tvāṁ hy agne sadam it samanyavo devāso devam aratiṁ nyerira iti kratvā nyerire | amartyaṁ yajata martyeṣv ā devam ādevaṁ janata pracetasaṁ viśvam ādevaṁ janata pracetasam || RV_4,001.01

sa bhrātaraṁ varuṇam agna ā vavṛtsva devām̐ acchā sumatī yajñavanasaṁ jyeṣṭhaṁ yajñavanasam | ṛtāvānam ādityaṁ carṣaṇīdhṛtaṁ rājānaṁ carṣaṇīdhṛtam || RV_4,001.02

sakhe sakhāyam abhy ā vavṛtsvāśuṁ na cakraṁ rathyeva raṁhyāsmabhyaṁ dasma raṁhyā | agne mṛḻīkaṁ varuṇe sacā vido marutsu viśvabhānuṣu | tokāya tuje śuśucāna śaṁ kṛdhy asmabhyaṁ dasma śaṁ kṛdhi || RV_4,001.03

tvaṁ no agne varuṇasya vidvān devasya heḻo ‘va yāsisīṣṭhāḥ | yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṁsi pra mumugdhy asmat || RV_4,001.04

sa tvaṁ no agne ‘vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau | ava yakṣva no varuṇaṁ rarāṇo vīhi mṛḻīkaṁ suhavo na edhi || RV_4,001.05

asya śreṣṭhā subhagasya saṁdṛg devasya citratamā martyeṣu | śuci ghṛtaṁ na taptam aghnyāyāḥ spārhā devasya maṁhaneva dhenoḥ || RV_4,001.06

trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ | anante antaḥ parivīta āgāc chuciḥ śukro aryo rorucānaḥ || RV_4,001.07

sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṁsujihvaḥ | rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṁsat || RV_4,001.08

sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti | sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa || RV_4,001.09

sa tū no agnir nayatu prajānann acchā ratnaṁ devabhaktaṁ yad asya | dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan || RV_4,001.10

sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau | apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḻe || RV_4,001.11

pra śardha ārta prathamaṁ vipanyām̐ ṛtasya yonā vṛṣabhasya nīḻe | spārho yuvā vapuṣyo vibhāvā sapta priyāso ‘janayanta vṛṣṇe || RV_4,001.12

asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ | aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ || RV_4,001.13

te marmṛjata dadṛvāṁso adriṁ tad eṣām anye abhito vi vocan | paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ || RV_4,001.14

te gavyatā manasā dṛdhram ubdhaṁ gā yemānam pari ṣantam adrim | dṛḻhaṁ naro vacasā daivyena vrajaṁ gomantam uśijo vi vavruḥ || RV_4,001.15

te manvata prathamaṁ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan | taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ || RV_4,001.16

neśat tamo dudhitaṁ rocata dyaur ud devyā uṣaso bhānur arta | ā sūryo bṛhatas tiṣṭhad ajrām̐ ṛju marteṣu vṛjinā ca paśyan || RV_4,001.17

ād it paścā bubudhānā vy akhyann ād id ratnaṁ dhārayanta dyubhaktam | viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu || RV_4,001.18

acchā voceya śuśucānam agniṁ hotāraṁ viśvabharasaṁ yajiṣṭham | śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṁśoḥ || RV_4,001.19

viśveṣām aditir yajñiyānāṁ viśveṣām atithir mānuṣāṇām | agnir devānām ava āvṛṇānaḥ sumṛḻīko bhavatu jātavedāḥ || RV_4,001.20

yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi | hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai || RV_4,002.01

iha tvaṁ sūno sahaso no adya jāto jātām̐ ubhayām̐ antar agne | dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrām̐ś ca || RV_4,002.02

atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā | antar īyase aruṣā yujāno yuṣmām̐ś ca devān viśa ā ca martān || RV_4,002.03

aryamaṇaṁ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota | svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya || RV_4,002.04

gomām̐ agne ‘vimām̐ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ | iḻāvām̐ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān || RV_4,002.05

yas ta idhmaṁ jabharat siṣvidāno mūrdhānaṁ vā tatapate tvāyā | bhuvas tasya svatavām̐ḥ pāyur agne viśvasmāt sīm aghāyata uruṣya || RV_4,002.06

yas te bharād anniyate cid annaṁ niśiṣan mandram atithim udīrat | ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān || RV_4,002.07

yas tvā doṣā ya uṣasi praśaṁsāt priyaṁ vā tvā kṛṇavate haviṣmān | aśvo na sve dama ā hemyāvān tam aṁhasaḥ pīparo dāśvāṁsam || RV_4,002.08

yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk | na sa rāyā śaśamāno vi yoṣan nainam aṁhaḥ pari varad aghāyoḥ || RV_4,002.09

yasya tvam agne adhvaraṁ jujoṣo devo martasya sudhitaṁ rarāṇaḥ | prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ || RV_4,002.10

cittim acittiṁ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān | rāye ca naḥ svapatyāya deva ditiṁ ca rāsvāditim uruṣya || RV_4,002.11

kaviṁ śaśāsuḥ kavayo ‘dabdhā nidhārayanto duryāsv āyoḥ | atas tvaṁ dṛśyām̐ agna etān paḍbhiḥ paśyer adbhutām̐ arya evaiḥ || RV_4,002.12

tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha | ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ || RV_4,002.13

adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ | rathaṁ na kranto apasā bhurijor ṛtaṁ yemuḥ sudhya āśuṣāṇāḥ || RV_4,002.14

adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn | divas putrā aṅgiraso bhavemādriṁ rujema dhaninaṁ śucantaḥ || RV_4,002.15

adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ | śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran || RV_4,002.16

sukarmāṇaḥ suruco devayanto ‘yo na devā janimā dhamantaḥ | śucanto agniṁ vavṛdhanta indram ūrvaṁ gavyam pariṣadanto agman || RV_4,002.17

ā yūtheva kṣumati paśvo akhyad devānāṁ yaj janimānty ugra | martānāṁ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ || RV_4,002.18

akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ | anūnam agnim purudhā suścandraṁ devasya marmṛjataś cāru cakṣuḥ || RV_4,002.19

etā te agna ucathāni vedho ‘vocāma kavaye tā juṣasva | uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi || RV_4,002.20

ā vo rājānam adhvarasya rudraṁ hotāraṁ satyayajaṁ rodasyoḥ | agnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam || RV_4,003.01

ayaṁ yoniś cakṛmā yaṁ vayaṁ te jāyeva patya uśatī suvāsāḥ | arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ || RV_4,003.02

āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḻīkāya vedhaḥ | devāya śastim amṛtāya śaṁsa grāveva sotā madhuṣud yam īḻe || RV_4,003.03

tvaṁ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ | kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te || RV_4,003.04

kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ | kathā mitrāya mīḻhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya || RV_4,003.05

kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṁye | parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne || RV_4,003.06

kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde | kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai || RV_4,003.07

kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ | prati bravo ‘ditaye turāya sādhā divo jātavedaś cikitvān || RV_4,003.08

ṛtena ṛtaṁ niyatam īḻa ā gor āmā sacā madhumat pakvam agne | kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya || RV_4,003.09

ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumām̐ agniḥ payasā pṛṣṭhyena | aspandamāno acarad vayodhā vṛṣā śukraṁ duduhe pṛśnir ūdhaḥ || RV_4,003.10

ṛtenādriṁ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ | śunaṁ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau || RV_4,003.11

ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne | vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ || RV_4,003.12

mā kasya yakṣaṁ sadam id dhuro gā mā veśasya praminato māpeḥ | mā bhrātur agne anṛjor ṛṇaṁ ver mā sakhyur dakṣaṁ ripor bhujema || RV_4,003.13

rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ | prati ṣphura vi ruja vīḍv aṁho jahi rakṣo mahi cid vāvṛdhānam || RV_4,003.14

ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān | uta brahmāṇy aṅgiro juṣasva saṁ te śastir devavātā jareta || RV_4,003.15

etā viśvā viduṣe tubhyaṁ vedho nīthāny agne niṇyā vacāṁsi | nivacanā kavaye kāvyāny aśaṁsiṣam matibhir vipra ukthaiḥ || RV_4,003.16

kṛṇuṣva pājaḥ prasitiṁ na pṛthvīṁ yāhi rājevāmavām̐ ibhena | tṛṣvīm anu prasitiṁ drūṇāno ‘stāsi vidhya rakṣasas tapiṣṭhaiḥ || RV_4,004.01

tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ | tapūṁṣy agne juhvā pataṁgān asaṁdito vi sṛja viṣvag ulkāḥ || RV_4,004.02

prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ | yo no dūre aghaśaṁso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt || RV_4,004.03

ud agne tiṣṭha praty ā tanuṣva ny a1mitrām̐ oṣatāt tigmahete | yo no arātiṁ samidhāna cakre nīcā taṁ dhakṣy atasaṁ na śuṣkam || RV_4,004.04

ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne | ava sthirā tanuhi yātujūnāṁ jāmim ajāmim pra mṛṇīhi śatrūn || RV_4,004.05

sa te jānāti sumatiṁ yaviṣṭha ya īvate brahmaṇe gātum airat | viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut || RV_4,004.06

sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ | piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ || RV_4,004.07

arcāmi te sumatiṁ ghoṣy arvāk saṁ te vāvātā jaratām iyaṁ gīḥ | svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn || RV_4,004.08

iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṁsam anu dyūn | krīḻantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṁso janānām || RV_4,004.09

yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena | tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat || RV_4,004.10

maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya | tvaṁ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ || RV_4,004.11

asvapnajas taraṇayaḥ suśevā atandrāso ‘vṛkā aśramiṣṭhāḥ | te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra || RV_4,004.12

ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritād arakṣan | rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ || RV_4,004.13

tvayā vayaṁ sadhanya1s tvotās tava praṇīty aśyāma vājān | ubhā śaṁsā sūdaya satyatāte ’nuṣṭhuyā kṛṇuhy ahrayāṇa || RV_4,004.14

ayā te agne samidhā vidhema prati stomaṁ śasyamānaṁ gṛbhāya | dahāśaso rakṣasaḥ pāhy a1smān druho nido mitramaho avadyāt || RV_4,004.15

vaiśvānarāya mīḻhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ | anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ || RV_4,005.01

mā nindata ya imām mahyaṁ rātiṁ devo dadau martyāya svadhāvān | pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ || RV_4,005.02

sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān | padaṁ na gor apagūḻhaṁ vividvān agnir mahyam pred u vocan manīṣām || RV_4,005.03

pra tām̐ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ | pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi || RV_4,005.04

abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ | pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram || RV_4,005.05

idam me agne kiyate pāvakāminate gurum bhāraṁ na manma | bṛhad dadhātha dhṛṣatā gabhīraṁ yahvam pṛṣṭham prayasā saptadhātu || RV_4,005.06

tam in nv e3va samanā samānam abhi kratvā punatī dhītir aśyāḥ | sasasya carmann adhi cāru pṛśner agre rupa ārupitaṁ jabāru || RV_4,005.07

pravācyaṁ vacasaḥ kim me asya guhā hitam upa niṇig vadanti | yad usriyāṇām apa vār iva vran pāti priyaṁ rupo agram padaṁ veḥ || RV_4,005.08

idam u tyan mahi mahām anīkaṁ yad usriyā sacata pūrvyaṁ gauḥ | ṛtasya pade adhi dīdyānaṁ guhā raghuṣyad raghuyad viveda || RV_4,005.09

adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṁ cāru pṛśneḥ | mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā || RV_4,005.10

ṛtaṁ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam | tvam asya kṣayasi yad dha viśvaṁ divi yad u draviṇaṁ yat pṛthivyām || RV_4,005.11

kiṁ no asya draviṇaṁ kad dha ratnaṁ vi no voco jātavedaś cikitvān | guhādhvanaḥ paramaṁ yan no asya reku padaṁ na nidānā aganma || RV_4,005.12

kā maryādā vayunā kad dha vāmam acchā gamema raghavo na vājam | kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ || RV_4,005.13

anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ | adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām || RV_4,005.14

asya śriye samidhānasya vṛṣṇo vasor anīkaṁ dama ā ruroca | ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut || RV_4,005.15

ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān | tvaṁ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām || RV_4,006.01

amūro hotā ny asādi vikṣv a1gnir mandro vidatheṣu pracetāḥ | ūrdhvam bhānuṁ savitevāśren meteva dhūmaṁ stabhāyad upa dyām || RV_4,006.02

yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ | ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ || RV_4,006.03

stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt | pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ || RV_4,006.04

pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā | dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ || RV_4,006.05

bhadrā te agne svanīka saṁdṛg ghorasya sato viṣuṇasya cāruḥ | na yat te śocis tamasā varanta na dhvasmānas tanvī3 repa ā dhuḥ || RV_4,006.06

na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau | adhā mitro na sudhitaḥ pāvako3 ‘gnir dīdāya mānuṣīṣu vikṣu || RV_4,006.07

dvir yam pañca jījanan saṁvasānāḥ svasāro agnim mānuṣīṣu vikṣu | uṣarbudham atharyo3 na dantaṁ śukraṁ svāsam paraśuṁ na tigmam || RV_4,006.08

tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ | aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ || RV_4,006.09

ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti | śyenāso na duvasanāso arthaṁ tuviṣvaṇaso mārutaṁ na śardhaḥ || RV_4,006.10

akāri brahma samidhāna tubhyaṁ śaṁsāty ukthaṁ yajate vy ū dhāḥ | hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṁsam āyoḥ || RV_4,006.11

ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ | yam apnavāno bhṛgavo virurucur vaneṣu citraṁ vibhvaṁ viśe-viśe || RV_4,007.01

agne kadā ta ānuṣag bhuvad devasya cetanam | adhā hi tvā jagṛbhrire martāso vikṣv īḍyam || RV_4,007.02

ṛtāvānaṁ vicetasam paśyanto dyām iva stṛbhiḥ | viśveṣām adhvarāṇāṁ haskartāraṁ dame-dame || RV_4,007.03

āśuṁ dūtaṁ vivasvato viśvā yaś carṣaṇīr abhi | ā jabhruḥ ketum āyavo bhṛgavāṇaṁ viśe-viśe || RV_4,007.04

tam īṁ hotāram ānuṣak cikitvāṁsaṁ ni ṣedire | raṇvam pāvakaśociṣaṁ yajiṣṭhaṁ sapta dhāmabhiḥ || RV_4,007.05

taṁ śaśvatīṣu mātṛṣu vana ā vītam aśritam | citraṁ santaṁ guhā hitaṁ suvedaṁ kūcidarthinam || RV_4,007.06

sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ | mahām̐ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā || RV_4,007.07

ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṁcikitvān | dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni || RV_4,007.08

kṛṣṇaṁ ta ema ruśataḥ puro bhāś cariṣṇv a1rcir vapuṣām id ekam | yad apravītā dadhate ha garbhaṁ sadyaś cij jāto bhavasīd u dūtaḥ || RV_4,007.09

sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ | vṛṇakti tigmām ataseṣu jihvāṁ sthirā cid annā dayate vi jambhaiḥ || RV_4,007.10

tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṁ dūtaṁ kṛṇute yahvo agniḥ | vātasya meḻiṁ sacate nijūrvann āśuṁ na vājayate hinve arvā || RV_4,007.11

dūtaṁ vo viśvavedasaṁ havyavāham amartyam | yajiṣṭham ṛñjase girā || RV_4,008.01

sa hi vedā vasudhitim mahām̐ ārodhanaṁ divaḥ | sa devām̐ eha vakṣati || RV_4,008.02

sa veda deva ānamaṁ devām̐ ṛtāyate dame | dāti priyāṇi cid vasu || RV_4,008.03

sa hotā sed u dūtyaṁ cikitvām̐ antar īyate | vidvām̐ ārodhanaṁ divaḥ || RV_4,008.04

te syāma ye agnaye dadāśur havyadātibhiḥ | ya īm puṣyanta indhate || RV_4,008.05

te rāyā te suvīryaiḥ sasavāṁso vi śṛṇvire | ye agnā dadhire duvaḥ || RV_4,008.06

asme rāyo dive-dive saṁ carantu puruspṛhaḥ | asme vājāsa īratām || RV_4,008.07

sa vipraś carṣaṇīnāṁ śavasā mānuṣāṇām | ati kṣipreva vidhyati || RV_4,008.08

agne mṛḻa mahām̐ asi ya īm ā devayuṁ janam | iyetha barhir āsadam || RV_4,009.01

sa mānuṣīṣu dūḻabho vikṣu prāvīr amartyaḥ | dūto viśveṣām bhuvat || RV_4,009.02

sa sadma pari ṇīyate hotā mandro diviṣṭiṣu | uta potā ni ṣīdati || RV_4,009.03

uta gnā agnir adhvara uto gṛhapatir dame | uta brahmā ni ṣīdati || RV_4,009.04

veṣi hy adhvarīyatām upavaktā janānām | havyā ca mānuṣāṇām || RV_4,009.05

veṣīd v asya dūtya1ṁ yasya jujoṣo adhvaram | havyam martasya voḻhave || RV_4,009.06

asmākaṁ joṣy adhvaram asmākaṁ yajñam aṅgiraḥ | asmākaṁ śṛṇudhī havam || RV_4,009.07

pari te dūḻabho ratho ‘smām̐ aśnotu viśvataḥ | yena rakṣasi dāśuṣaḥ || RV_4,009.08

agne tam adyāśvaṁ na stomaiḥ kratuṁ na bhadraṁ hṛdispṛśam | ṛdhyāmā ta ohaiḥ || RV_4,010.01

adhā hy agne krator bhadrasya dakṣasya sādhoḥ | rathīr ṛtasya bṛhato babhūtha || RV_4,010.02

ebhir no arkair bhavā no arvāṅ sva1r ṇa jyotiḥ | agne viśvebhiḥ sumanā anīkaiḥ || RV_4,010.03

ābhiṣ ṭe adya gīrbhir gṛṇanto ‘gne dāśema | pra te divo na stanayanti śuṣmāḥ || RV_4,010.04

tava svādiṣṭhāgne saṁdṛṣṭir idā cid ahna idā cid aktoḥ | śriye rukmo na rocata upāke || RV_4,010.05

ghṛtaṁ na pūtaṁ tanūr arepāḥ śuci hiraṇyam | tat te rukmo na rocata svadhāvaḥ || RV_4,010.06

kṛtaṁ cid dhi ṣmā sanemi dveṣo ‘gna inoṣi martāt | itthā yajamānād ṛtāvaḥ || RV_4,010.07

śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme | sā no nābhiḥ sadane sasminn ūdhan || RV_4,010.08

bhadraṁ te agne sahasinn anīkam upāka ā rocate sūryasya | ruśad dṛśe dadṛśe naktayā cid arūkṣitaṁ dṛśa ā rūpe annam || RV_4,011.01

vi ṣāhy agne gṛṇate manīṣāṁ khaṁ vepasā tuvijāta stavānaḥ | viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma || RV_4,011.02

tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni | tvad eti draviṇaṁ vīrapeśā itthādhiye dāśuṣe martyāya || RV_4,011.03

tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ | tvad rayir devajūto mayobhus tvad āśur jūjuvām̐ agne arvā || RV_4,011.04

tvām agne prathamaṁ devayanto devam martā amṛta mandrajihvam | dveṣoyutam ā vivāsanti dhībhir damūnasaṁ gṛhapatim amūram || RV_4,011.05

āre asmad amatim āre aṁha āre viśvāṁ durmatiṁ yan nipāsi | doṣā śivaḥ sahasaḥ sūno agne yaṁ deva ā cit sacase svasti || RV_4,011.06

yas tvām agna inadhate yatasruk tris te annaṁ kṛṇavat sasminn ahan | sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān || RV_4,012.01

idhmaṁ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan | sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṁ sacate ghnann amitrān || RV_4,012.02

agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ | dadhāti ratnaṁ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān || RV_4,012.03

yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ | kṛdhī ṣv a1smām̐ aditer anāgān vy enāṁsi śiśratho viṣvag agne || RV_4,012.04

mahaś cid agna enaso abhīka ūrvād devānām uta martyānām | mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṁ yoḥ || RV_4,012.05

yathā ha tyad vasavo gauryaṁ cit padi ṣitām amuñcatā yajatrāḥ | evo ṣv a1sman muñcatā vy aṁhaḥ pra tāry agne prataraṁ na āyuḥ || RV_4,012.06

praty agnir uṣasām agram akhyad vibhātīnāṁ sumanā ratnadheyam | yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti || RV_4,013.01

ūrdhvam bhānuṁ savitā devo aśred drapsaṁ davidhvad gaviṣo na satvā | anu vrataṁ varuṇo yanti mitro yat sūryaṁ divy ārohayanti || RV_4,013.02

yaṁ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham | taṁ sūryaṁ haritaḥ sapta yahvīḥ spaśaṁ viśvasya jagato vahanti || RV_4,013.03

vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṁ deva vasma | davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv a1ntaḥ || RV_4,013.04

anāyato anibaddhaḥ kathāyaṁ nyaṅṅ uttāno ‘va padyate na | kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam || RV_4,013.05

praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ | ā nāsatyorugāyā rathenemaṁ yajñam upa no yātam accha || RV_4,014.01

ūrdhvaṁ ketuṁ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan | āprā dyāvāpṛthivī antarikṣaṁ vi sūryo raśmibhiś cekitānaḥ || RV_4,014.02

āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā | prabodhayantī suvitāya devy u1ṣā īyate suyujā rathena || RV_4,014.03

ā vāṁ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau | ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām || RV_4,014.04

anāyato anibaddhaḥ kathāyaṁ nyaṅṅ uttāno ‘va padyate na | kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam || RV_4,014.05

agnir hotā no adhvare vājī san pari ṇīyate | devo deveṣu yajñiyaḥ || RV_4,015.01

pari triviṣṭy adhvaraṁ yāty agnī rathīr iva | ā deveṣu prayo dadhat || RV_4,015.02

pari vājapatiḥ kavir agnir havyāny akramīt | dadhad ratnāni dāśuṣe || RV_4,015.03

ayaṁ yaḥ sṛñjaye puro daivavāte samidhyate | dyumām̐ amitradambhanaḥ || RV_4,015.04

asya ghā vīra īvato ‘gner īśīta martyaḥ | tigmajambhasya mīḻhuṣaḥ || RV_4,015.05

tam arvantaṁ na sānasim aruṣaṁ na divaḥ śiśum | marmṛjyante dive-dive || RV_4,015.06

bodhad yan mā haribhyāṁ kumāraḥ sāhadevyaḥ | acchā na hūta ud aram || RV_4,015.07

uta tyā yajatā harī kumārāt sāhadevyāt | prayatā sadya ā dade || RV_4,015.08

eṣa vāṁ devāv aśvinā kumāraḥ sāhadevyaḥ | dīrghāyur astu somakaḥ || RV_4,015.09

taṁ yuvaṁ devāv aśvinā kumāraṁ sāhadevyam | dīrghāyuṣaṁ kṛṇotana || RV_4,015.10

ā satyo yātu maghavām̐ ṛjīṣī dravantv asya haraya upa naḥ | tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṁ karate gṛṇānaḥ || RV_4,016.01

ava sya śūrādhvano nānte ‘smin no adya savane mandadhyai | śaṁsāty uktham uśaneva vedhāś cikituṣe asuryāya manma || RV_4,016.02

kavir na niṇyaṁ vidathāni sādhan vṛṣā yat sekaṁ vipipāno arcāt | diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ || RV_4,016.03

sva1r yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ | andhā tamāṁsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau || RV_4,016.04

vavakṣa indro amitam ṛjīṣy u1bhe ā paprau rodasī mahitvā | ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva || RV_4,016.05

viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ | aśmānaṁ cid ye bibhidur vacobhir vrajaṁ gomantam uśijo vi vavruḥ || RV_4,016.06

apo vṛtraṁ vavrivāṁsam parāhan prāvat te vajram pṛthivī sacetāḥ | prārṇāṁsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo || RV_4,016.07

apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṁ te | sa no netā vājam ā darṣi bhūriṁ gotrā rujann aṅgirobhir gṛṇānaḥ || RV_4,016.08

acchā kaviṁ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam | ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta || RV_4,016.09

ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ | sve yonau ni ṣadataṁ sarūpā vi vāṁ cikitsad ṛtacid dha nārī || RV_4,016.10

yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ | ṛjrā vājaṁ na gadhyaṁ yuyūṣan kavir yad ahan pāryāya bhūṣāt || RV_4,016.11

kutsāya śuṣṇam aśuṣaṁ ni barhīḥ prapitve ahnaḥ kuyavaṁ sahasrā | sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṁ vṛhatād abhīke || RV_4,016.12

tvam piprum mṛgayaṁ śūśuvāṁsam ṛjiśvane vaidathināya randhīḥ | pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṁ na puro jarimā vi dardaḥ || RV_4,016.13

sūra upāke tanva1ṁ dadhāno vi yat te cety amṛtasya varpaḥ | mṛgo na hastī taviṣīm uṣāṇaḥ siṁho na bhīma āyudhāni bibhrat || RV_4,016.14

indraṁ kāmā vasūyanto agman svarmīḻhe na savane cakānāḥ | śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ || RV_4,016.15

tam id va indraṁ suhavaṁ huvema yas tā cakāra naryā purūṇi | yo māvate jaritre gadhyaṁ cin makṣū vājam bharati spārharādhāḥ || RV_4,016.16

tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām | ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ || RV_4,016.17

bhuvo ‘vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau | tvām anu pramatim ā jaganmoruśaṁso jaritre viśvadha syāḥ || RV_4,016.18

ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau | dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ || RV_4,016.19

eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham | nū cid yathā naḥ sakhyā viyoṣad asan na ugro ‘vitā tanūpāḥ || RV_4,016.20

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,016.21

tvam mahām̐ indra tubhyaṁ ha kṣā anu kṣatram maṁhanā manyata dyauḥ | tvaṁ vṛtraṁ śavasā jaghanvān sṛjaḥ sindhūm̐r ahinā jagrasānān || RV_4,017.01

tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ | ṛghāyanta subhva1ḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ || RV_4,017.02

bhinad giriṁ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ | vadhīd vṛtraṁ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ || RV_4,017.03

suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt | ya īṁ jajāna svaryaṁ suvajram anapacyutaṁ sadaso na bhūma || RV_4,017.04

ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ | satyam enam anu viśve madanti rātiṁ devasya gṛṇato maghonaḥ || RV_4,017.05

satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ | satrābhavo vasupatir vasūnāṁ datre viśvā adhithā indra kṛṣṭīḥ || RV_4,017.06

tvam adha prathamaṁ jāyamāno ‘me viśvā adhithā indra kṛṣṭīḥ | tvam prati pravata āśayānam ahiṁ vajreṇa maghavan vi vṛścaḥ || RV_4,017.07

satrāhaṇaṁ dādhṛṣiṁ tumram indram mahām apāraṁ vṛṣabhaṁ suvajram | hantā yo vṛtraṁ sanitota vājaṁ dātā maghāni maghavā surādhāḥ || RV_4,017.08

ayaṁ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ | ayaṁ vājam bharati yaṁ sanoty asya priyāsaḥ sakhye syāma || RV_4,017.09

ayaṁ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ | yadā satyaṁ kṛṇute manyum indro viśvaṁ dṛḻham bhayata ejad asmāt || RV_4,017.10

sam indro gā ajayat saṁ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ | ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ || RV_4,017.11

kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna | yo asya śuṣmam muhukair iyarti vāto na jūtaḥ stanayadbhir abhraiḥ || RV_4,017.12

kṣiyantaṁ tvam akṣiyantaṁ kṛṇotīyarti reṇum maghavā samoham | vibhañjanur aśanimām̐ iva dyaur uta stotāram maghavā vasau dhāt || RV_4,017.13

ayaṁ cakram iṣaṇat sūryasya ny etaśaṁ rīramat sasṛmāṇam | ā kṛṣṇa īṁ juhurāṇo jigharti tvaco budhne rajaso asya yonau || RV_4,017.14

asiknyāṁ yajamāno na hotā || RV_4,017.15

gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ | janīyanto janidām akṣitotim ā cyāvayāmo ‘vate na kośam || RV_4,017.16

trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām | sakhā pitā pitṛtamaḥ pitṝṇāṁ kartem u lokam uśate vayodhāḥ || RV_4,017.17

sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ | vayaṁ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra || RV_4,017.18

stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti | asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ || RV_4,017.19

evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā | tvaṁ rājā januṣāṁ dhehy asme adhi śravo māhinaṁ yaj jaritre || RV_4,017.20

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,017.21

ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve | ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ || RV_4,018.01

nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi | bahūni me akṛtā kartvāni yudhyai tvena saṁ tvena pṛcchai || RV_4,018.02

parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni | tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṁ camvoḥ sutasya || RV_4,018.03

kiṁ sa ṛdhak kṛṇavad yaṁ sahasram māso jabhāra śaradaś ca pūrvīḥ | nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ || RV_4,018.04

avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam | athod asthāt svayam atkaṁ vasāna ā rodasī apṛṇāj jāyamānaḥ || RV_4,018.05

etā arṣanty alalābhavantīr ṛtāvarīr iva saṁkrośamānāḥ | etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṁ rujanti || RV_4,018.06

kim u ṣvid asmai nivido bhanantendrasyāvadyaṁ didhiṣanta āpaḥ | mamaitān putro mahatā vadhena vṛtraṁ jaghanvām̐ asṛjad vi sindhūn || RV_4,018.07

mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra | mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat || RV_4,018.08

mamac cana te maghavan vyaṁso nivividhvām̐ apa hanū jaghāna | adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇag vadhena || RV_4,018.09

gṛṣṭiḥ sasūva sthaviraṁ tavāgām anādhṛṣyaṁ vṛṣabhaṁ tumram indram | arīḻhaṁ vatsaṁ carathāya mātā svayaṁ gātuṁ tanva icchamānam || RV_4,018.10

uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ | athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṁ vi kramasva || RV_4,018.11

kas te mātaraṁ vidhavām acakrac chayuṁ kas tvām ajighāṁsac carantam | kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya || RV_4,018.12

avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram | apaśyaṁ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra || RV_4,018.13

evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ | mahām ubhe rodasī vṛddham ṛṣvaṁ nir ekam id vṛṇate vṛtrahatye || RV_4,019.01

avāsṛjanta jivrayo na devā bhuvaḥ samrāḻ indra satyayoniḥ | ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ || RV_4,019.02

atṛpṇuvantaṁ viyatam abudhyam abudhyamānaṁ suṣupāṇam indra | sapta prati pravata āśayānam ahiṁ vajreṇa vi riṇā aparvan || RV_4,019.03

akṣodayac chavasā kṣāma budhnaṁ vār ṇa vātas taviṣībhir indraḥ | dṛḻhāny aubhnād uśamāna ojo ‘vābhinat kakubhaḥ parvatānām || RV_4,019.04

abhi pra dadrur janayo na garbhaṁ rathā iva pra yayuḥ sākam adrayaḥ | atarpayo visṛta ubja ūrmīn tvaṁ vṛtām̐ ariṇā indra sindhūn || RV_4,019.05

tvam mahīm avaniṁ viśvadhenāṁ turvītaye vayyāya kṣarantīm | aramayo namasaijad arṇaḥ sutaraṇām̐ akṛṇor indra sindhūn || RV_4,019.06

prāgruvo nabhanvo3 na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ | dhanvāny ajrām̐ apṛṇak tṛṣāṇām̐ adhog indraḥ staryo3 daṁsupatnīḥ || RV_4,019.07

pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṁ jaghanvām̐ asṛjad vi sindhūn | pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā || RV_4,019.08

vamrībhiḥ putram agruvo adānaṁ niveśanād dhariva ā jabhartha | vy a1ndho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva || RV_4,019.09

pra te pūrvāṇi karaṇāni viprāvidvām̐ āha viduṣe karāṁsi | yathā-yathā vṛṣṇyāni svagūrtāpāṁsi rājan naryāviveṣīḥ || RV_4,019.10

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,019.11

ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ | ojiṣṭhebhir nṛpatir vajrabāhuḥ saṁge samatsu turvaṇiḥ pṛtanyūn || RV_4,020.01

ā na indro haribhir yātv acchārvācīno ‘vase rādhase ca | tiṣṭhāti vajrī maghavā virapśīmaṁ yajñam anu no vājasātau || RV_4,020.02

imaṁ yajñaṁ tvam asmākam indra puro dadhat saniṣyasi kratuṁ naḥ | śvaghnīva vajrin sanaye dhanānāṁ tvayā vayam arya ājiṁ jayema || RV_4,020.03

uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ | pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena || RV_4,020.04

vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā | maryo na yoṣām abhi manyamāno ‘cchā vivakmi puruhūtam indram || RV_4,020.05

girir na yaḥ svatavām̐ ṛṣva indraḥ sanād eva sahase jāta ugraḥ | ādartā vajraṁ sthaviraṁ na bhīma udneva kośaṁ vasunā nyṛṣṭam || RV_4,020.06

na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya | udvāvṛṣāṇas taviṣīva ugrāsmabhyaṁ daddhi puruhūta rāyaḥ || RV_4,020.07

īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām | śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim || RV_4,020.08

kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ | puru dāśuṣe vicayiṣṭho aṁho ’thā dadhāti draviṇaṁ jaritre || RV_4,020.09

mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te | navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ || RV_4,020.10

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,020.11

ā yātv indro ‘vasa upa na iha stutaḥ sadhamād astu śūraḥ | vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt || RV_4,021.01

tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn | yasya kratur vidathyo3 na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ || RV_4,021.02

ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt | svarṇarād avase no marutvān parāvato vā sadanād ṛtasya || RV_4,021.03

sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram | yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha || RV_4,021.04

upa yo namo namasi stabhāyann iyarti vācaṁ janayan yajadhyai | ṛñjasānaḥ puruvāra ukthair endraṁ kṛṇvīta sadaneṣu hotā || RV_4,021.05

dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe | ā duroṣāḥ pāstyasya hotā yo no mahān saṁvaraṇeṣu vahniḥ || RV_4,021.06

satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣmaḥ stuvate bharāya | guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya || RV_4,021.07

vi yad varāṁsi parvatasya vṛṇve payobhir jinve apāṁ javāṁsi | vidad gaurasya gavayasya gohe yadī vājāya sudhyo3 vahanti || RV_4,021.08

bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra | kā te niṣattiḥ kim u no mamatsi kiṁ nod-ud u harṣase dātavā u || RV_4,021.09

evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṁ varivaḥ pūrave kaḥ | puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te ‘vaso daivyasya || RV_4,021.10

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,021.11

yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit | brahma stomam maghavā somam ukthā yo aśmānaṁ śavasā bibhrad eti || RV_4,022.01

vṛṣā vṛṣandhiṁ caturaśrim asyann ugro bāhubhyāṁ nṛtamaḥ śacīvān | śriye paruṣṇīm uṣamāṇa ūrṇāṁ yasyāḥ parvāṇi sakhyāya vivye || RV_4,022.02

yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ | dadhāno vajram bāhvor uśantaṁ dyām amena rejayat pra bhūma || RV_4,022.03

viśvā rodhāṁsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ | ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ || RV_4,022.04

tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā | yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṁ vajreṇa śavasāviveṣīḥ || RV_4,022.05

tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ | adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta || RV_4,022.06

atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ | yat sīm anu pra muco badbadhānā dīrghām anu prasitiṁ syandayadhyai || RV_4,022.07

pipīḻe aṁśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ | asmadryak chuśucānasya yamyā āśur na raśmiṁ tuvyojasaṁ goḥ || RV_4,022.08

asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṁsi | asmabhyaṁ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya || RV_4,022.09

asmākam it su śṛṇuhi tvam indrāsmabhyaṁ citrām̐ upa māhi vājān | asmabhyaṁ viśvā iṣaṇaḥ puraṁdhīr asmākaṁ su maghavan bodhi godāḥ || RV_4,022.10

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,022.11

kathā mahām avṛdhat kasya hotur yajñaṁ juṣāṇo abhi somam ūdhaḥ | pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya || RV_4,023.01

ko asya vīraḥ sadhamādam āpa sam ānaṁśa sumatibhiḥ ko asya | kad asya citraṁ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ || RV_4,023.02

kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda | kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṁ jaritre || RV_4,023.03

kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṁ dīdhyānaḥ | devo bhuvan navedā ma ṛtānāṁ namo jagṛbhvām̐ abhi yaj jujoṣat || RV_4,023.04

kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṁ jujoṣa | kathā kad asya sakhyaṁ sakhibhyo ye asmin kāmaṁ suyujaṁ tatasre || RV_4,023.05

kim ād amatraṁ sakhyaṁ sakhibhyaḥ kadā nu te bhrātram pra bravāma | śriye sudṛśo vapur asya sargāḥ sva1r ṇa citratamam iṣa ā goḥ || RV_4,023.06

druhaṁ jighāṁsan dhvarasam anindrāṁ tetikte tigmā tujase anīkā | ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe || RV_4,023.07

ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti | ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ || RV_4,023.08

ṛtasya dṛḻhā dharuṇāni santi purūṇi candrā vapuṣe vapūṁṣi | ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ || RV_4,023.09

ṛtaṁ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ | ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte || RV_4,023.10

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,023.11

kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṁ rādhasa ā vavartat | dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṁ no janāsaḥ || RV_4,024.01

sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ | sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt || RV_4,024.02

tam in naro vi hvayante samīke ririkvāṁsas tanvaḥ kṛṇvata trām | mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau || RV_4,024.03

kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau | saṁ yad viśo ‘vavṛtranta yudhmā ād in nema indrayante abhīke || RV_4,024.04

ād id dha nema indriyaṁ yajanta ād it paktiḥ puroḻāśaṁ riricyāt | ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṁ yajadhyai || RV_4,024.05

kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti | sadhrīcīnena manasāvivenan tam it sakhāyaṁ kṛṇute samatsu || RV_4,024.06

ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ | prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṁ śuṣmam indraḥ || RV_4,024.07

yadā samaryaṁ vy aced ṛghāvā dīrghaṁ yad ājim abhy akhyad aryaḥ | acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṁ somasudbhiḥ || RV_4,024.08

bhūyasā vasnam acarat kanīyo ‘vikrīto akāniṣam punar yan | sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam || RV_4,024.09

ka imaṁ daśabhir mamendraṁ krīṇāti dhenubhiḥ | yadā vṛtrāṇi jaṅghanad athainam me punar dadat || RV_4,024.10

nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,024.11

ko adya naryo devakāma uśann indrasya sakhyaṁ jujoṣa | ko vā mahe ‘vase pāryāya samiddhe agnau sutasoma īṭṭe || RV_4,025.01

ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ | ka indrasya yujyaṁ kaḥ sakhitvaṁ ko bhrātraṁ vaṣṭi kavaye ka ūtī || RV_4,025.02

ko devānām avo adyā vṛṇīte ka ādityām̐ aditiṁ jyotir īṭṭe | kasyāśvināv indro agniḥ sutasyāṁśoḥ pibanti manasāvivenam || RV_4,025.03

tasmā agnir bhārataḥ śarma yaṁsaj jyok paśyāt sūryam uccarantam | ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām || RV_4,025.04

na taṁ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṁsat | priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī || RV_4,025.05

suprāvyaḥ prāśuṣāḻ eṣa vīraḥ suṣveḥ paktiṁ kṛṇute kevalendraḥ | nāsuṣver āpir na sakhā na jāmir duṣprāvyo ‘vahanted avācaḥ || RV_4,025.06

na revatā paṇinā sakhyam indro ‘sunvatā sutapāḥ saṁ gṛṇīte | āsya vedaḥ khidati hanti nagnaṁ vi suṣvaye paktaye kevalo bhūt || RV_4,025.07

indram pare ‘vare madhyamāsa indraṁ yānto ‘vasitāsa indram | indraṁ kṣiyanta uta yudhyamānā indraṁ naro vājayanto havante || RV_4,025.08

aham manur abhavaṁ sūryaś cāhaṁ kakṣīvām̐ ṛṣir asmi vipraḥ | ahaṁ kutsam ārjuneyaṁ ny ṛñje ‘haṁ kavir uśanā paśyatā mā || RV_4,026.01

aham bhūmim adadām āryāyāhaṁ vṛṣṭiṁ dāśuṣe martyāya | aham apo anayaṁ vāvaśānā mama devāso anu ketam āyan || RV_4,026.02

aham puro mandasāno vy airaṁ nava sākaṁ navatīḥ śambarasya | śatatamaṁ veśyaṁ sarvatātā divodāsam atithigvaṁ yad āvam || RV_4,026.03

pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā | acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam || RV_4,026.04

bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji | tūyaṁ yayau madhunā somyenota śravo vivide śyeno atra || RV_4,026.05

ṛjīpī śyeno dadamāno aṁśum parāvataḥ śakuno mandram madam | somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya || RV_4,026.06

ādāya śyeno abharat somaṁ sahasraṁ savām̐ ayutaṁ ca sākam | atrā puraṁdhir ajahād arātīr made somasya mūrā amūraḥ || RV_4,026.07

garbhe nu sann anv eṣām avedam ahaṁ devānāṁ janimāni viśvā | śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam || RV_4,027.01

na ghā sa mām apa joṣaṁ jabhārābhīm āsa tvakṣasā vīryeṇa | īrmā puraṁdhir ajahād arātīr uta vātām̐ atarac chūśuvānaḥ || RV_4,027.02

ava yac chyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ puraṁdhim | sṛjad yad asmā ava ha kṣipaj jyāṁ kṛśānur astā manasā bhuraṇyan || RV_4,027.03

ṛjipya īm indrāvato na bhujyuṁ śyeno jabhāra bṛhato adhi ṣṇoḥ | antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ || RV_4,027.04

adha śvetaṁ kalaśaṁ gobhir aktam āpipyānam maghavā śukram andhaḥ | adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai || RV_4,027.05

tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ | ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni || RV_4,028.01

tvā yujā ni khidat sūryasyendraś cakraṁ sahasā sadya indo | adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi || RV_4,028.02

ahann indro adahad agnir indo purā dasyūn madhyaṁdinād abhīke | durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt || RV_4,028.03

viśvasmāt sīm adhamām̐ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ | abādhethām amṛṇataṁ ni śatrūn avindethām apacitiṁ vadhatraiḥ || RV_4,028.04

evā satyam maghavānā yuvaṁ tad indraś ca somorvam aśvyaṁ goḥ | ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā || RV_4,028.05

ā naḥ stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ | tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ || RV_4,029.01

ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam | svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṁ ha vīraiḥ || RV_4,029.02

śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai | udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṁ ca || RV_4,029.03

acchā yo gantā nādhamānam ūtī itthā vipraṁ havamānaṁ gṛṇantam | upa tmani dadhāno dhury ā3śūn sahasrāṇi śatāni vajrabāhuḥ || RV_4,029.04

tvotāso maghavann indra viprā vayaṁ te syāma sūrayo gṛṇantaḥ | bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ || RV_4,029.05

nakir indra tvad uttaro na jyāyām̐ asti vṛtrahan | nakir evā yathā tvam || RV_4,030.01

satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ | satrā mahām̐ asi śrutaḥ || RV_4,030.02

viśve caned anā tvā devāsa indra yuyudhuḥ | yad ahā naktam ātiraḥ || RV_4,030.03

yatrota bādhitebhyaś cakraṁ kutsāya yudhyate | muṣāya indra sūryam || RV_4,030.04

yatra devām̐ ṛghāyato viśvām̐ ayudhya eka it | tvam indra vanūm̐r ahan || RV_4,030.05

yatrota martyāya kam ariṇā indra sūryam | prāvaḥ śacībhir etaśam || RV_4,030.06

kim ād utāsi vṛtrahan maghavan manyumattamaḥ | atrāha dānum ātiraḥ || RV_4,030.07

etad ghed uta vīrya1m indra cakartha pauṁsyam | striyaṁ yad durhaṇāyuvaṁ vadhīr duhitaraṁ divaḥ || RV_4,030.08

divaś cid ghā duhitaram mahān mahīyamānām | uṣāsam indra sam piṇak || RV_4,030.09

apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī | ni yat sīṁ śiśnathad vṛṣā || RV_4,030.10

etad asyā anaḥ śaye susampiṣṭaṁ vipāśy ā | sasāra sīm parāvataḥ || RV_4,030.11

uta sindhuṁ vibālyaṁ vitasthānām adhi kṣami | pari ṣṭhā indra māyayā || RV_4,030.12

uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam | puro yad asya sampiṇak || RV_4,030.13

uta dāsaṁ kaulitaram bṛhataḥ parvatād adhi | avāhann indra śambaram || RV_4,030.14

uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ | adhi pañca pradhīm̐r iva || RV_4,030.15

uta tyam putram agruvaḥ parāvṛktaṁ śatakratuḥ | uktheṣv indra ābhajat || RV_4,030.16

uta tyā turvaśāyadū asnātārā śacīpatiḥ | indro vidvām̐ apārayat || RV_4,030.17

uta tyā sadya āryā sarayor indra pārataḥ | arṇācitrarathāvadhīḥ || RV_4,030.18

anu dvā jahitā nayo ’ndhaṁ śroṇaṁ ca vṛtrahan | na tat te sumnam aṣṭave || RV_4,030.19

śatam aśmanmayīnām purām indro vy āsyat | divodāsāya dāśuṣe || RV_4,030.20

asvāpayad dabhītaye sahasrā triṁśataṁ hathaiḥ | dāsānām indro māyayā || RV_4,030.21

sa ghed utāsi vṛtrahan samāna indra gopatiḥ | yas tā viśvāni cicyuṣe || RV_4,030.22

uta nūnaṁ yad indriyaṁ kariṣyā indra pauṁsyam | adyā nakiṣ ṭad ā minat || RV_4,030.23

vāmaṁ-vāmaṁ ta ādure devo dadātv aryamā | vāmam pūṣā vāmam bhago vāmaṁ devaḥ karūḻatī || RV_4,030.24

kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā | kayā śaciṣṭhayā vṛtā || RV_4,031.01

kas tvā satyo madānām maṁhiṣṭho matsad andhasaḥ | dṛḻhā cid āruje vasu || RV_4,031.02

abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām | śatam bhavāsy ūtibhiḥ || RV_4,031.03

abhī na ā vavṛtsva cakraṁ na vṛttam arvataḥ | niyudbhiś carṣaṇīnām || RV_4,031.04

pravatā hi kratūnām ā hā padeva gacchasi | abhakṣi sūrye sacā || RV_4,031.05

saṁ yat ta indra manyavaḥ saṁ cakrāṇi dadhanvire | adha tve adha sūrye || RV_4,031.06

uta smā hi tvām āhur in maghavānaṁ śacīpate | dātāram avidīdhayum || RV_4,031.07

uta smā sadya it pari śaśamānāya sunvate | purū cin maṁhase vasu || RV_4,031.08

nahi ṣmā te śataṁ cana rādho varanta āmuraḥ | na cyautnāni kariṣyataḥ || RV_4,031.09

asmām̐ avantu te śatam asmān sahasram ūtayaḥ | asmān viśvā abhiṣṭayaḥ || RV_4,031.10

asmām̐ ihā vṛṇīṣva sakhyāya svastaye | maho rāye divitmate || RV_4,031.11

asmām̐ aviḍḍhi viśvahendra rāyā parīṇasā | asmān viśvābhir ūtibhiḥ || RV_4,031.12

asmabhyaṁ tām̐ apā vṛdhi vrajām̐ asteva gomataḥ | navābhir indrotibhiḥ || RV_4,031.13

asmākaṁ dhṛṣṇuyā ratho dyumām̐ indrānapacyutaḥ | gavyur aśvayur īyate || RV_4,031.14

asmākam uttamaṁ kṛdhi śravo deveṣu sūrya | varṣiṣṭhaṁ dyām ivopari || RV_4,031.15

ā tū na indra vṛtrahann asmākam ardham ā gahi | mahān mahībhir ūtibhiḥ || RV_4,032.01

bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā | citraṁ kṛṇoṣy ūtaye || RV_4,032.02

dabhrebhiś cic chaśīyāṁsaṁ haṁsi vrādhantam ojasā | sakhibhir ye tve sacā || RV_4,032.03

vayam indra tve sacā vayaṁ tvābhi nonumaḥ | asmām̐-asmām̐ id ud ava || RV_4,032.04

sa naś citrābhir adrivo ’navadyābhir ūtibhiḥ | anādhṛṣṭābhir ā gahi || RV_4,032.05

bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ | yujo vājāya ghṛṣvaye || RV_4,032.06

tvaṁ hy eka īśiṣa indra vājasya gomataḥ | sa no yandhi mahīm iṣam || RV_4,032.07

na tvā varante anyathā yad ditsasi stuto magham | stotṛbhya indra girvaṇaḥ || RV_4,032.08

abhi tvā gotamā girānūṣata pra dāvane | indra vājāya ghṛṣvaye || RV_4,032.09

pra te vocāma vīryā3 yā mandasāna ārujaḥ | puro dāsīr abhītya || RV_4,032.10

tā te gṛṇanti vedhaso yāni cakartha pauṁsyā | suteṣv indra girvaṇaḥ || RV_4,032.11

avīvṛdhanta gotamā indra tve stomavāhasaḥ | aiṣu dhā vīravad yaśaḥ || RV_4,032.12

yac cid dhi śaśvatām asīndra sādhāraṇas tvam | taṁ tvā vayaṁ havāmahe || RV_4,032.13

arvācīno vaso bhavāsme su matsvāndhasaḥ | somānām indra somapāḥ || RV_4,032.14

asmākaṁ tvā matīnām ā stoma indra yacchatu | arvāg ā vartayā harī || RV_4,032.15

puroḻāśaṁ ca no ghaso joṣayāse giraś ca naḥ | vadhūyur iva yoṣaṇām || RV_4,032.16

sahasraṁ vyatīnāṁ yuktānām indram īmahe | śataṁ somasya khāryaḥ || RV_4,032.17

sahasrā te śatā vayaṁ gavām ā cyāvayāmasi | asmatrā rādha etu te || RV_4,032.18

daśa te kalaśānāṁ hiraṇyānām adhīmahi | bhūridā asi vṛtrahan || RV_4,032.19

bhūridā bhūri dehi no mā dabhram bhūry ā bhara | bhūri ghed indra ditsasi || RV_4,032.20

bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan | ā no bhajasva rādhasi || RV_4,032.21

pra te babhrū vicakṣaṇa śaṁsāmi goṣaṇo napāt | mābhyāṁ gā anu śiśrathaḥ || RV_4,032.22

kanīnakeva vidradhe nave drupade arbhake | babhrū yāmeṣu śobhete || RV_4,032.23

aram ma usrayāmṇe ‘ram anusrayāmṇe | babhrū yāmeṣv asridhā || RV_4,032.24

pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṁ dhenum īḻe | ye vātajūtās taraṇibhir evaiḥ pari dyāṁ sadyo apaso babhūvuḥ || RV_4,033.01

yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṁsanābhiḥ | ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai || RV_4,033.02

punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā | te vājo vibhvām̐ ṛbhur indravanto madhupsaraso no ‘vantu yajñam || RV_4,033.03

yat saṁvatsam ṛbhavo gām arakṣan yat saṁvatsam ṛbhavo mā apiṁśan | yat saṁvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ || RV_4,033.04

jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha | kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ || RV_4,033.05

satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām | vibhrājamānām̐ś camasām̐ ahevāvenat tvaṣṭā caturo dadṛśvān || RV_4,033.06

dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ | sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ || RV_4,033.07

rathaṁ ye cakruḥ suvṛtaṁ nareṣṭhāṁ ye dhenuṁ viśvajuvaṁ viśvarūpām | ta ā takṣantv ṛbhavo rayiṁ naḥ svavasaḥ svapasaḥ suhastāḥ || RV_4,033.08

apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ | vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā || RV_4,033.09

ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā | te rāyas poṣaṁ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram || RV_4,033.10

idāhnaḥ pītim uta vo madaṁ dhur na ṛte śrāntasya sakhyāya devāḥ | te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta || RV_4,033.11

ṛbhur vibhvā vāja indro no acchemaṁ yajñaṁ ratnadheyopa yāta | idā hi vo dhiṣaṇā devy ahnām adhāt pītiṁ sam madā agmatā vaḥ || RV_4,034.01

vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam | saṁ vo madā agmata sam puraṁdhiḥ suvīrām asme rayim erayadhvam || RV_4,034.02

ayaṁ vo yajña ṛbhavo ‘kāri yam ā manuṣvat pradivo dadhidhve | pra vo ‘cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ || RV_4,034.03

abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya | pibata vājā ṛbhavo dade vo mahi tṛtīyaṁ savanam madāya || RV_4,034.04

ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ | ā vaḥ pītayo ‘bhipitve ahnām imā astaṁ navasva iva gman || RV_4,034.05

ā napātaḥ śavaso yātanopemaṁ yajñaṁ namasā hūyamānāḥ | sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ || RV_4,034.06

sajoṣā indra varuṇena somaṁ sajoṣāḥ pāhi girvaṇo marudbhiḥ | agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ || RV_4,034.07

sajoṣasa ādityair mādayadhvaṁ sajoṣasa ṛbhavaḥ parvatebhiḥ | sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ || RV_4,034.08

ye aśvinā ye pitarā ya ūtī dhenuṁ tatakṣur ṛbhavo ye aśvā | ye aṁsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ || RV_4,034.09

ye gomantaṁ vājavantaṁ suvīraṁ rayiṁ dhattha vasumantam purukṣum | te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṁ gṛṇanti || RV_4,034.10

nāpābhūta na vo ’tītṛṣāmāniḥśastā ṛbhavo yajñe asmin | sam indreṇa madatha sam marudbhiḥ saṁ rājabhī ratnadheyāya devāḥ || RV_4,034.11

ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta | asmin hi vaḥ savane ratnadheyaṁ gamantv indram anu vo madāsaḥ || RV_4,035.01

āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ | sukṛtyayā yat svapasyayā cam̐ ekaṁ vicakra camasaṁ caturdhā || RV_4,035.02

vy akṛṇota camasaṁ caturdhā sakhe vi śikṣety abravīta | athaita vājā amṛtasya panthāṁ gaṇaṁ devānām ṛbhavaḥ suhastāḥ || RV_4,035.03

kimmayaḥ svic camasa eṣa āsa yaṁ kāvyena caturo vicakra | athā sunudhvaṁ savanam madāya pāta ṛbhavo madhunaḥ somyasya || RV_4,035.04

śacyākarta pitarā yuvānā śacyākarta camasaṁ devapānam | śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ || RV_4,035.05

yo vaḥ sunoty abhipitve ahnāṁ tīvraṁ vājāsaḥ savanam madāya | tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ || RV_4,035.06

prātaḥ sutam apibo haryaśva mādhyaṁdinaṁ savanaṁ kevalaṁ te | sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīm̐r yām̐ indra cakṛṣe sukṛtyā || RV_4,035.07

ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda | te ratnaṁ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ || RV_4,035.08

yat tṛtīyaṁ savanaṁ ratnadheyam akṛṇudhvaṁ svapasyā suhastāḥ | tad ṛbhavaḥ pariṣiktaṁ va etat sam madebhir indriyebhiḥ pibadhvam || RV_4,035.09

anaśvo jāto anabhīśur ukthyo3 rathas tricakraḥ pari vartate rajaḥ | mahat tad vo devyasya pravācanaṁ dyām ṛbhavaḥ pṛthivīṁ yac ca puṣyatha || RV_4,036.01

rathaṁ ye cakruḥ suvṛtaṁ sucetaso ‘vihvarantam manasas pari dhyayā | tām̐ ū nv a1sya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi || RV_4,036.02

tad vo vājā ṛbhavaḥ supravācanaṁ deveṣu vibhvo abhavan mahitvanam | jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha || RV_4,036.03

ekaṁ vi cakra camasaṁ caturvayaṁ niś carmaṇo gām ariṇīta dhītibhiḥ | athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam || RV_4,036.04

ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ | vibhvataṣṭo vidatheṣu pravācyo yaṁ devāso ‘vathā sa vicarṣaṇiḥ || RV_4,036.05

sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ | sa rāyas poṣaṁ sa suvīryaṁ dadhe yaṁ vājo vibhvām̐ ṛbhavo yam āviṣuḥ || RV_4,036.06

śreṣṭhaṁ vaḥ peśo adhi dhāyi darśataṁ stomo vājā ṛbhavas taṁ jujuṣṭana | dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi || RV_4,036.07

yūyam asmabhyaṁ dhiṣaṇābhyas pari vidvāṁso viśvā naryāṇi bhojanā | dyumantaṁ vājaṁ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ || RV_4,036.08

iha prajām iha rayiṁ rarāṇā iha śravo vīravat takṣatā naḥ | yena vayaṁ citayemāty anyān taṁ vājaṁ citram ṛbhavo dadā naḥ || RV_4,036.09

upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ | yathā yajñam manuṣo vikṣv ā3su dadhidhve raṇvāḥ sudineṣv ahnām || RV_4,037.01

te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ | pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ || RV_4,037.02

tryudāyaṁ devahitaṁ yathā vaḥ stomo vājā ṛbhukṣaṇo dade vaḥ | juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam || RV_4,037.03

pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ | indrasya sūno śavaso napāto ’nu vaś cety agriyam madāya || RV_4,037.04

ṛbhum ṛbhukṣaṇo rayiṁ vāje vājintamaṁ yujam | indrasvantaṁ havāmahe sadāsātamam aśvinam || RV_4,037.05

sed ṛbhavo yam avatha yūyam indraś ca martyam | sa dhībhir astu sanitā medhasātā so arvatā || RV_4,037.06

vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave | asmabhyaṁ sūrayaḥ stutā viśvā āśās tarīṣaṇi || RV_4,037.07

taṁ no vājā ṛbhukṣaṇa indra nāsatyā rayim | sam aśvaṁ carṣaṇibhya ā puru śasta maghattaye || RV_4,037.08

uto hi vāṁ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe | kṣetrāsāṁ dadathur urvarāsāṁ ghanaṁ dasyubhyo abhibhūtim ugram || RV_4,038.01

uta vājinam puruniṣṣidhvānaṁ dadhikrām u dadathur viśvakṛṣṭim | ṛjipyaṁ śyenam pruṣitapsum āśuṁ carkṛtyam aryo nṛpatiṁ na śūram || RV_4,038.02

yaṁ sīm anu pravateva dravantaṁ viśvaḥ pūrur madati harṣamāṇaḥ | paḍbhir gṛdhyantam medhayuṁ na śūraṁ rathaturaṁ vātam iva dhrajantam || RV_4,038.03

yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan | āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ || RV_4,038.04

uta smainaṁ vastramathiṁ na tāyum anu krośanti kṣitayo bhareṣu | nīcāyamānaṁ jasuriṁ na śyenaṁ śravaś cācchā paśumac ca yūtham || RV_4,038.05

uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām | srajaṁ kṛṇvāno janyo na śubhvā reṇuṁ rerihat kiraṇaṁ dadaśvān || RV_4,038.06

uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye | turaṁ yatīṣu turayann ṛjipyo ‘dhi bhruvoḥ kirate reṇum ṛñjan || RV_4,038.07

uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante | yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan || RV_4,038.08

uta smāsya panayanti janā jūtiṁ kṛṣṭipro abhibhūtim āśoḥ | utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ || RV_4,038.09

ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna | sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṁsi || RV_4,038.10

āśuṁ dadhikrāṁ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma | ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan || RV_4,039.01

mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ | yam pūrubhyo dīdivāṁsaṁ nāgniṁ dadathur mitrāvaruṇā taturim || RV_4,039.02

yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau | anāgasaṁ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ || RV_4,039.03

dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṁ nāma bhadram | svastaye varuṇam mitram agniṁ havāmaha indraṁ vajrabāhum || RV_4,039.04

indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ | dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam || RV_4,039.05

dadhikrāvṇo akāriṣaṁ jiṣṇor aśvasya vājinaḥ | surabhi no mukhā karat pra ṇa āyūṁṣi tāriṣat || RV_4,039.06

dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu | apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ || RV_4,040.01

satvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat | satyo dravo dravaraḥ pataṁgaro dadhikrāveṣam ūrjaṁ svar janat || RV_4,040.02

uta smāsya dravatas turaṇyataḥ parṇaṁ na ver anu vāti pragardhinaḥ | śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ || RV_4,040.03

uta sya vājī kṣipaṇiṁ turaṇyati grīvāyām baddho apikakṣa āsani | kratuṁ dadhikrā anu saṁtavītvat pathām aṅkāṁsy anv āpanīphaṇat || RV_4,040.04

haṁsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat | nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam || RV_4,040.05

indrā ko vāṁ varuṇā sumnam āpa stomo haviṣmām̐ amṛto na hotā | yo vāṁ hṛdi kratumām̐ asmad uktaḥ pasparśad indrāvaruṇā namasvān || RV_4,041.01

indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān | sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve || RV_4,041.02

indrā ha ratnaṁ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā | yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite || RV_4,041.03

indrā yuvaṁ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṁ vajram | yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ || RV_4,041.04

indrā yuvaṁ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ | sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ || RV_4,041.05

toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṁsye | indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām || RV_4,041.06

yuvām id dhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī | vṛṇīmahe sakhyāya priyāya śūrā maṁhiṣṭhā pitareva śambhū || RV_4,041.07

tā vāṁ dhiyo ‘vase vājayantīr ājiṁ na jagmur yuvayūḥ sudānū | śriye na gāva upa somam asthur indraṁ giro varuṇam me manīṣāḥ || RV_4,041.08

imā indraṁ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ | upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ || RV_4,041.09

aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma | tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām || RV_4,041.10

ā no bṛhantā bṛhatībhir ūtī indra yātaṁ varuṇa vājasātau | yad didyavaḥ pṛtanāsu prakrīḻān tasya vāṁ syāma sanitāra ājeḥ || RV_4,041.11

mama dvitā rāṣṭraṁ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ | kratuṁ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ || RV_4,042.01

ahaṁ rājā varuṇo mahyaṁ tāny asuryāṇi prathamā dhārayanta | kratuṁ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ || RV_4,042.02

aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke | tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṁ rodasī dhārayaṁ ca || RV_4,042.03

aham apo apinvam ukṣamāṇā dhārayaṁ divaṁ sadana ṛtasya | ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma || RV_4,042.04

māṁ naraḥ svaśvā vājayanto māṁ vṛtāḥ samaraṇe havante | kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ || RV_4,042.05

ahaṁ tā viśvā cakaraṁ nakir mā daivyaṁ saho varate apratītam | yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre || RV_4,042.06

viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ | tvaṁ vṛtrāṇi śṛṇviṣe jaghanvān tvaṁ vṛtām̐ ariṇā indra sindhūn || RV_4,042.07

asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne | ta āyajanta trasadasyum asyā indraṁ na vṛtraturam ardhadevam || RV_4,042.08

purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ | athā rājānaṁ trasadasyum asyā vṛtrahaṇaṁ dadathur ardhadevam || RV_4,042.09

rāyā vayaṁ sasavāṁso madema havyena devā yavasena gāvaḥ | tāṁ dhenum indrāvaruṇā yuvaṁ no viśvāhā dhattam anapasphurantīm || RV_4,042.10

ka u śravat katamo yajñiyānāṁ vandāru devaḥ katamo juṣāte | kasyemāṁ devīm amṛteṣu preṣṭhāṁ hṛdi śreṣāma suṣṭutiṁ suhavyām || RV_4,043.01

ko mṛḻāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ | rathaṁ kam āhur dravadaśvam āśuṁ yaṁ sūryasya duhitāvṛṇīta || RV_4,043.02

makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām | diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā || RV_4,043.03

kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā | ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī || RV_4,043.04

uru vāṁ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām | madhvā mādhvī madhu vām pruṣāyan yat sīṁ vām pṛkṣo bhurajanta pakvāḥ || RV_4,043.05

sindhur ha vāṁ rasayā siñcad aśvān ghṛṇā vayo ‘ruṣāsaḥ pari gman | tad ū ṣu vām ajiraṁ ceti yānaṁ yena patī bhavathaḥ sūryāyāḥ || RV_4,043.06

iheha yad vāṁ samanā papṛkṣe seyam asme sumatir vājaratnā | uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik || RV_4,043.07

taṁ vāṁ rathaṁ vayam adyā huvema pṛthujrayam aśvinā saṁgatiṁ goḥ | yaḥ sūryāṁ vahati vandhurāyur girvāhasam purutamaṁ vasūyum || RV_4,044.01

yuvaṁ śriyam aśvinā devatā tāṁ divo napātā vanathaḥ śacībhiḥ | yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām || RV_4,044.02

ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ | ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat || RV_4,044.03

hiraṇyayena purubhū rathenemaṁ yajñaṁ nāsatyopa yātam | pibātha in madhunaḥ somyasya dadhatho ratnaṁ vidhate janāya || RV_4,044.04

ā no yātaṁ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena | mā vām anye ni yaman devayantaḥ saṁ yad dade nābhiḥ pūrvyā vām || RV_4,044.05

nū no rayim puruvīram bṛhantaṁ dasrā mimāthām ubhayeṣv asme | naro yad vām aśvinā stomam āvan sadhastutim ājamīḻhāso agman || RV_4,044.06

iheha yad vāṁ samanā papṛkṣe seyam asme sumatir vājaratnā | uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik || RV_4,044.07

eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi | pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate || RV_4,045.01

ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu | aporṇuvantas tama ā parīvṛtaṁ sva1r ṇa śukraṁ tanvanta ā rajaḥ || RV_4,045.02

madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṁ ratham | ā vartanim madhunā jinvathas patho dṛtiṁ vahethe madhumantam aśvinā || RV_4,045.03

haṁsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ | udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ || RV_4,045.04

svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā | yan niktahastas taraṇir vicakṣaṇaḥ somaṁ suṣāva madhumantam adribhiḥ || RV_4,045.05

ākenipāso ahabhir davidhvataḥ sva1r ṇa śukraṁ tanvanta ā rajaḥ | sūraś cid aśvān yuyujāna īyate viśvām̐ anu svadhayā cetathas pathaḥ || RV_4,045.06

pra vām avocam aśvinā dhiyaṁdhā rathaḥ svaśvo ajaro yo asti | yena sadyaḥ pari rajāṁsi yātho haviṣmantaṁ taraṇim bhojam accha || RV_4,045.07

agram pibā madhūnāṁ sutaṁ vāyo diviṣṭiṣu | tvaṁ hi pūrvapā asi || RV_4,046.01

śatenā no abhiṣṭibhir niyutvām̐ indrasārathiḥ | vāyo sutasya tṛmpatam || RV_4,046.02

ā vāṁ sahasraṁ haraya indravāyū abhi prayaḥ | vahantu somapītaye || RV_4,046.03

rathaṁ hiraṇyavandhuram indravāyū svadhvaram | ā hi sthātho divispṛśam || RV_4,046.04

rathena pṛthupājasā dāśvāṁsam upa gacchatam | indravāyū ihā gatam || RV_4,046.05

indravāyū ayaṁ sutas taṁ devebhiḥ sajoṣasā | pibataṁ dāśuṣo gṛhe || RV_4,046.06

iha prayāṇam astu vām indravāyū vimocanam | iha vāṁ somapītaye || RV_4,046.07

vāyo śukro ayāmi te madhvo agraṁ diviṣṭiṣu | ā yāhi somapītaye spārho deva niyutvatā || RV_4,047.01

indraś ca vāyav eṣāṁ somānām pītim arhathaḥ | yuvāṁ hi yantīndavo nimnam āpo na sadhryak || RV_4,047.02

vāyav indraś ca śuṣmiṇā sarathaṁ śavasas patī | niyutvantā na ūtaya ā yātaṁ somapītaye || RV_4,047.03

yā vāṁ santi puruspṛho niyuto dāśuṣe narā | asme tā yajñavāhasendravāyū ni yacchatam || RV_4,047.04

vihi hotrā avītā vipo na rāyo aryaḥ | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.01

niryuvāṇo aśastīr niyutvām̐ indrasārathiḥ | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.02

anu kṛṣṇe vasudhitī yemāte viśvapeśasā | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.03

vahantu tvā manoyujo yuktāso navatir nava | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.04

vāyo śataṁ harīṇāṁ yuvasva poṣyāṇām | uta vā te sahasriṇo ratha ā yātu pājasā || RV_4,048.05

idaṁ vām āsye haviḥ priyam indrābṛhaspatī | uktham madaś ca śasyate || RV_4,049.01

ayaṁ vām pari ṣicyate soma indrābṛhaspatī | cārur madāya pītaye || RV_4,049.02

ā na indrābṛhaspatī gṛham indraś ca gacchatam | somapā somapītaye || RV_4,049.03

asme indrābṛhaspatī rayiṁ dhattaṁ śatagvinam | aśvāvantaṁ sahasriṇam || RV_4,049.04

indrābṛhaspatī vayaṁ sute gīrbhir havāmahe | asya somasya pītaye || RV_4,049.05

somam indrābṛhaspatī pibataṁ dāśuṣo gṛhe | mādayethāṁ tadokasā || RV_4,049.06

yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa | tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam || RV_4,050.01

dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre | pṛṣantaṁ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim || RV_4,050.02

bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ | tubhyaṁ khātā avatā adridugdhā madhvaḥ ścotanty abhito virapśam || RV_4,050.03

bṛhaspatiḥ prathamaṁ jāyamāno maho jyotiṣaḥ parame vyoman | saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṁsi || RV_4,050.04

sa suṣṭubhā sa ṛkvatā gaṇena valaṁ ruroja phaligaṁ raveṇa | bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat || RV_4,050.05

evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ | bṛhaspate suprajā vīravanto vayaṁ syāma patayo rayīṇām || RV_4,050.06

sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa | bṛhaspatiṁ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam || RV_4,050.07

sa it kṣeti sudhita okasi sve tasmā iḻā pinvate viśvadānīm | tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti || RV_4,050.08

apratīto jayati saṁ dhanāni pratijanyāny uta yā sajanyā | avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ || RV_4,050.09

indraś ca somam pibatam bṛhaspate ‘smin yajñe mandasānā vṛṣaṇvasū | ā vāṁ viśantv indavaḥ svābhuvo ‘sme rayiṁ sarvavīraṁ ni yacchatam || RV_4,050.10

bṛhaspata indra vardhataṁ naḥ sacā sā vāṁ sumatir bhūtv asme | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr jajastam aryo vanuṣām arātīḥ || RV_4,050.11

idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt | nūnaṁ divo duhitaro vibhātīr gātuṁ kṛṇavann uṣaso janāya || RV_4,051.01

asthur u citrā uṣasaḥ purastān mitā iva svaravo ‘dhvareṣu | vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ || RV_4,051.02

ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ | acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye || RV_4,051.03

kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya | yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa || RV_4,051.04

yūyaṁ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ | prabodhayantīr uṣasaḥ sasantaṁ dvipāc catuṣpāc carathāya jīvam || RV_4,051.05

kva svid āsāṁ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām | śubhaṁ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ || RV_4,051.06

tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ | yāsv ījānaḥ śaśamāna ukthaiḥ stuvañ chaṁsan draviṇaṁ sadya āpa || RV_4,051.07

tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ | ṛtasya devīḥ sadaso budhānā gavāṁ na sargā uṣaso jarante || RV_4,051.08

tā in nv e3va samanā samānīr amītavarṇā uṣasaś caranti | gūhantīr abhvam asitaṁ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ || RV_4,051.09

rayiṁ divo duhitaro vibhātīḥ prajāvantaṁ yacchatāsmāsu devīḥ | syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma || RV_4,051.10

tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ | vayaṁ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī || RV_4,051.11

prati ṣyā sūnarī janī vyucchantī pari svasuḥ | divo adarśi duhitā || RV_4,052.01

aśveva citrāruṣī mātā gavām ṛtāvarī | sakhābhūd aśvinor uṣāḥ || RV_4,052.02

uta sakhāsy aśvinor uta mātā gavām asi | utoṣo vasva īśiṣe || RV_4,052.03

yāvayaddveṣasaṁ tvā cikitvit sūnṛtāvari | prati stomair abhutsmahi || RV_4,052.04

prati bhadrā adṛkṣata gavāṁ sargā na raśmayaḥ | oṣā aprā uru jrayaḥ || RV_4,052.05

āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ | uṣo anu svadhām ava || RV_4,052.06

ā dyāṁ tanoṣi raśmibhir āntarikṣam uru priyam | uṣaḥ śukreṇa śociṣā || RV_4,052.07

tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ | chardir yena dāśuṣe yacchati tmanā tan no mahām̐ ud ayān devo aktubhiḥ || RV_4,053.01

divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṁ drāpim prati muñcate kaviḥ | vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam || RV_4,053.02

āprā rajāṁsi divyāni pārthivā ślokaṁ devaḥ kṛṇute svāya dharmaṇe | pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat || RV_4,053.03

adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate | prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati || RV_4,053.04

trir antarikṣaṁ savitā mahitvanā trī rajāṁsi paribhus trīṇi rocanā | tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā || RV_4,053.05

bṛhatsumnaḥ prasavītā niveśano jagataḥ sthātur ubhayasya yo vaśī | sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṁhasaḥ || RV_4,053.06

āgan deva ṛtubhir vardhatu kṣayaṁ dadhātu naḥ savitā suprajām iṣam | sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṁ rayim asme sam invatu || RV_4,053.07

abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṁ no atra draviṇaṁ yathā dadhat || RV_4,054.01

devebhyo hi prathamaṁ yajñiyebhyo ‘mṛtatvaṁ suvasi bhāgam uttamam | ād id dāmānaṁ savitar vy ūrṇuṣe ’nūcīnā jīvitā mānuṣebhyaḥ || RV_4,054.02

acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā | deveṣu ca savitar mānuṣeṣu ca tvaṁ no atra suvatād anāgasaḥ || RV_4,054.03

na pramiye savitur daivyasya tad yathā viśvam bhuvanaṁ dhārayiṣyati | yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat || RV_4,054.04

indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayām̐ ebhyaḥ suvasi pastyāvataḥ | yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te || RV_4,054.05

ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti | indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṁsat || RV_4,054.06

ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṁ naḥ | sahīyaso varuṇa mitra martāt ko vo ‘dhvare varivo dhāti devāḥ || RV_4,055.01

pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ | vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ || RV_4,055.02

pra pastyā3m aditiṁ sindhum arkaiḥ svastim īḻe sakhyāya devīm | ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe || RV_4,055.03

vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṁ gātum agniḥ | indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham || RV_4,055.04

ā parvatasya marutām avāṁsi devasya trātur avri bhagasya | pāt patir janyād aṁhaso no mitro mitriyād uta na uruṣyet || RV_4,055.05

nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ | samudraṁ na saṁcaraṇe saniṣyavo gharmasvaraso nadyo3 apa vran || RV_4,055.06

devair no devy aditir ni pātu devas trātā trāyatām aprayucchan | nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṁ sānv agneḥ || RV_4,055.07

agnir īśe vasavyasyāgnir mahaḥ saubhagasya | tāny asmabhyaṁ rāsate || RV_4,055.08

uṣo maghony ā vaha sūnṛte vāryā puru | asmabhyaṁ vājinīvati || RV_4,055.09

tat su naḥ savitā bhago varuṇo mitro aryamā | indro no rādhasā gamat || RV_4,055.10

mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṁ śucayadbhir arkaiḥ | yat sīṁ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ || RV_4,056.01

devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe | ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ || RV_4,056.02

sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna | urvī gabhīre rajasī sumeke avaṁśe dhīraḥ śacyā sam airat || RV_4,056.03

nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ | urūcī viśve yajate ni pātaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,056.04

pra vām mahi dyavī abhy upastutim bharāmahe | śucī upa praśastaye || RV_4,056.05

punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ | ūhyāthe sanād ṛtam || RV_4,056.06

mahī mitrasya sādhathas tarantī pipratī ṛtam | pari yajñaṁ ni ṣedathuḥ || RV_4,056.07

kṣetrasya patinā vayaṁ hiteneva jayāmasi | gām aśvam poṣayitnv ā sa no mṛḻātīdṛśe || RV_4,057.01

kṣetrasya pate madhumantam ūrmiṁ dhenur iva payo asmāsu dhukṣva | madhuścutaṁ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḻayantu || RV_4,057.02

madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam | kṣetrasya patir madhumān no astv ariṣyanto anv enaṁ carema || RV_4,057.03

śunaṁ vāhāḥ śunaṁ naraḥ śunaṁ kṛṣatu lāṅgalam | śunaṁ varatrā badhyantāṁ śunam aṣṭrām ud iṅgaya || RV_4,057.04

śunāsīrāv imāṁ vācaṁ juṣethāṁ yad divi cakrathuḥ payaḥ | tenemām upa siñcatam || RV_4,057.05

arvācī subhage bhava sīte vandāmahe tvā | yathā naḥ subhagāsasi yathā naḥ suphalāsasi || RV_4,057.06

indraḥ sītāṁ ni gṛhṇātu tām pūṣānu yacchatu | sā naḥ payasvatī duhām uttarām-uttarāṁ samām || RV_4,057.07

śunaṁ naḥ phālā vi kṛṣantu bhūmiṁ śunaṁ kīnāśā abhi yantu vāhaiḥ | śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam || RV_4,057.08

samudrād ūrmir madhumām̐ ud ārad upāṁśunā sam amṛtatvam ānaṭ | ghṛtasya nāma guhyaṁ yad asti jihvā devānām amṛtasya nābhiḥ || RV_4,058.01

vayaṁ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ | upa brahmā śṛṇavac chasyamānaṁ catuḥśṛṅgo ‘vamīd gaura etat || RV_4,058.02

catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya | tridhā baddho vṛṣabho roravīti maho devo martyām̐ ā viveśa || RV_4,058.03

tridhā hitam paṇibhir guhyamānaṁ gavi devāso ghṛtam anv avindan | indra ekaṁ sūrya ekaṁ jajāna venād ekaṁ svadhayā niṣ ṭatakṣuḥ || RV_4,058.04

etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe | ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām || RV_4,058.05

samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ | ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ || RV_4,058.06

sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ | ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ || RV_4,058.07

abhi pravanta samaneva yoṣāḥ kalyāṇya1ḥ smayamānāso agnim | ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ || RV_4,058.08

kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi | yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante || RV_4,058.09

abhy arṣata suṣṭutiṁ gavyam ājim asmāsu bhadrā draviṇāni dhatta | imaṁ yajñaṁ nayata devatā no ghṛtasya dhārā madhumat pavante || RV_4,058.10

dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy a1ntar āyuṣi | apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṁ ta ūrmim || RV_4,058.11