tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari | tvaṁ vanebhyas tvam oṣadhībhyas tvaṁ nṛṇāṁ nṛpate jāyase śuciḥ || RV_2,001.01

tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame || RV_2,001.02

tvam agna indro vṛṣabhaḥ satām asi tvaṁ viṣṇur urugāyo namasyaḥ | tvam brahmā rayivid brahmaṇas pate tvaṁ vidhartaḥ sacase puraṁdhyā || RV_2,001.03

tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ | tvam aryamā satpatir yasya sambhujaṁ tvam aṁśo vidathe deva bhājayuḥ || RV_2,001.04

tvam agne tvaṣṭā vidhate suvīryaṁ tava gnāvo mitramahaḥ sajātyam | tvam āśuhemā rariṣe svaśvyaṁ tvaṁ narāṁ śardho asi purūvasuḥ || RV_2,001.05

tvam agne rudro asuro maho divas tvaṁ śardho mārutam pṛkṣa īśiṣe | tvaṁ vātair aruṇair yāsi śaṁgayas tvam pūṣā vidhataḥ pāsi nu tmanā || RV_2,001.06

tvam agne draviṇodā araṁkṛte tvaṁ devaḥ savitā ratnadhā asi | tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te ‘vidhat || RV_2,001.07

tvām agne dama ā viśpatiṁ viśas tvāṁ rājānaṁ suvidatram ṛñjate | tvaṁ viśvāni svanīka patyase tvaṁ sahasrāṇi śatā daśa prati || RV_2,001.08

tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam | tvam putro bhavasi yas te ‘vidhat tvaṁ sakhā suśevaḥ pāsy ādhṛṣaḥ || RV_2,001.09

tvam agna ṛbhur āke namasya1s tvaṁ vājasya kṣumato rāya īśiṣe | tvaṁ vi bhāsy anu dakṣi dāvane tvaṁ viśikṣur asi yajñam ātaniḥ || RV_2,001.10

tvam agne aditir deva dāśuṣe tvaṁ hotrā bhāratī vardhase girā | tvam iḻā śatahimāsi dakṣase tvaṁ vṛtrahā vasupate sarasvatī || RV_2,001.11

tvam agne subhṛta uttamaṁ vayas tava spārhe varṇa ā saṁdṛśi śriyaḥ | tvaṁ vājaḥ prataraṇo bṛhann asi tvaṁ rayir bahulo viśvatas pṛthuḥ || RV_2,001.12

tvām agna ādityāsa āsya1ṁ tvāṁ jihvāṁ śucayaś cakrire kave | tvāṁ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam || RV_2,001.13

tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam | tvayā martāsaḥ svadanta āsutiṁ tvaṁ garbho vīrudhāṁ jajñiṣe śuciḥ || RV_2,001.14

tvaṁ tān saṁ ca prati cāsi majmanāgne sujāta pra ca deva ricyase | pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe || RV_2,001.15

ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ | asmāñ ca tām̐ś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ || RV_2,001.16

yajñena vardhata jātavedasam agniṁ yajadhvaṁ haviṣā tanā girā | samidhānaṁ suprayasaṁ svarṇaraṁ dyukṣaṁ hotāraṁ vṛjaneṣu dhūrṣadam || RV_2,002.01

abhi tvā naktīr uṣaso vavāśire ‘gne vatsaṁ na svasareṣu dhenavaḥ | diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṁyataḥ || RV_2,002.02

taṁ devā budhne rajasaḥ sudaṁsasaṁ divaspṛthivyor aratiṁ ny erire | ratham iva vedyaṁ śukraśociṣam agnim mitraṁ na kṣitiṣu praśaṁsyam || RV_2,002.03

tam ukṣamāṇaṁ rajasi sva ā dame candram iva surucaṁ hvāra ā dadhuḥ | pṛśnyāḥ pataraṁ citayantam akṣabhiḥ pātho na pāyuṁ janasī ubhe anu || RV_2,002.04

sa hotā viśvam pari bhūtv adhvaraṁ tam u havyair manuṣa ṛñjate girā | hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu || RV_2,002.05

sa no revat samidhānaḥ svastaye saṁdadasvān rayim asmāsu dīdihi | ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye || RV_2,002.06

dā no agne bṛhato dāḥ sahasriṇo duro na vājaṁ śrutyā apā vṛdhi | prācī dyāvāpṛthivī brahmaṇā kṛdhi sva1r ṇa śukram uṣaso vi didyutaḥ || RV_2,002.07

sa idhāna uṣaso rāmyā anu sva1r ṇa dīded aruṣeṇa bhānunā | hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave || RV_2,002.08

evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā | duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi || RV_2,002.09

vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janām̐ ati | asmākaṁ dyumnam adhi pañca kṛṣṭiṣūccā sva1r ṇa śuśucīta duṣṭaram || RV_2,002.10

sa no bodhi sahasya praśaṁsyo yasmin sujātā iṣayanta sūrayaḥ | yam agne yajñam upayanti vājino nitye toke dīdivāṁsaṁ sve dame || RV_2,002.11

ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi | vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ || RV_2,002.12

ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ | asmāñ ca tām̐ś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ || RV_2,002.13

samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt | hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan || RV_2,003.01

narāśaṁsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ | ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān || RV_2,003.02

īḻito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya | sa ā vaha marutāṁ śardho acyutam indraṁ naro barhiṣadaṁ yajadhvam || RV_2,003.03

deva barhir vardhamānaṁ suvīraṁ stīrṇaṁ rāye subharaṁ vedy asyām | ghṛtenāktaṁ vasavaḥ sīdatedaṁ viśve devā ādityā yajñiyāsaḥ || RV_2,003.04

vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ | vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṁ suvīram || RV_2,003.05

sādhv apāṁsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite | tantuṁ tataṁ saṁvayantī samīcī yajñasya peśaḥ sudughe payasvatī || RV_2,003.06

daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā | devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu || RV_2,003.07

sarasvatī sādhayantī dhiyaṁ na iḻā devī bhāratī viśvatūrtiḥ | tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṁ niṣadya || RV_2,003.08

piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ | prajāṁ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ || RV_2,003.09

vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ | tridhā samaktaṁ nayatu prajānan devebhyo daivyaḥ śamitopa havyam || RV_2,003.10

ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma | anuṣvadham ā vaha mādayasva svāhākṛtaṁ vṛṣabha vakṣi havyam || RV_2,003.11

huve vaḥ sudyotmānaṁ suvṛktiṁ viśām agnim atithiṁ suprayasam | mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ || RV_2,004.01

imaṁ vidhanto apāṁ sadhasthe dvitādadhur bhṛgavo vikṣv ā3yoḥ | eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ || RV_2,004.02

agniṁ devāso mānuṣīṣu vikṣu priyaṁ dhuḥ kṣeṣyanto na mitram | sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā || RV_2,004.03

asya raṇvā svasyeva puṣṭiḥ saṁdṛṣṭir asya hiyānasya dakṣoḥ | vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān || RV_2,004.04

ā yan me abhvaṁ vanadaḥ panantośigbhyo nāmimīta varṇam | sa citreṇa cikite raṁsu bhāsā jujurvām̐ yo muhur ā yuvā bhūt || RV_2,004.05

ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt | kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ || RV_2,004.06

sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ | agniḥ śociṣmām̐ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma || RV_2,004.07

nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṁsi | asme agne saṁyadvīram bṛhantaṁ kṣumantaṁ vājaṁ svapatyaṁ rayiṁ dāḥ || RV_2,004.08

tvayā yathā gṛtsamadāso agne guhā vanvanta uparām̐ abhi ṣyuḥ | suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ || RV_2,004.09

hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye | prayakṣañ jenyaṁ vasu śakema vājino yamam || RV_2,005.01

ā yasmin sapta raśmayas tatā yajñasya netari | manuṣvad daivyam aṣṭamam potā viśvaṁ tad invati || RV_2,005.02

dadhanve vā yad īm anu vocad brahmāṇi ver u tat | pari viśvāni kāvyā nemiś cakram ivābhavat || RV_2,005.03

sākaṁ hi śucinā śuciḥ praśāstā kratunājani | vidvām̐ asya vratā dhruvā vayā ivānu rohate || RV_2,005.04

tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ | kuvit tisṛbhya ā varaṁ svasāro yā idaṁ yayuḥ || RV_2,005.05

yadī mātur upa svasā ghṛtam bharanty asthita | tāsām adhvaryur āgatau yavo vṛṣṭīva modate || RV_2,005.06

svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam | stomaṁ yajñaṁ cād araṁ vanemā rarimā vayam || RV_2,005.07

yathā vidvām̐ araṁ karad viśvebhyo yajatebhyaḥ | ayam agne tve api yaṁ yajñaṁ cakṛmā vayam || RV_2,005.08

imām me agne samidham imām upasadaṁ vaneḥ | imā u ṣu śrudhī giraḥ || RV_2,006.01

ayā te agne vidhemorjo napād aśvamiṣṭe | enā sūktena sujāta || RV_2,006.02

taṁ tvā gīrbhir girvaṇasaṁ draviṇasyuṁ draviṇodaḥ | saparyema saparyavaḥ || RV_2,006.03

sa bodhi sūrir maghavā vasupate vasudāvan | yuyodhy a1smad dveṣāṁsi || RV_2,006.04

sa no vṛṣṭiṁ divas pari sa no vājam anarvāṇam | sa naḥ sahasriṇīr iṣaḥ || RV_2,006.05

īḻānāyāvasyave yaviṣṭha dūta no girā | yajiṣṭha hotar ā gahi || RV_2,006.06

antar hy agna īyase vidvāñ janmobhayā kave | dūto janyeva mitryaḥ || RV_2,006.07

sa vidvām̐ ā ca piprayo yakṣi cikitva ānuṣak | ā cāsmin satsi barhiṣi || RV_2,006.08

śreṣṭhaṁ yaviṣṭha bhāratāgne dyumantam ā bhara | vaso puruspṛhaṁ rayim || RV_2,007.01

mā no arātir īśata devasya martyasya ca | parṣi tasyā uta dviṣaḥ || RV_2,007.02

viśvā uta tvayā vayaṁ dhārā udanyā iva | ati gāhemahi dviṣaḥ || RV_2,007.03

śuciḥ pāvaka vandyo ‘gne bṛhad vi rocase | tvaṁ ghṛtebhir āhutaḥ || RV_2,007.04

tvaṁ no asi bhāratāgne vaśābhir ukṣabhiḥ | aṣṭāpadībhir āhutaḥ || RV_2,007.05

drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ | sahasas putro adbhutaḥ || RV_2,007.06

vājayann iva nū rathān yogām̐ agner upa stuhi | yaśastamasya mīḻhuṣaḥ || RV_2,008.01

yaḥ sunītho dadāśuṣe ‘juryo jarayann arim | cārupratīka āhutaḥ || RV_2,008.02

ya u śriyā dameṣv ā doṣoṣasi praśasyate | yasya vrataṁ na mīyate || RV_2,008.03

ā yaḥ sva1r ṇa bhānunā citro vibhāty arciṣā | añjāno ajarair abhi || RV_2,008.04

atrim anu svarājyam agnim ukthāni vāvṛdhuḥ | viśvā adhi śriyo dadhe || RV_2,008.05

agner indrasya somasya devānām ūtibhir vayam | ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ || RV_2,008.06

ni hotā hotṛṣadane vidānas tveṣo dīdivām̐ asadat sudakṣaḥ | adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ || RV_2,009.01

tvaṁ dūtas tvam u naḥ paraspās tvaṁ vasya ā vṛṣabha praṇetā | agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ || RV_2,009.02

vidhema te parame janmann agne vidhema stomair avare sadhasthe | yasmād yoner udārithā yaje tam pra tve havīṁṣi juhure samiddhe || RV_2,009.03

agne yajasva haviṣā yajīyāñ chruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ | tvaṁ hy asi rayipatī rayīṇāṁ tvaṁ śukrasya vacaso manotā || RV_2,009.04

ubhayaṁ te na kṣīyate vasavyaṁ dive-dive jāyamānasya dasma | kṛdhi kṣumantaṁ jaritāram agne kṛdhi patiṁ svapatyasya rāyaḥ || RV_2,009.05

sainānīkena suvidatro asme yaṣṭā devām̐ āyajiṣṭhaḥ svasti | adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi || RV_2,009.06

johūtro agniḥ prathamaḥ piteveḻas pade manuṣā yat samiddhaḥ | śriyaṁ vasāno amṛto vicetā marmṛjenyaḥ śravasya1ḥ sa vājī || RV_2,010.01

śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ | śyāvā rathaṁ vahato rohitā votāruṣāha cakre vibhṛtraḥ || RV_2,010.02

uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ | śiriṇāyāṁ cid aktunā mahobhir aparīvṛto vasati pracetāḥ || RV_2,010.03

jigharmy agniṁ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā | pṛthuṁ tiraścā vayasā bṛhantaṁ vyaciṣṭham annai rabhasaṁ dṛśānam || RV_2,010.04

ā viśvataḥ pratyañcaṁ jigharmy arakṣasā manasā taj juṣeta | maryaśrīḥ spṛhayadvarṇo agnir nābhimṛśe tanvā3 jarbhurāṇaḥ || RV_2,010.05

jñeyā bhāgaṁ sahasāno vareṇa tvādūtāso manuvad vadema | anūnam agniṁ juhvā vacasyā madhupṛcaṁ dhanasā johavīmi || RV_2,010.06

śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām | imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ || RV_2,011.01

sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ | amartyaṁ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ || RV_2,011.02

uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca | tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ || RV_2,011.03

śubhraṁ nu te śuṣmaṁ vardhayantaḥ śubhraṁ vajram bāhvor dadhānāḥ | śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ || RV_2,011.04

guhā hitaṁ guhyaṁ gūḻham apsv apīvṛtam māyinaṁ kṣiyantam | uto apo dyāṁ tastabhvāṁsam ahann ahiṁ śūra vīryeṇa || RV_2,011.05

stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni | stavā vajram bāhvor uśantaṁ stavā harī sūryasya ketū || RV_2,011.06

harī nu ta indra vājayantā ghṛtaścutaṁ svāram asvārṣṭām | vi samanā bhūmir aprathiṣṭāraṁsta parvataś cit sariṣyan || RV_2,011.07

ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān | dūre pāre vāṇīṁ vardhayanta indreṣitāṁ dhamanim paprathan ni || RV_2,011.08

indro mahāṁ sindhum āśayānam māyāvinaṁ vṛtram asphuran niḥ | arejetāṁ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt || RV_2,011.09

aroravīd vṛṣṇo asya vajro ‘mānuṣaṁ yan mānuṣo nijūrvāt | ni māyino dānavasya māyā apādayat papivān sutasya || RV_2,011.10

pibā-pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ | pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva || RV_2,011.11

tve indrāpy abhūma viprā dhiyaṁ vanema ṛtayā sapantaḥ | avasyavo dhīmahi praśastiṁ sadyas te rāyo dāvane syāma || RV_2,011.12

syāma te ta indra ye ta ūtī avasyava ūrjaṁ vardhayantaḥ | śuṣmintamaṁ yaṁ cākanāma devāsme rayiṁ rāsi vīravantam || RV_2,011.13

rāsi kṣayaṁ rāsi mitram asme rāsi śardha indra mārutaṁ naḥ | sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim || RV_2,011.14

vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra | asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ || RV_2,011.15

bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān | stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman || RV_2,011.16

ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra | pradodhuvac chmaśruṣu prīṇāno yāhi haribhyāṁ sutasya pītim || RV_2,011.17

dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham | apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra || RV_2,011.18

sanema ye ta ūtibhis taranto viśvāḥ spṛdha āryeṇa dasyūn | asmabhyaṁ tat tvāṣṭraṁ viśvarūpam arandhayaḥ sākhyasya tritāya || RV_2,011.19

asya suvānasya mandinas tritasya ny arbudaṁ vāvṛdhāno astaḥ | avartayat sūryo na cakram bhinad valam indro aṅgirasvān || RV_2,011.20

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,011.21

yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat | yasya śuṣmād rodasī abhyasetāṁ nṛmṇasya mahnā sa janāsa indraḥ || RV_2,012.01

yaḥ pṛthivīṁ vyathamānām adṛṁhad yaḥ parvatān prakupitām̐ aramṇāt | yo antarikṣaṁ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ || RV_2,012.02

yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya | yo aśmanor antar agniṁ jajāna saṁvṛk samatsu sa janāsa indraḥ || RV_2,012.03

yenemā viśvā cyavanā kṛtāni yo dāsaṁ varṇam adharaṁ guhākaḥ | śvaghnīva yo jigīvām̐l lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ || RV_2,012.04

yaṁ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam | so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ || RV_2,012.05

yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ | yuktagrāvṇo yo ‘vitā suśipraḥ sutasomasya sa janāsa indraḥ || RV_2,012.06

yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ | yaḥ sūryaṁ ya uṣasaṁ jajāna yo apāṁ netā sa janāsa indraḥ || RV_2,012.07

yaṁ krandasī saṁyatī vihvayete pare ‘vara ubhayā amitrāḥ | samānaṁ cid ratham ātasthivāṁsā nānā havete sa janāsa indraḥ || RV_2,012.08

yasmān na ṛte vijayante janāso yaṁ yudhyamānā avase havante | yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ || RV_2,012.09

yaḥ śaśvato mahy eno dadhānān amanyamānāñ charvā jaghāna | yaḥ śardhate nānudadāti śṛdhyāṁ yo dasyor hantā sa janāsa indraḥ || RV_2,012.10

yaḥ śambaram parvateṣu kṣiyantaṁ catvāriṁśyāṁ śarady anvavindat | ojāyamānaṁ yo ahiṁ jaghāna dānuṁ śayānaṁ sa janāsa indraḥ || RV_2,012.11

yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn | yo rauhiṇam asphurad vajrabāhur dyām ārohantaṁ sa janāsa indraḥ || RV_2,012.12

dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante | yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ || RV_2,012.13

yaḥ sunvantam avati yaḥ pacantaṁ yaḥ śaṁsantaṁ yaḥ śaśamānam ūtī | yasya brahma vardhanaṁ yasya somo yasyedaṁ rādhaḥ sa janāsa indraḥ || RV_2,012.14

yaḥ sunvate pacate dudhra ā cid vājaṁ dardarṣi sa kilāsi satyaḥ | vayaṁ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema || RV_2,012.15

ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate | tad āhanā abhavat pipyuṣī payo ‘ṁśoḥ pīyūṣam prathamaṁ tad ukthyam || RV_2,013.01

sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam | samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṁ sāsy ukthyaḥ || RV_2,013.02

anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate | viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṁ sāsy ukthyaḥ || RV_2,013.03

prajābhyaḥ puṣṭiṁ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate | asinvan daṁṣṭraiḥ pitur atti bhojanaṁ yas tākṛṇoḥ prathamaṁ sāsy ukthyaḥ || RV_2,013.04

adhākṛṇoḥ pṛthivīṁ saṁdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ | taṁ tvā stomebhir udabhir na vājinaṁ devaṁ devā ajanan sāsy ukthyaḥ || RV_2,013.05

yo bhojanaṁ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha | sa śevadhiṁ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ || RV_2,013.06

yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy a1vanīr adhārayaḥ | yaś cāsamā ajano didyuto diva urur ūrvām̐ abhitaḥ sāsy ukthyaḥ || RV_2,013.07

yo nārmaraṁ sahavasuṁ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ | ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ || RV_2,013.08

śataṁ vā yasya daśa sākam ādya ekasya śruṣṭau yad dha codam āvitha | arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ || RV_2,013.09

viśved anu rodhanā asya pauṁsyaṁ dadur asmai dadhire kṛtnave dhanam | ṣaḻ astabhnā viṣṭiraḥ pañca saṁdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ || RV_2,013.10

supravācanaṁ tava vīra vīrya1ṁ yad ekena kratunā vindase vasu | jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ || RV_2,013.11

aramayaḥ sarapasas tarāya kaṁ turvītaye ca vayyāya ca srutim | nīcā santam ud anayaḥ parāvṛjam prāndhaṁ śroṇaṁ śravayan sāsy ukthyaḥ || RV_2,013.12

asmabhyaṁ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam | indra yac citraṁ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ || RV_2,013.13

adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ | kāmī hi vīraḥ sadam asya pītiṁ juhota vṛṣṇe tad id eṣa vaṣṭi || RV_2,014.01

adhvaryavo yo apo vavrivāṁsaṁ vṛtraṁ jaghānāśanyeva vṛkṣam | tasmā etam bharata tadvaśāyam̐ eṣa indro arhati pītim asya || RV_2,014.02

adhvaryavo yo dṛbhīkaṁ jaghāna yo gā udājad apa hi valaṁ vaḥ | tasmā etam antarikṣe na vātam indraṁ somair orṇuta jūr na vastraiḥ || RV_2,014.03

adhvaryavo ya uraṇaṁ jaghāna nava cakhvāṁsaṁ navatiṁ ca bāhūn | yo arbudam ava nīcā babādhe tam indraṁ somasya bhṛthe hinota || RV_2,014.04

adhvaryavo yaḥ sv aśnaṁ jaghāna yaḥ śuṣṇam aśuṣaṁ yo vyaṁsam | yaḥ pipruṁ namuciṁ yo rudhikrāṁ tasmā indrāyāndhaso juhota || RV_2,014.05

adhvaryavo yaḥ śataṁ śambarasya puro bibhedāśmaneva pūrvīḥ | yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai || RV_2,014.06

adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe ‘vapaj jaghanvān | kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai || RV_2,014.07

adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre | gabhastipūtam bharata śrutāyendrāya somaṁ yajyavo juhota || RV_2,014.08

adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṁ vana un nayadhvam | juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṁ juhota || RV_2,014.09

adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram | vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa || RV_2,014.10

adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā | tam ūrdaraṁ na pṛṇatā yavenendraṁ somebhis tad apo vo astu || RV_2,014.11

asmabhyaṁ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam | indra yac citraṁ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ || RV_2,014.12

pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam | trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna || RV_2,015.01

avaṁśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam | sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra || RV_2,015.02

sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām | vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra || RV_2,015.03

sa pravoḻhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau | saṁ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra || RV_2,015.04

sa īm mahīṁ dhunim etor aramṇāt so asnātṝn apārayat svasti | ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra || RV_2,015.05

sodañcaṁ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa | ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra || RV_2,015.06

sa vidvām̐ apagohaṁ kanīnām āvir bhavann ud atiṣṭhat parāvṛk | prati śroṇaḥ sthād vy a1nag acaṣṭa somasya tā mada indraś cakāra || RV_2,015.07

bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṁhitāny airat | riṇag rodhāṁsi kṛtrimāṇy eṣāṁ somasya tā mada indraś cakāra || RV_2,015.08

svapnenābhyupyā cumuriṁ dhuniṁ ca jaghantha dasyum pra dabhītim āvaḥ | rambhī cid atra vivide hiraṇyaṁ somasya tā mada indraś cakāra || RV_2,015.09

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,015.10

pra vaḥ satāṁ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare | indram ajuryaṁ jarayantam ukṣitaṁ sanād yuvānam avase havāmahe || RV_2,016.01

yasmād indrād bṛhataḥ kiṁ canem ṛte viśvāny asmin sambhṛtādhi vīryā | jaṭhare somaṁ tanvī3 saho maho haste vajram bharati śīrṣaṇi kratum || RV_2,016.02

na kṣoṇībhyām paribhve ta indriyaṁ na samudraiḥ parvatair indra te rathaḥ | na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru || RV_2,016.03

viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate | vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṁ vṛṣabheṇa bhānunā || RV_2,016.04

vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave | vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṁ somaṁ vṛṣabhāya suṣvati || RV_2,016.05

vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā | vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi || RV_2,016.06

pra te nāvaṁ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ | kuvin no asya vacaso nibodhiṣad indram utsaṁ na vasunaḥ sicāmahe || RV_2,016.07

purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṁ yavasasya pipyuṣī | sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi || RV_2,016.08

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,016.09

tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate | viśvā yad gotrā sahasā parīvṛtā made somasya dṛṁhitāny airayat || RV_2,017.01

sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat | śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata || RV_2,017.02

adhākṛṇoḥ prathamaṁ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ | ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhrya1k pṛthak || RV_2,017.03

adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata | ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṁsi dudhitā sam avyayat || RV_2,017.04

sa prācīnān parvatān dṛṁhad ojasādharācīnam akṛṇod apām apaḥ | adhārayat pṛthivīṁ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ || RV_2,017.05

sāsmā aram bāhubhyāṁ yam pitākṛṇod viśvasmād ā januṣo vedasas pari | yenā pṛthivyāṁ ni kriviṁ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ || RV_2,017.06

amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam | kṛdhi praketam upa māsy ā bhara daddhi bhāgaṁ tanvo3 yena māmahaḥ || RV_2,017.07

bhojaṁ tvām indra vayaṁ huvema dadiṣ ṭvam indrāpāṁsi vājān | aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ || RV_2,017.08

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,017.09

prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ | daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṁhyo bhūt || RV_2,018.01

sāsmā aram prathamaṁ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā | anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā || RV_2,018.02

harī nu kaṁ ratha indrasya yojam āyai sūktena vacasā navena | mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye || RV_2,018.03

ā dvābhyāṁ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ | āṣṭābhir daśabhiḥ somapeyam ayaṁ sutaḥ sumakha mā mṛdhas kaḥ || RV_2,018.04

ā viṁśatyā triṁśatā yāhy arvāṅ ā catvāriṁśatā haribhir yujānaḥ | ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam || RV_2,018.05

āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ | ayaṁ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya || RV_2,018.06

mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya | purutrā hi vihavyo babhūthāsmiñ chūra savane mādayasva || RV_2,018.07

na ma indreṇa sakhyaṁ vi yoṣad asmabhyam asya dakṣiṇā duhīta | upa jyeṣṭhe varūthe gabhastau prāye-prāye jigīvāṁsaḥ syāma || RV_2,018.08

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,018.09

apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ | yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ || RV_2,019.01

asya mandāno madhvo vajrahasto ‘him indro arṇovṛtaṁ vi vṛścat | pra yad vayo na svasarāṇy acchā prayāṁsi ca nadīnāṁ cakramanta || RV_2,019.02

sa māhina indro arṇo apām prairayad ahihācchā samudram | ajanayat sūryaṁ vidad gā aktunāhnāṁ vayunāni sādhat || RV_2,019.03

so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram | sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau || RV_2,019.04

sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān | ā yad rayiṁ guhadavadyam asmai bharad aṁśaṁ naitaśo daśasyan || RV_2,019.05

sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṁ kuyavaṁ kutsāya | divodāsāya navatiṁ ca navendraḥ puro vy airac chambarasya || RV_2,019.06

evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ | aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ || RV_2,019.07

evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ | brahmaṇyanta indra te navīya iṣam ūrjaṁ sukṣitiṁ sumnam aśyuḥ || RV_2,019.08

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,019.09

vayaṁ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham | vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn || RV_2,020.01

tvaṁ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān | tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā || RV_2,020.02

sa no yuvendro johūtraḥ sakhā śivo narām astu pātā | yaḥ śaṁsantaṁ yaḥ śaśamānam ūtī pacantaṁ ca stuvantaṁ ca praṇeṣat || RV_2,020.03

tam u stuṣa indraṁ taṁ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca | sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ || RV_2,020.04

so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan | muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cic chiśnathat pūrvyāṇi || RV_2,020.05

sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ | ava priyam arśasānasya sāhvāñ chiro bharad dāsasya svadhāvān || RV_2,020.06

sa vṛtrahendraḥ kṛṣṇayonīḥ puraṁdaro dāsīr airayad vi | ajanayan manave kṣām apaś ca satrā śaṁsaṁ yajamānasya tūtot || RV_2,020.07

tasmai tavasya1m anu dāyi satrendrāya devebhir arṇasātau | prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt || RV_2,020.08

nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,020.09

viśvajite dhanajite svarjite satrājite nṛjita urvarājite | aśvajite gojite abjite bharendrāya somaṁ yajatāya haryatam || RV_2,021.01

abhibhuve ‘bhibhaṅgāya vanvate ‘ṣāḻhāya sahamānāya vedhase | tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata || RV_2,021.02

satrāsāho janabhakṣo janaṁsahaś cyavano yudhmo anu joṣam ukṣitaḥ | vṛtaṁcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā || RV_2,021.03

anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ | radhracodaḥ śnathano vīḻitas pṛthur indraḥ suyajña uṣasaḥ svar janat || RV_2,021.04

yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ | abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata || RV_2,021.05

indra śreṣṭhāni draviṇāni dhehi cittiṁ dakṣasya subhagatvam asme | poṣaṁ rayīṇām ariṣṭiṁ tanūnāṁ svādmānaṁ vācaḥ sudinatvam ahnām || RV_2,021.06

trikadrukeṣu mahiṣo yavāśiraṁ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṁ yathāvaśat | sa īm mamāda mahi karma kartave mahām uruṁ sainaṁ saścad devo devaṁ satyam indraṁ satya induḥ || RV_2,022.01

adha tviṣīmām̐ abhy ojasā kriviṁ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe | adhattānyaṁ jaṭhare prem aricyata sainaṁ saścad devo devaṁ satyam indraṁ satya induḥ || RV_2,022.02

sākaṁ jātaḥ kratunā sākam ojasā vavakṣitha sākaṁ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ | dātā rādhaḥ stuvate kāmyaṁ vasu sainaṁ saścad devo devaṁ satyam indraṁ satya induḥ || RV_2,022.03

tava tyan naryaṁ nṛto ‘pa indra prathamam pūrvyaṁ divi pravācyaṁ kṛtam | yad devasya śavasā prāriṇā asuṁ riṇann apaḥ | bhuvad viśvam abhy ādevam ojasā vidād ūrjaṁ śatakratur vidād iṣam || RV_2,022.04

gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnām upamaśravastamam | jyeṣṭharājam brahmaṇām brahmaṇas pata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam || RV_2,023.01

devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ | usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi || RV_2,023.02

ā vibādhyā parirāpas tamāṁsi ca jyotiṣmantaṁ ratham ṛtasya tiṣṭhasi | bṛhaspate bhīmam amitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || RV_2,023.03

sunītibhir nayasi trāyase janaṁ yas tubhyaṁ dāśān na tam aṁho aśnavat | brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam || RV_2,023.04

na tam aṁho na duritaṁ kutaś cana nārātayas titirur na dvayāvinaḥ | viśvā id asmād dhvaraso vi bādhase yaṁ sugopā rakṣasi brahmaṇas pate || RV_2,023.05

tvaṁ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe | bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī || RV_2,023.06

uta vā yo no marcayād anāgaso ‘rātīvā martaḥ sānuko vṛkaḥ | bṛhaspate apa taṁ vartayā pathaḥ sugaṁ no asyai devavītaye kṛdhi || RV_2,023.07

trātāraṁ tvā tanūnāṁ havāmahe ‘vaspartar adhivaktāram asmayum | bṛhaspate devanido ni barhaya mā durevā uttaraṁ sumnam un naśan || RV_2,023.08

tvayā vayaṁ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi | yā no dūre taḻito yā arātayo ‘bhi santi jambhayā tā anapnasaḥ || RV_2,023.09

tvayā vayam uttamaṁ dhīmahe vayo bṛhaspate papriṇā sasninā yujā | mā no duḥśaṁso abhidipsur īśata pra suśaṁsā matibhis tāriṣīmahi || RV_2,023.10

anānudo vṛṣabho jagmir āhavaṁ niṣṭaptā śatrum pṛtanāsu sāsahiḥ | asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḻuharṣiṇaḥ || RV_2,023.11

adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṁsati | bṛhaspate mā praṇak tasya no vadho ni karma manyuṁ durevasya śardhataḥ || RV_2,023.12

bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṁ-dhanam | viśvā id aryo abhidipsvo3 mṛdho bṛhaspatir vi vavarhā rathām̐ iva || RV_2,023.13

tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam | āvis tat kṛṣva yad asat ta ukthya1m bṛhaspate vi parirāpo ardaya || RV_2,023.14

bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu | yad dīdayac chavasa ṛtaprajāta tad asmāsu draviṇaṁ dhehi citram || RV_2,023.15

mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo ’nneṣu jāgṛdhuḥ | ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ || RV_2,023.16

viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ-sāmnaḥ kaviḥ | sa ṛṇacid ṛṇayā brahmaṇas patir druho hantā maha ṛtasya dhartari || RV_2,023.17

tava śriye vy ajihīta parvato gavāṁ gotram udasṛjo yad aṅgiraḥ | indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam || RV_2,023.18

brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṁ ca jinva | viśvaṁ tad bhadraṁ yad avanti devā bṛhad vadema vidathe suvīrāḥ || RV_2,023.19

semām aviḍḍhi prabhṛtiṁ ya īśiṣe ‘yā vidhema navayā mahā girā | yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim || RV_2,024.01

yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi | prācyāvayad acyutā brahmaṇas patir ā cāviśad vasumantaṁ vi parvatam || RV_2,024.02

tad devānāṁ devatamāya kartvam aśrathnan dṛḻhāvradanta vīḻitā | ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ || RV_2,024.03

aśmāsyam avatam brahmaṇas patir madhudhāram abhi yam ojasātṛṇat | tam eva viśve papire svardṛśo bahu sākaṁ sisicur utsam udriṇam || RV_2,024.04

sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ | ayatantā carato anyad-anyad id yā cakāra vayunā brahmaṇas patiḥ || RV_2,024.05

abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṁ guhā hitam | te vidvāṁsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam || RV_2,024.06

ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ | te bāhubhyāṁ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam || RV_2,024.07

ṛtajyena kṣipreṇa brahmaṇas patir yatra vaṣṭi pra tad aśnoti dhanvanā | tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ || RV_2,024.08

sa saṁnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇas patiḥ | cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā || RV_2,024.09

vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā | imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ || RV_2,024.10

yo ‘vare vṛjane viśvathā vibhur mahām u raṇvaḥ śavasā vavakṣitha | sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇas patiḥ || RV_2,024.11

viśvaṁ satyam maghavānā yuvor id āpaś cana pra minanti vrataṁ vām | acchendrābrahmaṇaspatī havir no ’nnaṁ yujeva vājinā jigātam || RV_2,024.12

utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā | vīḻudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇas patiḥ || RV_2,024.13

brahmaṇas pater abhavad yathāvaśaṁ satyo manyur mahi karmā kariṣyataḥ | yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak || RV_2,024.14

brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo3 vayasvataḥ | vīreṣu vīrām̐ upa pṛṅdhi nas tvaṁ yad īśāno brahmaṇā veṣi me havam || RV_2,024.15

brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṁ ca jinva | viśvaṁ tad bhadraṁ yad avanti devā bṛhad vadema vidathe suvīrāḥ || RV_2,024.16

indhāno agniṁ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it | jātena jātam ati sa pra sarsṛte yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.01

vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā | tokaṁ ca tasya tanayaṁ ca vardhate yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.02

sindhur na kṣodaḥ śimīvām̐ ṛghāyato vṛṣeva vadhrīm̐r abhi vaṣṭy ojasā | agner iva prasitir nāha vartave yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.03

tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati | anibhṛṣṭataviṣir hanty ojasā yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.04

tasmā id viśve dhunayanta sindhavo ‘cchidrā śarma dadhire purūṇi | devānāṁ sumne subhagaḥ sa edhate yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.05

ṛjur ic chaṁso vanavad vanuṣyato devayann id adevayantam abhy asat | suprāvīr id vanavat pṛtsu duṣṭaraṁ yajved ayajyor vi bhajāti bhojanam || RV_2,026.01

yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye | haviṣ kṛṇuṣva subhago yathāsasi brahmaṇas pater ava ā vṛṇīmahe || RV_2,026.02

sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ | devānāṁ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇas patim || RV_2,026.03

yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇas patiḥ | uruṣyatīm aṁhaso rakṣatī riṣo3 ‘ṁhoś cid asmā urucakrir adbhutaḥ || RV_2,026.04

imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi | śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṁśaḥ || RV_2,027.01

imaṁ stomaṁ sakratavo me adya mitro aryamā varuṇo juṣanta | ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ || RV_2,027.02

ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ | antaḥ paśyanti vṛjinota sādhu sarvaṁ rājabhyaḥ paramā cid anti || RV_2,027.03

dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ | dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni || RV_2,027.04

vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu | yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām || RV_2,027.05

sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti | tenādityā adhi vocatā no yacchatā no duṣparihantu śarma || RV_2,027.06

pipartu no aditī rājaputrāti dveṣāṁsy aryamā sugebhiḥ | bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ || RV_2,027.07

tisro bhūmīr dhārayan trīm̐r uta dyūn trīṇi vratā vidathe antar eṣām | ṛtenādityā mahi vo mahitvaṁ tad aryaman varuṇa mitra cāru || RV_2,027.08

trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ | asvapnajo animiṣā adabdhā uruśaṁsā ṛjave martyāya || RV_2,027.09

tvaṁ viśveṣāṁ varuṇāsi rājā ye ca devā asura ye ca martāḥ | śataṁ no rāsva śarado vicakṣe ‘śyāmāyūṁṣi sudhitāni pūrvā || RV_2,027.10

na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā | pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṁ jyotir aśyām || RV_2,027.11

yo rājabhya ṛtanibhyo dadāśa yaṁ vardhayanti puṣṭayaś ca nityāḥ | sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ || RV_2,027.12

śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ | nakiṣ ṭaṁ ghnanty antito na dūrād ya ādityānām bhavati praṇītau || RV_2,027.13

adite mitra varuṇota mṛḻa yad vo vayaṁ cakṛmā kac cid āgaḥ | urv aśyām abhayaṁ jyotir indra mā no dīrghā abhi naśan tamisrāḥ || RV_2,027.14

ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṁ subhago nāma puṣyan | ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai || RV_2,027.15

yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ | aśvīva tām̐ ati yeṣaṁ rathenāriṣṭā urāv ā śarman syāma || RV_2,027.16

māham maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnam āpeḥ | mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ || RV_2,027.17

idaṁ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā | ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ || RV_2,028.01

tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṁsaḥ | upāyana uṣasāṁ gomatīnām agnayo na jaramāṇā anu dyūn || RV_2,028.02

tava syāma puruvīrasya śarmann uruśaṁsasya varuṇa praṇetaḥ | yūyaṁ naḥ putrā aditer adabdhā abhi kṣamadhvaṁ yujyāya devāḥ || RV_2,028.03

pra sīm ādityo asṛjad vidhartām̐ ṛtaṁ sindhavo varuṇasya yanti | na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman || RV_2,028.04

vi mac chrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya | mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ || RV_2,028.05

apo su myakṣa varuṇa bhiyasam mat samrāḻ ṛtāvo ’nu mā gṛbhāya | dāmeva vatsād vi mumugdhy aṁho nahi tvad āre nimiṣaś caneśe || RV_2,028.06

mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti | mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ || RV_2,028.07

namaḥ purā te varuṇota nūnam utāparaṁ tuvijāta bravāma | tve hi kam parvate na śritāny apracyutāni dūḻabha vratāni || RV_2,028.08

para ṛṇā sāvīr adha matkṛtāni māhaṁ rājann anyakṛtena bhojam | avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi || RV_2,028.09

yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha | steno vā yo dipsati no vṛko vā tvaṁ tasmād varuṇa pāhy asmān || RV_2,028.10

māham maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnam āpeḥ | mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ || RV_2,028.11

dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ | śṛṇvato vo varuṇa mitra devā bhadrasya vidvām̐ avase huve vaḥ || RV_2,029.01

yūyaṁ devāḥ pramatir yūyam ojo yūyaṁ dveṣāṁsi sanutar yuyota | abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḻayatāparaṁ ca || RV_2,029.02

kim ū nu vaḥ kṛṇavāmāpareṇa kiṁ sanena vasava āpyena | yūyaṁ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta || RV_2,029.03

haye devā yūyam id āpayaḥ stha te mṛḻata nādhamānāya mahyam | mā vo ratho madhyamavāḻ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma || RV_2,029.04

pra va eko mimaya bhūry āgo yan mā piteva kitavaṁ śaśāsa | āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa || RV_2,029.05

arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam | trādhvaṁ no devā nijuro vṛkasya trādhvaṁ kartād avapado yajatrāḥ || RV_2,029.06

māham maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnam āpeḥ | mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ || RV_2,029.07

ṛtaṁ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ | ahar-ahar yāty aktur apāṁ kiyāty ā prathamaḥ sarga āsām || RV_2,030.01

yo vṛtrāya sinam atrābhariṣyat pra taṁ janitrī viduṣa uvāca | patho radantīr anu joṣam asmai dive-dive dhunayo yanty artham || RV_2,030.02

ūrdhvo hy asthād adhy antarikṣe ‘dhā vṛtrāya pra vadhaṁ jabhāra | mihaṁ vasāna upa hīm adudrot tigmāyudho ajayac chatrum indraḥ || RV_2,030.03

bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān | yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra || RV_2,030.04

ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ | tokasya sātau tanayasya bhūrer asmām̐ ardhaṁ kṛṇutād indra gonām || RV_2,030.05

pra hi kratuṁ vṛhatho yaṁ vanutho radhrasya stho yajamānasya codau | indrāsomā yuvam asmām̐ aviṣṭam asmin bhayasthe kṛṇutam u lokam || RV_2,030.06

na mā taman na śraman nota tandran na vocāma mā sunoteti somam | yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat || RV_2,030.07

sarasvati tvam asmām̐ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn | tyaṁ cic chardhantaṁ taviṣīyamāṇam indro hanti vṛṣabhaṁ śaṇḍikānām || RV_2,030.08

yo naḥ sanutya uta vā jighatnur abhikhyāya taṁ tigitena vidhya | bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan || RV_2,030.09

asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni | jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni || RV_2,030.10

taṁ vaḥ śardham mārutaṁ sumnayur giropa bruve namasā daivyaṁ janam | yathā rayiṁ sarvavīraṁ naśāmahā apatyasācaṁ śrutyaṁ dive-dive || RV_2,030.11

asmākam mitrāvaruṇāvataṁ ratham ādityai rudrair vasubhiḥ sacābhuvā | pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ || RV_2,031.01

adha smā na ud avatā sajoṣaso rathaṁ devāso abhi vikṣu vājayum | yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ || RV_2,031.02

uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ | anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye || RV_2,031.03

uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham | iḻā bhago bṛhaddivota rodasī pūṣā puraṁdhir aśvināv adhā patī || RV_2,031.04

uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā | stuṣe yad vām pṛthivi navyasā vacaḥ sthātuś ca vayas trivayā upastire || RV_2,031.05

uta vaḥ śaṁsam uśijām iva śmasy ahir budhnyo3 ‘ja ekapād uta | trita ṛbhukṣāḥ savitā cano dadhe ‘pāṁ napād āśuhemā dhiyā śami || RV_2,031.06

etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam | śravasyavo vājaṁ cakānāḥ saptir na rathyo aha dhītim aśyāḥ || RV_2,031.07

asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ | yayor āyuḥ prataraṁ te idam pura upastute vasūyur vām maho dadhe || RV_2,032.01

mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ | mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe || RV_2,032.02

aheḻatā manasā śruṣṭim ā vaha duhānāṁ dhenum pipyuṣīm asaścatam | padyābhir āśuṁ vacasā ca vājinaṁ tvāṁ hinomi puruhūta viśvahā || RV_2,032.03

rākām ahaṁ suhavāṁ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā | sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṁ śatadāyam ukthyam || RV_2,032.04

yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni | tābhir no adya sumanā upāgahi sahasrapoṣaṁ subhage rarāṇā || RV_2,032.05

sinīvāli pṛthuṣṭuke yā devānām asi svasā | juṣasva havyam āhutam prajāṁ devi didiḍḍhi naḥ || RV_2,032.06

yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī | tasyai viśpatnyai haviḥ sinīvālyai juhotana || RV_2,032.07

yā guṅgūr yā sinīvālī yā rākā yā sarasvatī | indrāṇīm ahva ūtaye varuṇānīṁ svastaye || RV_2,032.08

ā te pitar marutāṁ sumnam etu mā naḥ sūryasya saṁdṛśo yuyothāḥ | abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ || RV_2,033.01

tvādattebhī rudra śaṁtamebhiḥ śataṁ himā aśīya bheṣajebhiḥ | vy a1smad dveṣo vitaraṁ vy aṁho vy amīvāś cātayasvā viṣūcīḥ || RV_2,033.02

śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṁ vajrabāho | parṣi ṇaḥ pāram aṁhasaḥ svasti viśvā abhītī rapaso yuyodhi || RV_2,033.03

mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī | un no vīrām̐ arpaya bheṣajebhir bhiṣaktamaṁ tvā bhiṣajāṁ śṛṇomi || RV_2,033.04

havīmabhir havate yo havirbhir ava stomebhī rudraṁ diṣīya | ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai || RV_2,033.05

un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam | ghṛṇīva cchāyām arapā aśīyā vivāseyaṁ rudrasya sumnam || RV_2,033.06

kva1 sya te rudra mṛḻayākur hasto yo asti bheṣajo jalāṣaḥ | apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ || RV_2,033.07

pra babhrave vṛṣabhāya śvitīce maho mahīṁ suṣṭutim īrayāmi | namasyā kalmalīkinaṁ namobhir gṛṇīmasi tveṣaṁ rudrasya nāma || RV_2,033.08

sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ | īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam || RV_2,033.09

arhan bibharṣi sāyakāni dhanvārhan niṣkaṁ yajataṁ viśvarūpam | arhann idaṁ dayase viśvam abhvaṁ na vā ojīyo rudra tvad asti || RV_2,033.10

stuhi śrutaṁ gartasadaṁ yuvānam mṛgaṁ na bhīmam upahatnum ugram | mṛḻā jaritre rudra stavāno ’nyaṁ te asman ni vapantu senāḥ || RV_2,033.11

kumāraś cit pitaraṁ vandamānam prati nānāma rudropayantam | bhūrer dātāraṁ satpatiṁ gṛṇīṣe stutas tvam bheṣajā rāsy asme || RV_2,033.12

yā vo bheṣajā marutaḥ śucīni yā śaṁtamā vṛṣaṇo yā mayobhu | yāni manur avṛṇītā pitā nas tā śaṁ ca yoś ca rudrasya vaśmi || RV_2,033.13

pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt | ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḻa || RV_2,033.14

evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṁsi | havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ || RV_2,033.15

dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ | agnayo na śuśucānā ṛjīṣiṇo bhṛmiṁ dhamanto apa gā avṛṇvata || RV_2,034.01

dyāvo na stṛbhiś citayanta khādino vy a1bhriyā na dyutayanta vṛṣṭayaḥ | rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani || RV_2,034.02

ukṣante aśvām̐ atyām̐ ivājiṣu nadasya karṇais turayanta āśubhiḥ | hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṁ yātha pṛṣatībhiḥ samanyavaḥ || RV_2,034.03

pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ | pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ || RV_2,034.04

indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ | ā haṁsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ || RV_2,034.05

ā no brahmāṇi marutaḥ samanyavo narāṁ na śaṁsaḥ savanāni gantana | aśvām iva pipyata dhenum ūdhani kartā dhiyaṁ jaritre vājapeśasam || RV_2,034.06

taṁ no dāta maruto vājinaṁ ratha āpānam brahma citayad dive-dive | iṣaṁ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṁ duṣṭaraṁ sahaḥ || RV_2,034.07

yad yuñjate maruto rukmavakṣaso ‘śvān ratheṣu bhaga ā sudānavaḥ | dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam || RV_2,034.08

yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ | vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ || RV_2,034.09

citraṁ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ | yad vā nide navamānasya rudriyās tritaṁ jarāya juratām adābhyāḥ || RV_2,034.10

tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe | hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṁsyaṁ rādha īmahe || RV_2,034.11

te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu | uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā || RV_2,034.12

te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ | nimeghamānā atyena pājasā suścandraṁ varṇaṁ dadhire supeśasam || RV_2,034.13

tām̐ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi | trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase || RV_2,034.14

yayā radhram pārayathāty aṁho yayā nido muñcatha vanditāram | arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu || RV_2,034.15

upem asṛkṣi vājayur vacasyāṁ cano dadhīta nādyo giro me | apāṁ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi || RV_2,035.01

imaṁ sv asmai hṛda ā sutaṣṭam mantraṁ vocema kuvid asya vedat | apāṁ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna || RV_2,035.02

sam anyā yanty upa yanty anyāḥ samānam ūrvaṁ nadyaḥ pṛṇanti | tam ū śuciṁ śucayo dīdivāṁsam apāṁ napātam pari tasthur āpaḥ || RV_2,035.03

tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ | sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu || RV_2,035.04

asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam | kṛtā ivopa hi prasarsre apsu sa pīyūṣaṁ dhayati pūrvasūnām || RV_2,035.05

aśvasyātra janimāsya ca svar druho riṣaḥ sampṛcaḥ pāhi sūrīn | āmāsu pūrṣu paro apramṛṣyaṁ nārātayo vi naśan nānṛtāni || RV_2,035.06

sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti | so apāṁ napād ūrjayann apsv a1ntar vasudeyāya vidhate vi bhāti || RV_2,035.07

yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti | vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ || RV_2,035.08

apāṁ napād ā hy asthād upasthaṁ jihmānām ūrdhvo vidyutaṁ vasānaḥ | tasya jyeṣṭham mahimānaṁ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ || RV_2,035.09

hiraṇyarūpaḥ sa hiraṇyasaṁdṛg apāṁ napāt sed u hiraṇyavarṇaḥ | hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai || RV_2,035.10

tad asyānīkam uta cāru nāmāpīcyaṁ vardhate naptur apām | yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṁ ghṛtam annam asya || RV_2,035.11

asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ | saṁ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ || RV_2,035.12

sa īṁ vṛṣājanayat tāsu garbhaṁ sa īṁ śiśur dhayati taṁ rihanti | so apāṁ napād anabhimlātavarṇo ’nyasyeveha tanvā viveṣa || RV_2,035.13

asmin pade parame tasthivāṁsam adhvasmabhir viśvahā dīdivāṁsam | āpo naptre ghṛtam annaṁ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ || RV_2,035.14

ayāṁsam agne sukṣitiṁ janāyāyāṁsam u maghavadbhyaḥ suvṛktim | viśvaṁ tad bhadraṁ yad avanti devā bṛhad vadema vidathe suvīrāḥ || RV_2,035.15

tubhyaṁ hinvāno vasiṣṭa gā apo ‘dhukṣan sīm avibhir adribhir naraḥ | pibendra svāhā prahutaṁ vaṣaṭkṛtaṁ hotrād ā somam prathamo ya īśiṣe || RV_2,036.01

yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañ chubhrāso añjiṣu priyā uta | āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ || RV_2,036.02

ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana | athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ || RV_2,036.03

ā vakṣi devām̐ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu | prati vīhi prasthitaṁ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi || RV_2,036.04

eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ | tubhyaṁ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba || RV_2,036.05

juṣethāṁ yajñam bodhataṁ havasya me satto hotā nividaḥ pūrvyā anu | acchā rājānā nama ety āvṛtam praśāstrād ā pibataṁ somyam madhu || RV_2,036.06

mandasva hotrād anu joṣam andhaso ‘dhvaryavaḥ sa pūrṇāṁ vaṣṭy āsicam | tasmā etam bharata tadvaśo dadir hotrāt somaṁ draviṇodaḥ piba ṛtubhiḥ || RV_2,037.01

yam u pūrvam ahuve tam idaṁ huve sed u havyo dadir yo nāma patyate | adhvaryubhiḥ prasthitaṁ somyam madhu potrāt somaṁ draviṇodaḥ piba ṛtubhiḥ || RV_2,037.02

medyantu te vahnayo yebhir īyase ‘riṣaṇyan vīḻayasvā vanaspate | āyūyā dhṛṣṇo abhigūryā tvaṁ neṣṭrāt somaṁ draviṇodaḥ piba ṛtubhiḥ || RV_2,037.03

apād dhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam | turīyam pātram amṛktam amartyaṁ draviṇodāḥ pibatu drāviṇodasaḥ || RV_2,037.04

arvāñcam adya yayyaṁ nṛvāhaṇaṁ rathaṁ yuñjāthām iha vāṁ vimocanam | pṛṅktaṁ havīṁṣi madhunā hi kaṁ gatam athā somam pibataṁ vājinīvasū || RV_2,037.05

joṣy agne samidhaṁ joṣy āhutiṁ joṣi brahma janyaṁ joṣi suṣṭutim | viśvebhir viśvām̐ ṛtunā vaso maha uśan devām̐ uśataḥ pāyayā haviḥ || RV_2,037.06

ud u ṣya devaḥ savitā savāya śaśvattamaṁ tadapā vahnir asthāt | nūnaṁ devebhyo vi hi dhāti ratnam athābhajad vītihotraṁ svastau || RV_2,038.01

viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti | āpaś cid asya vrata ā nimṛgrā ayaṁ cid vāto ramate parijman || RV_2,038.02

āśubhiś cid yān vi mucāti nūnam arīramad atamānaṁ cid etoḥ | ahyarṣūṇāṁ cin ny ayām̐ aviṣyām anu vrataṁ savitur moky āgāt || RV_2,038.03

punaḥ sam avyad vitataṁ vayantī madhyā kartor ny adhāc chakma dhīraḥ | ut saṁhāyāsthād vy ṛ1tūm̐r adardhar aramatiḥ savitā deva āgāt || RV_2,038.04

nānaukāṁsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ | jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṁ savitrā || RV_2,038.05

samāvavarti viṣṭhito jigīṣur viśveṣāṁ kāmaś caratām amābhūt | śaśvām̐ apo vikṛtaṁ hitvy āgād anu vrataṁ savitur daivyasya || RV_2,038.06

tvayā hitam apyam apsu bhāgaṁ dhanvānv ā mṛgayaso vi tasthuḥ | vanāni vibhyo nakir asya tāni vratā devasya savitur minanti || RV_2,038.07

yādrādhya1ṁ varuṇo yonim apyam aniśitaṁ nimiṣi jarbhurāṇaḥ | viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ || RV_2,038.08

na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ | nārātayas tam idaṁ svasti huve devaṁ savitāraṁ namobhiḥ || RV_2,038.09

bhagaṁ dhiyaṁ vājayantaḥ puraṁdhiṁ narāśaṁso gnāspatir no avyāḥ | āye vāmasya saṁgathe rayīṇām priyā devasya savituḥ syāma || RV_2,038.10

asmabhyaṁ tad divo adbhyaḥ pṛthivyās tvayā dattaṁ kāmyaṁ rādha ā gāt | śaṁ yat stotṛbhya āpaye bhavāty uruśaṁsāya savitar jaritre || RV_2,038.11

grāvāṇeva tad id arthaṁ jarethe gṛdhreva vṛkṣaṁ nidhimantam accha | brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā || RV_2,039.01

prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe | mene iva tanvā3 śumbhamāne dampatīva kratuvidā janeṣu || RV_2,039.02

śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ | cakravākeva prati vastor usrārvāñcā yātaṁ rathyeva śakrā || RV_2,039.03

nāveva naḥ pārayataṁ yugeva nabhyeva na upadhīva pradhīva | śvāneva no ariṣaṇyā tanūnāṁ khṛgaleva visrasaḥ pātam asmān || RV_2,039.04

vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk | hastāv iva tanve3 śambhaviṣṭhā pādeva no nayataṁ vasyo accha || RV_2,039.05

oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṁ jīvase naḥ | nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme || RV_2,039.06

hasteva śaktim abhi saṁdadī naḥ kṣāmeva naḥ sam ajataṁ rajāṁsi | imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṁ saṁ śiśītam || RV_2,039.07

etāni vām aśvinā vardhanāni brahma stomaṁ gṛtsamadāso akran | tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ || RV_2,039.08

somāpūṣaṇā jananā rayīṇāṁ jananā divo jananā pṛthivyāḥ | jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim || RV_2,040.01

imau devau jāyamānau juṣantemau tamāṁsi gūhatām ajuṣṭā | ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṁ janad usriyāsu || RV_2,040.02

somāpūṣaṇā rajaso vimānaṁ saptacakraṁ ratham aviśvaminvam | viṣūvṛtam manasā yujyamānaṁ taṁ jinvatho vṛṣaṇā pañcaraśmim || RV_2,040.03

divy a1nyaḥ sadanaṁ cakra uccā pṛthivyām anyo adhy antarikṣe | tāv asmabhyam puruvāram purukṣuṁ rāyas poṣaṁ vi ṣyatāṁ nābhim asme || RV_2,040.04

viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti | somāpūṣaṇāv avataṁ dhiyam me yuvābhyāṁ viśvāḥ pṛtanā jayema || RV_2,040.05

dhiyam pūṣā jinvatu viśvaminvo rayiṁ somo rayipatir dadhātu | avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ || RV_2,040.06

vāyo ye te sahasriṇo rathāsas tebhir ā gahi | niyutvān somapītaye || RV_2,041.01

niyutvān vāyav ā gahy ayaṁ śukro ayāmi te | gantāsi sunvato gṛham || RV_2,041.02

śukrasyādya gavāśira indravāyū niyutvataḥ | ā yātam pibataṁ narā || RV_2,041.03

ayaṁ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā | mamed iha śrutaṁ havam || RV_2,041.04

rājānāv anabhidruhā dhruve sadasy uttame | sahasrasthūṇa āsāte || RV_2,041.05

tā samrājā ghṛtāsutī ādityā dānunas patī | sacete anavahvaram || RV_2,041.06

gomad ū ṣu nāsatyāśvāvad yātam aśvinā | vartī rudrā nṛpāyyam || RV_2,041.07

na yat paro nāntara ādadharṣad vṛṣaṇvasū | duḥśaṁso martyo ripuḥ || RV_2,041.08

tā na ā voḻham aśvinā rayim piśaṅgasaṁdṛśam | dhiṣṇyā varivovidam || RV_2,041.09

indro aṅga mahad bhayam abhī ṣad apa cucyavat | sa hi sthiro vicarṣaṇiḥ || RV_2,041.10

indraś ca mṛḻayāti no na naḥ paścād aghaṁ naśat | bhadram bhavāti naḥ puraḥ || RV_2,041.11

indra āśābhyas pari sarvābhyo abhayaṁ karat | jetā śatrūn vicarṣaṇiḥ || RV_2,041.12

viśve devāsa ā gata śṛṇutā ma imaṁ havam | edam barhir ni ṣīdata || RV_2,041.13

tīvro vo madhumām̐ ayaṁ śunahotreṣu matsaraḥ | etam pibata kāmyam || RV_2,041.14

indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam || RV_2,041.15

ambitame nadītame devitame sarasvati | apraśastā iva smasi praśastim amba nas kṛdhi || RV_2,041.16

tve viśvā sarasvati śritāyūṁṣi devyām | śunahotreṣu matsva prajāṁ devi didiḍḍhi naḥ || RV_2,041.17

imā brahma sarasvati juṣasva vājinīvati | yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati || RV_2,041.18

pretāṁ yajñasya śambhuvā yuvām id ā vṛṇīmahe | agniṁ ca havyavāhanam || RV_2,041.19

dyāvā naḥ pṛthivī imaṁ sidhram adya divispṛśam | yajñaṁ deveṣu yacchatām || RV_2,041.20

ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ | ihādya somapītaye || RV_2,041.21

kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam | sumaṅgalaś ca śakune bhavāsi mā tvā kā cid abhibhā viśvyā vidat || RV_2,042.01

mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā | pitryām anu pradiśaṁ kanikradat sumaṅgalo bhadravādī vadeha || RV_2,042.02

ava kranda dakṣiṇato gṛhāṇāṁ sumaṅgalo bhadravādī śakunte | mā naḥ stena īśata māghaśaṁso bṛhad vadema vidathe suvīrāḥ || RV_2,042.03

pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ | ubhe vācau vadati sāmagā iva gāyatraṁ ca traiṣṭubhaṁ cānu rājati || RV_2,043.01

udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṁsasi | vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada || RV_2,043.02

āvadam̐s tvaṁ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṁ cikiddhi naḥ | yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ || RV_2,043.03