

trī rocanā varuṇa trīm̐r uta dyūn trīṇi mitra dhārayatho rajāṁsi | vāvṛdhānāv amatiṁ kṣatriyasyānu vrataṁ rakṣamāṇāv ajuryam || RV_5,069.01

irāvatīr varuṇa dhenavo vām madhumad vāṁ sindhavo mitra duhre | trayas tasthur vṛṣabhāsas tisṛṇāṁ dhiṣaṇānāṁ retodhā vi dyumantaḥ || RV_5,069.02

prātar devīm aditiṁ johavīmi madhyaṁdina uditā sūryasya | rāye mitrāvaruṇā sarvatāteḻe tokāya tanayāya śaṁ yoḥ || RV_5,069.03

yā dhartārā rajaso rocanasyotādityā divyā pārthivasya | na vāṁ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi || RV_5,069.04

purūruṇā cid dhy asty avo nūnaṁ vāṁ varuṇa | mitra vaṁsi vāṁ sumatim || RV_5,070.01

tā vāṁ samyag adruhvāṇeṣam aśyāma dhāyase | vayaṁ te rudrā syāma || RV_5,070.02

pātaṁ no rudrā pāyubhir uta trāyethāṁ sutrātrā | turyāma dasyūn tanūbhiḥ || RV_5,070.03

mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ | mā śeṣasā mā tanasā || RV_5,070.04

ā no gantaṁ riśādasā varuṇa mitra barhaṇā | upemaṁ cārum adhvaram || RV_5,071.01

viśvasya hi pracetasā varuṇa mitra rājathaḥ | īśānā pipyataṁ dhiyaḥ || RV_5,071.02

upa naḥ sutam ā gataṁ varuṇa mitra dāśuṣaḥ | asya somasya pītaye || RV_5,071.03

ā mitre varuṇe vayaṁ gīrbhir juhumo atrivat | ni barhiṣi sadataṁ somapītaye || RV_5,072.01

vratena stho dhruvakṣemā dharmaṇā yātayajjanā | ni barhiṣi sadataṁ somapītaye || RV_5,072.02

mitraś ca no varuṇaś ca juṣetāṁ yajñam iṣṭaye | ni barhiṣi sadatāṁ somapītaye || RV_5,072.03

yad adya sthaḥ parāvati yad arvāvaty aśvinā | yad vā purū purubhujā yad antarikṣa ā gatam || RV_5,073.01

iha tyā purubhūtamā purū daṁsāṁsi bibhratā | varasyā yāmy adhrigū huve tuviṣṭamā bhuje || RV_5,073.02

īrmānyad vapuṣe vapuś cakraṁ rathasya yemathuḥ | pary anyā nāhuṣā yugā mahnā rajāṁsi dīyathaḥ || RV_5,073.03

tad ū ṣu vām enā kṛtaṁ viśvā yad vām anu ṣṭave | nānā jātāv arepasā sam asme bandhum eyathuḥ || RV_5,073.04

ā yad vāṁ sūryā rathaṁ tiṣṭhad raghuṣyadaṁ sadā | pari vām aruṣā vayo ghṛṇā varanta ātapaḥ || RV_5,073.05

yuvor atriś ciketati narā sumnena cetasā | gharmaṁ yad vām arepasaṁ nāsatyāsnā bhuraṇyati || RV_5,073.06

ugro vāṁ kakuho yayiḥ śṛṇve yāmeṣu saṁtaniḥ | yad vāṁ daṁsobhir aśvinātrir narāvavartati || RV_5,073.07

madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī | yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām || RV_5,073.08

satyam id vā u aśvinā yuvām āhur mayobhuvā | tā yāman yāmahūtamā yāmann ā mṛḻayattamā || RV_5,073.09

imā brahmāṇi vardhanāśvibhyāṁ santu śaṁtamā | yā takṣāma rathām̐ ivāvocāma bṛhan namaḥ || RV_5,073.10

kūṣṭho devāv aśvinādyā divo manāvasū | tac chravatho vṛṣaṇvasū atrir vām ā vivāsati || RV_5,074.01

kuha tyā kuha nu śrutā divi devā nāsatyā | kasminn ā yatatho jane ko vāṁ nadīnāṁ sacā || RV_5,074.02

kaṁ yāthaḥ kaṁ ha gacchathaḥ kam acchā yuñjāthe ratham | kasya brahmāṇi raṇyatho vayaṁ vām uśmasīṣṭaye || RV_5,074.03

pauraṁ cid dhy udaprutam paura paurāya jinvathaḥ | yad īṁ gṛbhītatātaye siṁham iva druhas pade || RV_5,074.04

pra cyavānāj jujuruṣo vavrim atkaṁ na muñcathaḥ | yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ || RV_5,074.05

asti hi vām iha stotā smasi vāṁ saṁdṛśi śriye | nū śrutam ma ā gatam avobhir vājinīvasū || RV_5,074.06

ko vām adya purūṇām ā vavne martyānām | ko vipro vipravāhasā ko yajñair vājinīvasū || RV_5,074.07

ā vāṁ ratho rathānāṁ yeṣṭho yātv aśvinā | purū cid asmayus tira āṅgūṣo martyeṣv ā || RV_5,074.08

śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ | arvācīnā vicetasā vibhiḥ śyeneva dīyatam || RV_5,074.09

aśvinā yad dha karhi cic chuśrūyātam imaṁ havam | vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ || RV_5,074.10

prati priyatamaṁ rathaṁ vṛṣaṇaṁ vasuvāhanam | stotā vām aśvināv ṛṣiḥ stomena prati bhūṣati mādhvī mama śrutaṁ havam || RV_5,075.01

atyāyātam aśvinā tiro viśvā ahaṁ sanā | dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṁ havam || RV_5,075.02

ā no ratnāni bibhratāv aśvinā gacchataṁ yuvam | rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṁ havam || RV_5,075.03

suṣṭubho vāṁ vṛṣaṇvasū rathe vāṇīcy āhitā | uta vāṁ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṁ havam || RV_5,075.04

bodhinmanasā rathyeṣirā havanaśrutā | vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṁ havam || RV_5,075.05

ā vāṁ narā manoyujo ‘śvāsaḥ pruṣitapsavaḥ | vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṁ havam || RV_5,075.06

aśvināv eha gacchataṁ nāsatyā mā vi venatam | tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṁ havam || RV_5,075.07

asmin yajñe adābhyā jaritāraṁ śubhas patī | avasyum aśvinā yuvaṁ gṛṇantam upa bhūṣatho mādhvī mama śrutaṁ havam || RV_5,075.08

abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ | ayoji vāṁ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṁ havam || RV_5,075.09

ā bhāty agnir uṣasām anīkam ud viprāṇāṁ devayā vāco asthuḥ | arvāñcā nūnaṁ rathyeha yātam pīpivāṁsam aśvinā gharmam accha || RV_5,076.01

na saṁskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha | divābhipitve ‘vasāgamiṣṭhā praty avartiṁ dāśuṣe śambhaviṣṭhā || RV_5,076.02

utā yātaṁ saṁgave prātar ahno madhyaṁdina uditā sūryasya | divā naktam avasā śaṁtamena nedānīm pītir aśvinā tatāna || RV_5,076.03

idaṁ hi vām pradivi sthānam oka ime gṛhā aśvinedaṁ duroṇam | ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṁ vahantā || RV_5,076.04

sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,076.05

prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ | prātar hi yajñam aśvinā dadhāte pra śaṁsanti kavayaḥ pūrvabhājaḥ || RV_5,077.01

prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam | utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān || RV_5,077.02

hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām | manojavā aśvinā vātaraṁhā yenātiyātho duritāni viśvā || RV_5,077.03

yo bhūyiṣṭhaṁ nāsatyābhyāṁ viveṣa caniṣṭham pitvo rarate vibhāge | sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt || RV_5,077.04

sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,077.05

aśvināv eha gacchataṁ nāsatyā mā vi venatam | haṁsāv iva patatam ā sutām̐ upa || RV_5,078.01

aśvinā hariṇāv iva gaurāv ivānu yavasam | haṁsāv iva patatam ā sutām̐ upa || RV_5,078.02

aśvinā vājinīvasū juṣethāṁ yajñam iṣṭaye | haṁsāv iva patatam ā sutām̐ upa || RV_5,078.03

atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā | śyenasya cij javasā nūtanenāgacchatam aśvinā śaṁtamena || RV_5,078.04

vi jihīṣva vanaspate yoniḥ sūṣyantyā iva | śrutam me aśvinā havaṁ saptavadhriṁ ca muñcatam || RV_5,078.05

bhītāya nādhamānāya ṛṣaye saptavadhraye | māyābhir aśvinā yuvaṁ vṛkṣaṁ saṁ ca vi cācathaḥ || RV_5,078.06

yathā vātaḥ puṣkariṇīṁ samiṅgayati sarvataḥ | evā te garbha ejatu niraitu daśamāsyaḥ || RV_5,078.07

yathā vāto yathā vanaṁ yathā samudra ejati | evā tvaṁ daśamāsya sahāvehi jarāyuṇā || RV_5,078.08

daśa māsāñ chaśayānaḥ kumāro adhi mātari | niraitu jīvo akṣato jīvo jīvantyā adhi || RV_5,078.09

mahe no adya bodhayoṣo rāye divitmatī | yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte || RV_5,079.01

yā sunīthe śaucadrathe vy auccho duhitar divaḥ | sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || RV_5,079.02

sā no adyābharadvasur vy ucchā duhitar divaḥ | yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || RV_5,079.03

abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ | maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte || RV_5,079.04

yac cid dhi te gaṇā ime chadayanti maghattaye | pari cid vaṣṭayo dadhur dadato rādho ahrayaṁ sujāte aśvasūnṛte || RV_5,079.05

aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu | ye no rādhāṁsy ahrayā maghavāno arāsata sujāte aśvasūnṛte || RV_5,079.06

tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha | ye no rādhāṁsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte || RV_5,079.07

uta no gomatīr iṣa ā vahā duhitar divaḥ | sākaṁ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte || RV_5,079.08

vy ucchā duhitar divo mā ciraṁ tanuthā apaḥ | net tvā stenaṁ yathā ripuṁ tapāti sūro arciṣā sujāte aśvasūnṛte || RV_5,079.09

etāvad ved uṣas tvam bhūyo vā dātum arhasi | yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte || RV_5,079.10

dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṁ vibhātīm | devīm uṣasaṁ svar āvahantīm prati viprāso matibhir jarante || RV_5,080.01

eṣā janaṁ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre | bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām || RV_5,080.02

eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre | patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti || RV_5,080.03

eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt | ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti || RV_5,080.04

eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt | apa dveṣo bādhamānā tamāṁsy uṣā divo duhitā jyotiṣāgāt || RV_5,080.05

eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ | vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ || RV_5,080.06

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ | vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ || RV_5,081.01

viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṁ dvipade catuṣpade | vi nākam akhyat savitā vareṇyo ’nu prayāṇam uṣaso vi rājati || RV_5,081.02

yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā | yaḥ pārthivāni vimame sa etaśo rajāṁsi devaḥ savitā mahitvanā || RV_5,081.03

uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi | uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ || RV_5,081.04

uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ | utedaṁ viśvam bhuvanaṁ vi rājasi śyāvāśvas te savitaḥ stomam ānaśe || RV_5,081.05

tat savitur vṛṇīmahe vayaṁ devasya bhojanam | śreṣṭhaṁ sarvadhātamaṁ turam bhagasya dhīmahi || RV_5,082.01

asya hi svayaśastaraṁ savituḥ kac cana priyam | na minanti svarājyam || RV_5,082.02

sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ | tam bhāgaṁ citram īmahe || RV_5,082.03

adyā no deva savitaḥ prajāvat sāvīḥ saubhagam | parā duṣṣvapnyaṁ suva || RV_5,082.04

viśvāni deva savitar duritāni parā suva | yad bhadraṁ tan na ā suva || RV_5,082.05

anāgaso aditaye devasya savituḥ save | viśvā vāmāni dhīmahi || RV_5,082.06

ā viśvadevaṁ satpatiṁ sūktair adyā vṛṇīmahe | satyasavaṁ savitāram || RV_5,082.07

ya ime ubhe ahanī pura ety aprayucchan | svādhīr devaḥ savitā || RV_5,082.08

ya imā viśvā jātāny āśrāvayati ślokena | pra ca suvāti savitā || RV_5,082.09

acchā vada tavasaṁ gīrbhir ābhiḥ stuhi parjanyaṁ namasā vivāsa | kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham || RV_5,083.01

vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt | utānāgā īṣate vṛṣṇyāvato yat parjanyaḥ stanayan hanti duṣkṛtaḥ || RV_5,083.02

rathīva kaśayāśvām̐ abhikṣipann āvir dūtān kṛṇute varṣyā3m̐ aha | dūrāt siṁhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣya1ṁ nabhaḥ || RV_5,083.03

pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ | irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṁ retasāvati || RV_5,083.04

yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti | yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha || RV_5,083.05

divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ | arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ || RV_5,083.06

abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena | dṛtiṁ su karṣa viṣitaṁ nyañcaṁ samā bhavantūdvato nipādāḥ || RV_5,083.07

mahāntaṁ kośam ud acā ni ṣiñca syandantāṁ kulyā viṣitāḥ purastāt | ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ || RV_5,083.08

yat parjanya kanikradat stanayan haṁsi duṣkṛtaḥ | pratīdaṁ viśvam modate yat kiṁ ca pṛthivyām adhi || RV_5,083.09

avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u | ajījana oṣadhīr bhojanāya kam uta prajābhyo ‘vido manīṣām || RV_5,083.10

baḻ itthā parvatānāṁ khidram bibharṣi pṛthivi | pra yā bhūmim pravatvati mahnā jinoṣi mahini || RV_5,084.01

stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ | pra yā vājaṁ na heṣantam perum asyasy arjuni || RV_5,084.02

dṛḻhā cid yā vanaspatīn kṣmayā dardharṣy ojasā | yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ || RV_5,084.03

pra samrāje bṛhad arcā gabhīram brahma priyaṁ varuṇāya śrutāya | vi yo jaghāna śamiteva carmopastire pṛthivīṁ sūryāya || RV_5,085.01

vaneṣu vy a1ntarikṣaṁ tatāna vājam arvatsu paya usriyāsu | hṛtsu kratuṁ varuṇo apsv a1gniṁ divi sūryam adadhāt somam adrau || RV_5,085.02

nīcīnabāraṁ varuṇaḥ kavandham pra sasarja rodasī antarikṣam | tena viśvasya bhuvanasya rājā yavaṁ na vṛṣṭir vy unatti bhūma || RV_5,085.03

unatti bhūmim pṛthivīm uta dyāṁ yadā dugdhaṁ varuṇo vaṣṭy ād it | sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ || RV_5,085.04

imām ū ṣv āsurasya śrutasya mahīm māyāṁ varuṇasya pra vocam | māneneva tasthivām̐ antarikṣe vi yo mame pṛthivīṁ sūryeṇa || RV_5,085.05

imām ū nu kavitamasya māyām mahīṁ devasya nakir ā dadharṣa | ekaṁ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram || RV_5,085.06

aryamyaṁ varuṇa mitryaṁ vā sakhāyaṁ vā sadam id bhrātaraṁ vā | veśaṁ vā nityaṁ varuṇāraṇaṁ vā yat sīm āgaś cakṛmā śiśrathas tat || RV_5,085.07

kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma | sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ || RV_5,085.08

indrāgnī yam avatha ubhā vājeṣu martyam | dṛḻhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ || RV_5,086.01

yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā | yā pañca carṣaṇīr abhīndrāgnī tā havāmahe || RV_5,086.02

tayor id amavac chavas tigmā didyun maghonoḥ | prati druṇā gabhastyor gavāṁ vṛtraghna eṣate || RV_5,086.03

tā vām eṣe rathānām indrāgnī havāmahe | patī turasya rādhaso vidvāṁsā girvaṇastamā || RV_5,086.04

tā vṛdhantāv anu dyūn martāya devāv adabhā | arhantā cit puro dadhe ‘ṁśeva devāv arvate || RV_5,086.05

evendrāgnibhyām ahāvi havyaṁ śūṣyaṁ ghṛtaṁ na pūtam adribhiḥ | tā sūriṣu śravo bṛhad rayiṁ gṛṇatsu didhṛtam iṣaṁ gṛṇatsu didhṛtam || RV_5,086.06

pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut | pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase || RV_5,087.01

pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut | kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ || RV_5,087.02

pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut | na yeṣām irī sadhastha īṣṭa ām̐ agnayo na svavidyutaḥ pra syandrāso dhunīnām || RV_5,087.03

sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut | yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ || RV_5,087.04

svano na vo ‘mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut | yenā sahanta ṛñjata svarociṣaḥ sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ || RV_5,087.05

apāro vo mahimā vṛddhaśavasas tveṣaṁ śavo ‘vatv evayāmarut | sthātāro hi prasitau saṁdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṁso nāgnayaḥ || RV_5,087.06

te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut | dīrgham pṛthu paprathe sadma pārthivaṁ yeṣām ajmeṣv ā mahaḥ śardhāṁsy adbhutainasām || RV_5,087.07

adveṣo no maruto gātum etana śrotā havaṁ jaritur evayāmarut | viṣṇor mahaḥ samanyavo yuyotana smad rathyo3 na daṁsanāpa dveṣāṁsi sanutaḥ || RV_5,087.08

gantā no yajñaṁ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut | jyeṣṭhāso na parvatāso vyomani yūyaṁ tasya pracetasaḥ syāta durdhartavo nidaḥ || RV_5,087.09