somasya mā tavasaṁ vakṣy agne vahniṁ cakartha vidathe yajadhyai | devām̐ acchā dīdyad yuñje adriṁ śamāye agne tanvaṁ juṣasva || RV_3,001.01

prāñcaṁ yajñaṁ cakṛma vardhatāṁ gīḥ samidbhir agniṁ namasā duvasyan | divaḥ śaśāsur vidathā kavīnāṁ gṛtsāya cit tavase gātum īṣuḥ || RV_3,001.02

mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ | avindann u darśatam apsv a1ntar devāso agnim apasi svasṝṇām || RV_3,001.03

avardhayan subhagaṁ sapta yahvīḥ śvetaṁ jajñānam aruṣam mahitvā | śiśuṁ na jātam abhy ārur aśvā devāso agniṁ janiman vapuṣyan || RV_3,001.04

śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ | śocir vasānaḥ pary āyur apāṁ śriyo mimīte bṛhatīr anūnāḥ || RV_3,001.05

vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ | sanā atra yuvatayaḥ sayonīr ekaṁ garbhaṁ dadhire sapta vāṇīḥ || RV_3,001.06

stīrṇā asya saṁhato viśvarūpā ghṛtasya yonau sravathe madhūnām | asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī || RV_3,001.07

babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṁṣi | ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena || RV_3,001.08

pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ | guhā carantaṁ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva || RV_3,001.09

pituś ca garbhaṁ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ | vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye3 ni pāhi || RV_3,001.10

urau mahām̐ anibādhe vavardhāpo agniṁ yaśasaḥ saṁ hi pūrvīḥ | ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām || RV_3,001.11

akro na babhriḥ samithe mahīnāṁ didṛkṣeyaḥ sūnave bhāṛjīkaḥ | ud usriyā janitā yo jajānāpāṁ garbho nṛtamo yahvo agniḥ || RV_3,001.12

apāṁ garbhaṁ darśatam oṣadhīnāṁ vanā jajāna subhagā virūpam | devāsaś cin manasā saṁ hi jagmuḥ paniṣṭhaṁ jātaṁ tavasaṁ duvasyan || RV_3,001.13

bṛhanta id bhānavo bhāṛjīkam agniṁ sacanta vidyuto na śukrāḥ | guheva vṛddhaṁ sadasi sve antar apāra ūrve amṛtaṁ duhānāḥ || RV_3,001.14

īḻe ca tvā yajamāno havirbhir īḻe sakhitvaṁ sumatiṁ nikāmaḥ | devair avo mimīhi saṁ jaritre rakṣā ca no damyebhir anīkaiḥ || RV_3,001.15

upakṣetāras tava supraṇīte ‘gne viśvāni dhanyā dadhānāḥ | suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūm̐r adevān || RV_3,001.16

ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān | prati martām̐ avāsayo damūnā anu devān rathiro yāsi sādhan || RV_3,001.17

ni duroṇe amṛto martyānāṁ rājā sasāda vidathāni sādhan | ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān || RV_3,001.18

ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan | asme rayim bahulaṁ saṁtarutraṁ suvācam bhāgaṁ yaśasaṁ kṛdhī naḥ || RV_3,001.19

etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam | mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ || RV_3,001.20

janmañ-janman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ | tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma || RV_3,001.21

imaṁ yajñaṁ sahasāvan tvaṁ no devatrā dhehi sukrato rarāṇaḥ | pra yaṁsi hotar bṛhatīr iṣo no ‘gne mahi draviṇam ā yajasva || RV_3,001.22

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,001.23

vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṁ na pūtam agnaye janāmasi | dvitā hotāram manuṣaś ca vāghato dhiyā rathaṁ na kuliśaḥ sam ṛṇvati || RV_3,002.01

sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ | havyavāḻ agnir ajaraś canohito dūḻabho viśām atithir vibhāvasuḥ || RV_3,002.02

kratvā dakṣasya taruṣo vidharmaṇi devāso agniṁ janayanta cittibhiḥ | rurucānam bhānunā jyotiṣā mahām atyaṁ na vājaṁ saniṣyann upa bruve || RV_3,002.03

ā mandrasya saniṣyanto vareṇyaṁ vṛṇīmahe ahrayaṁ vājam ṛgmiyam | rātim bhṛgūṇām uśijaṁ kavikratum agniṁ rājantaṁ divyena śociṣā || RV_3,002.04

agniṁ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ | yatasrucaḥ surucaṁ viśvadevyaṁ rudraṁ yajñānāṁ sādhadiṣṭim apasām || RV_3,002.05

pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ | agne duva icchamānāsa āpyam upāsate draviṇaṁ dhehi tebhyaḥ || RV_3,002.06

ā rodasī apṛṇad ā svar mahaj jātaṁ yad enam apaso adhārayan | so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ || RV_3,002.07

namasyata havyadātiṁ svadhvaraṁ duvasyata damyaṁ jātavedasam | rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ || RV_3,002.08

tisro yahvasya samidhaḥ parijmano ‘gner apunann uśijo amṛtyavaḥ | tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ || RV_3,002.09

viśāṁ kaviṁ viśpatim mānuṣīr iṣaḥ saṁ sīm akṛṇvan svadhitiṁ na tejase | sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat || RV_3,002.10

sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṁhaḥ | vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe || RV_3,002.11

vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ | sa pūrvavaj janayañ jantave dhanaṁ samānam ajmam pary eti jāgṛviḥ || RV_3,002.12

ṛtāvānaṁ yajñiyaṁ vipram ukthya1m ā yaṁ dadhe mātariśvā divi kṣayam | taṁ citrayāmaṁ harikeśam īmahe sudītim agniṁ suvitāya navyase || RV_3,002.13

śuciṁ na yāmann iṣiraṁ svardṛśaṁ ketuṁ divo rocanasthām uṣarbudham | agnim mūrdhānaṁ divo apratiṣkutaṁ tam īmahe namasā vājinam bṛhat || RV_3,002.14

mandraṁ hotāraṁ śucim advayāvinaṁ damūnasam ukthyaṁ viśvacarṣaṇim | rathaṁ na citraṁ vapuṣāya darśatam manurhitaṁ sadam id rāya īmahe || RV_3,002.15

vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave | agnir hi devām̐ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat || RV_3,003.01

antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ | kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ || RV_3,003.02

ketuṁ yajñānāṁ vidathasya sādhanaṁ viprāso agnim mahayanta cittibhiḥ | apāṁsi yasminn adhi saṁdadhur giras tasmin sumnāni yajamāna ā cake || RV_3,003.03

pitā yajñānām asuro vipaścitāṁ vimānam agnir vayunaṁ ca vāghatām | ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ || RV_3,003.04

candram agniṁ candrarathaṁ harivrataṁ vaiśvānaram apsuṣadaṁ svarvidam | vigāhaṁ tūrṇiṁ taviṣībhir āvṛtam bhūrṇiṁ devāsa iha suśriyaṁ dadhuḥ || RV_3,003.05

agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṁ dhiyā | rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ || RV_3,003.06

agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ | vayāṁsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām || RV_3,003.07

viśpatiṁ yahvam atithiṁ naraḥ sadā yantāraṁ dhīnām uśijaṁ ca vāghatām | adhvarāṇāṁ cetanaṁ jātavedasam pra śaṁsanti namasā jūtibhir vṛdhe || RV_3,003.08

vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ | tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ || RV_3,003.09

vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa | jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā || RV_3,003.10

vaiśvānarasya daṁsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ | ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā || RV_3,003.11

samit-samit sumanā bodhy asme śucā-śucā sumatiṁ rāsi vasvaḥ | ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne || RV_3,004.01

yaṁ devāsas trir ahann āyajante dive-dive varuṇo mitro agniḥ | semaṁ yajñam madhumantaṁ kṛdhī nas tanūnapād ghṛtayoniṁ vidhantam || RV_3,004.02

pra dīdhitir viśvavārā jigāti hotāram iḻaḥ prathamaṁ yajadhyai | acchā namobhir vṛṣabhaṁ vandadhyai sa devān yakṣad iṣito yajīyān || RV_3,004.03

ūrdhvo vāṁ gātur adhvare akāry ūrdhvā śocīṁṣi prasthitā rajāṁsi | divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ || RV_3,004.04

sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena | nṛpeśaso vidatheṣu pra jātā abhī3maṁ yajñaṁ vi caranta pūrvīḥ || RV_3,004.05

ā bhandamāne uṣasā upāke uta smayete tanvā3 virūpe | yathā no mitro varuṇo jujoṣad indro marutvām̐ uta vā mahobhiḥ || RV_3,004.06

daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti | ṛtaṁ śaṁsanta ṛtam it ta āhur anu vrataṁ vratapā dīdhyānāḥ || RV_3,004.07

ā bhāratī bhāratībhiḥ sajoṣā iḻā devair manuṣyebhir agniḥ | sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṁ sadantu || RV_3,004.08

tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva | yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ || RV_3,004.09

vanaspate ‘va sṛjopa devān agnir haviḥ śamitā sūdayāti | sed u hotā satyataro yajāti yathā devānāṁ janimāni veda || RV_3,004.10

ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṁ turebhiḥ | barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām || RV_3,004.11

praty agnir uṣasaś cekitāno ‘bodhi vipraḥ padavīḥ kavīnām | pṛthupājā devayadbhiḥ samiddho ‘pa dvārā tamaso vahnir āvaḥ || RV_3,005.01

pred v agnir vāvṛdhe stomebhir gīrbhiḥ stotṝṇāṁ namasya ukthaiḥ | pūrvīr ṛtasya saṁdṛśaś cakānaḥ saṁ dūto adyaud uṣaso viroke || RV_3,005.02

adhāyy agnir mānuṣīṣu vikṣv a1pāṁ garbho mitra ṛtena sādhan | ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām || RV_3,005.03

mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ | mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām || RV_3,005.04

pāti priyaṁ ripo agram padaṁ veḥ pāti yahvaś caraṇaṁ sūryasya | pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ || RV_3,005.05

ṛbhuś cakra īḍyaṁ cāru nāma viśvāni devo vayunāni vidvān | sasasya carma ghṛtavat padaṁ ves tad id agnī rakṣaty aprayucchan || RV_3,005.06

ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ | dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ-punar mātarā navyasī kaḥ || RV_3,005.07

sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena | āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe || RV_3,005.08

ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ | mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān || RV_3,005.09

ud astambhīt samidhā nākam ṛṣvo3 ‘gnir bhavann uttamo rocanānām | yadī bhṛgubhyaḥ pari mātariśvā guhā santaṁ havyavāhaṁ samīdhe || RV_3,005.10

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,005.11

pra kāravo mananā vacyamānā devadrīcīṁ nayata devayantaḥ | dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī || RV_3,006.01

ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo | divaś cid agne mahinā pṛthivyā vacyantāṁ te vahnayaḥ saptajihvāḥ || RV_3,006.02

dyauś ca tvā pṛthivī yajñiyāso ni hotāraṁ sādayante damāya | yadī viśo mānuṣīr devayantīḥ prayasvatīr īḻate śukram arciḥ || RV_3,006.03

mahān sadhasthe dhruva ā niṣatto ’ntar dyāvā māhine haryamāṇaḥ | āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū || RV_3,006.04

vratā te agne mahato mahāni tava kratvā rodasī ā tatantha | tvaṁ dūto abhavo jāyamānas tvaṁ netā vṛṣabha carṣaṇīnām || RV_3,006.05

ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva | athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ || RV_3,006.06

divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ | apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ || RV_3,006.07

urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ | ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ || RV_3,006.08

aibhir agne sarathaṁ yāhy arvāṅ nānārathaṁ vā vibhavo hy aśvāḥ | patnīvatas triṁśataṁ trīm̐ś ca devān anuṣvadham ā vaha mādayasva || RV_3,006.09

sa hotā yasya rodasī cid urvī yajñaṁ-yajñam abhi vṛdhe gṛṇītaḥ | prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye || RV_3,006.10

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,006.11

pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ | parikṣitā pitarā saṁ carete pra sarsrāte dīrgham āyuḥ prayakṣe || RV_3,007.01

divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ | ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṁ gauḥ || RV_3,007.02

ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām | pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ || RV_3,007.03

mahi tvāṣṭram ūrjayantīr ajuryaṁ stabhūyamānaṁ vahato vahanti | vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa || RV_3,007.04

jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti | divorucaḥ suruco rocamānā iḻā yeṣāṁ gaṇyā māhinā gīḥ || RV_3,007.05

uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam | ukṣā ha yatra pari dhānam aktor anu svaṁ dhāma jaritur vavakṣa || RV_3,007.06

adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṁ rakṣante nihitam padaṁ veḥ | prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ || RV_3,007.07

daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti | ṛtaṁ śaṁsanta ṛtam it ta āhur anu vrataṁ vratapā dīdhyānāḥ || RV_3,007.08

vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ | deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi || RV_3,007.09

pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ | uto cid agne mahinā pṛthivyāḥ kṛtaṁ cid enaḥ sam mahe daśasya || RV_3,007.10

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,007.11

añjanti tvām adhvare devayanto vanaspate madhunā daivyena | yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe || RV_3,008.01

samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṁ suvīram | āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya || RV_3,008.02

uc chrayasva vanaspate varṣman pṛthivyā adhi | sumitī mīyamāno varco dhā yajñavāhase || RV_3,008.03

yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ | taṁ dhīrāsaḥ kavaya un nayanti svādhyo3 manasā devayantaḥ || RV_3,008.04

jāto jāyate sudinatve ahnāṁ samarya ā vidathe vardhamānaḥ | punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam || RV_3,008.05

yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa | te devāsaḥ svaravas tasthivāṁsaḥ prajāvad asme didhiṣantu ratnam || RV_3,008.06

ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ | te no vyantu vāryaṁ devatrā kṣetrasādhasaḥ || RV_3,008.07

ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam | sajoṣaso yajñam avantu devā ūrdhvaṁ kṛṇvantv adhvarasya ketum || RV_3,008.08

haṁsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ | unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ || RV_3,008.09

śṛṅgāṇīvec chṛṅgiṇāṁ saṁ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām | vāghadbhir vā vihave śroṣamāṇā asmām̐ avantu pṛtanājyeṣu || RV_3,008.10

vanaspate śatavalśo vi roha sahasravalśā vi vayaṁ ruhema | yaṁ tvām ayaṁ svadhitis tejamānaḥ praṇināya mahate saubhagāya || RV_3,008.11

sakhāyas tvā vavṛmahe devam martāsa ūtaye | apāṁ napātaṁ subhagaṁ sudīditiṁ supratūrtim anehasam || RV_3,009.01

kāyamāno vanā tvaṁ yan mātṝr ajagann apaḥ | na tat te agne pramṛṣe nivartanaṁ yad dūre sann ihābhavaḥ || RV_3,009.02

ati tṛṣṭaṁ vavakṣithāthaiva sumanā asi | pra-prānye yanti pary anya āsate yeṣāṁ sakhye asi śritaḥ || RV_3,009.03

īyivāṁsam ati sridhaḥ śaśvatīr ati saścataḥ | anv īm avindan nicirāso adruho ‘psu siṁham iva śritam || RV_3,009.04

sasṛvāṁsam iva tmanāgnim itthā tirohitam | ainaṁ nayan mātariśvā parāvato devebhyo mathitam pari || RV_3,009.05

taṁ tvā martā agṛbhṇata devebhyo havyavāhana | viśvān yad yajñām̐ abhipāsi mānuṣa tava kratvā yaviṣṭhya || RV_3,009.06

tad bhadraṁ tava daṁsanā pākāya cic chadayati | tvāṁ yad agne paśavaḥ samāsate samiddham apiśarvare || RV_3,009.07

ā juhotā svadhvaraṁ śīram pāvakaśociṣam | āśuṁ dūtam ajiram pratnam īḍyaṁ śruṣṭī devaṁ saparyata || RV_3,009.08

trīṇi śatā trī sahasrāṇy agniṁ triṁśac ca devā nava cāsaparyan | aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṁ ny asādayanta || RV_3,009.09

tvām agne manīṣiṇaḥ samrājaṁ carṣaṇīnām | devam martāsa indhate sam adhvare || RV_3,010.01

tvāṁ yajñeṣv ṛtvijam agne hotāram īḻate | gopā ṛtasya dīdihi sve dame || RV_3,010.02

sa ghā yas te dadāśati samidhā jātavedase | so agne dhatte suvīryaṁ sa puṣyati || RV_3,010.03

sa ketur adhvarāṇām agnir devebhir ā gamat | añjānaḥ sapta hotṛbhir haviṣmate || RV_3,010.04

pra hotre pūrvyaṁ vaco ‘gnaye bharatā bṛhat | vipāṁ jyotīṁṣi bibhrate na vedhase || RV_3,010.05

agniṁ vardhantu no giro yato jāyata ukthyaḥ | mahe vājāya draviṇāya darśataḥ || RV_3,010.06

agne yajiṣṭho adhvare devān devayate yaja | hotā mandro vi rājasy ati sridhaḥ || RV_3,010.07

sa naḥ pāvaka dīdihi dyumad asme suvīryam | bhavā stotṛbhyo antamaḥ svastaye || RV_3,010.08

taṁ tvā viprā vipanyavo jāgṛvāṁsaḥ sam indhate | havyavāham amartyaṁ sahovṛdham || RV_3,010.09

agnir hotā purohito ‘dhvarasya vicarṣaṇiḥ | sa veda yajñam ānuṣak || RV_3,011.01

sa havyavāḻ amartya uśig dūtaś canohitaḥ | agnir dhiyā sam ṛṇvati || RV_3,011.02

agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ | arthaṁ hy asya taraṇi || RV_3,011.03

agniṁ sūnuṁ sanaśrutaṁ sahaso jātavedasam | vahniṁ devā akṛṇvata || RV_3,011.04

adābhyaḥ puraetā viśām agnir mānuṣīṇām | tūrṇī rathaḥ sadā navaḥ || RV_3,011.05

sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ | agnis tuviśravastamaḥ || RV_3,011.06

abhi prayāṁsi vāhasā dāśvām̐ aśnoti martyaḥ | kṣayam pāvakaśociṣaḥ || RV_3,011.07

pari viśvāni sudhitāgner aśyāma manmabhiḥ | viprāso jātavedasaḥ || RV_3,011.08

agne viśvāni vāryā vājeṣu saniṣāmahe | tve devāsa erire || RV_3,011.09

indrāgnī ā gataṁ sutaṁ gīrbhir nabho vareṇyam | asya pātaṁ dhiyeṣitā || RV_3,012.01

indrāgnī jarituḥ sacā yajño jigāti cetanaḥ | ayā pātam imaṁ sutam || RV_3,012.02

indram agniṁ kavicchadā yajñasya jūtyā vṛṇe | tā somasyeha tṛmpatām || RV_3,012.03

tośā vṛtrahaṇā huve sajitvānāparājitā | indrāgnī vājasātamā || RV_3,012.04

pra vām arcanty ukthino nīthāvido jaritāraḥ | indrāgnī iṣa ā vṛṇe || RV_3,012.05

indrāgnī navatim puro dāsapatnīr adhūnutam | sākam ekena karmaṇā || RV_3,012.06

indrāgnī apasas pary upa pra yanti dhītayaḥ | ṛtasya pathyā3 anu || RV_3,012.07

indrāgnī taviṣāṇi vāṁ sadhasthāni prayāṁsi ca | yuvor aptūryaṁ hitam || RV_3,012.08

indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ | tad vāṁ ceti pra vīryam || RV_3,012.09

pra vo devāyāgnaye barhiṣṭham arcāsmai | gamad devebhir ā sa no yajiṣṭho barhir ā sadat || RV_3,013.01

ṛtāvā yasya rodasī dakṣaṁ sacanta ūtayaḥ | haviṣmantas tam īḻate taṁ saniṣyanto ‘vase || RV_3,013.02

sa yantā vipra eṣāṁ sa yajñānām athā hi ṣaḥ | agniṁ taṁ vo duvasyata dātā yo vanitā magham || RV_3,013.03

sa naḥ śarmāṇi vītaye ‘gnir yacchatu śaṁtamā | yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā || RV_3,013.04

dīdivāṁsam apūrvyaṁ vasvībhir asya dhītibhiḥ | ṛkvāṇo agnim indhate hotāraṁ viśpatiṁ viśām || RV_3,013.05

uta no brahmann aviṣa uktheṣu devahūtamaḥ | śaṁ naḥ śocā marudvṛdho ‘gne sahasrasātamaḥ || RV_3,013.06

nū no rāsva sahasravat tokavat puṣṭimad vasu | dyumad agne suvīryaṁ varṣiṣṭham anupakṣitam || RV_3,013.07

ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ | vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret || RV_3,014.01

ayāmi te namaüktiṁ juṣasva ṛtāvas tubhyaṁ cetate sahasvaḥ | vidvām̐ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra || RV_3,014.02

dravatāṁ ta uṣasā vājayantī agne vātasya pathyābhir accha | yat sīm añjanti pūrvyaṁ havirbhir ā vandhureva tasthatur duroṇe || RV_3,014.03

mitraś ca tubhyaṁ varuṇaḥ sahasvo ‘gne viśve marutaḥ sumnam arcan | yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn || RV_3,014.04

vayaṁ te adya rarimā hi kāmam uttānahastā namasopasadya | yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne || RV_3,014.05

tvad dhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ | tvaṁ dehi sahasriṇaṁ rayiṁ no ‘drogheṇa vacasā satyam agne || RV_3,014.06

tubhyaṁ dakṣa kavikrato yānīmā deva martāso adhvare akarma | tvaṁ viśvasya surathasya bodhi sarvaṁ tad agne amṛta svadeha || RV_3,014.07

vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ | suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṁ suhavasya praṇītau || RV_3,015.01

tvaṁ no asyā uṣaso vyuṣṭau tvaṁ sūra udite bodhi gopāḥ | janmeva nityaṁ tanayaṁ juṣasva stomam me agne tanvā sujāta || RV_3,015.02

tvaṁ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi | vaso neṣi ca parṣi cāty aṁhaḥ kṛdhī no rāya uśijo yaviṣṭha || RV_3,015.03

aṣāḻho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṁjigīvān | yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte || RV_3,015.04

acchidrā śarma jaritaḥ purūṇi devām̐ acchā dīdyānaḥ sumedhāḥ | ratho na sasnir abhi vakṣi vājam agne tvaṁ rodasī naḥ sumeke || RV_3,015.05

pra pīpaya vṛṣabha jinva vājān agne tvaṁ rodasī naḥ sudoghe | devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt || RV_3,015.06

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,015.07

ayam agniḥ suvīryasyeśe mahaḥ saubhagasya | rāya īśe svapatyasya gomata īśe vṛtrahathānām || RV_3,016.01

imaṁ naro marutaḥ saścatā vṛdhaṁ yasmin rāyaḥ śevṛdhāsaḥ | abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ || RV_3,016.02

sa tvaṁ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya | tuvidyumna varṣiṣṭhasya prajāvato ’namīvasya śuṣmiṇaḥ || RV_3,016.03

cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ | ā deveṣu yatata ā suvīrya ā śaṁsa uta nṛṇām || RV_3,016.04

mā no agne ‘mataye māvīratāyai rīradhaḥ | māgotāyai sahasas putra mā nide ‘pa dveṣāṁsy ā kṛdhi || RV_3,016.05

śagdhi vājasya subhaga prajāvato ‘gne bṛhato adhvare | saṁ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā || RV_3,016.06

samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ | śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān || RV_3,017.01

yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān | evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya || RV_3,017.02

trīṇy āyūṁṣi tava jātavedas tisra ājānīr uṣasas te agne | tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṁ yoḥ || RV_3,017.03

agniṁ sudītiṁ sudṛśaṁ gṛṇanto namasyāmas tveḍyaṁ jātavedaḥ | tvāṁ dūtam aratiṁ havyavāhaṁ devā akṛṇvann amṛtasya nābhim || RV_3,017.04

yas tvad dhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ | tasyānu dharma pra yajā cikitvo ’thā no dhā adhvaraṁ devavītau || RV_3,017.05

bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ | purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ || RV_3,018.01

tapo ṣv agne antarām̐ amitrān tapā śaṁsam araruṣaḥ parasya | tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ || RV_3,018.02

idhmenāgna icchamāno ghṛtena juhomi havyaṁ tarase balāya | yāvad īśe brahmaṇā vandamāna imāṁ dhiyaṁ śataseyāya devīm || RV_3,018.03

uc chociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi | revad agne viśvāmitreṣu śaṁ yor marmṛjmā te tanva1m bhūri kṛtvaḥ || RV_3,018.04

kṛdhi ratnaṁ susanitar dhanānāṁ sa ghed agne bhavasi yat samiddhaḥ | stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṁṣi || RV_3,018.05

agniṁ hotāram pra vṛṇe miyedhe gṛtsaṁ kaviṁ viśvavidam amūram | sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni || RV_3,019.01

pra te agne haviṣmatīm iyarmy acchā sudyumnāṁ rātinīṁ ghṛtācīm | pradakṣiṇid devatātim urāṇaḥ saṁ rātibhir vasubhir yajñam aśret || RV_3,019.02

sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ | agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ || RV_3,019.03

bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ | sa ā vaha devatātiṁ yaviṣṭha śardho yad adya divyaṁ yajāsi || RV_3,019.04

yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ | sa tvaṁ no agne ‘viteha bodhy adhi śravāṁsi dhehi nas tanūṣu || RV_3,019.05

agnim uṣasam aśvinā dadhikrāṁ vyuṣṭiṣu havate vahnir ukthaiḥ | sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṁ vāvaśānāḥ || RV_3,020.01

agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ | tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan || RV_3,020.02

agne bhūrīṇi tava jātavedo deva svadhāvo ‘mṛtasya nāma | yāś ca māyā māyināṁ viśvaminva tve pūrvīḥ saṁdadhuḥ pṛṣṭabandho || RV_3,020.03

agnir netā bhaga iva kṣitīnāṁ daivīnāṁ deva ṛtupā ṛtāvā | sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam || RV_3,020.04

dadhikrām agnim uṣasaṁ ca devīm bṛhaspatiṁ savitāraṁ ca devam | aśvinā mitrāvaruṇā bhagaṁ ca vasūn rudrām̐ ādityām̐ iha huve || RV_3,020.05

imaṁ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva | stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya || RV_3,021.01

ghṛtavantaḥ pāvaka te stokāḥ ścotanti medasaḥ | svadharman devavītaye śreṣṭhaṁ no dhehi vāryam || RV_3,021.02

tubhyaṁ stokā ghṛtaścuto ‘gne viprāya santya | ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava || RV_3,021.03

tubhyaṁ ścotanty adhrigo śacīvaḥ stokāso agne medaso ghṛtasya | kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira || RV_3,021.04

ojiṣṭhaṁ te madhyato meda udbhṛtam pra te vayaṁ dadāmahe | ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi || RV_3,021.05

ayaṁ so agnir yasmin somam indraḥ sutaṁ dadhe jaṭhare vāvaśānaḥ | sahasriṇaṁ vājam atyaṁ na saptiṁ sasavān san stūyase jātavedaḥ || RV_3,022.01

agne yat te divi varcaḥ pṛthivyāṁ yad oṣadhīṣv apsv ā yajatra | yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ || RV_3,022.02

agne divo arṇam acchā jigāsy acchā devām̐ ūciṣe dhiṣṇyā ye | yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ || RV_3,022.03

purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ | juṣantāṁ yajñam adruho ’namīvā iṣo mahīḥ || RV_3,022.04

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,022.05

nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā | jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṁ jātavedāḥ || RV_3,023.01

amanthiṣṭām bhāratā revad agniṁ devaśravā devavātaḥ sudakṣam | agne vi paśya bṛhatābhi rāyeṣāṁ no netā bhavatād anu dyūn || RV_3,023.02

daśa kṣipaḥ pūrvyaṁ sīm ajījanan sujātam mātṛṣu priyam | agniṁ stuhi daivavātaṁ devaśravo yo janānām asad vaśī || RV_3,023.03

ni tvā dadhe vara ā pṛthivyā iḻāyās pade sudinatve ahnām | dṛṣadvatyām mānuṣa āpayāyāṁ sarasvatyāṁ revad agne didīhi || RV_3,023.04

iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,023.05

agne sahasva pṛtanā abhimātīr apāsya | duṣṭaras tarann arātīr varco dhā yajñavāhase || RV_3,024.01

agna iḻā sam idhyase vītihotro amartyaḥ | juṣasva sū no adhvaram || RV_3,024.02

agne dyumnena jāgṛve sahasaḥ sūnav āhuta | edam barhiḥ sado mama || RV_3,024.03

agne viśvebhir agnibhir devebhir mahayā giraḥ | yajñeṣu ya u cāyavaḥ || RV_3,024.04

agne dā dāśuṣe rayiṁ vīravantam parīṇasam | śiśīhi naḥ sūnumataḥ || RV_3,024.05

agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ | ṛdhag devām̐ iha yajā cikitvaḥ || RV_3,025.01

agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan | sa no devām̐ eha vahā purukṣo || RV_3,025.02

agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ | kṣayan vājaiḥ puruścandro namobhiḥ || RV_3,025.03

agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam | amardhantā somapeyāya devā || RV_3,025.04

agne apāṁ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ | sadhasthāni mahayamāna ūtī || RV_3,025.05

vaiśvānaram manasāgniṁ nicāyyā haviṣmanto anuṣatyaṁ svarvidam | sudānuṁ devaṁ rathiraṁ vasūyavo gīrbhī raṇvaṁ kuśikāso havāmahe || RV_3,026.01

taṁ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam | bṛhaspatim manuṣo devatātaye vipraṁ śrotāram atithiṁ raghuṣyadam || RV_3,026.02

aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge-yuge | sa no agniḥ suvīryaṁ svaśvyaṁ dadhātu ratnam amṛteṣu jāgṛviḥ || RV_3,026.03

pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata | bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatām̐ adābhyāḥ || RV_3,026.04

agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam | te svānino rudriyā varṣanirṇijaḥ siṁhā na heṣakratavaḥ sudānavaḥ || RV_3,026.05

vrātaṁ-vrātaṁ gaṇaṁ-gaṇaṁ suśastibhir agner bhāmam marutām oja īmahe | pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṁ vidatheṣu dhīrāḥ || RV_3,026.06

agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan | arkas tridhātū rajaso vimāno ‘jasro gharmo havir asmi nāma || RV_3,026.07

tribhiḥ pavitrair apupod dhy a1rkaṁ hṛdā matiṁ jyotir anu prajānan | varṣiṣṭhaṁ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat || RV_3,026.08

śatadhāram utsam akṣīyamāṇaṁ vipaścitam pitaraṁ vaktvānām | meḻim madantam pitror upasthe taṁ rodasī pipṛtaṁ satyavācam || RV_3,026.09

pra vo vājā abhidyavo haviṣmanto ghṛtācyā | devāñ jigāti sumnayuḥ || RV_3,027.01

īḻe agniṁ vipaścitaṁ girā yajñasya sādhanam | śruṣṭīvānaṁ dhitāvānam || RV_3,027.02

agne śakema te vayaṁ yamaṁ devasya vājinaḥ | ati dveṣāṁsi tarema || RV_3,027.03

samidhyamāno adhvare3 ‘gniḥ pāvaka īḍyaḥ | śociṣkeśas tam īmahe || RV_3,027.04

pṛthupājā amartyo ghṛtanirṇik svāhutaḥ | agnir yajñasya havyavāṭ || RV_3,027.05

taṁ sabādho yatasruca itthā dhiyā yajñavantaḥ | ā cakrur agnim ūtaye || RV_3,027.06

hotā devo amartyaḥ purastād eti māyayā | vidathāni pracodayan || RV_3,027.07

vājī vājeṣu dhīyate ‘dhvareṣu pra ṇīyate | vipro yajñasya sādhanaḥ || RV_3,027.08

dhiyā cakre vareṇyo bhūtānāṁ garbham ā dadhe | dakṣasya pitaraṁ tanā || RV_3,027.09

ni tvā dadhe vareṇyaṁ dakṣasyeḻā sahaskṛta | agne sudītim uśijam || RV_3,027.10

agniṁ yanturam apturam ṛtasya yoge vanuṣaḥ | viprā vājaiḥ sam indhate || RV_3,027.11

ūrjo napātam adhvare dīdivāṁsam upa dyavi | agnim īḻe kavikratum || RV_3,027.12

īḻenyo namasyas tiras tamāṁsi darśataḥ | sam agnir idhyate vṛṣā || RV_3,027.13

vṛṣo agniḥ sam idhyate ‘śvo na devavāhanaḥ | taṁ haviṣmanta īḻate || RV_3,027.14

vṛṣaṇaṁ tvā vayaṁ vṛṣan vṛṣaṇaḥ sam idhīmahi | agne dīdyatam bṛhat || RV_3,027.15

agne juṣasva no haviḥ puroḻāśaṁ jātavedaḥ | prātaḥsāve dhiyāvaso || RV_3,028.01

puroḻā agne pacatas tubhyaṁ vā ghā pariṣkṛtaḥ | taṁ juṣasva yaviṣṭhya || RV_3,028.02

agne vīhi puroḻāśam āhutaṁ tiroahnyam | sahasaḥ sūnur asy adhvare hitaḥ || RV_3,028.03

mādhyaṁdine savane jātavedaḥ puroḻāśam iha kave juṣasva | agne yahvasya tava bhāgadheyaṁ na pra minanti vidatheṣu dhīrāḥ || RV_3,028.04

agne tṛtīye savane hi kāniṣaḥ puroḻāśaṁ sahasaḥ sūnav āhutam | athā deveṣv adhvaraṁ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim || RV_3,028.05

agne vṛdhāna āhutim puroḻāśaṁ jātavedaḥ | juṣasva tiroahnyam || RV_3,028.06

astīdam adhimanthanam asti prajananaṁ kṛtam | etāṁ viśpatnīm ā bharāgnim manthāma pūrvathā || RV_3,029.01

araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu | dive-diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ || RV_3,029.02

uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṁ jajāna | aruṣastūpo ruśad asya pāja iḻāyās putro vayune ‘janiṣṭa || RV_3,029.03

iḻāyās tvā pade vayaṁ nābhā pṛthivyā adhi | jātavedo ni dhīmahy agne havyāya voḻhave || RV_3,029.04

manthatā naraḥ kavim advayantam pracetasam amṛtaṁ supratīkam | yajñasya ketum prathamam purastād agniṁ naro janayatā suśevam || RV_3,029.05

yadī manthanti bāhubhir vi rocate ‘śvo na vājy aruṣo vaneṣv ā | citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan || RV_3,029.06

jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ | yaṁ devāsa īḍyaṁ viśvavidaṁ havyavāham adadhur adhvareṣu || RV_3,029.07

sīda hotaḥ sva u loke cikitvān sādayā yajñaṁ sukṛtasya yonau | devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ || RV_3,029.08

kṛṇota dhūmaṁ vṛṣaṇaṁ sakhāyo ‘sredhanta itana vājam accha | ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn || RV_3,029.09

ayaṁ te yonir ṛtviyo yato jāto arocathāḥ | taṁ jānann agna ā sīdāthā no vardhayā giraḥ || RV_3,029.10

tanūnapād ucyate garbha āsuro narāśaṁso bhavati yad vijāyate | mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi || RV_3,029.11

sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ | agne svadhvarā kṛṇu devān devayate yaja || RV_3,029.12

ajījanann amṛtam martyāso ‘sremāṇaṁ taraṇiṁ vīḻujambham | daśa svasāro agruvaḥ samīcīḥ pumāṁsaṁ jātam abhi saṁ rabhante || RV_3,029.13

pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani | na ni miṣati suraṇo dive-dive yad asurasya jaṭharād ajāyata || RV_3,029.14

amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ | dyumnavad brahma kuśikāsa erira eka-eko dame agniṁ sam īdhire || RV_3,029.15

yad adya tvā prayati yajñe asmin hotaś cikitvo ‘vṛṇīmahīha | dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvām̐ upa yāhi somam || RV_3,029.16

icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṁ dadhati prayāṁsi | titikṣante abhiśastiṁ janānām indra tvad ā kaś cana hi praketaḥ || RV_3,030.01

na te dūre paramā cid rajāṁsy ā tu pra yāhi harivo haribhyām | sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau || RV_3,030.02

indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān | yad ugro dhā bādhito martyeṣu kva1 tyā te vṛṣabha vīryāṇi || RV_3,030.03

tvaṁ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ | tava dyāvāpṛthivī parvatāso ’nu vratāya nimiteva tasthuḥ || RV_3,030.04

utābhaye puruhūta śravobhir eko dṛḻham avado vṛtrahā san | ime cid indra rodasī apāre yat saṁgṛbhṇā maghavan kāśir it te || RV_3,030.05

pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn | jahi pratīco anūcaḥ parāco viśvaṁ satyaṁ kṛṇuhi viṣṭam astu || RV_3,030.06

yasmai dhāyur adadhā martyāyābhaktaṁ cid bhajate gehya1ṁ saḥ | bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ || RV_3,030.07

sahadānum puruhūta kṣiyantam ahastam indra sam piṇak kuṇārum | abhi vṛtraṁ vardhamānam piyārum apādam indra tavasā jaghantha || RV_3,030.08

ni sāmanām iṣirām indra bhūmim mahīm apārāṁ sadane sasattha | astabhnād dyāṁ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ || RV_3,030.09

alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra | sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṁ dhamantīḥ || RV_3,030.10

eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām | utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān || RV_3,030.11

diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ | saṁ yad ānaḻ adhvana ād id aśvair vimocanaṁ kṛṇute tat tv asya || RV_3,030.12

didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam | viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi || RV_3,030.13

mahi jyotir nihitaṁ vakṣaṇāsv āmā pakvaṁ carati bibhratī gauḥ | viśvaṁ svādma sambhṛtam usriyāyāṁ yat sīm indro adadhād bhojanāya || RV_3,030.14

indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ | durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ || RV_3,030.15

saṁ ghoṣaḥ śṛṇve ‘vamair amitrair jahī ny eṣv aśaniṁ tapiṣṭhām | vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva || RV_3,030.16

ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṁ śṛṇīhi | ā kīvataḥ salalūkaṁ cakartha brahmadviṣe tapuṣiṁ hetim asya || RV_3,030.17

svastaye vājibhiś ca praṇetaḥ saṁ yan mahīr iṣa āsatsi pūrvīḥ | rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān || RV_3,030.18

ā no bhara bhagam indra dyumantaṁ ni te deṣṇasya dhīmahi prareke | ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām || RV_3,030.19

imaṁ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca | svaryavo matibhis tubhyaṁ viprā indrāya vāhaḥ kuśikāso akran || RV_3,030.20

ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṁ sanayo yantu vājāḥ | divakṣā asi vṛṣabha satyaśuṣmo ‘smabhyaṁ su maghavan bodhi godāḥ || RV_3,030.21

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,030.22

śāsad vahnir duhitur naptyaṁ gād vidvām̐ ṛtasya dīdhitiṁ saparyan | pitā yatra duhituḥ sekam ṛñjan saṁ śagmyena manasā dadhanve || RV_3,031.01

na jāmaye tānvo riktham āraik cakāra garbhaṁ sanitur nidhānam | yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan || RV_3,031.02

agnir jajñe juhvā3 rejamāno mahas putrām̐ aruṣasya prayakṣe | mahān garbho mahy ā jātam eṣām mahī pravṛd dharyaśvasya yajñaiḥ || RV_3,031.03

abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan | taṁ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ || RV_3,031.04

vīḻau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ | viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa || RV_3,031.05

vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṁ sadhryak kaḥ | agraṁ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt || RV_3,031.06

agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ | sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan || RV_3,031.07

sataḥ-sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam | pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīm̐r amuñcan nir avadyāt || RV_3,031.08

ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum | idaṁ cin nu sadanam bhūry eṣāṁ yena māsām̐ asiṣāsann ṛtena || RV_3,031.09

sampaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ | vi rodasī atapad ghoṣa eṣāṁ jāte niṣṭhām adadhur goṣu vīrān || RV_3,031.10

sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ | urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ || RV_3,031.11

pitre cic cakruḥ sadanaṁ sam asmai mahi tviṣīmat sukṛto vi hi khyan | viṣkabhnantaḥ skambhanenā janitrī āsīnā ūrdhvaṁ rabhasaṁ vi minvan || RV_3,031.12

mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṁ vibhva1ṁ rodasyoḥ | giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ || RV_3,031.13

mahy ā te sakhyaṁ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ | mahi stotram ava āganma sūrer asmākaṁ su maghavan bodhi gopāḥ || RV_3,031.14

mahi kṣetram puru ścandraṁ vividvān ād it sakhibhyaś carathaṁ sam airat | indro nṛbhir ajanad dīdyānaḥ sākaṁ sūryam uṣasaṁ gātum agnim || RV_3,031.15

apaś cid eṣa vibhvo3 damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ | madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ || RV_3,031.16

anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṁhanā yajatre | pari yat te mahimānaṁ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ || RV_3,031.17

patir bhava vṛtrahan sūnṛtānāṁ girāṁ viśvāyur vṛṣabho vayodhāḥ | ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan || RV_3,031.18

tam aṅgirasvan namasā saparyan navyaṁ kṛṇomi sanyase purājām | druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ || RV_3,031.19

mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām | indra tvaṁ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ || RV_3,031.20

adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇām̐ aruṣair dhāmabhir gāt | pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ || RV_3,031.21

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,031.22

indra somaṁ somapate pibemam mādhyaṁdinaṁ savanaṁ cāru yat te | prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva || RV_3,032.01

gavāśiram manthinam indra śukram pibā somaṁ rarimā te madāya | brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva || RV_3,032.02

ye te śuṣmaṁ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ | mādhyaṁdine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra || RV_3,032.03

ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan | yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma || RV_3,032.04

manuṣvad indra savanaṁ juṣāṇaḥ pibā somaṁ śaśvate vīryāya | sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi || RV_3,032.05

tvam apo yad dha vṛtraṁ jaghanvām̐ atyām̐ iva prāsṛjaḥ sartavājau | śayānam indra caratā vadhena vavrivāṁsam pari devīr adevam || RV_3,032.06

yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṁ yuvānam | yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte || RV_3,032.07

indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve | dādhāra yaḥ pṛthivīṁ dyām utemāṁ jajāna sūryam uṣasaṁ sudaṁsāḥ || RV_3,032.08

adrogha satyaṁ tava tan mahitvaṁ sadyo yaj jāto apibo ha somam | na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta || RV_3,032.09

tvaṁ sadyo apibo jāta indra madāya somam parame vyoman | yad dha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ || RV_3,032.10

ahann ahim pariśayānam arṇa ojāyamānaṁ tuvijāta tavyān | na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā3 kṣām avasthāḥ || RV_3,032.11

yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ | yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat || RV_3,032.12

yajñenendram avasā cakre arvāg ainaṁ sumnāya navyase vavṛtyām | yaḥ stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ || RV_3,032.13

viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ | aṁhaso yatra pīparad yathā no nāveva yāntam ubhaye havante || RV_3,032.14

āpūrṇo asya kalaśaḥ svāhā sekteva kośaṁ sisice pibadhyai | sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram || RV_3,032.15

na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta | itthā sakhibhya iṣito yad indrā dṛḻhaṁ cid arujo gavyam ūrvam || RV_3,032.16

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,032.17

pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne | gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete || RV_3,033.01

indreṣite prasavam bhikṣamāṇe acchā samudraṁ rathyeva yāthaḥ | samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre || RV_3,033.02

acchā sindhum mātṛtamām ayāsaṁ vipāśam urvīṁ subhagām aganma | vatsam iva mātarā saṁrihāṇe samānaṁ yonim anu saṁcarantī || RV_3,033.03

enā vayam payasā pinvamānā anu yoniṁ devakṛtaṁ carantīḥ | na vartave prasavaḥ sargataktaḥ kiṁyur vipro nadyo johavīti || RV_3,033.04

ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ | pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ || RV_3,033.05

indro asmām̐ aradad vajrabāhur apāhan vṛtram paridhiṁ nadīnām | devo ’nayat savitā supāṇis tasya vayam prasave yāma urvīḥ || RV_3,033.06

pravācyaṁ śaśvadhā vīrya1ṁ tad indrasya karma yad ahiṁ vivṛścat | vi vajreṇa pariṣado jaghānāyann āpo ‘yanam icchamānāḥ || RV_3,033.07

etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni | uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te || RV_3,033.08

o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena | ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ || RV_3,033.09

ā te kāro śṛṇavāmā vacāṁsi yayātha dūrād anasā rathena | ni te naṁsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te || RV_3,033.10

yad aṅga tvā bharatāḥ saṁtareyur gavyan grāma iṣita indrajūtaḥ | arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṁ yajñiyānām || RV_3,033.11

atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṁ nadīnām | pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṁ yāta śībham || RV_3,033.12

ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata | māduṣkṛtau vyenasāghnyau śūnam āratām || RV_3,033.13

indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn | brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe || RV_3,034.01

makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan | indra kṣitīnām asi mānuṣīṇāṁ viśāṁ daivīnām uta pūrvayāvā || RV_3,034.02

indro vṛtram avṛṇoc chardhanītiḥ pra māyinām aminād varpaṇītiḥ | ahan vyaṁsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām || RV_3,034.03

indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ | prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya || RV_3,034.04

indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi | acetayad dhiya imā jaritre premaṁ varṇam atirac chukram āsām || RV_3,034.05

maho mahāni panayanty asyendrasya karma sukṛtā purūṇi | vṛjanena vṛjinān sam pipeṣa māyābhir dasyūm̐r abhibhūtyojāḥ || RV_3,034.06

yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ | vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti || RV_3,034.07

satrāsāhaṁ vareṇyaṁ sahodāṁ sasavāṁsaṁ svar apaś ca devīḥ | sasāna yaḥ pṛthivīṁ dyām utemām indram madanty anu dhīraṇāsaḥ || RV_3,034.08

sasānātyām̐ uta sūryaṁ sasānendraḥ sasāna purubhojasaṁ gām | hiraṇyayam uta bhogaṁ sasāna hatvī dasyūn prāryaṁ varṇam āvat || RV_3,034.09

indra oṣadhīr asanod ahāni vanaspatīm̐r asanod antarikṣam | bibheda valaṁ nunude vivāco ’thābhavad damitābhikratūnām || RV_3,034.10

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,034.11

tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha | pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya || RV_3,035.01

upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi | dravad yathā sambhṛtaṁ viśvataś cid upemaṁ yajñam ā vahāta indram || RV_3,035.02

upo nayasva vṛṣaṇā tapuṣpotem ava tvaṁ vṛṣabha svadhāvaḥ | grasetām aśvā vi muceha śoṇā dive-dive sadṛśīr addhi dhānāḥ || RV_3,035.03

brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū | sthiraṁ rathaṁ sukham indrādhitiṣṭhan prajānan vidvām̐ upa yāhi somam || RV_3,035.04

mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye | atyāyāhi śaśvato vayaṁ te ‘raṁ sutebhiḥ kṛṇavāma somaiḥ || RV_3,035.05

tavāyaṁ somas tvam ehy arvāṅ chaśvattamaṁ sumanā asya pāhi | asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṁ jaṭhara indum indra || RV_3,035.06

stīrṇaṁ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām | tadokase puruśākāya vṛṣṇe marutvate tubhyaṁ rātā havīṁṣi || RV_3,035.07

imaṁ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran | tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā3 anu svāḥ || RV_3,035.08

yām̐ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te | tebhir etaṁ sajoṣā vāvaśāno3 ‘gneḥ piba jihvayā somam indra || RV_3,035.09

indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra | adhvaryor vā prayataṁ śakra hastād dhotur vā yajñaṁ haviṣo juṣasva || RV_3,035.10

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,035.11

imām ū ṣu prabhṛtiṁ sātaye dhāḥ śaśvac-chaśvad ūtibhir yādamānaḥ | sute-sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt || RV_3,036.01

indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ | prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ || RV_3,036.02

pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme | yathāpibaḥ pūrvyām̐ indra somām̐ evā pāhi panyo adyā navīyān || RV_3,036.03

mahām̐ amatro vṛjane virapśy u1graṁ śavaḥ patyate dhṛṣṇv ojaḥ | nāha vivyāca pṛthivī canainaṁ yat somāso haryaśvam amandan || RV_3,036.04

mahām̐ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena | indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ || RV_3,036.05

pra yat sindhavaḥ prasavaṁ yathāyann āpaḥ samudraṁ rathyeva jagmuḥ | ataś cid indraḥ sadaso varīyān yad īṁ somaḥ pṛṇati dugdho aṁśuḥ || RV_3,036.06

samudreṇa sindhavo yādamānā indrāya somaṁ suṣutam bharantaḥ | aṁśuṁ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ || RV_3,036.07

hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi | annā yad indraḥ prathamā vy āśa vṛtraṁ jaghanvām̐ avṛṇīta somam || RV_3,036.08

ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṁ vasūnām | indra yat te māhinaṁ datram asty asmabhyaṁ tad dharyaśva pra yandhi || RV_3,036.09

asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ | asme śataṁ śarado jīvase dhā asme vīrāñ chaśvata indra śiprin || RV_3,036.10

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,036.11

vārtrahatyāya śavase pṛtanāṣāhyāya ca | indra tvā vartayāmasi || RV_3,037.01

arvācīnaṁ su te mana uta cakṣuḥ śatakrato | indra kṛṇvantu vāghataḥ || RV_3,037.02

nāmāni te śatakrato viśvābhir gīrbhir īmahe | indrābhimātiṣāhye || RV_3,037.03

puruṣṭutasya dhāmabhiḥ śatena mahayāmasi | indrasya carṣaṇīdhṛtaḥ || RV_3,037.04

indraṁ vṛtrāya hantave puruhūtam upa bruve | bhareṣu vājasātaye || RV_3,037.05

vājeṣu sāsahir bhava tvām īmahe śatakrato | indra vṛtrāya hantave || RV_3,037.06

dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca | indra sākṣvābhimātiṣu || RV_3,037.07

śuṣmintamaṁ na ūtaye dyumninam pāhi jāgṛvim | indra somaṁ śatakrato || RV_3,037.08

indriyāṇi śatakrato yā te janeṣu pañcasu | indra tāni ta ā vṛṇe || RV_3,037.09

agann indra śravo bṛhad dyumnaṁ dadhiṣva duṣṭaram | ut te śuṣmaṁ tirāmasi || RV_3,037.10

arvāvato na ā gahy atho śakra parāvataḥ | u loko yas te adriva indreha tata ā gahi || RV_3,037.11

abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ | abhi priyāṇi marmṛśat parāṇi kavīm̐r icchāmi saṁdṛśe sumedhāḥ || RV_3,038.01

inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām | imā u te praṇyo3 vardhamānā manovātā adha nu dharmaṇi gman || RV_3,038.02

ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan | sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ || RV_3,038.03

ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ | mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau || RV_3,038.04

asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ | divo napātā vidathasya dhībhiḥ kṣatraṁ rājānā pradivo dadhāthe || RV_3,038.05

trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṁsi | apaśyam atra manasā jaganvān vrate gandharvām̐ api vāyukeśān || RV_3,038.06

tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṁ goḥ | anyad-anyad asurya1ṁ vasānā ni māyino mamire rūpam asmin || RV_3,038.07

tad in nv asya savitur nakir me hiraṇyayīm amatiṁ yām aśiśret | ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre || RV_3,038.08

yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam | gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni || RV_3,038.09

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,038.10

indram matir hṛda ā vacyamānācchā patiṁ stomataṣṭā jigāti | yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya || RV_3,039.01

divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā | bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ || RV_3,039.02

yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt | vapūṁṣi jātā mithunā sacete tamohanā tapuṣo budhna etā || RV_3,039.03

nakir eṣāṁ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ | indra eṣāṁ dṛṁhitā māhināvān ud gotrāṇi sasṛje daṁsanāvān || RV_3,039.04

sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman | satyaṁ tad indro daśabhir daśagvaiḥ sūryaṁ viveda tamasi kṣiyantam || RV_3,039.05

indro madhu sambhṛtam usriyāyām padvad viveda śaphavan name goḥ | guhā hitaṁ guhyaṁ gūḻham apsu haste dadhe dakṣiṇe dakṣiṇāvān || RV_3,039.06

jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke | imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ || RV_3,039.07

jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ | bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat || RV_3,039.08

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,039.09

indra tvā vṛṣabhaṁ vayaṁ sute some havāmahe | sa pāhi madhvo andhasaḥ || RV_3,040.01

indra kratuvidaṁ sutaṁ somaṁ harya puruṣṭuta | pibā vṛṣasva tātṛpim || RV_3,040.02

indra pra ṇo dhitāvānaṁ yajñaṁ viśvebhir devebhiḥ | tira stavāna viśpate || RV_3,040.03

indra somāḥ sutā ime tava pra yanti satpate | kṣayaṁ candrāsa indavaḥ || RV_3,040.04

dadhiṣvā jaṭhare sutaṁ somam indra vareṇyam | tava dyukṣāsa indavaḥ || RV_3,040.05

girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase | indra tvādātam id yaśaḥ || RV_3,040.06

abhi dyumnāni vanina indraṁ sacante akṣitā | pītvī somasya vāvṛdhe || RV_3,040.07

arvāvato na ā gahi parāvataś ca vṛtrahan | imā juṣasva no giraḥ || RV_3,040.08

yad antarā parāvatam arvāvataṁ ca hūyase | indreha tata ā gahi || RV_3,040.09

ā tū na indra madryag ghuvānaḥ somapītaye | haribhyāṁ yāhy adrivaḥ || RV_3,041.01

satto hotā na ṛtviyas tistire barhir ānuṣak | ayujran prātar adrayaḥ || RV_3,041.02

imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda | vīhi śūra puroḻāśam || RV_3,041.03

rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan | uktheṣv indra girvaṇaḥ || RV_3,041.04

matayaḥ somapām uruṁ rihanti śavasas patim | indraṁ vatsaṁ na mātaraḥ || RV_3,041.05

sa mandasvā hy andhaso rādhase tanvā mahe | na stotāraṁ nide karaḥ || RV_3,041.06

vayam indra tvāyavo haviṣmanto jarāmahe | uta tvam asmayur vaso || RV_3,041.07

māre asmad vi mumuco haripriyārvāṅ yāhi | indra svadhāvo matsveha || RV_3,041.08

arvāñcaṁ tvā sukhe rathe vahatām indra keśinā | ghṛtasnū barhir āsade || RV_3,041.09

upa naḥ sutam ā gahi somam indra gavāśiram | haribhyāṁ yas te asmayuḥ || RV_3,042.01

tam indra madam ā gahi barhiḥṣṭhāṁ grāvabhiḥ sutam | kuvin nv asya tṛpṇavaḥ || RV_3,042.02

indram itthā giro mamācchāgur iṣitā itaḥ | āvṛte somapītaye || RV_3,042.03

indraṁ somasya pītaye stomair iha havāmahe | ukthebhiḥ kuvid āgamat || RV_3,042.04

indra somāḥ sutā ime tān dadhiṣva śatakrato | jaṭhare vājinīvaso || RV_3,042.05

vidmā hi tvā dhanaṁjayaṁ vājeṣu dadhṛṣaṁ kave | adhā te sumnam īmahe || RV_3,042.06

imam indra gavāśiraṁ yavāśiraṁ ca naḥ piba | āgatyā vṛṣabhiḥ sutam || RV_3,042.07

tubhyed indra sva okye3 somaṁ codāmi pītaye | eṣa rārantu te hṛdi || RV_3,042.08

tvāṁ sutasya pītaye pratnam indra havāmahe | kuśikāso avasyavaḥ || RV_3,042.09

ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam | priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante || RV_3,043.01

ā yāhi pūrvīr ati carṣaṇīr ām̐ arya āśiṣa upa no haribhyām | imā hi tvā matayaḥ stomataṣṭā indra havante sakhyaṁ juṣāṇāḥ || RV_3,043.02

ā no yajñaṁ namovṛdhaṁ sajoṣā indra deva haribhir yāhi tūyam | ahaṁ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām || RV_3,043.03

ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā | dhānāvad indraḥ savanaṁ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni || RV_3,043.04

kuvin mā gopāṁ karase janasya kuvid rājānam maghavann ṛjīṣin | kuvin ma ṛṣim papivāṁsaṁ sutasya kuvin me vasvo amṛtasya śikṣāḥ || RV_3,043.05

ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu | pra ye dvitā diva ṛñjanty ātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ || RV_3,043.06

indra piba vṛṣadhūtasya vṛṣṇa ā yaṁ te śyena uśate jabhāra | yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha || RV_3,043.07

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,043.08

ayaṁ te astu haryataḥ soma ā haribhiḥ sutaḥ | juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṁ ratham || RV_3,044.01

haryann uṣasam arcayaḥ sūryaṁ haryann arocayaḥ | vidvām̐ś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ || RV_3,044.02

dyām indro haridhāyasam pṛthivīṁ harivarpasam | adhārayad dharitor bhūri bhojanaṁ yayor antar hariś carat || RV_3,044.03

jajñāno harito vṛṣā viśvam ā bhāti rocanam | haryaśvo haritaṁ dhatta āyudham ā vajram bāhvor harim || RV_3,044.04

indro haryantam arjunaṁ vajraṁ śukrair abhīvṛtam | apāvṛṇod dharibhir adribhiḥ sutam ud gā haribhir ājata || RV_3,044.05

ā mandrair indra haribhir yāhi mayūraromabhiḥ | mā tvā ke cin ni yaman viṁ na pāśino ’ti dhanveva tām̐ ihi || RV_3,045.01

vṛtrakhādo valaṁrujaḥ purāṁ darmo apām ajaḥ | sthātā rathasya haryor abhisvara indro dṛḻhā cid ārujaḥ || RV_3,045.02

gambhīrām̐ udadhīm̐r iva kratum puṣyasi gā iva | pra sugopā yavasaṁ dhenavo yathā hradaṁ kulyā ivāśata || RV_3,045.03

ā nas tujaṁ rayim bharāṁśaṁ na pratijānate | vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṁ vasu || RV_3,045.04

svayur indra svarāḻ asi smaddiṣṭiḥ svayaśastaraḥ | sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ || RV_3,045.05

yudhmasya te vṛṣabhasya svarāja ugrasya yūnaḥ sthavirasya ghṛṣveḥ | ajūryato vajriṇo vīryā3ṇīndra śrutasya mahato mahāni || RV_3,046.01

mahām̐ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān | eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān || RV_3,046.02

pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ | pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī || RV_3,046.03

uruṁ gabhīraṁ januṣābhy u1graṁ viśvavyacasam avatam matīnām | indraṁ somāsaḥ pradivi sutāsaḥ samudraṁ na sravata ā viśanti || RV_3,046.04

yaṁ somam indra pṛthivīdyāvā garbhaṁ na mātā bibhṛtas tvāyā | taṁ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u || RV_3,046.05

marutvām̐ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya | ā siñcasva jaṭhare madhva ūrmiṁ tvaṁ rājāsi pradivaḥ sutānām || RV_3,047.01

sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān | jahi śatrūm̐r apa mṛdho nudasvāthābhayaṁ kṛṇuhi viśvato naḥ || RV_3,047.02

uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṁ naḥ | yām̐ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ || RV_3,047.03

ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau | ye tvā nūnam anumadanti viprāḥ pibendra somaṁ sagaṇo marudbhiḥ || RV_3,047.04

marutvantaṁ vṛṣabhaṁ vāvṛdhānam akavāriṁ divyaṁ śāsam indram | viśvāsāham avase nūtanāyograṁ sahodām iha taṁ huvema || RV_3,047.05

sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya | sādhoḥ piba pratikāmaṁ yathā te rasāśiraḥ prathamaṁ somyasya || RV_3,048.01

yaj jāyathās tad ahar asya kāme ‘ṁśoḥ pīyūṣam apibo giriṣṭhām | taṁ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre || RV_3,048.02

upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ | prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ || RV_3,048.03

ugras turāṣāḻ abhibhūtyojā yathāvaśaṁ tanvaṁ cakra eṣaḥ | tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu || RV_3,048.04

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,048.05

śaṁsā mahām indraṁ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan | yaṁ sukratuṁ dhiṣaṇe vibhvataṣṭaṁ ghanaṁ vṛtrāṇāṁ janayanta devāḥ || RV_3,049.01

yaṁ nu nakiḥ pṛtanāsu svarājaṁ dvitā tarati nṛtamaṁ hariṣṭhām | inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ || RV_3,049.02

sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān | bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ || RV_3,049.03

dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān | kṣapāṁ vastā janitā sūryasya vibhaktā bhāgaṁ dhiṣaṇeva vājam || RV_3,049.04

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,049.05

indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān | oruvyacāḥ pṛṇatām ebhir annair āsya havis tanva1ḥ kāmam ṛdhyāḥ || RV_3,050.01

ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ | iha tvā dheyur harayaḥ suśipra pibā tv a1sya suṣutasya cāroḥ || RV_3,050.02

gobhir mimikṣuṁ dadhire supāram indraṁ jyaiṣṭhyāya dhāyase gṛṇānāḥ | mandānaḥ somam papivām̐ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya || RV_3,050.03

imaṁ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca | svaryavo matibhis tubhyaṁ viprā indrāya vāhaḥ kuśikāso akran || RV_3,050.04

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,050.05

carṣaṇīdhṛtam maghavānam ukthya1m indraṁ giro bṛhatīr abhy anūṣata | vāvṛdhānam puruhūtaṁ suvṛktibhir amartyaṁ jaramāṇaṁ dive-dive || RV_3,051.01

śatakratum arṇavaṁ śākinaṁ naraṁ giro ma indram upa yanti viśvataḥ | vājasanim pūrbhidaṁ tūrṇim apturaṁ dhāmasācam abhiṣācaṁ svarvidam || RV_3,051.02

ākare vasor jaritā panasyate ’nehasaḥ stubha indro duvasyati | vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṁ stuhi || RV_3,051.03

nṛṇām u tvā nṛtamaṁ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ | saṁ sahase purumāyo jihīte namo asya pradiva eka īśe || RV_3,051.04

pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti | indrāya dyāva oṣadhīr utāpo rayiṁ rakṣanti jīrayo vanāni || RV_3,051.05

tubhyam brahmāṇi gira indra tubhyaṁ satrā dadhire harivo juṣasva | bodhy ā3pir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ || RV_3,051.06

indra marutva iha pāhi somaṁ yathā śāryāte apibaḥ sutasya | tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ || RV_3,051.07

sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṁ naḥ | jātaṁ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve || RV_3,051.08

aptūrye maruta āpir eṣo ‘mandann indram anu dātivārāḥ | tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṁ somaṁ dāśuṣaḥ sve sadhasthe || RV_3,051.09

idaṁ hy anv ojasā sutaṁ rādhānām pate | pibā tv a1sya girvaṇaḥ || RV_3,051.10

yas te anu svadhām asat sute ni yaccha tanvam | sa tvā mamattu somyam || RV_3,051.11

pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ | pra bāhū śūra rādhase || RV_3,051.12

dhānāvantaṁ karambhiṇam apūpavantam ukthinam | indra prātar juṣasva naḥ || RV_3,052.01

puroḻāśam pacatyaṁ juṣasvendrā gurasva ca | tubhyaṁ havyāni sisrate || RV_3,052.02

puroḻāśaṁ ca no ghaso joṣayāse giraś ca naḥ | vadhūyur iva yoṣaṇām || RV_3,052.03

puroḻāśaṁ sanaśruta prātaḥsāve juṣasva naḥ | indra kratur hi te bṛhan || RV_3,052.04

mādhyaṁdinasya savanasya dhānāḥ puroḻāśam indra kṛṣveha cārum | pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe || RV_3,052.05

tṛtīye dhānāḥ savane puruṣṭuta puroḻāśam āhutam māmahasva naḥ | ṛbhumantaṁ vājavantaṁ tvā kave prayasvanta upa śikṣema dhītibhiḥ || RV_3,052.06

pūṣaṇvate te cakṛmā karambhaṁ harivate haryaśvāya dhānāḥ | apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān || RV_3,052.07

prati dhānā bharata tūyam asmai puroḻāśaṁ vīratamāya nṛṇām | dive-dive sadṛśīr indra tubhyaṁ vardhantu tvā somapeyāya dhṛṣṇo || RV_3,052.08

indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṁ suvīrāḥ | vītaṁ havyāny adhvareṣu devā vardhethāṁ gīrbhir iḻayā madantā || RV_3,053.01

tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi | pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ || RV_3,053.02

śaṁsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam | edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam || RV_3,053.03

jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu | yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha || RV_3,053.04

parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham | yatrā rathasya bṛhato nidhānaṁ vimocanaṁ vājino rāsabhasya || RV_3,053.05

apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṁ gṛhe te | yatrā rathasya bṛhato nidhānaṁ vimocanaṁ vājino dakṣiṇāvat || RV_3,053.06

ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ | viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ || RV_3,053.07

rūpaṁ-rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanva1m pari svām | trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā || RV_3,053.08

mahām̐ ṛṣir devajā devajūto ‘stabhnāt sindhum arṇavaṁ nṛcakṣāḥ | viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ || RV_3,053.09

haṁsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā | devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṁ kuśikāḥ somyam madhu || RV_3,053.10

upa preta kuśikāś cetayadhvam aśvaṁ rāye pra muñcatā sudāsaḥ | rājā vṛtraṁ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ || RV_3,053.11

ya ime rodasī ubhe aham indram atuṣṭavam | viśvāmitrasya rakṣati brahmedam bhārataṁ janam || RV_3,053.12

viśvāmitrā arāsata brahmendrāya vajriṇe | karad in naḥ surādhasaḥ || RV_3,053.13

kiṁ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṁ duhre na tapanti gharmam | ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ || RV_3,053.14

sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā | ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam || RV_3,053.15

sasarparīr abharat tūyam ebhyo ‘dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu | sā pakṣyā3 navyam āyur dadhānā yām me palastijamadagnayo daduḥ || RV_3,053.16

sthirau gāvau bhavatāṁ vīḻur akṣo meṣā vi varhi mā yugaṁ vi śāri | indraḥ pātalye dadatāṁ śarītor ariṣṭaneme abhi naḥ sacasva || RV_3,053.17

balaṁ dhehi tanūṣu no balam indrānaḻutsu naḥ | balaṁ tokāya tanayāya jīvase tvaṁ hi baladā asi || RV_3,053.18

abhi vyayasva khadirasya sāram ojo dhehi spandane śiṁśapāyām | akṣa vīḻo vīḻita vīḻayasva mā yāmād asmād ava jīhipo naḥ || RV_3,053.19

ayam asmān vanaspatir mā ca hā mā ca rīriṣat | svasty ā gṛhebhya āvasā ā vimocanāt || RV_3,053.20

indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañ chūra jinva | yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu || RV_3,053.21

paraśuṁ cid vi tapati śimbalaṁ cid vi vṛścati | ukhā cid indra yeṣantī prayastā phenam asyati || RV_3,053.22

na sāyakasya cikite janāso lodhaṁ nayanti paśu manyamānāḥ | nāvājinaṁ vājinā hāsayanti na gardabham puro aśvān nayanti || RV_3,053.23

ima indra bharatasya putrā apapitvaṁ cikitur na prapitvam | hinvanty aśvam araṇaṁ na nityaṁ jyāvājam pari ṇayanty ājau || RV_3,053.24

imam mahe vidathyāya śūṣaṁ śaśvat kṛtva īḍyāya pra jabhruḥ | śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ || RV_3,054.01

mahi mahe dive arcā pṛthivyai kāmo ma icchañ carati prajānan | yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ || RV_3,054.02

yuvor ṛtaṁ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam | idaṁ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam || RV_3,054.03

uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ | naraś cid vāṁ samithe śūrasātau vavandire pṛthivi vevidānāḥ || RV_3,054.04

ko addhā veda ka iha pra vocad devām̐ acchā pathyā3 kā sam eti | dadṛśra eṣām avamā sadāṁsi pareṣu yā guhyeṣu vrateṣu || RV_3,054.05

kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī | nānā cakrāte sadanaṁ yathā veḥ samānena kratunā saṁvidāne || RV_3,054.06

samānyā viyute dūreante dhruve pade tasthatur jāgarūke | uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma || RV_3,054.07

viśved ete janimā saṁ vivikto maho devān bibhratī na vyathete | ejad dhruvam patyate viśvam ekaṁ carat patatri viṣuṇaṁ vi jātam || RV_3,054.08

sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ | devāso yatra panitāra evair urau pathi vyute tasthur antaḥ || RV_3,054.09

imaṁ stomaṁ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ | mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ || RV_3,054.10

hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ | deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim || RV_3,054.11

sukṛt supāṇiḥ svavām̐ ṛtāvā devas tvaṣṭāvase tāni no dhāt | pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa || RV_3,054.12

vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ | sarasvatī śṛṇavan yajñiyāso dhātā rayiṁ sahavīraṁ turāsaḥ || RV_3,054.13

viṣṇuṁ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman | urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ || RV_3,054.14

indro viśvair vīryai3ḥ patyamāna ubhe ā paprau rodasī mahitvā | puraṁdaro vṛtrahā dhṛṣṇuṣeṇaḥ saṁgṛbhyā na ā bharā bhūri paśvaḥ || RV_3,054.15

nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma | yuvaṁ hi stho rayidau no rayīṇāṁ dātraṁ rakṣethe akavair adabdhā || RV_3,054.16

mahat tad vaḥ kavayaś cāru nāma yad dha devā bhavatha viśva indre | sakha ṛbhubhiḥ puruhūta priyebhir imāṁ dhiyaṁ sātaye takṣatā naḥ || RV_3,054.17

aryamā ṇo aditir yajñiyāso ‘dabdhāni varuṇasya vratāni | yuyota no anapatyāni gantoḥ prajāvān naḥ paśumām̐ astu gātuḥ || RV_3,054.18

devānāṁ dūtaḥ purudha prasūto ’nāgān no vocatu sarvatātā | śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv a1ntarikṣam || RV_3,054.19

śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḻayā madantaḥ | ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram || RV_3,054.20

sadā sugaḥ pitumām̐ astu panthā madhvā devā oṣadhīḥ sam pipṛkta | bhago me agne sakhye na mṛdhyā ud rāyo aśyāṁ sadanam purukṣoḥ || RV_3,054.21

svadasva havyā sam iṣo didīhy asmadrya1k sam mimīhi śravāṁsi | viśvām̐ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ || RV_3,054.22

uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ | vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam || RV_3,055.01

mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ | purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam || RV_3,055.02

vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi | samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam || RV_3,055.03

samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu | anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam || RV_3,055.04

ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ | antarvatīḥ suvate apravītā mahad devānām asuratvam ekam || RV_3,055.05

śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ | mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam || RV_3,055.06

dvimātā hotā vidatheṣu samrāḻ anv agraṁ carati kṣeti budhnaḥ | pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam || RV_3,055.07

śūrasyeva yudhyato antamasya pratīcīnaṁ dadṛśe viśvam āyat | antar matiś carati niṣṣidhaṁ gor mahad devānām asuratvam ekam || RV_3,055.08

ni veveti palito dūta āsv antar mahām̐ś carati rocanena | vapūṁṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam || RV_3,055.09

viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ | agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam || RV_3,055.10

nānā cakrāte yamyā3 vapūṁṣi tayor anyad rocate kṛṣṇam anyat | śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam || RV_3,055.11

mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī | ṛtasya te sadasīḻe antar mahad devānām asuratvam ekam || RV_3,055.12

anyasyā vatsaṁ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ | ṛtasya sā payasāpinvateḻā mahad devānām asuratvam ekam || RV_3,055.13

padyā vaste pururūpā vapūṁṣy ūrdhvā tasthau tryaviṁ rerihāṇā | ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam || RV_3,055.14

pade iva nihite dasme antas tayor anyad guhyam āvir anyat | sadhrīcīnā pathyā3 sā viṣūcī mahad devānām asuratvam ekam || RV_3,055.15

ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ | navyā-navyā yuvatayo bhavantīr mahad devānām asuratvam ekam || RV_3,055.16

yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ | sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam || RV_3,055.17

vīrasya nu svaśvyaṁ janāsaḥ pra nu vocāma vidur asya devāḥ | ṣoḻhā yuktāḥ pañca-pañcā vahanti mahad devānām asuratvam ekam || RV_3,055.18

devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna | imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam || RV_3,055.19

mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe | śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam || RV_3,055.20

imāṁ ca naḥ pṛthivīṁ viśvadhāyā upa kṣeti hitamitro na rājā | puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam || RV_3,055.21

niṣṣidhvarīs ta oṣadhīr utāpo rayiṁ ta indra pṛthivī bibharti | sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam || RV_3,055.22

na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi | na rodasī adruhā vedyābhir na parvatā niname tasthivāṁsaḥ || RV_3,056.01

ṣaḍ bhārām̐ eko acaran bibharty ṛtaṁ varṣiṣṭham upa gāva āguḥ | tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā || RV_3,056.02

tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān | tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām || RV_3,056.03

abhīka āsām padavīr abodhy ādityānām ahve cāru nāma | āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan || RV_3,056.04

trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ | ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ || RV_3,056.05

trir ā divaḥ savitar vāryāṇi dive-diva ā suva trir no ahnaḥ | tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ || RV_3,056.06

trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī | āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya || RV_3,056.07

trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ | ṛtāvāna iṣirā dūḻabhāsas trir ā divo vidathe santu devāḥ || RV_3,056.08

pra me vivikvām̐ avidan manīṣāṁ dhenuṁ carantīm prayutām agopām | sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ || RV_3,057.01

indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṁ duduhre | viśve yad asyāṁ raṇayanta devāḥ pra vo ’tra vasavaḥ sumnam aśyām || RV_3,057.02

yā jāmayo vṛṣṇa icchanti śaktiṁ namasyantīr jānate garbham asmin | acchā putraṁ dhenavo vāvaśānā mahaś caranti bibhrataṁ vapūṁṣi || RV_3,057.03

acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā | imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ || RV_3,057.04

yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī | tayeha viśvām̐ avase yajatrān ā sādaya pāyayā cā madhūni || RV_3,057.05

yā te agne parvatasyeva dhārāsaścantī pīpayad deva citrā | tām asmabhyam pramatiṁ jātavedo vaso rāsva sumatiṁ viśvajanyām || RV_3,057.06

dhenuḥ pratnasya kāmyaṁ duhānāntaḥ putraś carati dakṣiṇāyāḥ | ā dyotaniṁ vahati śubhrayāmoṣasaḥ stomo aśvināv ajīgaḥ || RV_3,058.01

suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ | jarethām asmad vi paṇer manīṣāṁ yuvor avaś cakṛmā yātam arvāk || RV_3,058.02

suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṁ śṛṇutaṁ ślokam adreḥ | kim aṅga vām praty avartiṁ gamiṣṭhāhur viprāso aśvinā purājāḥ || RV_3,058.03

ā manyethām ā gataṁ kac cid evair viśve janāso aśvinā havante | imā hi vāṁ goṛjīkā madhūni pra mitrāso na dadur usro agre || RV_3,058.04

tiraḥ purū cid aśvinā rajāṁsy āṅgūṣo vām maghavānā janeṣu | eha yātam pathibhir devayānair dasrāv ime vāṁ nidhayo madhūnām || RV_3,058.05

purāṇam okaḥ sakhyaṁ śivaṁ vāṁ yuvor narā draviṇaṁ jahnāvyām | punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ || RV_3,058.06

aśvinā vāyunā yuvaṁ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā | nāsatyā tiroahnyaṁ juṣāṇā somam pibatam asridhā sudānū || RV_3,058.07

aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ | ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ || RV_3,058.08

aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṁ duroṇe | ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ || RV_3,058.09

mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām | mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṁ ghṛtavaj juhota || RV_3,059.01

pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena | na hanyate na jīyate tvoto nainam aṁho aśnoty antito na dūrāt || RV_3,059.02

anamīvāsa iḻayā madanto mitajñavo varimann ā pṛthivyāḥ | ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma || RV_3,059.03

ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ | tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma || RV_3,059.04

mahām̐ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ | tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota || RV_3,059.05

mitrasya carṣaṇīdhṛto ‘vo devasya sānasi | dyumnaṁ citraśravastamam || RV_3,059.06

abhi yo mahinā divam mitro babhūva saprathāḥ | abhi śravobhiḥ pṛthivīm || RV_3,059.07

mitrāya pañca yemire janā abhiṣṭiśavase | sa devān viśvān bibharti || RV_3,059.08

mitro deveṣv āyuṣu janāya vṛktabarhiṣe | iṣa iṣṭavratā akaḥ || RV_3,059.09

iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā | yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa || RV_3,060.01

yābhiḥ śacībhiś camasām̐ apiṁśata yayā dhiyā gām ariṇīta carmaṇaḥ | yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa || RV_3,060.02

indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire | saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā || RV_3,060.03

indreṇa yātha sarathaṁ sute sacām̐ atho vaśānām bhavathā saha śriyā | na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca || RV_3,060.04

indra ṛbhubhir vājavadbhiḥ samukṣitaṁ sutaṁ somam ā vṛṣasvā gabhastyoḥ | dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ || RV_3,060.05

indra ṛbhumān vājavān matsveha no ‘smin savane śacyā puruṣṭuta | imāni tubhyaṁ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ || RV_3,060.06

indra ṛbhubhir vājibhir vājayann iha stomaṁ jaritur upa yāhi yajñiyam | śataṁ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani || RV_3,060.07

uṣo vājena vājini pracetāḥ stomaṁ juṣasva gṛṇato maghoni | purāṇī devi yuvatiḥ puraṁdhir anu vrataṁ carasi viśvavāre || RV_3,061.01

uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī | ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye || RV_3,061.02

uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ | samānam arthaṁ caraṇīyamānā cakram iva navyasy ā vavṛtsva || RV_3,061.03

ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī | sva1r janantī subhagā sudaṁsā āntād divaḥ papratha ā pṛthivyāḥ || RV_3,061.04

acchā vo devīm uṣasaṁ vibhātīm pra vo bharadhvaṁ namasā suvṛktim | ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṁdṛk || RV_3,061.05

ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt | āyatīm agna uṣasaṁ vibhātīṁ vāmam eṣi draviṇam bhikṣamāṇaḥ || RV_3,061.06

ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa | mahī mitrasya varuṇasya māyā candreva bhānuṁ vi dadhe purutrā || RV_3,061.07

imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan | kva1 tyad indrāvaruṇā yaśo vāṁ yena smā sinam bharathaḥ sakhibhyaḥ || RV_3,062.01

ayam u vām purutamo rayīyañ chaśvattamam avase johavīti | sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṁ havam me || RV_3,062.02

asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ | asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ || RV_3,062.03

bṛhaspate juṣasva no havyāni viśvadevya | rāsva ratnāni dāśuṣe || RV_3,062.04

śucim arkair bṛhaspatim adhvareṣu namasyata | anāmy oja ā cake || RV_3,062.05

vṛṣabhaṁ carṣaṇīnāṁ viśvarūpam adābhyam | bṛhaspatiṁ vareṇyam || RV_3,062.06

iyaṁ te pūṣann āghṛṇe suṣṭutir deva navyasī | asmābhis tubhyaṁ śasyate || RV_3,062.07

tāṁ juṣasva giram mama vājayantīm avā dhiyam | vadhūyur iva yoṣaṇām || RV_3,062.08

yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati | sa naḥ pūṣāvitā bhuvat || RV_3,062.09

tat savitur vareṇyam bhargo devasya dhīmahi | dhiyo yo naḥ pracodayāt || RV_3,062.10

devasya savitur vayaṁ vājayantaḥ puraṁdhyā | bhagasya rātim īmahe || RV_3,062.11

devaṁ naraḥ savitāraṁ viprā yajñaiḥ suvṛktibhiḥ | namasyanti dhiyeṣitāḥ || RV_3,062.12

somo jigāti gātuvid devānām eti niṣkṛtam | ṛtasya yonim āsadam || RV_3,062.13

somo asmabhyaṁ dvipade catuṣpade ca paśave | anamīvā iṣas karat || RV_3,062.14

asmākam āyur vardhayann abhimātīḥ sahamānaḥ | somaḥ sadhastham āsadat || RV_3,062.15

ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam | madhvā rajāṁsi sukratū || RV_3,062.16

uruśaṁsā namovṛdhā mahnā dakṣasya rājathaḥ | drāghiṣṭhābhiḥ śucivratā || RV_3,062.17

gṛṇānā jamadagninā yonāv ṛtasya sīdatam | pātaṁ somam ṛtāvṛdhā || RV_3,062.18