agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt | agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ || RV_10,001.01

sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu | citraḥ śiśuḥ pari tamāṁsy aktūn pra mātṛbhyo adhi kanikradad gāḥ || RV_10,001.02

viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam | āsā yad asya payo akrata svaṁ sacetaso abhy arcanty atra || RV_10,001.03

ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ | tā īm praty eṣi punar anyarūpā asi tvaṁ vikṣu mānuṣīṣu hotā || RV_10,001.04

hotāraṁ citraratham adhvarasya yajñasya-yajñasya ketuṁ ruśantam | pratyardhiṁ devasya-devasya mahnā śriyā tv a1gnim atithiṁ janānām || RV_10,001.05

sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ | aruṣo jātaḥ pada iḻāyāḥ purohito rājan yakṣīha devān || RV_10,001.06

ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha | pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān || RV_10,001.07

piprīhi devām̐ uśato yaviṣṭha vidvām̐ ṛtūm̐r ṛtupate yajeha | ye daivyā ṛtvijas tebhir agne tvaṁ hotṝṇām asy āyajiṣṭhaḥ || RV_10,002.01

veṣi hotram uta potraṁ janānām mandhātāsi draviṇodā ṛtāvā | svāhā vayaṁ kṛṇavāmā havīṁṣi devo devān yajatv agnir arhan || RV_10,002.02

ā devānām api panthām aganma yac chaknavāma tad anu pravoḻhum | agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti || RV_10,002.03

yad vo vayam pramināma vratāni viduṣāṁ devā aviduṣṭarāsaḥ | agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devām̐ ṛtubhiḥ kalpayāti || RV_10,002.04

yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ | agniṣ ṭad dhotā kratuvid vijānan yajiṣṭho devām̐ ṛtuśo yajāti || RV_10,002.05

viśveṣāṁ hy adhvarāṇām anīkaṁ citraṁ ketuṁ janitā tvā jajāna | sa ā yajasva nṛvatīr anu kṣāḥ spārhā iṣaḥ kṣumatīr viśvajanyāḥ || RV_10,002.06

yaṁ tvā dyāvāpṛthivī yaṁ tvāpas tvaṣṭā yaṁ tvā sujanimā jajāna | panthām anu pravidvān pitṛyāṇaṁ dyumad agne samidhāno vi bhāhi || RV_10,002.07

ino rājann aratiḥ samiddho raudro dakṣāya suṣumām̐ adarśi | cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan || RV_10,003.01

kṛṣṇāṁ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām | ūrdhvam bhānuṁ sūryasya stabhāyan divo vasubhir aratir vi bhāti || RV_10,003.02

bhadro bhadrayā sacamāna āgāt svasāraṁ jāro abhy eti paścāt | supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt || RV_10,003.03

asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya | īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre || RV_10,003.04

svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ | jyeṣṭhebhir yas tejiṣṭhaiḥ krīḻumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām || RV_10,003.05

asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ | pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā || RV_10,003.06

sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ | agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvām̐ eha gamyāḥ || RV_10,003.07

pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu | dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan || RV_10,004.01

yaṁ tvā janāso abhi saṁcaranti gāva uṣṇam iva vrajaṁ yaviṣṭha | dūto devānām asi martyānām antar mahām̐ś carasi rocanena || RV_10,004.02

śiśuṁ na tvā jenyaṁ vardhayantī mātā bibharti sacanasyamānā | dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ || RV_10,004.03

mūrā amūra na vayaṁ cikitvo mahitvam agne tvam aṅga vitse | śaye vavriś carati jihvayādan rerihyate yuvatiṁ viśpatiḥ san || RV_10,004.04

kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ | asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ || RV_10,004.05

tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām | iyaṁ te agne navyasī manīṣā yukṣvā rathaṁ na śucayadbhir aṅgaiḥ || RV_10,004.06

brahma ca te jātavedo namaś ceyaṁ ca gīḥ sadam id vardhanī bhūt | rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo3 aprayucchan || RV_10,004.07

ekaḥ samudro dharuṇo rayīṇām asmad dhṛdo bhūrijanmā vi caṣṭe | siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṁ veḥ || RV_10,005.01

samānaṁ nīḻaṁ vṛṣaṇo vasānāḥ saṁ jagmire mahiṣā arvatībhiḥ | ṛtasya padaṁ kavayo ni pānti guhā nāmāni dadhire parāṇi || RV_10,005.02

ṛtāyinī māyinī saṁ dadhāte mitvā śiśuṁ jajñatur vardhayantī | viśvasya nābhiṁ carato dhruvasya kaveś cit tantum manasā viyantaḥ || RV_10,005.03

ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante | adhīvāsaṁ rodasī vāvasāne ghṛtair annair vāvṛdhāte madhūnām || RV_10,005.04

sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam | antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya || RV_10,005.05

sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṁhuro gāt | āyor ha skambha upamasya nīḻe pathāṁ visarge dharuṇeṣu tasthau || RV_10,005.06

asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe | agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ || RV_10,005.07

ayaṁ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau | jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā || RV_10,006.01

yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ | ā yo vivāya sakhyā sakhibhyo ‘parihvṛto atyo na saptiḥ || RV_10,006.02

īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau | ā yasmin manā havīṁṣy agnāv ariṣṭarathaḥ skabhnāti śūṣaiḥ || RV_10,006.03

śūṣebhir vṛdho juṣāṇo arkair devām̐ acchā raghupatvā jigāti | mandro hotā sa juhvā3 yajiṣṭhaḥ sammiślo agnir ā jigharti devān || RV_10,006.04

tam usrām indraṁ na rejamānam agniṁ gīrbhir namobhir ā kṛṇudhvam | ā yaṁ viprāso matibhir gṛṇanti jātavedasaṁ juhvaṁ sahānām || RV_10,006.05

saṁ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ | asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva || RV_10,006.06

adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha | taṁ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ || RV_10,006.07

svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva | sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṁsaiḥ || RV_10,007.01

imā agne matayas tubhyaṁ jātā gobhir aśvair abhi gṛṇanti rādhaḥ | yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta || RV_10,007.02

agnim manye pitaram agnim āpim agnim bhrātaraṁ sadam it sakhāyam | agner anīkam bṛhataḥ saparyaṁ divi śukraṁ yajataṁ sūryasya || RV_10,007.03

sidhrā agne dhiyo asme sanutrīr yaṁ trāyase dama ā nityahotā | ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu || RV_10,007.04

dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram | bāhubhyām agnim āyavo ‘jananta vikṣu hotāraṁ ny asādayanta || RV_10,007.05

svayaṁ yajasva divi deva devān kiṁ te pākaḥ kṛṇavad apracetāḥ | yathāyaja ṛtubhir deva devān evā yajasva tanvaṁ sujāta || RV_10,007.06

bhavā no agne ‘vitota gopā bhavā vayaskṛd uta no vayodhāḥ | rāsvā ca naḥ sumaho havyadātiṁ trāsvota nas tanvo3 aprayucchan || RV_10,007.07

pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti | divaś cid antām̐ upamām̐ ud ānaḻ apām upasthe mahiṣo vavardha || RV_10,008.01

mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvām̐ arāvīt | sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti || RV_10,008.02

ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ | asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta || RV_10,008.03

uṣa-uṣo hi vaso agram eṣi tvaṁ yamayor abhavo vibhāvā | ṛtāya sapta dadhiṣe padāni janayan mitraṁ tanve3 svāyai || RV_10,008.04

bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi | bhuvo apāṁ napāj jātavedo bhuvo dūto yasya havyaṁ jujoṣaḥ || RV_10,008.05

bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ | divi mūrdhānaṁ dadhiṣe svarṣāṁ jihvām agne cakṛṣe havyavāham || RV_10,008.06

asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya | sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti || RV_10,008.07

sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat | triśīrṣāṇaṁ saptaraśmiṁ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ || RV_10,008.08

bhūrīd indra udinakṣantam ojo ‘vābhinat satpatir manyamānam | tvāṣṭrasya cid viśvarūpasya gonām ācakrāṇas trīṇi śīrṣā parā vark || RV_10,008.09

āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana | mahe raṇāya cakṣase || RV_10,009.01

yo vaḥ śivatamo rasas tasya bhājayateha naḥ | uśatīr iva mātaraḥ || RV_10,009.02

tasmā araṁ gamāma vo yasya kṣayāya jinvatha | āpo janayathā ca naḥ || RV_10,009.03

śaṁ no devīr abhiṣṭaya āpo bhavantu pītaye | śaṁ yor abhi sravantu naḥ || RV_10,009.04

īśānā vāryāṇāṁ kṣayantīś carṣaṇīnām | apo yācāmi bheṣajam || RV_10,009.05

apsu me somo abravīd antar viśvāni bheṣajā | agniṁ ca viśvaśambhuvam || RV_10,009.06

āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve3 mama | jyok ca sūryaṁ dṛśe || RV_10,009.07

idam āpaḥ pra vahata yat kiṁ ca duritam mayi | yad vāham abhidudroha yad vā śepa utānṛtam || RV_10,009.08

āpo adyānv acāriṣaṁ rasena sam agasmahi | payasvān agna ā gahi tam mā saṁ sṛja varcasā || RV_10,009.09

o cit sakhāyaṁ sakhyā vavṛtyāṁ tiraḥ purū cid arṇavaṁ jaganvān | pitur napātam ā dadhīta vedhā adhi kṣami prataraṁ dīdhyānaḥ || RV_10,010.01

na te sakhā sakhyaṁ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti | mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan || RV_10,010.02

uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya | ni te mano manasi dhāyy asme janyuḥ patis tanva1m ā viviśyāḥ || RV_10,010.03

na yat purā cakṛmā kad dha nūnam ṛtā vadanto anṛtaṁ rapema | gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṁ jāmi tan nau || RV_10,010.04

garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ | nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ || RV_10,010.05

ko asya veda prathamasyāhnaḥ ka īṁ dadarśa ka iha pra vocat | bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn || RV_10,010.06

yamasya mā yamya1ṁ kāma āgan samāne yonau sahaśeyyāya | jāyeva patye tanvaṁ riricyāṁ vi cid vṛheva rathyeva cakrā || RV_10,010.07

na tiṣṭhanti na ni miṣanty ete devānāṁ spaśa iha ye caranti | anyena mad āhano yāhi tūyaṁ tena vi vṛha rathyeva cakrā || RV_10,010.08

rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt | divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi || RV_10,010.09

ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi | upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat || RV_10,010.10

kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt | kāmamūtā bahv e3tad rapāmi tanvā me tanva1ṁ sam pipṛgdhi || RV_10,010.11

na vā u te tanvā tanva1ṁ sam papṛcyām pāpam āhur yaḥ svasāraṁ nigacchāt | anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat || RV_10,010.12

bato batāsi yama naiva te mano hṛdayaṁ cāvidāma | anyā kila tvāṁ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam || RV_10,010.13

anyam ū ṣu tvaṁ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam | tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṁvidaṁ subhadrām || RV_10,010.14

vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṁsi yahvo aditer adābhyaḥ | viśvaṁ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyām̐ ṛtūn || RV_10,011.01

rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ | iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati || RV_10,011.02

so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī | yad īm uśantam uśatām anu kratum agniṁ hotāraṁ vidathāya jījanan || RV_10,011.03

adha tyaṁ drapsaṁ vibhvaṁ vicakṣaṇaṁ vir ābharad iṣitaḥ śyeno adhvare | yadī viśo vṛṇate dasmam āryā agniṁ hotāram adha dhīr ajāyata || RV_10,011.04

sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ | viprasya vā yac chaśamāna ukthya1ṁ vājaṁ sasavām̐ upayāsi bhūribhiḥ || RV_10,011.05

ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati | vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī || RV_10,011.06

yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve | iṣaṁ dadhāno vahamāno aśvair ā sa dyumām̐ amavān bhūṣati dyūn || RV_10,011.07

yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra | ratnā ca yad vibhajāsi svadhāvo bhāgaṁ no atra vasumantaṁ vītāt || RV_10,011.08

śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum | ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ || RV_10,011.09

dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā | devo yan martān yajathāya kṛṇvan sīdad dhotā pratyaṅ svam asuṁ yan || RV_10,012.01

devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān | dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān || RV_10,012.02

svāvṛg devasyāmṛtaṁ yadī gor ato jātāso dhārayanta urvī | viśve devā anu tat te yajur gur duhe yad enī divyaṁ ghṛtaṁ vāḥ || RV_10,012.03

arcāmi vāṁ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṁ rodasī me | ahā yad dyāvo ‘sunītim ayan madhvā no atra pitarā śiśītām || RV_10,012.04

kiṁ svin no rājā jagṛhe kad asyāti vrataṁ cakṛmā ko vi veda | mitraś cid dhi ṣmā juhurāṇo devāñ chloko na yātām api vājo asti || RV_10,012.05

durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti | yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan || RV_10,012.06

yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante | sūrye jyotir adadhur māsy a1ktūn pari dyotaniṁ carato ajasrā || RV_10,012.07

yasmin devā manmani saṁcaranty apīcye3 na vayam asya vidma | mitro no atrāditir anāgān savitā devo varuṇāya vocat || RV_10,012.08

śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum | ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ || RV_10,012.09

yuje vām brahma pūrvyaṁ namobhir vi śloka etu pathyeva sūreḥ | śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ || RV_10,013.01

yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ | ā sīdataṁ svam u lokaṁ vidāne svāsasthe bhavatam indave naḥ || RV_10,013.02

pañca padāni rupo anv arohaṁ catuṣpadīm anv emi vratena | akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi || RV_10,013.03

devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṁ nāvṛṇīta | bṛhaspatiṁ yajñam akṛṇvata ṛṣim priyāṁ yamas tanva1m prārirecīt || RV_10,013.04

sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam | ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ || RV_10,013.05

pareyivāṁsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam | vaivasvataṁ saṁgamanaṁ janānāṁ yamaṁ rājānaṁ haviṣā duvasya || RV_10,014.01

yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u | yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā3 anu svāḥ || RV_10,014.02

mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ | yām̐ś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti || RV_10,014.03

imaṁ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṁvidānaḥ | ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva || RV_10,014.04

aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva | vivasvantaṁ huve yaḥ pitā te ‘smin yajñe barhiṣy ā niṣadya || RV_10,014.05

aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ | teṣāṁ vayaṁ sumatau yajñiyānām api bhadre saumanase syāma || RV_10,014.06

prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ | ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṁ ca devam || RV_10,014.07

saṁ gacchasva pitṛbhiḥ saṁ yameneṣṭāpūrtena parame vyoman | hitvāyāvadyam punar astam ehi saṁ gacchasva tanvā suvarcāḥ || RV_10,014.08

apeta vīta vi ca sarpatāto ‘smā etam pitaro lokam akran | ahobhir adbhir aktubhir vyaktaṁ yamo dadāty avasānam asmai || RV_10,014.09

ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā | athā pitṝn suvidatrām̐ upehi yamena ye sadhamādam madanti || RV_10,014.10

yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau | tābhyām enam pari dehi rājan svasti cāsmā anamīvaṁ ca dhehi || RV_10,014.11

urūṇasāv asutṛpā udumbalau yamasya dūtau carato janām̐ anu | tāv asmabhyaṁ dṛśaye sūryāya punar dātām asum adyeha bhadram || RV_10,014.12

yamāya somaṁ sunuta yamāya juhutā haviḥ | yamaṁ ha yajño gacchaty agnidūto araṁkṛtaḥ || RV_10,014.13

yamāya ghṛtavad dhavir juhota pra ca tiṣṭhata | sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase || RV_10,014.14

yamāya madhumattamaṁ rājñe havyaṁ juhotana | idaṁ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ || RV_10,014.15

trikadrukebhiḥ patati ṣaḻ urvīr ekam id bṛhat | triṣṭub gāyatrī chandāṁsi sarvā tā yama āhitā || RV_10,014.16

ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ | asuṁ ya īyur avṛkā ṛtajñās te no ‘vantu pitaro haveṣu || RV_10,015.01

idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ | ye pārthive rajasy ā niṣattā ye vā nūnaṁ suvṛjanāsu vikṣu || RV_10,015.02

āham pitṝn suvidatrām̐ avitsi napātaṁ ca vikramaṇaṁ ca viṣṇoḥ | barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ || RV_10,015.03

barhiṣadaḥ pitara ūty a1rvāg imā vo havyā cakṛmā juṣadhvam | ta ā gatāvasā śaṁtamenāthā naḥ śaṁ yor arapo dadhāta || RV_10,015.04

upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu | ta ā gamantu ta iha śruvantv adhi bruvantu te ‘vantv asmān || RV_10,015.05

ācyā jānu dakṣiṇato niṣadyemaṁ yajñam abhi gṛṇīta viśve | mā hiṁsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma || RV_10,015.06

āsīnāso aruṇīnām upasthe rayiṁ dhatta dāśuṣe martyāya | putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṁ dadhāta || RV_10,015.07

ye naḥ pūrve pitaraḥ somyāso ’nūhire somapīthaṁ vasiṣṭhāḥ | tebhir yamaḥ saṁrarāṇo havīṁṣy uśann uśadbhiḥ pratikāmam attu || RV_10,015.08

ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ | āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ || RV_10,015.09

ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṁ dadhānāḥ | āgne yāhi sahasraṁ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ || RV_10,015.10

agniṣvāttāḥ pitara eha gacchata sadaḥ-sadaḥ sadata supraṇītayaḥ | attā havīṁṣi prayatāni barhiṣy athā rayiṁ sarvavīraṁ dadhātana || RV_10,015.11

tvam agna īḻito jātavedo ‘vāḍ ḍhavyāni surabhīṇi kṛtvī | prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṁ deva prayatā havīṁṣi || RV_10,015.12

ye ceha pitaro ye ca neha yām̐ś ca vidma yām̐ u ca na pravidma | tvaṁ vettha yati te jātavedaḥ svadhābhir yajñaṁ sukṛtaṁ juṣasva || RV_10,015.13

ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante | tebhiḥ svarāḻ asunītim etāṁ yathāvaśaṁ tanvaṁ kalpayasva || RV_10,015.14

mainam agne vi daho mābhi śoco māsya tvacaṁ cikṣipo mā śarīram | yadā śṛtaṁ kṛṇavo jātavedo ’them enam pra hiṇutāt pitṛbhyaḥ || RV_10,016.01

śṛtaṁ yadā karasi jātavedo ’them enam pari dattāt pitṛbhyaḥ | yadā gacchāty asunītim etām athā devānāṁ vaśanīr bhavāti || RV_10,016.02

sūryaṁ cakṣur gacchatu vātam ātmā dyāṁ ca gaccha pṛthivīṁ ca dharmaṇā | apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ || RV_10,016.03

ajo bhāgas tapasā taṁ tapasva taṁ te śocis tapatu taṁ te arciḥ | yās te śivās tanvo jātavedas tābhir vahainaṁ sukṛtām u lokam || RV_10,016.04

ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ | āyur vasāna upa vetu śeṣaḥ saṁ gacchatāṁ tanvā jātavedaḥ || RV_10,016.05

yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ | agniṣ ṭad viśvād agadaṁ kṛṇotu somaś ca yo brāhmaṇām̐ āviveśa || RV_10,016.06

agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca | net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte || RV_10,016.07

imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām | eṣa yaś camaso devapānas tasmin devā amṛtā mādayante || RV_10,016.08

kravyādam agnim pra hiṇomi dūraṁ yamarājño gacchatu ripravāhaḥ | ihaivāyam itaro jātavedā devebhyo havyaṁ vahatu prajānan || RV_10,016.09

yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṁ jātavedasam | taṁ harāmi pitṛyajñāya devaṁ sa gharmam invāt parame sadhasthe || RV_10,016.10

yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ | pred u havyāni vocati devebhyaś ca pitṛbhya ā || RV_10,016.11

uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi | uśann uśata ā vaha pitṝn haviṣe attave || RV_10,016.12

yaṁ tvam agne samadahas tam u nir vāpayā punaḥ | kiyāmbv atra rohatu pākadūrvā vyalkaśā || RV_10,016.13

śītike śītikāvati hlādike hlādikāvati | maṇḍūkyā3 su saṁ gama imaṁ sv a1gniṁ harṣaya || RV_10,016.14

tvaṣṭā duhitre vahatuṁ kṛṇotītīdaṁ viśvam bhuvanaṁ sam eti | yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa || RV_10,017.01

apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate | utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ || RV_10,017.02

pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ | sa tvaitebhyaḥ pari dadat pitṛbhyo ‘gnir devebhyaḥ suvidatriyebhyaḥ || RV_10,017.03

āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt | yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu || RV_10,017.04

pūṣemā āśā anu veda sarvāḥ so asmām̐ abhayatamena neṣat | svastidā āghṛṇiḥ sarvavīro ‘prayucchan pura etu prajānan || RV_10,017.05

prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ | ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan || RV_10,017.06

sarasvatīṁ devayanto havante sarasvatīm adhvare tāyamāne | sarasvatīṁ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṁ dāt || RV_10,017.07

sarasvati yā sarathaṁ yayātha svadhābhir devi pitṛbhir madantī | āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme || RV_10,017.08

sarasvatīṁ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ | sahasrārgham iḻo atra bhāgaṁ rāyas poṣaṁ yajamāneṣu dhehi || RV_10,017.09

āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu | viśvaṁ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi || RV_10,017.10

drapsaś caskanda prathamām̐ anu dyūn imaṁ ca yonim anu yaś ca pūrvaḥ | samānaṁ yonim anu saṁcarantaṁ drapsaṁ juhomy anu sapta hotrāḥ || RV_10,017.11

yas te drapsaḥ skandati yas te aṁśur bāhucyuto dhiṣaṇāyā upasthāt | adhvaryor vā pari vā yaḥ pavitrāt taṁ te juhomi manasā vaṣaṭkṛtam || RV_10,017.12

yas te drapsaḥ skanno yas te aṁśur avaś ca yaḥ paraḥ srucā | ayaṁ devo bṛhaspatiḥ saṁ taṁ siñcatu rādhase || RV_10,017.13

payasvatīr oṣadhayaḥ payasvan māmakaṁ vacaḥ | apām payasvad it payas tena mā saha śundhata || RV_10,017.14

param mṛtyo anu parehi panthāṁ yas te sva itaro devayānāt | cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṁ rīriṣo mota vīrān || RV_10,018.01

mṛtyoḥ padaṁ yopayanto yad aita drāghīya āyuḥ prataraṁ dadhānāḥ | āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ || RV_10,018.02

ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya | prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṁ dadhānāḥ || RV_10,018.03

imaṁ jīvebhyaḥ paridhiṁ dadhāmi maiṣāṁ nu gād aparo artham etam | śataṁ jīvantu śaradaḥ purūcīr antar mṛtyuṁ dadhatām parvatena || RV_10,018.04

yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu | yathā na pūrvam aparo jahāty evā dhātar āyūṁṣi kalpayaiṣām || RV_10,018.05

ā rohatāyur jarasaṁ vṛṇānā anupūrvaṁ yatamānā yati ṣṭha | iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ || RV_10,018.06

imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṁ viśantu | anaśravo ’namīvāḥ suratnā ā rohantu janayo yonim agre || RV_10,018.07

ud īrṣva nāry abhi jīvalokaṁ gatāsum etam upa śeṣa ehi | hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha || RV_10,018.08

dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya | atraiva tvam iha vayaṁ suvīrā viśvāḥ spṛdho abhimātīr jayema || RV_10,018.09

upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṁ suśevām | ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt || RV_10,018.10

uc chvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā | mātā putraṁ yathā sicābhy enam bhūma ūrṇuhi || RV_10,018.11

ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām | te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra || RV_10,018.12

ut te stabhnāmi pṛthivīṁ tvat parīmaṁ logaṁ nidadhan mo ahaṁ riṣam | etāṁ sthūṇām pitaro dhārayantu te ’trā yamaḥ sādanā te minotu || RV_10,018.13

pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ | pratīcīṁ jagrabhā vācam aśvaṁ raśanayā yathā || RV_10,018.14

ni vartadhvam mānu gātāsmān siṣakta revatīḥ | agnīṣomā punarvasū asme dhārayataṁ rayim || RV_10,019.01

punar enā ni vartaya punar enā ny ā kuru | indra eṇā ni yacchatv agnir enā upājatu || RV_10,019.02

punar etā ni vartantām asmin puṣyantu gopatau | ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ || RV_10,019.03

yan niyānaṁ nyayanaṁ saṁjñānaṁ yat parāyaṇam | āvartanaṁ nivartanaṁ yo gopā api taṁ huve || RV_10,019.04

ya udānaḍ vyayanaṁ ya udānaṭ parāyaṇam | āvartanaṁ nivartanam api gopā ni vartatām || RV_10,019.05

ā nivarta ni vartaya punar na indra gā dehi | jīvābhir bhunajāmahai || RV_10,019.06

pari vo viśvato dadha ūrjā ghṛtena payasā | ye devāḥ ke ca yajñiyās te rayyā saṁ sṛjantu naḥ || RV_10,019.07

ā nivartana vartaya ni nivartana vartaya | bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya || RV_10,019.08

bhadraṁ no api vātaya manaḥ || RV_10,020.01

agnim īḻe bhujāṁ yaviṣṭhaṁ śāsā mitraṁ durdharītum | yasya dharman sva1r enīḥ saparyanti mātur ūdhaḥ || RV_10,020.02

yam āsā kṛpanīḻam bhāsāketuṁ vardhayanti | bhrājate śreṇidan || RV_10,020.03

aryo viśāṁ gātur eti pra yad ānaḍ divo antān | kavir abhraṁ dīdyānaḥ || RV_10,020.04

juṣad dhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe | minvan sadma pura eti || RV_10,020.05

sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti | agniṁ devā vāśīmantam || RV_10,020.06

yajñāsāhaṁ duva iṣe ‘gnim pūrvasya śevasya | adreḥ sūnum āyum āhuḥ || RV_10,020.07

naro ye ke cāsmad ā viśvet te vāma ā syuḥ | agniṁ haviṣā vardhantaḥ || RV_10,020.08

kṛṣṇaḥ śveto ‘ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān | hiraṇyarūpaṁ janitā jajāna || RV_10,020.09

evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ | gira ā vakṣat sumatīr iyāna iṣam ūrjaṁ sukṣitiṁ viśvam ābhāḥ || RV_10,020.10

āgniṁ na svavṛktibhir hotāraṁ tvā vṛṇīmahe | yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṁ vivakṣase || RV_10,021.01

tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ | veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase || RV_10,021.02

tve dharmāṇa āsate juhūbhiḥ siñcatīr iva | kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase || RV_10,021.03

yam agne manyase rayiṁ sahasāvann amartya | tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase || RV_10,021.04

agnir jāto atharvaṇā vidad viśvāni kāvyā | bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase || RV_10,021.05

tvāṁ yajñeṣv īḻate ‘gne prayaty adhvare | tvaṁ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase || RV_10,021.06

tvāṁ yajñeṣv ṛtvijaṁ cārum agne ni ṣedire | ghṛtapratīkam manuṣo vi vo made śukraṁ cetiṣṭham akṣabhir vivakṣase || RV_10,021.07

agne śukreṇa śociṣoru prathayase bṛhat | abhikrandan vṛṣāyase vi vo made garbhaṁ dadhāsi jāmiṣu vivakṣase || RV_10,021.08

kuha śruta indraḥ kasminn adya jane mitro na śrūyate | ṛṣīṇāṁ vā yaḥ kṣaye guhā vā carkṛṣe girā || RV_10,022.01

iha śruta indro asme adya stave vajry ṛcīṣamaḥ | mitro na yo janeṣv ā yaśaś cakre asāmy ā || RV_10,022.02

maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ | bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam || RV_10,022.03

yujāno aśvā vātasya dhunī devo devasya vajrivaḥ | syantā pathā virukmatā sṛjānaḥ stoṣy adhvanaḥ || RV_10,022.04

tvaṁ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai | yayor devo na martyo yantā nakir vidāyyaḥ || RV_10,022.05

adha gmantośanā pṛcchate vāṁ kadarthā na ā gṛham | ā jagmathuḥ parākād divaś ca gmaś ca martyam || RV_10,022.06

ā na indra pṛkṣase ‘smākam brahmodyatam | tat tvā yācāmahe ‘vaḥ śuṣṇaṁ yad dhann amānuṣam || RV_10,022.07

akarmā dasyur abhi no amantur anyavrato amānuṣaḥ | tvaṁ tasyāmitrahan vadhar dāsasya dambhaya || RV_10,022.08

tvaṁ na indra śūra śūrair uta tvotāso barhaṇā | purutrā te vi pūrtayo navanta kṣoṇayo yathā || RV_10,022.09

tvaṁ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ | guhā yadī kavīnāṁ viśāṁ nakṣatraśavasām || RV_10,022.10

makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ | yad dha śuṣṇasya dambhayo jātaṁ viśvaṁ sayāvabhiḥ || RV_10,022.11

mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ | vayaṁ-vayaṁ ta āsāṁ sumne syāma vajrivaḥ || RV_10,022.12

asme tā ta indra santu satyāhiṁsantīr upaspṛśaḥ | vidyāma yāsām bhujo dhenūnāṁ na vajrivaḥ || RV_10,022.13

ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām | śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ || RV_10,022.14

pibā-pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san | uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ || RV_10,022.15

yajāmaha indraṁ vajradakṣiṇaṁ harīṇāṁ rathya1ṁ vivratānām | pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā || RV_10,023.01

harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat | ṛbhur vāja ṛbhukṣāḥ patyate śavo ‘va kṣṇaumi dāsasya nāma cit || RV_10,023.02

yadā vajraṁ hiraṇyam id athā rathaṁ harī yam asya vahato vi sūribhiḥ | ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ || RV_10,023.03

so cin nu vṛṣṭir yūthyā3 svā sacām̐ indraḥ śmaśrūṇi haritābhi pruṣṇute | ava veti sukṣayaṁ sute madhūd id dhūnoti vāto yathā vanam || RV_10,023.04

yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna | tat-tad id asya pauṁsyaṁ gṛṇīmasi piteva yas taviṣīṁ vāvṛdhe śavaḥ || RV_10,023.05

stomaṁ ta indra vimadā ajījanann apūrvyam purutamaṁ sudānave | vidmā hy asya bhojanam inasya yad ā paśuṁ na gopāḥ karāmahe || RV_10,023.06

mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ | vidmā hi te pramatiṁ deva jāmivad asme te santu sakhyā śivāni || RV_10,023.07

indra somam imam piba madhumantaṁ camū sutam | asme rayiṁ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase || RV_10,024.01

tvāṁ yajñebhir ukthair upa havyebhir īmahe | śacīpate śacīnāṁ vi vo made śreṣṭhaṁ no dhehi vāryaṁ vivakṣase || RV_10,024.02

yas patir vāryāṇām asi radhrasya coditā | indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṁhaso vivakṣase || RV_10,024.03

yuvaṁ śakrā māyāvinā samīcī nir amanthatam | vimadena yad īḻitā nāsatyā niramanthatam || RV_10,024.04

viśve devā akṛpanta samīcyor niṣpatantyoḥ | nāsatyāv abruvan devāḥ punar ā vahatād iti || RV_10,024.05

madhuman me parāyaṇam madhumat punar āyanam | tā no devā devatayā yuvam madhumatas kṛtam || RV_10,024.06

bhadraṁ no api vātaya mano dakṣam uta kratum | adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase || RV_10,025.01

hṛdispṛśas ta āsate viśveṣu soma dhāmasu | adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase || RV_10,025.02

uta vratāni soma te prāham mināmi pākyā | adhā piteva sūnave vi vo made mṛḻā no abhi cid vadhād vivakṣase || RV_10,025.03

sam u pra yanti dhītayaḥ sargāso ‘vatām̐ iva | kratuṁ naḥ soma jīvase vi vo made dhārayā camasām̐ iva vivakṣase || RV_10,025.04

tava tye soma śaktibhir nikāmāso vy ṛṇvire | gṛtsasya dhīrās tavaso vi vo made vrajaṁ gomantam aśvinaṁ vivakṣase || RV_10,025.05

paśuṁ naḥ soma rakṣasi purutrā viṣṭhitaṁ jagat | samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanā vivakṣase || RV_10,025.06

tvaṁ naḥ soma viśvato gopā adābhyo bhava | sedha rājann apa sridho vi vo made mā no duḥśaṁsa īśatā vivakṣase || RV_10,025.07

tvaṁ naḥ soma sukratur vayodheyāya jāgṛhi | kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṁhaso vivakṣase || RV_10,025.08

tvaṁ no vṛtrahantamendrasyendo śivaḥ sakhā | yat sīṁ havante samithe vi vo made yudhyamānās tokasātau vivakṣase || RV_10,025.09

ayaṁ gha sa turo mada indrasya vardhata priyaḥ | ayaṁ kakṣīvato maho vi vo made matiṁ viprasya vardhayad vivakṣase || RV_10,025.10

ayaṁ viprāya dāśuṣe vājām̐ iyarti gomataḥ | ayaṁ saptabhya ā varaṁ vi vo made prāndhaṁ śroṇaṁ ca tāriṣad vivakṣase || RV_10,025.11

pra hy acchā manīṣāḥ spārhā yanti niyutaḥ | pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ || RV_10,026.01

yasya tyan mahitvaṁ vātāpyam ayaṁ janaḥ | vipra ā vaṁsad dhītibhiś ciketa suṣṭutīnām || RV_10,026.02

sa veda suṣṭutīnām indur na pūṣā vṛṣā | abhi psuraḥ pruṣāyati vrajaṁ na ā pruṣāyati || RV_10,026.03

maṁsīmahi tvā vayam asmākaṁ deva pūṣan | matīnāṁ ca sādhanaṁ viprāṇāṁ cādhavam || RV_10,026.04

pratyardhir yajñānām aśvahayo rathānām | ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ || RV_10,026.05

ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca | vāsovāyo ‘vīnām ā vāsāṁsi marmṛjat || RV_10,026.06

ino vājānām patir inaḥ puṣṭīnāṁ sakhā | pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ || RV_10,026.07

ā te rathasya pūṣann ajā dhuraṁ vavṛtyuḥ | viśvasyārthinaḥ sakhā sanojā anapacyutaḥ || RV_10,026.08

asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ | bhuvad vājānāṁ vṛdha imaṁ naḥ śṛṇavad dhavam || RV_10,026.09

asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam | anāśīrdām aham asmi prahantā satyadhvṛtaṁ vṛjināyantam ābhum || RV_10,027.01

yadīd ahaṁ yudhaye saṁnayāny adevayūn tanvā3 śūśujānān | amā te tumraṁ vṛṣabham pacāni tīvraṁ sutam pañcadaśaṁ ni ṣiñcam || RV_10,027.02

nāhaṁ taṁ veda ya iti bravīty adevayūn samaraṇe jaghanvān | yadāvākhyat samaraṇam ṛghāvad ād id dha me vṛṣabhā pra bruvanti || RV_10,027.03

yad ajñāteṣu vṛjaneṣv āsaṁ viśve sato maghavāno ma āsan | jināmi vet kṣema ā santam ābhum pra taṁ kṣiṇām parvate pādagṛhya || RV_10,027.04

na vā u māṁ vṛjane vārayante na parvatāso yad aham manasye | mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt || RV_10,027.05

darśan nv atra śṛtapām̐ anindrān bāhukṣadaḥ śarave patyamānān | ghṛṣuṁ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ || RV_10,027.06

abhūr v aukṣīr vy u1 āyur ānaḍ darṣan nu pūrvo aparo nu darṣat | dve pavaste pari taṁ na bhūto yo asya pāre rajaso viveṣa || RV_10,027.07

gāvo yavam prayutā aryo akṣan tā apaśyaṁ sahagopāś carantīḥ | havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte || RV_10,027.08

saṁ yad vayaṁ yavasādo janānām ahaṁ yavāda urvajre antaḥ | atrā yukto ‘vasātāram icchād atho ayuktaṁ yunajad vavanvān || RV_10,027.09

atred u me maṁsase satyam uktaṁ dvipāc ca yac catuṣpāt saṁsṛjāni | strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ || RV_10,027.10

yasyānakṣā duhitā jātv āsa kas tāṁ vidvām̐ abhi manyāte andhām | kataro menim prati tam mucāte ya īṁ vahāte ya īṁ vā vareyāt || RV_10,027.11

kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa | bhadrā vadhūr bhavati yat supeśāḥ svayaṁ sā mitraṁ vanute jane cit || RV_10,027.12

patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham | āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim || RV_10,027.13

bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ | anyasyā vatsaṁ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ || RV_10,027.14

sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te | nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ || RV_10,027.15

daśānām ekaṁ kapilaṁ samānaṁ taṁ hinvanti kratave pāryāya | garbham mātā sudhitaṁ vakṣaṇāsv avenantaṁ tuṣayantī bibharti || RV_10,027.16

pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan | dvā dhanum bṛhatīm apsv a1ntaḥ pavitravantā carataḥ punantā || RV_10,027.17

vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ | ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ || RV_10,027.18

apaśyaṁ grāmaṁ vahamānam ārād acakrayā svadhayā vartamānam | siṣakty aryaḥ pra yugā janānāṁ sadyaḥ śiśnā pramināno navīyān || RV_10,027.19

etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi | āpaś cid asya vi naśanty arthaṁ sūraś ca marka uparo babhūvān || RV_10,027.20

ayaṁ yo vajraḥ purudhā vivṛtto ‘vaḥ sūryasya bṛhataḥ purīṣāt | śrava id enā paro anyad asti tad avyathī jarimāṇas taranti || RV_10,027.21

vṛkṣe-vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ | athedaṁ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat || RV_10,027.22

devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan | trayas tapanti pṛthivīm anūpā dvā bṛbūkaṁ vahataḥ purīṣam || RV_10,027.23

sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye | āviḥ svaḥ kṛṇute gūhate busaṁ sa pādur asya nirṇijo na mucyate || RV_10,027.24

viśvo hy a1nyo arir ājagāma mamed aha śvaśuro nā jagāma | jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṁ jagāyāt || RV_10,028.01

sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ | viśveṣv enaṁ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti || RV_10,028.02

adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām | pacanti te vṛṣabhām̐ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ || RV_10,028.03

idaṁ su me jaritar ā cikiddhi pratīpaṁ śāpaṁ nadyo vahanti | lopāśaḥ siṁham pratyañcam atsāḥ kroṣṭā varāhaṁ nir atakta kakṣāt || RV_10,028.04

kathā ta etad aham ā ciketaṁ gṛtsasya pākas tavaso manīṣām | tvaṁ no vidvām̐ ṛtuthā vi voco yam ardhaṁ te maghavan kṣemyā dhūḥ || RV_10,028.05

evā hi māṁ tavasaṁ vardhayanti divaś cin me bṛhata uttarā dhūḥ | purū sahasrā ni śiśāmi sākam aśatruṁ hi mā janitā jajāna || RV_10,028.06

evā hi māṁ tavasaṁ jajñur ugraṁ karman-karman vṛṣaṇam indra devāḥ | vadhīṁ vṛtraṁ vajreṇa mandasāno ‘pa vrajam mahinā dāśuṣe vam || RV_10,028.07

devāsa āyan paraśūm̐r abibhran vanā vṛścanto abhi viḍbhir āyan | ni sudrva1ṁ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti || RV_10,028.08

śaśaḥ kṣuram pratyañcaṁ jagārādriṁ logena vy abhedam ārāt | bṛhantaṁ cid ṛhate randhayāni vayad vatso vṛṣabhaṁ śūśuvānaḥ || RV_10,028.09

suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṁ na siṁhaḥ | niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṁ karṣad etat || RV_10,028.10

tebhyo godhā ayathaṁ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ | sima ukṣṇo ‘vasṛṣṭām̐ adanti svayam balāni tanvaḥ śṛṇānāḥ || RV_10,028.11

ete śamībhiḥ suśamī abhūvan ye hinvire tanva1ḥ soma ukthaiḥ | nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ || RV_10,028.12

vane na vā yo ny adhāyi cākañ chucir vāṁ stomo bhuraṇāv ajīgaḥ | yasyed indraḥ purudineṣu hotā nṛṇāṁ naryo nṛtamaḥ kṣapāvān || RV_10,029.01

pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām | anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān || RV_10,029.02

kas te mada indra rantyo bhūd duro giro abhy u1gro vi dhāva | kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṁ rādho annaiḥ || RV_10,029.03

kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan | mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ || RV_10,029.04

preraya sūro arthaṁ na pāraṁ ye asya kāmaṁ janidhā iva gman | giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ || RV_10,029.05

mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena | varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni || RV_10,029.06

ā madhvo asmā asicann amatram indrāya pūrṇaṁ sa hi satyarādhāḥ | sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṁsyaiś ca || RV_10,029.07

vy ānaḻ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ | ā smā rathaṁ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse || RV_10,029.08

pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti | mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim || RV_10,030.01

adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ | ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ || RV_10,030.02

adhvaryavo ‘pa itā samudram apāṁ napātaṁ haviṣā yajadhvam | sa vo dadad ūrmim adyā supūtaṁ tasmai somam madhumantaṁ sunota || RV_10,030.03

yo anidhmo dīdayad apsv a1ntar yaṁ viprāsa īḻate adhvareṣu | apāṁ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya || RV_10,030.04

yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ | tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt || RV_10,030.05

eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha | saṁ jānate manasā saṁ cikitre ‘dhvaryavo dhiṣaṇāpaś ca devīḥ || RV_10,030.06

yo vo vṛtābhyo akṛṇod u lokaṁ yo vo mahyā abhiśaster amuñcat | tasmā indrāya madhumantam ūrmiṁ devamādanam pra hiṇotanāpaḥ || RV_10,030.07

prāsmai hinota madhumantam ūrmiṁ garbho yo vaḥ sindhavo madhva utsaḥ | ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me || RV_10,030.08

taṁ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti | madacyutam auśānaṁ nabhojām pari tritantuṁ vicarantam utsam || RV_10,030.09

āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṁ carantīḥ | ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ || RV_10,030.10

hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām | ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ || RV_10,030.11

āpo revatīḥ kṣayathā hi vasvaḥ kratuṁ ca bhadram bibhṛthāmṛtaṁ ca | rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt || RV_10,030.12

prati yad āpo adṛśram āyatīr ghṛtam payāṁsi bibhratīr madhūni | adhvaryubhir manasā saṁvidānā indrāya somaṁ suṣutam bharantīḥ || RV_10,030.13

emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ | ni barhiṣi dhattana somyāso ‘pāṁ naptrā saṁvidānāsa enāḥ || RV_10,030.14

āgmann āpa uśatīr barhir edaṁ ny adhvare asadan devayantīḥ | adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā || RV_10,030.15

ā no devānām upa vetu śaṁso viśvebhis turair avase yajatraḥ | tebhir vayaṁ suṣakhāyo bhavema taranto viśvā duritā syāma || RV_10,031.01

pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset | uta svena kratunā saṁ vadeta śreyāṁsaṁ dakṣam manasā jagṛbhyāt || RV_10,031.02

adhāyi dhītir asasṛgram aṁśās tīrthe na dasmam upa yanty ūmāḥ | abhy ānaśma suvitasya śūṣaṁ navedaso amṛtānām abhūma || RV_10,031.03

nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna | bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt || RV_10,031.04

iyaṁ sā bhūyā uṣasām iva kṣā yad dha kṣumantaḥ śavasā samāyan | asya stutiṁ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ || RV_10,031.05

asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ | asya sanīḻā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ || RV_10,031.06

kiṁ svid vanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | saṁtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta || RV_10,031.07

naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti | tvacam pavitraṁ kṛṇuta svadhāvān yad īṁ sūryaṁ na harito vahanti || RV_10,031.08

stego na kṣām aty eti pṛthvīm mihaṁ na vāto vi ha vāti bhūma | mitro yatra varuṇo ajyamāno ‘gnir vane na vy asṛṣṭa śokam || RV_10,031.09

starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā | putro yat pūrvaḥ pitror janiṣṭa śamyāṁ gaur jagāra yad dha pṛcchān || RV_10,031.10

uta kaṇvaṁ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī | pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet || RV_10,031.11

pra su gmantā dhiyasānasya sakṣaṇi varebhir varām̐ abhi ṣu prasīdataḥ | asmākam indra ubhayaṁ jujoṣati yat somyasyāndhaso bubodhati || RV_10,032.01

vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta | ye tvā vahanti muhur adhvarām̐ upa te su vanvantu vagvanām̐ arādhasaḥ || RV_10,032.02

tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati | jāyā patiṁ vahati vagnunā sumat puṁsa id bhadro vahatuḥ pariṣkṛtaḥ || RV_10,032.03

tad it sadhastham abhi cāru dīdhaya gāvo yac chāsan vahatuṁ na dhenavaḥ | mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ || RV_10,032.04

pra vo ‘cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ | jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu || RV_10,032.05

nidhīyamānam apagūḻham apsu pra me devānāṁ vratapā uvāca | indro vidvām̐ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām || RV_10,032.06

akṣetravit kṣetravidaṁ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ | etad vai bhadram anuśāsanasyota srutiṁ vindaty añjasīnām || RV_10,032.07

adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ | em enam āpa jarimā yuvānam aheḻan vasuḥ sumanā babhūva || RV_10,032.08

etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni | dāna id vo maghavānaḥ so astv ayaṁ ca somo hṛdi yam bibharmi || RV_10,032.09

pra mā yuyujre prayujo janānāṁ vahāmi sma pūṣaṇam antareṇa | viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt || RV_10,033.01

sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ | ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ || RV_10,033.02

mūṣo na śiśnā vy adanti mādhyaḥ stotāraṁ te śatakrato | sakṛt su no maghavann indra mṛḻayādhā piteva no bhava || RV_10,033.03

kuruśravaṇam āvṛṇi rājānaṁ trāsadasyavam | maṁhiṣṭhaṁ vāghatām ṛṣiḥ || RV_10,033.04

yasya mā harito rathe tisro vahanti sādhuyā | stavai sahasradakṣiṇe || RV_10,033.05

yasya prasvādaso gira upamaśravasaḥ pituḥ | kṣetraṁ na raṇvam ūcuṣe || RV_10,033.06

adhi putropamaśravo napān mitrātither ihi | pituṣ ṭe asmi vanditā || RV_10,033.07

yad īśīyāmṛtānām uta vā martyānām | jīved in maghavā mama || RV_10,033.08

na devānām ati vrataṁ śatātmā cana jīvati | tathā yujā vi vāvṛte || RV_10,033.09

prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ | somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān || RV_10,034.01

na mā mimetha na jihīḻa eṣā śivā sakhibhya uta mahyam āsīt | akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham || RV_10,034.02

dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram | aśvasyeva jarato vasnyasya nāhaṁ vindāmi kitavasya bhogam || RV_10,034.03

anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy a1kṣaḥ | pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam || RV_10,034.04

yad ādīdhye na daviṣāṇy ebhiḥ parāyadbhyo ‘va hīye sakhibhyaḥ | nyuptāś ca babhravo vācam akratam̐ emīd eṣāṁ niṣkṛtaṁ jāriṇīva || RV_10,034.05

sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā3 śūśujānaḥ | akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni || RV_10,034.06

akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ | kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā || RV_10,034.07

tripañcāśaḥ krīḻati vrāta eṣāṁ deva iva savitā satyadharmā | ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti || RV_10,034.08

nīcā vartanta upari sphuranty ahastāso hastavantaṁ sahante | divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṁ nir dahanti || RV_10,034.09

jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit | ṛṇāvā bibhyad dhanam icchamāno ’nyeṣām astam upa naktam eti || RV_10,034.10

striyaṁ dṛṣṭvāya kitavaṁ tatāpānyeṣāṁ jāyāṁ sukṛtaṁ ca yonim | pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda || RV_10,034.11

yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva | tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṁ vadāmi || RV_10,034.12

akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ | tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ || RV_10,034.13

mitraṁ kṛṇudhvaṁ khalu mṛḻatā no mā no ghoreṇa caratābhi dhṛṣṇu | ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu || RV_10,034.14

abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu | mahī dyāvāpṛthivī cetatām apo ‘dyā devānām ava ā vṛṇīmahe || RV_10,035.01

divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñ charyaṇāvataḥ | anāgāstvaṁ sūryam uṣāsam īmahe bhadraṁ somaḥ suvāno adyā kṛṇotu naḥ || RV_10,035.02

dyāvā no adya pṛthivī anāgaso mahī trāyetāṁ suvitāya mātarā | uṣā ucchanty apa bādhatām aghaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.03

iyaṁ na usrā prathamā sudevyaṁ revat sanibhyo revatī vy ucchatu | āre manyuṁ durvidatrasya dhīmahi svasty a1gniṁ samidhānam īmahe || RV_10,035.04

pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu | bhadrā no adya śravase vy ucchata svasty a1gniṁ samidhānam īmahe || RV_10,035.05

anamīvā uṣasa ā carantu na ud agnayo jihatāṁ jyotiṣā bṛhat | āyukṣātām aśvinā tūtujiṁ rathaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.06

śreṣṭhaṁ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi | rāyo janitrīṁ dhiṣaṇām upa bruve svasty a1gniṁ samidhānam īmahe || RV_10,035.07

pipartu mā tad ṛtasya pravācanaṁ devānāṁ yan manuṣyā3 amanmahi | viśvā id usrāḥ spaḻ ud eti sūryaḥ svasty a1gniṁ samidhānam īmahe || RV_10,035.08

adveṣo adya barhiṣaḥ starīmaṇi grāvṇāṁ yoge manmanaḥ sādha īmahe | ādityānāṁ śarmaṇi sthā bhuraṇyasi svasty a1gniṁ samidhānam īmahe || RV_10,035.09

ā no barhiḥ sadhamāde bṛhad divi devām̐ īḻe sādayā sapta hotṝn | indram mitraṁ varuṇaṁ sātaye bhagaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.10

ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ | bṛhaspatim pūṣaṇam aśvinā bhagaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.11

tan no devā yacchata supravācanaṁ chardir ādityāḥ subharaṁ nṛpāyyam | paśve tokāya tanayāya jīvase svasty a1gniṁ samidhānam īmahe || RV_10,035.12

viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ | viśve no devā avasā gamantu viśvam astu draviṇaṁ vājo asme || RV_10,035.13

yaṁ devāso ‘vatha vājasātau yaṁ trāyadhve yam pipṛthāty aṁhaḥ | yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ || RV_10,035.14

uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā | indraṁ huve marutaḥ parvatām̐ apa ādityān dyāvāpṛthivī apaḥ svaḥ || RV_10,036.01

dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṁhaso riṣaḥ | mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe || RV_10,036.02

viśvasmān no aditiḥ pātv aṁhaso mātā mitrasya varuṇasya revataḥ | svarvaj jyotir avṛkaṁ naśīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.03

grāvā vadann apa rakṣāṁsi sedhatu duṣṣvapnyaṁ nirṛtiṁ viśvam atriṇam | ādityaṁ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.04

endro barhiḥ sīdatu pinvatām iḻā bṛhaspatiḥ sāmabhir ṛkvo arcatu | supraketaṁ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.05

divispṛśaṁ yajñam asmākam aśvinā jīrādhvaraṁ kṛṇutaṁ sumnam iṣṭaye | prācīnaraśmim āhutaṁ ghṛtena tad devānām avo adyā vṛṇīmahe || RV_10,036.06

upa hvaye suhavam mārutaṁ gaṇam pāvakam ṛṣvaṁ sakhyāya śambhuvam | rāyas poṣaṁ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.07

apām peruṁ jīvadhanyam bharāmahe devāvyaṁ suhavam adhvaraśriyam | suraśmiṁ somam indriyaṁ yamīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.08

sanema tat susanitā sanitvabhir vayaṁ jīvā jīvaputrā anāgasaḥ | brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe || RV_10,036.09

ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana | jaitraṁ kratuṁ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe || RV_10,036.10

mahad adya mahatām ā vṛṇīmahe ‘vo devānām bṛhatām anarvaṇām | yathā vasu vīrajātaṁ naśāmahai tad devānām avo adyā vṛṇīmahe || RV_10,036.11

maho agneḥ samidhānasya śarmaṇy anāgā mitre varuṇe svastaye | śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe || RV_10,036.12

ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ | te saubhagaṁ vīravad gomad apno dadhātana draviṇaṁ citram asme || RV_10,036.13

savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt | savitā naḥ suvatu sarvatātiṁ savitā no rāsatāṁ dīrgham āyuḥ || RV_10,036.14

namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṁ saparyata | dūredṛśe devajātāya ketave divas putrāya sūryāya śaṁsata || RV_10,037.01

sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca | viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ || RV_10,037.02

na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi | prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya || RV_10,037.03

yena sūrya jyotiṣā bādhase tamo jagac ca viśvam udiyarṣi bhānunā | tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṁ suva || RV_10,037.04

viśvasya hi preṣito rakṣasi vratam aheḻayann uccarasi svadhā anu | yad adya tvā sūryopabravāmahai taṁ no devā anu maṁsīrata kratum || RV_10,037.05

taṁ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṁ vacaḥ | mā śūne bhūma sūryasya saṁdṛśi bhadraṁ jīvanto jaraṇām aśīmahi || RV_10,037.06

viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ | udyantaṁ tvā mitramaho dive-dive jyog jīvāḥ prati paśyema sūrya || RV_10,037.07

mahi jyotir bibhrataṁ tvā vicakṣaṇa bhāsvantaṁ cakṣuṣe-cakṣuṣe mayaḥ | ārohantam bṛhataḥ pājasas pari vayaṁ jīvāḥ prati paśyema sūrya || RV_10,037.08

yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ | anāgāstvena harikeśa sūryāhnāhnā no vasyasā-vasyasod ihi || RV_10,037.09

śaṁ no bhava cakṣasā śaṁ no ahnā śam bhānunā śaṁ himā śaṁ ghṛṇena | yathā śam adhvañ cham asad duroṇe tat sūrya draviṇaṁ dhehi citram || RV_10,037.10

asmākaṁ devā ubhayāya janmane śarma yacchata dvipade catuṣpade | adat pibad ūrjayamānam āśitaṁ tad asme śaṁ yor arapo dadhātana || RV_10,037.11

yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḻanam | arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana || RV_10,037.12

asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye | yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye || RV_10,038.01

sa naḥ kṣumantaṁ sadane vy ūrṇuhi goarṇasaṁ rayim indra śravāyyam | syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi || RV_10,038.02

yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati | asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṁ tān vanuyāma saṁgame || RV_10,038.03

yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye | taṁ vikhāde sasnim adya śrutaṁ naram arvāñcam indram avase karāmahe || RV_10,038.04

svavṛjaṁ hi tvām aham indra śuśravānānudaṁ vṛṣabha radhracodanam | pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate || RV_10,038.05

yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā | śaśvattamāsas tam u vām idaṁ vayam pitur na nāma suhavaṁ havāmahe || RV_10,039.01

codayataṁ sūnṛtāḥ pinvataṁ dhiya ut puraṁdhīr īrayataṁ tad uśmasi | yaśasam bhāgaṁ kṛṇutaṁ no aśvinā somaṁ na cārum maghavatsu nas kṛtam || RV_10,039.02

amājuraś cid bhavatho yuvam bhago ’nāśoś cid avitārāpamasya cit | andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit || RV_10,039.03

yuvaṁ cyavānaṁ sanayaṁ yathā ratham punar yuvānaṁ carathāya takṣathuḥ | niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṁ savaneṣu pravācyā || RV_10,039.04

purāṇā vāṁ vīryā3 pra bravā jane ’tho hāsathur bhiṣajā mayobhuvā | tā vāṁ nu navyāv avase karāmahe ‘yaṁ nāsatyā śrad arir yathā dadhat || RV_10,039.05

iyaṁ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṁ śikṣatam | anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam || RV_10,039.06

yuvaṁ rathena vimadāya śundhyuvaṁ ny ūhathuḥ purumitrasya yoṣaṇām | yuvaṁ havaṁ vadhrimatyā agacchataṁ yuvaṁ suṣutiṁ cakrathuḥ puraṁdhaye || RV_10,039.07

yuvaṁ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṁ yuvad vayaḥ | yuvaṁ vandanam ṛśyadād ud ūpathur yuvaṁ sadyo viśpalām etave kṛthaḥ || RV_10,039.08

yuvaṁ ha rebhaṁ vṛṣaṇā guhā hitam ud airayatam mamṛvāṁsam aśvinā | yuvam ṛbīsam uta taptam atraya omanvantaṁ cakrathuḥ saptavadhraye || RV_10,039.09

yuvaṁ śvetam pedave ‘śvināśvaṁ navabhir vājair navatī ca vājinam | carkṛtyaṁ dadathur drāvayatsakham bhagaṁ na nṛbhyo havyam mayobhuvam || RV_10,039.10

na taṁ rājānāv adite kutaś cana nāṁho aśnoti duritaṁ nakir bhayam | yam aśvinā suhavā rudravartanī purorathaṁ kṛṇuthaḥ patnyā saha || RV_10,039.11

ā tena yātam manaso javīyasā rathaṁ yaṁ vām ṛbhavaś cakrur aśvinā | yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ || RV_10,039.12

tā vartir yātaṁ jayuṣā vi parvatam apinvataṁ śayave dhenum aśvinā | vṛkasya cid vartikām antar āsyād yuvaṁ śacībhir grasitām amuñcatam || RV_10,039.13

etaṁ vāṁ stomam aśvināv akarmātakṣāma bhṛgavo na ratham | ny amṛkṣāma yoṣaṇāṁ na marye nityaṁ na sūnuṁ tanayaṁ dadhānāḥ || RV_10,039.14

rathaṁ yāntaṁ kuha ko ha vāṁ narā prati dyumantaṁ suvitāya bhūṣati | prātaryāvāṇaṁ vibhvaṁ viśe-viśe vastor-vastor vahamānaṁ dhiyā śami || RV_10,040.01

kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṁ karataḥ kuhoṣatuḥ | ko vāṁ śayutrā vidhaveva devaram maryaṁ na yoṣā kṛṇute sadhastha ā || RV_10,040.02

prātar jarethe jaraṇeva kāpayā vastor-vastor yajatā gacchatho gṛham | kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ || RV_10,040.03

yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe | yuvaṁ hotrām ṛtuthā juhvate nareṣaṁ janāya vahathaḥ śubhas patī || RV_10,040.04

yuvāṁ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṁ narā | bhūtam me ahna uta bhūtam aktave ‘śvāvate rathine śaktam arvate || RV_10,040.05

yuvaṁ kavī ṣṭhaḥ pary aśvinā rathaṁ viśo na kutso jaritur naśāyathaḥ | yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṁ na yoṣaṇā || RV_10,040.06

yuvaṁ ha bhujyuṁ yuvam aśvinā vaśaṁ yuvaṁ śiñjāram uśanām upārathuḥ | yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake || RV_10,040.07

yuvaṁ ha kṛśaṁ yuvam aśvinā śayuṁ yuvaṁ vidhantaṁ vidhavām uruṣyathaḥ | yuvaṁ sanibhyaḥ stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam || RV_10,040.08

janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṁsanā anu | āsmai rīyante nivaneva sindhavo ‘smā ahne bhavati tat patitvanam || RV_10,040.09

jīvaṁ rudanti vi mayante adhvare dīrghām anu prasitiṁ dīdhiyur naraḥ | vāmam pitṛbhyo ya idaṁ samerire mayaḥ patibhyo janayaḥ pariṣvaje || RV_10,040.10

na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu | priyosriyasya vṛṣabhasya retino gṛhaṁ gamemāśvinā tad uśmasi || RV_10,040.11

ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṁsata | abhūtaṁ gopā mithunā śubhas patī priyā aryamṇo duryām̐ aśīmahi || RV_10,040.12

tā mandasānā manuṣo duroṇa ā dhattaṁ rayiṁ sahavīraṁ vacasyave | kṛtaṁ tīrthaṁ suprapāṇaṁ śubhas patī sthāṇum patheṣṭhām apa durmatiṁ hatam || RV_10,040.13

kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī | ka īṁ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham || RV_10,040.14

samānam u tyam puruhūtam ukthya1ṁ rathaṁ tricakraṁ savanā ganigmatam | parijmānaṁ vidathyaṁ suvṛktibhir vayaṁ vyuṣṭā uṣaso havāmahe || RV_10,041.01

prātaryujaṁ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṁ ratham | viśo yena gacchatho yajvarīr narā kīreś cid yajñaṁ hotṛmantam aśvinā || RV_10,041.02

adhvaryuṁ vā madhupāṇiṁ suhastyam agnidhaṁ vā dhṛtadakṣaṁ damūnasam | viprasya vā yat savanāni gacchatho ’ta ā yātam madhupeyam aśvinā || RV_10,041.03

asteva su prataraṁ lāyam asyan bhūṣann iva pra bharā stomam asmai | vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram || RV_10,042.01

dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram | kośaṁ na pūrṇaṁ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram || RV_10,042.02

kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṁ tvā śṛṇomi | apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ || RV_10,042.03

tvāṁ janā mamasatyeṣv indra saṁtasthānā vi hvayante samīke | atrā yujaṁ kṛṇute yo haviṣmān nāsunvatā sakhyaṁ vaṣṭi śūraḥ || RV_10,042.04

dhanaṁ na syandram bahulaṁ yo asmai tīvrān somām̐ āsunoti prayasvān | tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram || RV_10,042.05

yasmin vayaṁ dadhimā śaṁsam indre yaḥ śiśrāya maghavā kāmam asme | ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām || RV_10,042.06

ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena | asme dhehi yavamad gomad indra kṛdhī dhiyaṁ jaritre vājaratnām || RV_10,042.07

pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram | nāha dāmānam maghavā ni yaṁsan ni sunvate vahati bhūri vāmam || RV_10,042.08

uta prahām atidīvyā jayāti kṛtaṁ yac chvaghnī vicinoti kāle | yo devakāmo na dhanā ruṇaddhi sam it taṁ rāyā sṛjati svadhāvān || RV_10,042.09

gobhiṣ ṭaremāmatiṁ durevāṁ yavena kṣudham puruhūta viśvām | vayaṁ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema || RV_10,042.10

bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ | indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || RV_10,042.11

acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata | pari ṣvajante janayo yathā patim maryaṁ na śundhyum maghavānam ūtaye || RV_10,043.01

na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya | rājeva dasma ni ṣado ‘dhi barhiṣy asmin su some ‘vapānam astu te || RV_10,043.02

viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate | tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ || RV_10,043.03

vayo na vṛkṣaṁ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ | praiṣām anīkaṁ śavasā davidyutad vidat sva1r manave jyotir āryam || RV_10,043.04

kṛtaṁ na śvaghnī vi cinoti devane saṁvargaṁ yan maghavā sūryaṁ jayat | na tat te anyo anu vīryaṁ śakan na purāṇo maghavan nota nūtanaḥ || RV_10,043.05

viśaṁ-viśam maghavā pary aśāyata janānāṁ dhenā avacākaśad vṛṣā | yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ || RV_10,043.06

āpo na sindhum abhi yat samakṣaran somāsa indraṁ kulyā iva hradam | vardhanti viprā maho asya sādane yavaṁ na vṛṣṭir divyena dānunā || RV_10,043.07

vṛṣā na kruddhaḥ patayad rajaḥsv ā yo aryapatnīr akṛṇod imā apaḥ | sa sunvate maghavā jīradānave ‘vindaj jyotir manave haviṣmate || RV_10,043.08

uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat | vi rocatām aruṣo bhānunā śuciḥ sva1r ṇa śukraṁ śuśucīta satpatiḥ || RV_10,043.09

gobhiṣ ṭaremāmatiṁ durevāṁ yavena kṣudham puruhūta viśvām | vayaṁ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema || RV_10,043.10

bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ | indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || RV_10,043.11

ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān | pratvakṣāṇo ati viśvā sahāṁsy apāreṇa mahatā vṛṣṇyena || RV_10,044.01

suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau | śībhaṁ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni || RV_10,044.02

endravāho nṛpatiṁ vajrabāhum ugram ugrāsas taviṣāsa enam | pratvakṣasaṁ vṛṣabhaṁ satyaśuṣmam em asmatrā sadhamādo vahantu || RV_10,044.03

evā patiṁ droṇasācaṁ sacetasam ūrjaḥ skambhaṁ dharuṇa ā vṛṣāyase | ojaḥ kṛṣva saṁ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe || RV_10,044.04

gamann asme vasūny ā hi śaṁsiṣaṁ svāśiṣam bharam ā yāhi sominaḥ | tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā || RV_10,044.05

pṛthak prāyan prathamā devahūtayo ‘kṛṇvata śravasyāni duṣṭarā | na ye śekur yajñiyāṁ nāvam āruham īrmaiva te ny aviśanta kepayaḥ || RV_10,044.06

evaivāpāg apare santu dūḍhyo ‘śvā yeṣāṁ duryuja āyuyujre | itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā || RV_10,044.07

girīm̐r ajrān rejamānām̐ adhārayad dyauḥ krandad antarikṣāṇi kopayat | samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṁsati || RV_10,044.08

imam bibharmi sukṛtaṁ te aṅkuśaṁ yenārujāsi maghavañ chaphārujaḥ | asmin su te savane astv okyaṁ suta iṣṭau maghavan bodhy ābhagaḥ || RV_10,044.09

gobhiṣ ṭaremāmatiṁ durevāṁ yavena kṣudham puruhūta viśvām | vayaṁ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema || RV_10,044.10

bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ | indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || RV_10,044.11

divas pari prathamaṁ jajñe agnir asmad dvitīyam pari jātavedāḥ | tṛtīyam apsu nṛmaṇā ajasram indhāna enaṁ jarate svādhīḥ || RV_10,045.01

vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā | vidmā te nāma paramaṁ guhā yad vidmā tam utsaṁ yata ājagantha || RV_10,045.02

samudre tvā nṛmaṇā apsv a1ntar nṛcakṣā īdhe divo agna ūdhan | tṛtīye tvā rajasi tasthivāṁsam apām upasthe mahiṣā avardhan || RV_10,045.03

akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan | sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ || RV_10,045.04

śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ | vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ || RV_10,045.05

viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ | vīḻuṁ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca || RV_10,045.06

uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi | iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan || RV_10,045.07

dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ | agnir amṛto abhavad vayobhir yad enaṁ dyaur janayat suretāḥ || RV_10,045.08

yas te adya kṛṇavad bhadraśoce ‘pūpaṁ deva ghṛtavantam agne | pra taṁ naya prataraṁ vasyo acchābhi sumnaṁ devabhaktaṁ yaviṣṭha || RV_10,045.09

ā tam bhaja sauśravaseṣv agna uktha-uktha ā bhaja śasyamāne | priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ || RV_10,045.10

tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi | tvayā saha draviṇam icchamānā vrajaṁ gomantam uśijo vi vavruḥ || RV_10,045.11

astāvy agnir narāṁ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ | adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram || RV_10,045.12

pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe | dadhir yo dhāyi sa te vayāṁsi yantā vasūni vidhate tanūpāḥ || RV_10,046.01

imaṁ vidhanto apāṁ sadhasthe paśuṁ na naṣṭam padair anu gman | guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo ‘vindan || RV_10,046.02

imaṁ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ | sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya || RV_10,046.03

mandraṁ hotāram uśijo namobhiḥ prāñcaṁ yajñaṁ netāram adhvarāṇām | viśām akṛṇvann aratim pāvakaṁ havyavāhaṁ dadhato mānuṣeṣu || RV_10,046.04

pra bhūr jayantam mahāṁ vipodhām mūrā amūram purāṁ darmāṇam | nayanto garbhaṁ vanāṁ dhiyaṁ dhur hiriśmaśruṁ nārvāṇaṁ dhanarcam || RV_10,046.05

ni pastyāsu tritaḥ stabhūyan parivīto yonau sīdad antaḥ | ataḥ saṁgṛbhyā viśāṁ damūnā vidharmaṇāyantrair īyate nṝn || RV_10,046.06

asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ | śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ || RV_10,046.07

pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ | tam āyavaḥ śucayantam pāvakam mandraṁ hotāraṁ dadhire yajiṣṭham || RV_10,046.08

dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṁ sahobhiḥ | īḻenyam prathamam mātariśvā devās tatakṣur manave yajatram || RV_10,046.09

yaṁ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram | sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṁ hi pūrvīḥ || RV_10,046.10

jagṛbhmā te dakṣiṇam indra hastaṁ vasūyavo vasupate vasūnām | vidmā hi tvā gopatiṁ śūra gonām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.01

svāyudhaṁ svavasaṁ sunīthaṁ catuḥsamudraṁ dharuṇaṁ rayīṇām | carkṛtyaṁ śaṁsyam bhūrivāram asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.02

subrahmāṇaṁ devavantam bṛhantam uruṁ gabhīram pṛthubudhnam indra | śrutaṛṣim ugram abhimātiṣāham asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.03

sanadvājaṁ vipravīraṁ tarutraṁ dhanaspṛtaṁ śūśuvāṁsaṁ sudakṣam | dasyuhanam pūrbhidam indra satyam asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.04

aśvāvantaṁ rathinaṁ vīravantaṁ sahasriṇaṁ śatinaṁ vājam indra | bhadravrātaṁ vipravīraṁ svarṣām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.05

pra saptagum ṛtadhītiṁ sumedhām bṛhaspatim matir acchā jigāti | ya āṅgiraso namasopasadyo ‘smabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.06

vanīvāno mama dūtāsa indraṁ stomāś caranti sumatīr iyānāḥ | hṛdispṛśo manasā vacyamānā asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.07

yat tvā yāmi daddhi tan na indra bṛhantaṁ kṣayam asamaṁ janānām | abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.08

aham bhuvaṁ vasunaḥ pūrvyas patir ahaṁ dhanāni saṁ jayāmi śaśvataḥ | māṁ havante pitaraṁ na jantavo ‘haṁ dāśuṣe vi bhajāmi bhojanam || RV_10,048.01

aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi | ahaṁ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane || RV_10,048.02

mahyaṁ tvaṣṭā vajram atakṣad āyasam mayi devāso ‘vṛjann api kratum | mamānīkaṁ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca || RV_10,048.03

aham etaṁ gavyayam aśvyam paśum purīṣiṇaṁ sāyakenā hiraṇyayam | purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ || RV_10,048.04

aham indro na parā jigya id dhanaṁ na mṛtyave ‘va tasthe kadā cana | somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana || RV_10,048.05

aham etāñ chāśvasato dvā-dvendraṁ ye vajraṁ yudhaye ‘kṛṇvata | āhvayamānām̐ ava hanmanāhanaṁ dṛḻhā vadann anamasyur namasvinaḥ || RV_10,048.06

abhī3dam ekam eko asmi niṣṣāḻ abhī dvā kim u trayaḥ karanti | khale na parṣān prati hanmi bhūri kim mā nindanti śatravo ’nindrāḥ || RV_10,048.07

ahaṁ guṅgubhyo atithigvam iṣkaram iṣaṁ na vṛtraturaṁ vikṣu dhārayam | yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi || RV_10,048.08

pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā | didyuṁ yad asya samitheṣu maṁhayam ād id enaṁ śaṁsyam ukthyaṁ karam || RV_10,048.09

pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti | sa tigmaśṛṅgaṁ vṛṣabhaṁ yuyutsan druhas tasthau bahule baddho antaḥ || RV_10,048.10

ādityānāṁ vasūnāṁ rudriyāṇāṁ devo devānāṁ na mināmi dhāma | te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḻham || RV_10,048.11

ahaṁ dāṁ gṛṇate pūrvyaṁ vasv aham brahma kṛṇavam mahyaṁ vardhanam | aham bhuvaṁ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare || RV_10,049.01

māṁ dhur indraṁ nāma devatā divaś ca gmaś cāpāṁ ca jantavaḥ | ahaṁ harī vṛṣaṇā vivratā raghū ahaṁ vajraṁ śavase dhṛṣṇv ā dade || RV_10,049.02

aham atkaṁ kavaye śiśnathaṁ hathair ahaṁ kutsam āvam ābhir ūtibhiḥ | ahaṁ śuṣṇasya śnathitā vadhar yamaṁ na yo rara āryaṁ nāma dasyave || RV_10,049.03

aham piteva vetasūm̐r abhiṣṭaye tugraṁ kutsāya smadibhaṁ ca randhayam | aham bhuvaṁ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe || RV_10,049.04

ahaṁ randhayam mṛgayaṁ śrutarvaṇe yan mājihīta vayunā canānuṣak | ahaṁ veśaṁ namram āyave ‘karam ahaṁ savyāya paḍgṛbhim arandhayam || RV_10,049.05

ahaṁ sa yo navavāstvam bṛhadrathaṁ saṁ vṛtreva dāsaṁ vṛtrahārujam | yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram || RV_10,049.06

ahaṁ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā | yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṁ kṛtvyaṁ hathaiḥ || RV_10,049.07

ahaṁ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṁ śavasā turvaśaṁ yadum | ahaṁ ny a1nyaṁ sahasā sahas karaṁ nava vrādhato navatiṁ ca vakṣayam || RV_10,049.08

ahaṁ sapta sravato dhārayaṁ vṛṣā dravitnvaḥ pṛthivyāṁ sīrā adhi | aham arṇāṁsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye || RV_10,049.09

ahaṁ tad āsu dhārayaṁ yad āsu na devaś cana tvaṣṭādhārayad ruśat | spārhaṁ gavām ūdhaḥsu vakṣaṇāsv ā madhor madhu śvātryaṁ somam āśiram || RV_10,049.10

evā devām̐ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ | viśvet tā te harivaḥ śacīvo ‘bhi turāsaḥ svayaśo gṛṇanti || RV_10,049.11

pra vo mahe mandamānāyāndhaso ‘rcā viśvānarāya viśvābhuve | indrasya yasya sumakhaṁ saho mahi śravo nṛmṇaṁ ca rodasī saparyataḥ || RV_10,050.01

so cin nu sakhyā narya inaḥ stutaś carkṛtya indro māvate nare | viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv a1bhi śūra mandase || RV_10,050.02

ke te nara indra ye ta iṣe ye te sumnaṁ sadhanya1m iyakṣān | ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṁsye || RV_10,050.03

bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ | bhuvo nṝm̐ś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe || RV_10,050.04

avā nu kaṁ jyāyān yajñavanaso mahīṁ ta omātrāṁ kṛṣṭayo viduḥ | aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe || RV_10,050.05

etā viśvā savanā tūtumā kṛṣe svayaṁ sūno sahaso yāni dadhiṣe | varāya te pātraṁ dharmaṇe tanā yajño mantro brahmodyataṁ vacaḥ || RV_10,050.06

ye te vipra brahmakṛtaḥ sute sacā vasūnāṁ ca vasunaś ca dāvane | pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ || RV_10,050.07

mahat tad ulbaṁ sthaviraṁ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ | viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ || RV_10,051.01

ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat | kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ || RV_10,051.02

aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu | taṁ tvā yamo acikec citrabhāno daśāntaruṣyād atirocamānam || RV_10,051.03

hotrād ahaṁ varuṇa bibhyad āyaṁ ned eva mā yunajann atra devāḥ | tasya me tanvo bahudhā niviṣṭā etam arthaṁ na ciketāham agniḥ || RV_10,051.04

ehi manur devayur yajñakāmo ‘raṁkṛtyā tamasi kṣeṣy agne | sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ || RV_10,051.05

agneḥ pūrve bhrātaro artham etaṁ rathīvādhvānam anv āvarīvuḥ | tasmād bhiyā varuṇa dūram āyaṁ gauro na kṣepnor avije jyāyāḥ || RV_10,051.06

kurmas ta āyur ajaraṁ yad agne yathā yukto jātavedo na riṣyāḥ | athā vahāsi sumanasyamāno bhāgaṁ devebhyo haviṣaḥ sujāta || RV_10,051.07

prayājān me anuyājām̐ś ca kevalān ūrjasvantaṁ haviṣo datta bhāgam | ghṛtaṁ cāpām puruṣaṁ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ || RV_10,051.08

tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ | tavāgne yajño3 ‘yam astu sarvas tubhyaṁ namantām pradiśaś catasraḥ || RV_10,051.09

viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya | pra me brūta bhāgadheyaṁ yathā vo yena pathā havyam ā vo vahāni || RV_10,052.01

ahaṁ hotā ny asīdaṁ yajīyān viśve devā maruto mā junanti | ahar-ahar aśvinādhvaryavaṁ vām brahmā samid bhavati sāhutir vām || RV_10,052.02

ayaṁ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ | ahar-ahar jāyate māsi-māsy athā devā dadhire havyavāham || RV_10,052.03

māṁ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam | agnir vidvān yajñaṁ naḥ kalpayāti pañcayāmaṁ trivṛtaṁ saptatantum || RV_10,052.04

ā vo yakṣy amṛtatvaṁ suvīraṁ yathā vo devā varivaḥ karāṇi | ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti || RV_10,052.05

trīṇi śatā trī sahasrāṇy agniṁ triṁśac ca devā nava cāsaparyan | aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṁ ny asādayanta || RV_10,052.06

yam aicchāma manasā so3 ‘yam āgād yajñasya vidvān paruṣaś cikitvān | sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat || RV_10,053.01

arādhi hotā niṣadā yajīyān abhi prayāṁsi sudhitāni hi khyat | yajāmahai yajñiyān hanta devām̐ īḻāmahā īḍyām̐ ājyena || RV_10,053.02

sādhvīm akar devavītiṁ no adya yajñasya jihvām avidāma guhyām | sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṁ no adya || RV_10,053.03

tad adya vācaḥ prathamam masīya yenāsurām̐ abhi devā asāma | ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṁ juṣadhvam || RV_10,053.04

pañca janā mama hotraṁ juṣantāṁ gojātā uta ye yajñiyāsaḥ | pṛthivī naḥ pārthivāt pātv aṁhaso ’ntarikṣaṁ divyāt pātv asmān || RV_10,053.05

tantuṁ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān | anulbaṇaṁ vayata joguvām apo manur bhava janayā daivyaṁ janam || RV_10,053.06

akṣānaho nahyatanota somyā iṣkṛṇudhvaṁ raśanā ota piṁśata | aṣṭāvandhuraṁ vahatābhito rathaṁ yena devāso anayann abhi priyam || RV_10,053.07

aśmanvatī rīyate saṁ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ | atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān || RV_10,053.08

tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śaṁtamā | śiśīte nūnam paraśuṁ svāyasaṁ yena vṛścād etaśo brahmaṇas patiḥ || RV_10,053.09

sato nūnaṁ kavayaḥ saṁ śiśīta vāśībhir yābhir amṛtāya takṣatha | vidvāṁsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ || RV_10,053.10

garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā | sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim || RV_10,053.11

tāṁ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām | prāvo devām̐ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra || RV_10,054.01

yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu | māyet sā te yāni yuddhāny āhur nādya śatruṁ nanu purā vivitse || RV_10,054.02

ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo ’ntam āpuḥ | yan mātaraṁ ca pitaraṁ ca sākam ajanayathās tanva1ḥ svāyāḥ || RV_10,054.03

catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi | tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha || RV_10,054.04

tvaṁ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni | kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā || RV_10,054.05

yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni | adha priyaṁ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci || RV_10,054.06

dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṁ vayodhai | ud astabhnāḥ pṛthivīṁ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ || RV_10,055.01

mahat tan nāma guhyam puruspṛg yena bhūtaṁ janayo yena bhavyam | pratnaṁ jātaṁ jyotir yad asya priyam priyāḥ sam aviśanta pañca || RV_10,055.02

ā rodasī apṛṇād ota madhyam pañca devām̐ ṛtuśaḥ sapta-sapta | catustriṁśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena || RV_10,055.03

yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam | yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam || RV_10,055.04

vidhuṁ dadrāṇaṁ samane bahūnāṁ yuvānaṁ santam palito jagāra | devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna || RV_10,055.05

śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḻaḥ | yac ciketa satyam it tan na moghaṁ vasu spārham uta jetota dātā || RV_10,055.06

aibhir dade vṛṣṇyā pauṁsyāni yebhir aukṣad vṛtrahatyāya vajrī | ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam udajāyanta devāḥ || RV_10,055.07

yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ | pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn || RV_10,055.08

idaṁ ta ekam para ū ta ekaṁ tṛtīyena jyotiṣā saṁ viśasva | saṁveśane tanva1ś cārur edhi priyo devānām parame janitre || RV_10,056.01

tanūṣ ṭe vājin tanva1ṁ nayantī vāmam asmabhyaṁ dhātu śarma tubhyam | ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ || RV_10,056.02

vājy asi vājinenā suvenīḥ suvitaḥ stomaṁ suvito divaṁ gāḥ | suvito dharma prathamānu satyā suvito devān suvito ’nu patma || RV_10,056.03

mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum | sam avivyacur uta yāny atviṣur aiṣāṁ tanūṣu ni viviśuḥ punaḥ || RV_10,056.04

sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ | tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu || RV_10,056.05

dvidhā sūnavo ‘suraṁ svarvidam āsthāpayanta tṛtīyena karmaṇā | svām prajām pitaraḥ pitryaṁ saha āvareṣv adadhus tantum ātatam || RV_10,056.06

nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā | svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu || RV_10,056.07

mā pra gāma patho vayam mā yajñād indra sominaḥ | māntaḥ sthur no arātayaḥ || RV_10,057.01

yo yajñasya prasādhanas tantur deveṣv ātataḥ | tam āhutaṁ naśīmahi || RV_10,057.02

mano nv ā huvāmahe nārāśaṁsena somena | pitṝṇāṁ ca manmabhiḥ || RV_10,057.03

ā ta etu manaḥ punaḥ kratve dakṣāya jīvase | jyok ca sūryaṁ dṛśe || RV_10,057.04

punar naḥ pitaro mano dadātu daivyo janaḥ | jīvaṁ vrātaṁ sacemahi || RV_10,057.05

vayaṁ soma vrate tava manas tanūṣu bibhrataḥ | prajāvantaḥ sacemahi || RV_10,057.06

yat te yamaṁ vaivasvatam mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.01

yat te divaṁ yat pṛthivīm mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.02

yat te bhūmiṁ caturbhṛṣṭim mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.03

yat te catasraḥ pradiśo mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.04

yat te samudram arṇavam mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.05

yat te marīcīḥ pravato mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.06

yat te apo yad oṣadhīr mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.07

yat te sūryaṁ yad uṣasam mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.08

yat te parvatān bṛhato mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.09

yat te viśvam idaṁ jagan mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.10

yat te parāḥ parāvato mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.11

yat te bhūtaṁ ca bhavyaṁ ca mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.12

pra tāry āyuḥ prataraṁ navīyaḥ sthātāreva kratumatā rathasya | adha cyavāna ut tavīty artham parātaraṁ su nirṛtir jihītām || RV_10,059.01

sāman nu rāye nidhiman nv annaṁ karāmahe su purudha śravāṁsi | tā no viśvāni jaritā mamattu parātaraṁ su nirṛtir jihītām || RV_10,059.02

abhī ṣv a1ryaḥ pauṁsyair bhavema dyaur na bhūmiṁ girayo nājrān | tā no viśvāni jaritā ciketa parātaraṁ su nirṛtir jihītām || RV_10,059.03

mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam | dyubhir hito jarimā sū no astu parātaraṁ su nirṛtir jihītām || RV_10,059.04

asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ | rārandhi naḥ sūryasya saṁdṛśi ghṛtena tvaṁ tanvaṁ vardhayasva || RV_10,059.05

asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam | jyok paśyema sūryam uccarantam anumate mṛḻayā naḥ svasti || RV_10,059.06

punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam | punar naḥ somas tanvaṁ dadātu punaḥ pūṣā pathyā3ṁ yā svastiḥ || RV_10,059.07

śaṁ rodasī subandhave yahvī ṛtasya mātarā | bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat || RV_10,059.08

ava dvake ava trikā divaś caranti bheṣajā | kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat || RV_10,059.09

sam indreraya gām anaḍvāhaṁ ya āvahad uśīnarāṇyā anaḥ | bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat || RV_10,059.10

ā janaṁ tveṣasaṁdṛśam māhīnānām upastutam | aganma bibhrato namaḥ || RV_10,060.01

asamātiṁ nitośanaṁ tveṣaṁ niyayinaṁ ratham | bhajerathasya satpatim || RV_10,060.02

yo janān mahiṣām̐ ivātitasthau pavīravān | utāpavīravān yudhā || RV_10,060.03

yasyekṣvākur upa vrate revān marāyy edhate | divīva pañca kṛṣṭayaḥ || RV_10,060.04

indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya | divīva sūryaṁ dṛśe || RV_10,060.05

agastyasya nadbhyaḥ saptī yunakṣi rohitā | paṇīn ny akramīr abhi viśvān rājann arādhasaḥ || RV_10,060.06

ayam mātāyam pitāyaṁ jīvātur āgamat | idaṁ tava prasarpaṇaṁ subandhav ehi nir ihi || RV_10,060.07

yathā yugaṁ varatrayā nahyanti dharuṇāya kam | evā dādhāra te mano jīvātave na mṛtyave ’tho ariṣṭatātaye || RV_10,060.08

yatheyam pṛthivī mahī dādhāremān vanaspatīn | evā dādhāra te mano jīvātave na mṛtyave ’tho ariṣṭatātaye || RV_10,060.09

yamād ahaṁ vaivasvatāt subandhor mana ābharam | jīvātave na mṛtyave ’tho ariṣṭatātaye || RV_10,060.10

nya1g vāto ‘va vāti nyak tapati sūryaḥ | nīcīnam aghnyā duhe nyag bhavatu te rapaḥ || RV_10,060.11

ayam me hasto bhagavān ayam me bhagavattaraḥ | ayam me viśvabheṣajo ‘yaṁ śivābhimarśanaḥ || RV_10,060.12

idam itthā raudraṁ gūrtavacā brahma kratvā śacyām antar ājau | krāṇā yad asya pitarā maṁhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn || RV_10,061.01

sa id dānāya dabhyāya vanvañ cyavānaḥ sūdair amimīta vedim | tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat || RV_10,061.02

mano na yeṣu havaneṣu tigmaṁ vipaḥ śacyā vanutho dravantā | ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṁ gabhastau || RV_10,061.03

kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām | vītam me yajñam ā gatam me annaṁ vavanvāṁsā neṣam asmṛtadhrū || RV_10,061.04

prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṁ nu naryo apauhat | punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā || RV_10,061.05

madhyā yat kartvam abhavad abhīke kāmaṁ kṛṇvāne pitari yuvatyām | manānag reto jahatur viyantā sānau niṣiktaṁ sukṛtasya yonau || RV_10,061.06

pitā yat svāṁ duhitaram adhiṣkan kṣmayā retaḥ saṁjagmāno ni ṣiñcat | svādhyo ‘janayan brahma devā vāstoṣ patiṁ vratapāṁ nir atakṣan || RV_10,061.07

sa īṁ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ | sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre || RV_10,061.08

makṣū na vahniḥ prajāyā upabdir agniṁ na nagna upa sīdad ūdhaḥ | sanitedhmaṁ sanitota vājaṁ sa dhartā jajñe sahasā yavīyut || RV_10,061.09

makṣū kanāyāḥ sakhyaṁ navagvā ṛtaṁ vadanta ṛtayuktim agman | dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan || RV_10,061.10

makṣū kanāyāḥ sakhyaṁ navīyo rādho na reta ṛtam it turaṇyan | śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ || RV_10,061.11

paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ | vasor vasutvā kāravo ’nehā viśvaṁ viveṣṭi draviṇam upa kṣu || RV_10,061.12

tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan | vi śuṣṇasya saṁgrathitam anarvā vidat puruprajātasya guhā yat || RV_10,061.13

bhargo ha nāmota yasya devāḥ sva1r ṇa ye triṣadhasthe niṣeduḥ | agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk || RV_10,061.14

uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai | manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū || RV_10,061.15

ayaṁ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ | sa kakṣīvantaṁ rejayat so agniṁ nemiṁ na cakram arvato raghudru || RV_10,061.16

sa dvibandhur vaitaraṇo yaṣṭā sabardhuṁ dhenum asvaṁ duhadhyai | saṁ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṁ varūthaiḥ || RV_10,061.17

tadbandhuḥ sūrir divi te dhiyaṁdhā nābhānediṣṭho rapati pra venan | sā no nābhiḥ paramāsya vā ghāhaṁ tat paścā katithaś cid āsa || RV_10,061.18

iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ | dvijā aha prathamajā ṛtasyedaṁ dhenur aduhaj jāyamānā || RV_10,061.19

adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ | ūrdhvā yac chreṇir na śiśur dan makṣū sthiraṁ śevṛdhaṁ sūta mātā || RV_10,061.20

adhā gāva upamātiṁ kanāyā anu śvāntasya kasya cit pareyuḥ | śrudhi tvaṁ sudraviṇo nas tvaṁ yāḻ āśvaghnasya vāvṛdhe sūnṛtābhiḥ || RV_10,061.21

adha tvam indra viddhy a1smān maho rāye nṛpate vajrabāhuḥ | rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau || RV_10,061.22

adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ | vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān || RV_10,061.23

adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu | saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau || RV_10,061.24

yuvor yadi sakhyāyāsme śardhāya stomaṁ jujuṣe namasvān | viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai || RV_10,061.25

sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ | vardhad ukthair vacobhir ā hi nūnaṁ vy adhvaiti payasa usriyāyāḥ || RV_10,061.26

ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ | ye vājām̐ anayatā viyanto ye sthā nicetāro amūrāḥ || RV_10,061.27

ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa | tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.01

ya udājan pitaro gomayaṁ vasv ṛtenābhindan parivatsare valam | dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.02

ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṁ vi | suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.03

ayaṁ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tac chṛṇotana | subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.04

virūpāsa id ṛṣayas ta id gambhīravepasaḥ | te aṅgirasaḥ sūnavas te agneḥ pari jajñire || RV_10,062.05

ye agneḥ pari jajñire virūpāso divas pari | navagvo nu daśagvo aṅgirastamaḥ sacā deveṣu maṁhate || RV_10,062.06

indreṇa yujā niḥ sṛjanta vāghato vrajaṁ gomantam aśvinam | sahasram me dadato aṣṭakarṇya1ḥ śravo deveṣv akrata || RV_10,062.07

pra nūnaṁ jāyatām ayam manus tokmeva rohatu | yaḥ sahasraṁ śatāśvaṁ sadyo dānāya maṁhate || RV_10,062.08

na tam aśnoti kaś cana diva iva sānv ārabham | sāvarṇyasya dakṣiṇā vi sindhur iva paprathe || RV_10,062.09

uta dāsā pariviṣe smaddiṣṭī goparīṇasā | yadus turvaś ca māmahe || RV_10,062.10

sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā | sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam || RV_10,062.11

parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ | yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ || RV_10,063.01

viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ | ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam || RV_10,063.02

yebhyo mātā madhumat pinvate payaḥ pīyūṣaṁ dyaur aditir adribarhāḥ | ukthaśuṣmān vṛṣabharān svapnasas tām̐ ādityām̐ anu madā svastaye || RV_10,063.03

nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ | jyotīrathā ahimāyā anāgaso divo varṣmāṇaṁ vasate svastaye || RV_10,063.04

samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam | tām̐ ā vivāsa namasā suvṛktibhir maho ādityām̐ aditiṁ svastaye || RV_10,063.05

ko vaḥ stomaṁ rādhati yaṁ jujoṣatha viśve devāso manuṣo yati ṣṭhana | ko vo ‘dhvaraṁ tuvijātā araṁ karad yo naḥ parṣad aty aṁhaḥ svastaye || RV_10,063.06

yebhyo hotrām prathamām āyeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ | ta ādityā abhayaṁ śarma yacchata sugā naḥ karta supathā svastaye || RV_10,063.07

ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ | te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye || RV_10,063.08

bhareṣv indraṁ suhavaṁ havāmahe ‘ṁhomucaṁ sukṛtaṁ daivyaṁ janam | agnim mitraṁ varuṇaṁ sātaye bhagaṁ dyāvāpṛthivī marutaḥ svastaye || RV_10,063.09

sutrāmāṇam pṛthivīṁ dyām anehasaṁ suśarmāṇam aditiṁ supraṇītim | daivīṁ nāvaṁ svaritrām anāgasam asravantīm ā ruhemā svastaye || RV_10,063.10

viśve yajatrā adhi vocatotaye trāyadhvaṁ no durevāyā abhihrutaḥ | satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye || RV_10,063.11

apāmīvām apa viśvām anāhutim apārātiṁ durvidatrām aghāyataḥ | āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye || RV_10,063.12

ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari | yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye || RV_10,063.13

yaṁ devāso ‘vatha vājasātau yaṁ śūrasātā maruto hite dhane | prātaryāvāṇaṁ ratham indra sānasim ariṣyantam ā ruhemā svastaye || RV_10,063.14

svasti naḥ pathyāsu dhanvasu svasty a1psu vṛjane svarvati | svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana || RV_10,063.15

svastir id dhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti | sā no amā so araṇe ni pātu svāveśā bhavatu devagopā || RV_10,063.16

evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī | īśānāso naro amartyenāstāvi jano divyo gayena || RV_10,063.17

kathā devānāṁ katamasya yāmani sumantu nāma śṛṇvatām manāmahe | ko mṛḻāti katamo no mayas karat katama ūtī abhy ā vavartati || RV_10,064.01

kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ | na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṁsata || RV_10,064.02

narā vā śaṁsam pūṣaṇam agohyam agniṁ deveddham abhy arcase girā | sūryāmāsā candramasā yamaṁ divi tritaṁ vātam uṣasam aktum aśvinā || RV_10,064.03

kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ | aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo3 havīmani || RV_10,064.04

dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi | atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu || RV_10,064.05

te no arvanto havanaśruto havaṁ viśve śṛṇvantu vājino mitadravaḥ | sahasrasā medhasātāv iva tmanā maho ye dhanaṁ samitheṣu jabhrire || RV_10,064.06

pra vo vāyuṁ rathayujam puraṁdhiṁ stomaiḥ kṛṇudhvaṁ sakhyāya pūṣaṇam | te hi devasya savituḥ savīmani kratuṁ sacante sacitaḥ sacetasaḥ || RV_10,064.07

triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatām̐ agnim ūtaye | kṛśānum astṝn tiṣyaṁ sadhastha ā rudraṁ rudreṣu rudriyaṁ havāmahe || RV_10,064.08

sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ | devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata || RV_10,064.09

uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ | ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṁsaḥ śaśamānasya pātu naḥ || RV_10,064.10

raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ | gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḻayā sacemahi || RV_10,064.11

yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam | tām pīpayata payaseva dhenuṁ kuvid giro adhi rathe vahātha || RV_10,064.12

kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha | nābhā yatra prathamaṁ saṁnasāmahe tatra jāmitvam aditir dadhātu naḥ || RV_10,064.13

te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ | ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṁsi pitṛbhiś ca siñcataḥ || RV_10,064.14

vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī | grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ || RV_10,064.15

evā kavis tuvīravām̐ ṛtajñā draviṇasyur draviṇasaś cakānaḥ | ukthebhir atra matibhiś ca vipro ‘pīpayad gayo divyāni janma || RV_10,064.16

evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī | īśānāso naro amartyenāstāvi jano divyo gayena || RV_10,064.17

agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ | ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇas patiḥ || RV_10,065.01

indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā3 samokasā | antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan || RV_10,065.02

teṣāṁ hi mahnā mahatām anarvaṇāṁ stomām̐ iyarmy ṛtajñā ṛtāvṛdhām | ye apsavam arṇavaṁ citrarādhasas te no rāsantām mahaye sumitryāḥ || RV_10,065.03

svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṁ skambhur ojasā | pṛkṣā iva mahayantaḥ surātayo devāḥ stavante manuṣāya sūrayaḥ || RV_10,065.04

mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ | yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau || RV_10,065.05

yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ | sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśad dhaviṣā vivasvate || RV_10,065.06

divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṁ vimṛśanta āsate | dyāṁ skabhitvy a1pa ā cakrur ojasā yajñaṁ janitvī tanvī3 ni māmṛjuḥ || RV_10,065.07

parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā | dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ || RV_10,065.08

parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā | devām̐ ādityām̐ aditiṁ havāmahe ye pārthivāso divyāso apsu ye || RV_10,065.09

tvaṣṭāraṁ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṁ svastaye | bṛhaspatiṁ vṛtrakhādaṁ sumedhasam indriyaṁ somaṁ dhanasā u īmahe || RV_10,065.10

brahma gām aśvaṁ janayanta oṣadhīr vanaspatīn pṛthivīm parvatām̐ apaḥ | sūryaṁ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami || RV_10,065.11

bhujyum aṁhasaḥ pipṛtho nir aśvinā śyāvam putraṁ vadhrimatyā ajinvatam | kamadyuvaṁ vimadāyohathur yuvaṁ viṣṇāpva1ṁ viśvakāyāva sṛjathaḥ || RV_10,065.12

pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ | viśve devāsaḥ śṛṇavan vacāṁsi me sarasvatī saha dhībhiḥ puraṁdhyā || RV_10,065.13

viśve devāḥ saha dhībhiḥ puraṁdhyā manor yajatrā amṛtā ṛtajñāḥ | rātiṣāco abhiṣācaḥ svarvidaḥ sva1r giro brahma sūktaṁ juṣerata || RV_10,065.14

devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ | te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ || RV_10,065.15

devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ | ye vāvṛdhuḥ prataraṁ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ || RV_10,066.01

indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ | marudgaṇe vṛjane manma dhīmahi māghone yajñaṁ janayanta sūrayaḥ || RV_10,066.02

indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu | rudro rudrebhir devo mṛḻayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu || RV_10,066.03

aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat | devām̐ ādityām̐ avase havāmahe vasūn rudrān savitāraṁ sudaṁsasam || RV_10,066.04

sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā | brahmakṛto amṛtā viśvavedasaḥ śarma no yaṁsan trivarūtham aṁhasaḥ || RV_10,066.05

vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ | vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ || RV_10,066.06

agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve | yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṁ vi yaṁsataḥ || RV_10,066.07

dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ | agnihotāra ṛtasāpo adruho ‘po asṛjann anu vṛtratūrye || RV_10,066.08

dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā | antarikṣaṁ sva1r ā paprur ūtaye vaśaṁ devāsas tanvī3 ni māmṛjuḥ || RV_10,066.09

dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ | āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam || RV_10,066.10

samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ | ahir budhnyaḥ śṛṇavad vacāṁsi me viśve devāsa uta sūrayo mama || RV_10,066.11

syāma vo manavo devavītaye prāñcaṁ no yajñam pra ṇayata sādhuyā | ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata || RV_10,066.12

daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā | kṣetrasya patim prativeśam īmahe viśvān devām̐ amṛtām̐ aprayucchataḥ || RV_10,066.13

vasiṣṭhāsaḥ pitṛvad vācam akrata devām̐ īḻānā ṛṣivat svastaye | prītā iva jñātayaḥ kāmam etyāsme devāso ‘va dhūnutā vasu || RV_10,066.14

devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ | te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ || RV_10,066.15

imāṁ dhiyaṁ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat | turīyaṁ svij janayad viśvajanyo ‘yāsya uktham indrāya śaṁsan || RV_10,067.01

ṛtaṁ śaṁsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ | vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta || RV_10,067.02

haṁsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan | bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvām̐ agāyat || RV_10,067.03

avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau | bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ || RV_10,067.04

vibhidyā puraṁ śayathem apācīṁ nis trīṇi sākam udadher akṛntat | bṛhaspatir uṣasaṁ sūryaṁ gām arkaṁ viveda stanayann iva dyauḥ || RV_10,067.05

indro valaṁ rakṣitāraṁ dughānāṁ kareṇeva vi cakartā raveṇa | svedāñjibhir āśiram icchamāno ‘rodayat paṇim ā gā amuṣṇāt || RV_10,067.06

sa īṁ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṁ vi dhanasair adardaḥ | brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṁ vy ānaṭ || RV_10,067.07

te satyena manasā gopatiṁ gā iyānāsa iṣaṇayanta dhībhiḥ | bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ || RV_10,067.08

taṁ vardhayanto matibhiḥ śivābhiḥ siṁham iva nānadataṁ sadhasthe | bṛhaspatiṁ vṛṣaṇaṁ śūrasātau bhare-bhare anu madema jiṣṇum || RV_10,067.09

yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma | bṛhaspatiṁ vṛṣaṇaṁ vardhayanto nānā santo bibhrato jyotir āsā || RV_10,067.10

satyām āśiṣaṁ kṛṇutā vayodhai kīriṁ cid dhy avatha svebhir evaiḥ | paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṁ viśvaminve || RV_10,067.11

indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya | ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṁ naḥ || RV_10,067.12

udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ | giribhrajo normayo madanto bṛhaspatim abhy a1rkā anāvan || RV_10,068.01

saṁ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṁ nināya | jane mitro na dampatī anakti bṛhaspate vājayāśūm̐r ivājau || RV_10,068.02

sādhvaryā atithinīr iṣirāḥ spārhāḥ suvarṇā anavadyarūpāḥ | bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ || RV_10,068.03

āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ | bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda || RV_10,068.04

apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat | bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ || RV_10,068.05

yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ | dadbhir na jihvā pariviṣṭam ādad āvir nidhīm̐r akṛṇod usriyāṇām || RV_10,068.06

bṛhaspatir amata hi tyad āsāṁ nāma svarīṇāṁ sadane guhā yat | āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat || RV_10,068.07

aśnāpinaddham madhu pary apaśyan matsyaṁ na dīna udani kṣiyantam | niṣ ṭaj jabhāra camasaṁ na vṛkṣād bṛhaspatir viraveṇā vikṛtya || RV_10,068.08

soṣām avindat sa sva1ḥ so agniṁ so arkeṇa vi babādhe tamāṁsi | bṛhaspatir govapuṣo valasya nir majjānaṁ na parvaṇo jabhāra || RV_10,068.09

himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ | anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ || RV_10,068.10

abhi śyāvaṁ na kṛśanebhir aśvaṁ nakṣatrebhiḥ pitaro dyām apiṁśan | rātryāṁ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṁ vidad gāḥ || RV_10,068.11

idam akarma namo abhriyāya yaḥ pūrvīr anv ānonavīti | bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt || RV_10,068.12

bhadrā agner vadhryaśvasya saṁdṛśo vāmī praṇītiḥ suraṇā upetayaḥ | yad īṁ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat || RV_10,069.01

ghṛtam agner vadhryaśvasya vardhanaṁ ghṛtam annaṁ ghṛtam v asya medanam | ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ || RV_10,069.02

yat te manur yad anīkaṁ sumitraḥ samīdhe agne tad idaṁ navīyaḥ | sa revac choca sa giro juṣasva sa vājaṁ darṣi sa iha śravo dhāḥ || RV_10,069.03

yaṁ tvā pūrvam īḻito vadhryaśvaḥ samīdhe agne sa idaṁ juṣasva | sa naḥ stipā uta bhavā tanūpā dātraṁ rakṣasva yad idaṁ te asme || RV_10,069.04

bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām | śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṁ vādhryaśvasya nāma || RV_10,069.05

sam ajryā parvatyā3 vasūni dāsā vṛtrāṇy āryā jigetha | śūra iva dhṛṣṇuś cyavano janānāṁ tvam agne pṛtanāyūm̐r abhi ṣyāḥ || RV_10,069.06

dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā | dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu || RV_10,069.07

tve dhenuḥ sudughā jātavedo ‘saścateva samanā sabardhuk | tvaṁ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ || RV_10,069.08

devāś cit te amṛtā jātavedo mahimānaṁ vādhryaśva pra vocan | yat sampṛccham mānuṣīr viśa āyan tvaṁ nṛbhir ajayas tvāvṛdhebhiḥ || RV_10,069.09

piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan | juṣāṇo asya samidhaṁ yaviṣṭhota pūrvām̐ avanor vrādhataś cit || RV_10,069.10

śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ | samanaṁ cid adahaś citrabhāno ‘va vrādhantam abhinad vṛdhaś cit || RV_10,069.11

ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ | sa no ajāmīm̐r uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva || RV_10,069.12

imām me agne samidhaṁ juṣasveḻas pade prati haryā ghṛtācīm | varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā || RV_10,070.01

ā devānām agrayāveha yātu narāśaṁso viśvarūpebhir aśvaiḥ | ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat || RV_10,070.02

śaśvattamam īḻate dūtyāya haviṣmanto manuṣyāso agnim | vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā || RV_10,070.03

vi prathatāṁ devajuṣṭaṁ tiraścā dīrghaṁ drāghmā surabhi bhūtv asme | aheḻatā manasā deva barhir indrajyeṣṭhām̐ uśato yakṣi devān || RV_10,070.04

divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam | uśatīr dvāro mahinā mahadbhir devaṁ rathaṁ rathayur dhārayadhvam || RV_10,070.05

devī divo duhitarā suśilpe uṣāsānaktā sadatāṁ ni yonau | ā vāṁ devāsa uśatī uśanta urau sīdantu subhage upasthe || RV_10,070.06

ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe | purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām || RV_10,070.07

tisro devīr barhir idaṁ varīya ā sīdata cakṛmā vaḥ syonam | manuṣvad yajñaṁ sudhitā havīṁṣīḻā devī ghṛtapadī juṣanta || RV_10,070.08

deva tvaṣṭar yad dha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ | sa devānām pātha upa pra vidvām̐ uśan yakṣi draviṇodaḥ suratnaḥ || RV_10,070.09

vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān | svadāti devaḥ kṛṇavad dhavīṁṣy avatāṁ dyāvāpṛthivī havam me || RV_10,070.10

āgne vaha varuṇam iṣṭaye na indraṁ divo maruto antarikṣāt | sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām || RV_10,070.11

bṛhaspate prathamaṁ vāco agraṁ yat prairata nāmadheyaṁ dadhānāḥ | yad eṣāṁ śreṣṭhaṁ yad aripram āsīt preṇā tad eṣāṁ nihitaṁ guhāviḥ || RV_10,071.01

saktum iva titaünā punanto yatra dhīrā manasā vācam akrata | atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṁ lakṣmīr nihitādhi vāci || RV_10,071.02

yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām | tām ābhṛtyā vy adadhuḥ purutrā tāṁ sapta rebhā abhi saṁ navante || RV_10,071.03

uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām | uto tvasmai tanva1ṁ vi sasre jāyeva patya uśatī suvāsāḥ || RV_10,071.04

uta tvaṁ sakhye sthirapītam āhur nainaṁ hinvanty api vājineṣu | adhenvā carati māyayaiṣa vācaṁ śuśruvām̐ aphalām apuṣpām || RV_10,071.05

yas tityāja sacividaṁ sakhāyaṁ na tasya vācy api bhāgo asti | yad īṁ śṛṇoty alakaṁ śṛṇoti nahi praveda sukṛtasya panthām || RV_10,071.06

akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ | ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre || RV_10,071.07

hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṁyajante sakhāyaḥ | atrāha tvaṁ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve || RV_10,071.08

ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ | ta ete vācam abhipadya pāpayā sirīs tantraṁ tanvate aprajajñayaḥ || RV_10,071.09

sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ | kilbiṣaspṛt pituṣaṇir hy eṣām araṁ hito bhavati vājināya || RV_10,071.10

ṛcāṁ tvaḥ poṣam āste pupuṣvān gāyatraṁ tvo gāyati śakvarīṣu | brahmā tvo vadati jātavidyāṁ yajñasya mātrāṁ vi mimīta u tvaḥ || RV_10,071.11

devānāṁ nu vayaṁ jānā pra vocāma vipanyayā | uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge || RV_10,072.01

brahmaṇas patir etā saṁ karmāra ivādhamat | devānām pūrvye yuge ‘sataḥ sad ajāyata || RV_10,072.02

devānāṁ yuge prathame ‘sataḥ sad ajāyata | tad āśā anv ajāyanta tad uttānapadas pari || RV_10,072.03

bhūr jajña uttānapado bhuva āśā ajāyanta | aditer dakṣo ajāyata dakṣād v aditiḥ pari || RV_10,072.04

aditir hy ajaniṣṭa dakṣa yā duhitā tava | tāṁ devā anv ajāyanta bhadrā amṛtabandhavaḥ || RV_10,072.05

yad devā adaḥ salile susaṁrabdhā atiṣṭhata | atrā vo nṛtyatām iva tīvro reṇur apāyata || RV_10,072.06

yad devā yatayo yathā bhuvanāny apinvata | atrā samudra ā gūḻham ā sūryam ajabhartana || RV_10,072.07

aṣṭau putrāso aditer ye jātās tanva1s pari | devām̐ upa prait saptabhiḥ parā mārtāṇḍam āsyat || RV_10,072.08

saptabhiḥ putrair aditir upa prait pūrvyaṁ yugam | prajāyai mṛtyave tvat punar mārtāṇḍam ābharat || RV_10,072.09

janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ | avardhann indram marutaś cid atra mātā yad vīraṁ dadhanad dhaniṣṭhā || RV_10,073.01

druho niṣattā pṛśanī cid evaiḥ purū śaṁsena vāvṛdhuṣ ṭa indram | abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ || RV_10,073.02

ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra | tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ || RV_10,073.03

samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi | vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni || RV_10,073.04

mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham | ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṁsi || RV_10,073.05

sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ | ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha || RV_10,073.06

tvaṁ jaghantha namucim makhasyuṁ dāsaṁ kṛṇvāna ṛṣaye vimāyam | tvaṁ cakartha manave syonān patho devatrāñjaseva yānān || RV_10,073.07

tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau | anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha || RV_10,073.08

cakraṁ yad asyāpsv ā niṣattam uto tad asmai madhv ic cacchadyāt | pṛthivyām atiṣitaṁ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu || RV_10,073.09

aśvād iyāyeti yad vadanty ojaso jātam uta manya enam | manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda || RV_10,073.10

vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ | apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy a1smān nidhayeva baddhān || RV_10,073.11

vasūnāṁ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ | arvanto vā ye rayimantaḥ sātau vanuṁ vā ye suśruṇaṁ suśruto dhuḥ || RV_10,074.01

hava eṣām asuro nakṣata dyāṁ śravasyatā manasā niṁsata kṣām | cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ || RV_10,074.02

iyam eṣām amṛtānāṁ gīḥ sarvatātā ye kṛpaṇanta ratnam | dhiyaṁ ca yajñaṁ ca sādhantas te no dhāntu vasavya1m asāmi || RV_10,074.03

ā tat ta indrāyavaḥ panantābhi ya ūrvaṁ gomantaṁ titṛtsān | sakṛtsva1ṁ ye puruputrām mahīṁ sahasradhārām bṛhatīṁ dudukṣan || RV_10,074.04

śacīva indram avase kṛṇudhvam anānataṁ damayantam pṛtanyūn | ṛbhukṣaṇam maghavānaṁ suvṛktim bhartā yo vajraṁ naryam purukṣuḥ || RV_10,074.05

yad vāvāna purutamam purāṣāḻ ā vṛtrahendro nāmāny aprāḥ | aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat || RV_10,074.06

pra su va āpo mahimānam uttamaṁ kārur vocāti sadane vivasvataḥ | pra sapta-sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā || RV_10,075.01

pra te ‘radad varuṇo yātave pathaḥ sindho yad vājām̐ abhy adravas tvam | bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṁ jagatām irajyasi || RV_10,075.02

divi svano yatate bhūmyopary anantaṁ śuṣmam ud iyarti bhānunā | abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat || RV_10,075.03

abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ | rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi || RV_10,075.04

imam me gaṅge yamune sarasvati śutudri stomaṁ sacatā paruṣṇy ā | asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā || RV_10,075.05

tṛṣṭāmayā prathamaṁ yātave sajūḥ susartvā rasayā śvetyā tyā | tvaṁ sindho kubhayā gomatīṁ krumum mehatnvā sarathaṁ yābhir īyase || RV_10,075.06

ṛjīty enī ruśatī mahitvā pari jrayāṁsi bharate rajāṁsi | adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā || RV_10,075.07

svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī | ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham || RV_10,075.08

sukhaṁ rathaṁ yuyuje sindhur aśvinaṁ tena vājaṁ saniṣad asminn ājau | mahān hy asya mahimā panasyate ‘dabdhasya svayaśaso virapśinaḥ || RV_10,075.09

ā va ṛñjasa ūrjāṁ vyuṣṭiṣv indram maruto rodasī anaktana | ubhe yathā no ahanī sacābhuvā sadaḥ-sado varivasyāta udbhidā || RV_10,076.01

tad u śreṣṭhaṁ savanaṁ sunotanātyo na hastayato adriḥ sotari | vidad dhy a1ryo abhibhūti pauṁsyam maho rāye cit tarute yad arvataḥ || RV_10,076.02

tad id dhy asya savanaṁ viver apo yathā purā manave gātum aśret | goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarām̐ aśiśrayuḥ || RV_10,076.03

apa hata rakṣaso bhaṅgurāvataḥ skabhāyata nirṛtiṁ sedhatāmatim | ā no rayiṁ sarvavīraṁ sunotana devāvyam bharata ślokam adrayaḥ || RV_10,076.04

divaś cid ā vo ‘mavattarebhyo vibhvanā cid āśvapastarebhyaḥ | vāyoś cid ā somarabhastarebhyo ‘gneś cid arca pitukṛttarebhyaḥ || RV_10,076.05

bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā | naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ || RV_10,076.06

sunvanti somaṁ rathirāso adrayo nir asya rasaṁ gaviṣo duhanti te | duhanty ūdhar upasecanāya kaṁ naro havyā na marjayanta āsabhiḥ || RV_10,076.07

ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ | vāmaṁ-vāmaṁ vo divyāya dhāmne vasu-vasu vaḥ pārthivāya sunvate || RV_10,076.08

abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ | sumārutaṁ na brahmāṇam arhase gaṇam astoṣy eṣāṁ na śobhase || RV_10,077.01

śriye maryāso añjīm̐r akṛṇvata sumārutaṁ na pūrvīr ati kṣapaḥ | divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ || RV_10,077.02

pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ | pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ || RV_10,077.03

yuṣmākam budhne apāṁ na yāmani vithuryati na mahī śratharyati | viśvapsur yajño arvāg ayaṁ su vaḥ prayasvanto na satrāca ā gata || RV_10,077.04

yūyaṁ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu | śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ || RV_10,077.05

pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṁvaraṇasya vasvaḥ | vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota || RV_10,077.06

ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat | revat sa vayo dadhate suvīraṁ sa devānām api gopīthe astu || RV_10,077.07

te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ | te no ‘vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ || RV_10,077.08

viprāso na manmabhiḥ svādhyo devāvyo3 na yajñaiḥ svapnasaḥ | rājāno na citrāḥ susaṁdṛśaḥ kṣitīnāṁ na maryā arepasaḥ || RV_10,078.01

agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ | prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṁ yate || RV_10,078.02

vātāso na ye dhunayo jigatnavo ‘gnīnāṁ na jihvā virokiṇaḥ | varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṁ na śaṁsāḥ surātayaḥ || RV_10,078.03

rathānāṁ na ye1 ‘rāḥ sanābhayo jigīvāṁso na śūrā abhidyavaḥ | vareyavo na maryā ghṛtapruṣo ‘bhisvartāro arkaṁ na suṣṭubhaḥ || RV_10,078.04

aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ | āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ || RV_10,078.05

grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā | śiśūlā na krīḻayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā || RV_10,078.06

uṣasāṁ na ketavo ‘dhvaraśriyaḥ śubhaṁyavo nāñjibhir vy aśvitan | sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire || RV_10,078.07

subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ | adhi stotrasya sakhyasya gāta sanād dhi vo ratnadheyāni santi || RV_10,078.08

apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu | nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ || RV_10,079.01

guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni | atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu || RV_10,079.02

pra mātuḥ prataraṁ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ | sasaṁ na pakvam avidac chucantaṁ ririhvāṁsaṁ ripa upasthe antaḥ || RV_10,079.03

tad vām ṛtaṁ rodasī pra bravīmi jāyamāno mātarā garbho atti | nāhaṁ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ || RV_10,079.04

yo asmā annaṁ tṛṣv ā3dadhāty ājyair ghṛtair juhoti puṣyati | tasmai sahasram akṣabhir vi cakṣe ‘gne viśvataḥ pratyaṅṅ asi tvam || RV_10,079.05

kiṁ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān | akrīḻan krīḻan harir attave ‘dan vi parvaśaś cakarta gām ivāsiḥ || RV_10,079.06

viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān | cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ || RV_10,079.07

agniḥ saptiṁ vājambharaṁ dadāty agnir vīraṁ śrutyaṁ karmaniḥṣṭhām | agnī rodasī vi carat samañjann agnir nārīṁ vīrakukṣim puraṁdhim || RV_10,080.01

agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa | agnir ekaṁ codayat samatsv agnir vṛtrāṇi dayate purūṇi || RV_10,080.02

agnir ha tyaṁ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham | agnir atriṁ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam || RV_10,080.03

agnir dād draviṇaṁ vīrapeśā agnir ṛṣiṁ yaḥ sahasrā sanoti | agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā || RV_10,080.04

agnim ukthair ṛṣayo vi hvayante ‘gniṁ naro yāmani bādhitāsaḥ | agniṁ vayo antarikṣe patanto ‘gniḥ sahasrā pari yāti gonām || RV_10,080.05

agniṁ viśa īḻate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ | agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā || RV_10,080.06

agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim | agne prāva jaritāraṁ yaviṣṭhāgne mahi draviṇam ā yajasva || RV_10,080.07

ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ | sa āśiṣā draviṇam icchamānaḥ prathamacchad avarām̐ ā viveśa || RV_10,081.01

kiṁ svid āsīd adhiṣṭhānam ārambhaṇaṁ katamat svit kathāsīt | yato bhūmiṁ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ || RV_10,081.02

viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt | sam bāhubhyāṁ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ || RV_10,081.03

kiṁ svid vanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan || RV_10,081.04

yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā | śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṁ yajasva tanvaṁ vṛdhānaḥ || RV_10,081.05

viśvakarman haviṣā vāvṛdhānaḥ svayaṁ yajasva pṛthivīm uta dyām | muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu || RV_10,081.06

vācas patiṁ viśvakarmāṇam ūtaye manojuvaṁ vāje adyā huvema | sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā || RV_10,081.07

cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne | yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām || RV_10,082.01

viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṁdṛk | teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ || RV_10,082.02

yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā | yo devānāṁ nāmadhā eka eva taṁ sampraśnam bhuvanā yanty anyā || RV_10,082.03

ta āyajanta draviṇaṁ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā | asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni || RV_10,082.04

paro divā para enā pṛthivyā paro devebhir asurair yad asti | kaṁ svid garbham prathamaṁ dadhra āpo yatra devāḥ samapaśyanta viśve || RV_10,082.05

tam id garbham prathamaṁ dadhra āpo yatra devāḥ samagacchanta viśve | ajasya nābhāv adhy ekam arpitaṁ yasmin viśvāni bhuvanāni tasthuḥ || RV_10,082.06

na taṁ vidātha ya imā jajānānyad yuṣmākam antaram babhūva | nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti || RV_10,082.07

yas te manyo ‘vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak | sāhyāma dāsam āryaṁ tvayā yujā sahaskṛtena sahasā sahasvatā || RV_10,083.01

manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ | manyuṁ viśa īḻate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ || RV_10,083.02

abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn | amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṁ naḥ || RV_10,083.03

tvaṁ hi manyo abhibhūtyojāḥ svayambhūr bhāmo abhimātiṣāhaḥ | viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi || RV_10,083.04

abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ | taṁ tvā manyo akratur jihīḻāhaṁ svā tanūr baladeyāya mehi || RV_10,083.05

ayaṁ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ | manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūm̐r uta bodhy āpeḥ || RV_10,083.06

abhi prehi dakṣiṇato bhavā me ‘dhā vṛtrāṇi jaṅghanāva bhūri | juhomi te dharuṇam madhvo agram ubhā upāṁśu prathamā pibāva || RV_10,083.07

tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ | tigmeṣava āyudhā saṁśiśānā abhi pra yantu naro agnirūpāḥ || RV_10,084.01

agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi | hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva || RV_10,084.02

sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn | ugraṁ te pājo nanv ā rurudhre vaśī vaśaṁ nayasa ekaja tvam || RV_10,084.03

eko bahūnām asi manyav īḻito viśaṁ-viśaṁ yudhaye saṁ śiśādhi | akṛttaruk tvayā yujā vayaṁ dyumantaṁ ghoṣaṁ vijayāya kṛṇmahe || RV_10,084.04

vijeṣakṛd indra ivānavabravo3 ‘smākam manyo adhipā bhaveha | priyaṁ te nāma sahure gṛṇīmasi vidmā tam utsaṁ yata ābabhūtha || RV_10,084.05

ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram | kratvā no manyo saha medy edhi mahādhanasya puruhūta saṁsṛji || RV_10,084.06

saṁsṛṣṭaṁ dhanam ubhayaṁ samākṛtam asmabhyaṁ dattāṁ varuṇaś ca manyuḥ | bhiyaṁ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām || RV_10,084.07

satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ | ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ || RV_10,085.01

somenādityā balinaḥ somena pṛthivī mahī | atho nakṣatrāṇām eṣām upasthe soma āhitaḥ || RV_10,085.02

somam manyate papivān yat sampiṁṣanty oṣadhim | somaṁ yam brahmāṇo vidur na tasyāśnāti kaś cana || RV_10,085.03

ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ | grāvṇām ic chṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ || RV_10,085.04

yat tvā deva prapibanti tata ā pyāyase punaḥ | vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ || RV_10,085.05

raibhy āsīd anudeyī nārāśaṁsī nyocanī | sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam || RV_10,085.06

cittir ā upabarhaṇaṁ cakṣur ā abhyañjanam | dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim || RV_10,085.07

stomā āsan pratidhayaḥ kurīraṁ chanda opaśaḥ | sūryāyā aśvinā varāgnir āsīt purogavaḥ || RV_10,085.08

somo vadhūyur abhavad aśvināstām ubhā varā | sūryāṁ yat patye śaṁsantīm manasā savitādadāt || RV_10,085.09

mano asyā ana āsīd dyaur āsīd uta cchadiḥ | śukrāv anaḍvāhāv āstāṁ yad ayāt sūryā gṛham || RV_10,085.10

ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ | śrotraṁ te cakre āstāṁ divi panthāś carācāraḥ || RV_10,085.11

śucī te cakre yātyā vyāno akṣa āhataḥ | ano manasmayaṁ sūryārohat prayatī patim || RV_10,085.12

sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat | aghāsu hanyante gāvo ‘rjunyoḥ pary uhyate || RV_10,085.13

yad aśvinā pṛcchamānāv ayātaṁ tricakreṇa vahatuṁ sūryāyāḥ | viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā || RV_10,085.14

yad ayātaṁ śubhas patī vareyaṁ sūryām upa | kvaikaṁ cakraṁ vām āsīt kva deṣṭrāya tasthathuḥ || RV_10,085.15

dve te cakre sūrye brahmāṇa ṛtuthā viduḥ | athaikaṁ cakraṁ yad guhā tad addhātaya id viduḥ || RV_10,085.16

sūryāyai devebhyo mitrāya varuṇāya ca | ye bhūtasya pracetasa idaṁ tebhyo ‘karaṁ namaḥ || RV_10,085.17

pūrvāparaṁ carato māyayaitau śiśū krīḻantau pari yāto adhvaram | viśvāny anyo bhuvanābhicaṣṭa ṛtūm̐r anyo vidadhaj jāyate punaḥ || RV_10,085.18

navo-navo bhavati jāyamāno ‘hnāṁ ketur uṣasām ety agram | bhāgaṁ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ || RV_10,085.19

sukiṁśukaṁ śalmaliṁ viśvarūpaṁ hiraṇyavarṇaṁ suvṛtaṁ sucakram | ā roha sūrye amṛtasya lokaṁ syonam patye vahatuṁ kṛṇuṣva || RV_10,085.20

ud īrṣvātaḥ pativatī hy e3ṣā viśvāvasuṁ namasā gīrbhir īḻe | anyām iccha pitṛṣadaṁ vyaktāṁ sa te bhāgo januṣā tasya viddhi || RV_10,085.21

ud īrṣvāto viśvāvaso namaseḻā mahe tvā | anyām iccha prapharvya1ṁ saṁ jāyām patyā sṛja || RV_10,085.22

anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam | sam aryamā sam bhago no ninīyāt saṁ jāspatyaṁ suyamam astu devāḥ || RV_10,085.23

pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ | ṛtasya yonau sukṛtasya loke ‘riṣṭāṁ tvā saha patyā dadhāmi || RV_10,085.24

preto muñcāmi nāmutaḥ subaddhām amutas karam | yatheyam indra mīḍhvaḥ suputrā subhagāsati || RV_10,085.25

pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṁ rathena | gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṁ vidatham ā vadāsi || RV_10,085.26

iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi | enā patyā tanva1ṁ saṁ sṛjasvādhā jivrī vidatham ā vadāthaḥ || RV_10,085.27

nīlalohitam bhavati kṛtyāsaktir vy ajyate | edhante asyā jñātayaḥ patir bandheṣu badhyate || RV_10,085.28

parā dehi śāmulyam brahmabhyo vi bhajā vasu | kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim || RV_10,085.29

aśrīrā tanūr bhavati ruśatī pāpayāmuyā | patir yad vadhvo3 vāsasā svam aṅgam abhidhitsate || RV_10,085.30

ye vadhvaś candraṁ vahatuṁ yakṣmā yanti janād anu | punas tān yajñiyā devā nayantu yata āgatāḥ || RV_10,085.31

mā vidan paripanthino ya āsīdanti dampatī | sugebhir durgam atītām apa drāntv arātayaḥ || RV_10,085.32

sumaṅgalīr iyaṁ vadhūr imāṁ sameta paśyata | saubhāgyam asyai dattvāyāthāstaṁ vi paretana || RV_10,085.33

tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave | sūryāṁ yo brahmā vidyāt sa id vādhūyam arhati || RV_10,085.34

āśasanaṁ viśasanam atho adhivikartanam | sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati || RV_10,085.35

gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ | bhago aryamā savitā puraṁdhir mahyaṁ tvādur gārhapatyāya devāḥ || RV_10,085.36

tām pūṣañ chivatamām erayasva yasyām bījam manuṣyā3 vapanti | yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam || RV_10,085.37

tubhyam agre pary avahan sūryāṁ vahatunā saha | punaḥ patibhyo jāyāṁ dā agne prajayā saha || RV_10,085.38

punaḥ patnīm agnir adād āyuṣā saha varcasā | dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam || RV_10,085.39

somaḥ prathamo vivide gandharvo vivida uttaraḥ | tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ || RV_10,085.40

somo dadad gandharvāya gandharvo dadad agnaye | rayiṁ ca putrām̐ś cādād agnir mahyam atho imām || RV_10,085.41

ihaiva stam mā vi yauṣṭaṁ viśvam āyur vy aśnutam | krīḻantau putrair naptṛbhir modamānau sve gṛhe || RV_10,085.42

ā naḥ prajāṁ janayatu prajāpatir ājarasāya sam anaktv aryamā | adurmaṅgalīḥ patilokam ā viśa śaṁ no bhava dvipade śaṁ catuṣpade || RV_10,085.43

aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ | vīrasūr devakāmā syonā śaṁ no bhava dvipade śaṁ catuṣpade || RV_10,085.44

imāṁ tvam indra mīḍhvaḥ suputrāṁ subhagāṁ kṛṇu | daśāsyām putrān ā dhehi patim ekādaśaṁ kṛdhi || RV_10,085.45

samrājñī śvaśure bhava samrājñī śvaśrvām bhava | nanāndari samrājñī bhava samrājñī adhi devṛṣu || RV_10,085.46

sam añjantu viśve devāḥ sam āpo hṛdayāni nau | sam mātariśvā saṁ dhātā sam u deṣṭrī dadhātu nau || RV_10,085.47

vi hi sotor asṛkṣata nendraṁ devam amaṁsata | yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ || RV_10,086.01

parā hīndra dhāvasi vṛṣākaper ati vyathiḥ | no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ || RV_10,086.02

kim ayaṁ tvāṁ vṛṣākapiś cakāra harito mṛgaḥ | yasmā irasyasīd u nv a1ryo vā puṣṭimad vasu viśvasmād indra uttaraḥ || RV_10,086.03

yam imaṁ tvaṁ vṛṣākapim priyam indrābhirakṣasi | śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ || RV_10,086.04

priyā taṣṭāni me kapir vyaktā vy adūduṣat | śiro nv asya rāviṣaṁ na sugaṁ duṣkṛte bhuvaṁ viśvasmād indra uttaraḥ || RV_10,086.05

na mat strī subhasattarā na suyāśutarā bhuvat | na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ || RV_10,086.06

uve amba sulābhike yathevāṅga bhaviṣyati | bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ || RV_10,086.07

kiṁ subāho svaṅgure pṛthuṣṭo pṛthujāghane | kiṁ śūrapatni nas tvam abhy amīṣi vṛṣākapiṁ viśvasmād indra uttaraḥ || RV_10,086.08

avīrām iva mām ayaṁ śarārur abhi manyate | utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ || RV_10,086.09

saṁhotraṁ sma purā nārī samanaṁ vāva gacchati | vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ || RV_10,086.10

indrāṇīm āsu nāriṣu subhagām aham aśravam | nahy asyā aparaṁ cana jarasā marate patir viśvasmād indra uttaraḥ || RV_10,086.11

nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte | yasyedam apyaṁ haviḥ priyaṁ deveṣu gacchati viśvasmād indra uttaraḥ || RV_10,086.12

vṛṣākapāyi revati suputra ād u susnuṣe | ghasat ta indra ukṣaṇaḥ priyaṁ kācitkaraṁ havir viśvasmād indra uttaraḥ || RV_10,086.13

ukṣṇo hi me pañcadaśa sākam pacanti viṁśatim | utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ || RV_10,086.14

vṛṣabho na tigmaśṛṅgo ’ntar yūtheṣu roruvat | manthas ta indra śaṁ hṛde yaṁ te sunoti bhāvayur viśvasmād indra uttaraḥ || RV_10,086.15

na seśe yasya rambate ’ntarā sakthyā3 kapṛt | sed īśe yasya romaśaṁ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ || RV_10,086.16

na seśe yasya romaśaṁ niṣeduṣo vijṛmbhate | sed īśe yasya rambate ’ntarā sakthyā3 kapṛd viśvasmād indra uttaraḥ || RV_10,086.17

ayam indra vṛṣākapiḥ parasvantaṁ hataṁ vidat | asiṁ sūnāṁ navaṁ carum ād edhasyāna ācitaṁ viśvasmād indra uttaraḥ || RV_10,086.18

ayam emi vicākaśad vicinvan dāsam āryam | pibāmi pākasutvano ‘bhi dhīram acākaśaṁ viśvasmād indra uttaraḥ || RV_10,086.19

dhanva ca yat kṛntatraṁ ca kati svit tā vi yojanā | nedīyaso vṛṣākape ‘stam ehi gṛhām̐ upa viśvasmād indra uttaraḥ || RV_10,086.20

punar ehi vṛṣākape suvitā kalpayāvahai | ya eṣa svapnanaṁśano ‘stam eṣi pathā punar viśvasmād indra uttaraḥ || RV_10,086.21

yad udañco vṛṣākape gṛham indrājagantana | kva1 sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ || RV_10,086.22

parśur ha nāma mānavī sākaṁ sasūva viṁśatim | bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ || RV_10,086.23

rakṣohaṇaṁ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma | śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam || RV_10,087.01

ayodaṁṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ | ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan || RV_10,087.02

ubhobhayāvinn upa dhehi daṁṣṭrā hiṁsraḥ śiśāno ‘varam paraṁ ca | utāntarikṣe pari yāhi rājañ jambhaiḥ saṁ dhehy abhi yātudhānān || RV_10,087.03

yajñair iṣūḥ saṁnamamāno agne vācā śalyām̐ aśanibhir dihānaḥ | tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām || RV_10,087.04

agne tvacaṁ yātudhānasya bhindhi hiṁsrāśanir harasā hantv enam | pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam || RV_10,087.05

yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam | yad vāntarikṣe pathibhiḥ patantaṁ tam astā vidhya śarvā śiśānaḥ || RV_10,087.06

utālabdhaṁ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt | agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ || RV_10,087.07

iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṁ kṛṇoti | tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam || RV_10,087.08

tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṁ vasubhyaḥ pra ṇaya pracetaḥ | hiṁsraṁ rakṣāṁsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ || RV_10,087.09

nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā | tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṁ yātudhānasya vṛśca || RV_10,087.10

trir yātudhānaḥ prasitiṁ ta etv ṛtaṁ yo agne anṛtena hanti | tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṁ gṛṇate ni vṛṅdhi || RV_10,087.11

tad agne cakṣuḥ prati dhehi rebhe śaphārujaṁ yena paśyasi yātudhānam | atharvavaj jyotiṣā daivyena satyaṁ dhūrvantam acitaṁ ny oṣa || RV_10,087.12

yad agne adya mithunā śapāto yad vācas tṛṣṭaṁ janayanta rebhāḥ | manyor manasaḥ śaravyā3 jāyate yā tayā vidhya hṛdaye yātudhānān || RV_10,087.13

parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi | parārciṣā mūradevāñ chṛṇīhi parāsutṛpo abhi śośucānaḥ || RV_10,087.14

parādya devā vṛjinaṁ śṛṇantu pratyag enaṁ śapathā yantu tṛṣṭāḥ | vācāstenaṁ śarava ṛcchantu marman viśvasyaitu prasitiṁ yātudhānaḥ || RV_10,087.15

yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ | yo aghnyāyā bharati kṣīram agne teṣāṁ śīrṣāṇi harasāpi vṛśca || RV_10,087.16

saṁvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ | pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman || RV_10,087.17

viṣaṁ gavāṁ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ | parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṁ jayantām || RV_10,087.18

sanād agne mṛṇasi yātudhānān na tvā rakṣāṁsi pṛtanāsu jigyuḥ | anu daha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ || RV_10,087.19

tvaṁ no agne adharād udaktāt tvam paścād uta rakṣā purastāt | prati te te ajarāsas tapiṣṭhā aghaśaṁsaṁ śośucato dahantu || RV_10,087.20

paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan | sakhe sakhāyam ajaro jarimṇe ‘gne martām̐ amartyas tvaṁ naḥ || RV_10,087.21

pari tvāgne puraṁ vayaṁ vipraṁ sahasya dhīmahi | dhṛṣadvarṇaṁ dive-dive hantāram bhaṅgurāvatām || RV_10,087.22

viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha | agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ || RV_10,087.23

praty agne mithunā daha yātudhānā kimīdinā | saṁ tvā śiśāmi jāgṛhy adabdhaṁ vipra manmabhiḥ || RV_10,087.24

praty agne harasā haraḥ śṛṇīhi viśvataḥ prati | yātudhānasya rakṣaso balaṁ vi ruja vīryam || RV_10,087.25

haviṣ pāntam ajaraṁ svarvidi divispṛśy āhutaṁ juṣṭam agnau | tasya bharmaṇe bhuvanāya devā dharmaṇe kaṁ svadhayā paprathanta || RV_10,088.01

gīrṇam bhuvanaṁ tamasāpagūḻham āviḥ svar abhavaj jāte agnau | tasya devāḥ pṛthivī dyaur utāpo ‘raṇayann oṣadhīḥ sakhye asya || RV_10,088.02

devebhir nv iṣito yajñiyebhir agniṁ stoṣāṇy ajaram bṛhantam | yo bhānunā pṛthivīṁ dyām utemām ātatāna rodasī antarikṣam || RV_10,088.03

yo hotāsīt prathamo devajuṣṭo yaṁ samāñjann ājyenā vṛṇānāḥ | sa patatrītvaraṁ sthā jagad yac chvātram agnir akṛṇoj jātavedāḥ || RV_10,088.04

yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena | taṁ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ || RV_10,088.05

mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan | māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan || RV_10,088.06

dṛśenyo yo mahinā samiddho ‘rocata diviyonir vibhāvā | tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ || RV_10,088.07

sūktavākam prathamam ād id agnim ād id dhavir ajanayanta devāḥ | sa eṣāṁ yajño abhavat tanūpās taṁ dyaur veda tam pṛthivī tam āpaḥ || RV_10,088.08

yaṁ devāso ‘janayantāgniṁ yasminn ājuhavur bhuvanāni viśvā | so arciṣā pṛthivīṁ dyām utemām ṛjūyamāno atapan mahitvā || RV_10,088.09

stomena hi divi devāso agnim ajījanañ chaktibhī rodasiprām | tam ū akṛṇvan tredhā bhuve kaṁ sa oṣadhīḥ pacati viśvarūpāḥ || RV_10,088.10

yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam | yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā || RV_10,088.11

viśvasmā agnim bhuvanāya devā vaiśvānaraṁ ketum ahnām akṛṇvan | ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan || RV_10,088.12

vaiśvānaraṁ kavayo yajñiyāso ‘gniṁ devā ajanayann ajuryam | nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṁ taviṣam bṛhantam || RV_10,088.13

vaiśvānaraṁ viśvahā dīdivāṁsam mantrair agniṁ kavim acchā vadāmaḥ | yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt || RV_10,088.14

dve srutī aśṛṇavam pitṝṇām ahaṁ devānām uta martyānām | tābhyām idaṁ viśvam ejat sam eti yad antarā pitaram mātaraṁ ca || RV_10,088.15

dve samīcī bibhṛtaś carantaṁ śīrṣato jātam manasā vimṛṣṭam | sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ || RV_10,088.16

yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda | ā śekur it sadhamādaṁ sakhāyo nakṣanta yajñaṁ ka idaṁ vi vocat || RV_10,088.17

katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ | nopaspijaṁ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam || RV_10,088.18

yāvanmātram uṣaso na pratīkaṁ suparṇyo3 vasate mātariśvaḥ | tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan || RV_10,088.19

indraṁ stavā nṛtamaṁ yasya mahnā vibabādhe rocanā vi jmo antān | ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā || RV_10,089.01

sa sūryaḥ pary urū varāṁsy endro vavṛtyād rathyeva cakrā | atiṣṭhantam apasya1ṁ na sargaṁ kṛṣṇā tamāṁsi tviṣyā jaghāna || RV_10,089.02

samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam | vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe || RV_10,089.03

indrāya giro aniśitasargā apaḥ prerayaṁ sagarasya budhnāt | yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām || RV_10,089.04

āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñ charumām̐ ṛjīṣī | somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ || RV_10,089.05

na yasya dyāvāpṛthivī na dhanva nāntarikṣaṁ nādrayaḥ somo akṣāḥ | yad asya manyur adhinīyamānaḥ śṛṇāti vīḻu rujati sthirāṇi || RV_10,089.06

jaghāna vṛtraṁ svadhitir vaneva ruroja puro aradan na sindhūn | bibheda giriṁ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ || RV_10,089.07

tvaṁ ha tyad ṛṇayā indra dhīro ‘sir na parva vṛjinā śṛṇāsi | pra ye mitrasya varuṇasya dhāma yujaṁ na janā minanti mitram || RV_10,089.08

pra ye mitram prāryamaṇaṁ durevāḥ pra saṁgiraḥ pra varuṇam minanti | ny a1mitreṣu vadham indra tumraṁ vṛṣan vṛṣāṇam aruṣaṁ śiśīhi || RV_10,089.09

indro diva indra īśe pṛthivyā indro apām indra it parvatānām | indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ || RV_10,089.10

prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ | pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ || RV_10,089.11

pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ | aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān || RV_10,089.12

anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ | anv indraṁ rodasī vāvaśāne anv āpo ajihata jāyamānam || RV_10,089.13

karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat | mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante || RV_10,089.14

śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra | andhenāmitrās tamasā sacantāṁ sujyotiṣo aktavas tām̐ abhi ṣyuḥ || RV_10,089.15

purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām | imām āghoṣann avasā sahūtiṁ tiro viśvām̐ arcato yāhy arvāṅ || RV_10,089.16

evā te vayam indra bhuñjatīnāṁ vidyāma sumatīnāṁ navānām | vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam || RV_10,089.17

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_10,089.18

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | sa bhūmiṁ viśvato vṛtvāty atiṣṭhad daśāṅgulam || RV_10,090.01

puruṣa evedaṁ sarvaṁ yad bhūtaṁ yac ca bhavyam | utāmṛtatvasyeśāno yad annenātirohati || RV_10,090.02

etāvān asya mahimāto jyāyām̐ś ca pūruṣaḥ | pādo ‘sya viśvā bhūtāni tripād asyāmṛtaṁ divi || RV_10,090.03

tripād ūrdhva ud ait puruṣaḥ pādo ‘syehābhavat punaḥ | tato viṣvaṅ vy akrāmat sāśanānaśane abhi || RV_10,090.04

tasmād virāḻ ajāyata virājo adhi pūruṣaḥ | sa jāto aty aricyata paścād bhūmim atho puraḥ || RV_10,090.05

yat puruṣeṇa haviṣā devā yajñam atanvata | vasanto asyāsīd ājyaṁ grīṣma idhmaḥ śarad dhaviḥ || RV_10,090.06

taṁ yajñam barhiṣi praukṣan puruṣaṁ jātam agrataḥ | tena devā ayajanta sādhyā ṛṣayaś ca ye || RV_10,090.07

tasmād yajñāt sarvahutaḥ sambhṛtam pṛṣadājyam | paśūn tām̐ś cakre vāyavyān āraṇyān grāmyāś ca ye || RV_10,090.08

tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire | chandāṁsi jajñire tasmād yajus tasmād ajāyata || RV_10,090.09

tasmād aśvā ajāyanta ye ke cobhayādataḥ | gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ || RV_10,090.10

yat puruṣaṁ vy adadhuḥ katidhā vy akalpayan | mukhaṁ kim asya kau bāhū kā ūrū pādā ucyete || RV_10,090.11

brāhmaṇo ‘sya mukham āsīd bāhū rājanyaḥ kṛtaḥ | ūrū tad asya yad vaiśyaḥ padbhyāṁ śūdro ajāyata || RV_10,090.12

candramā manaso jātaś cakṣoḥ sūryo ajāyata | mukhād indraś cāgniś ca prāṇād vāyur ajāyata || RV_10,090.13

nābhyā āsīd antarikṣaṁ śīrṣṇo dyauḥ sam avartata | padbhyām bhūmir diśaḥ śrotrāt tathā lokām̐ akalpayan || RV_10,090.14

saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ | devā yad yajñaṁ tanvānā abadhnan puruṣam paśum || RV_10,090.15

yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan | te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || RV_10,090.16

saṁ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḻas pade | viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate || RV_10,091.01

sa darśataśrīr atithir gṛhe-gṛhe vane-vane śiśriye takvavīr iva | janaṁ-janaṁ janyo nāti manyate viśa ā kṣeti viśyo3 viśaṁ-viśam || RV_10,091.02

sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit | vasur vasūnāṁ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ || RV_10,091.03

prajānann agne tava yonim ṛtviyam iḻāyās pade ghṛtavantam āsadaḥ | ā te cikitra uṣasām ivetayo ‘repasaḥ sūryasyeva raśmayaḥ || RV_10,091.04

tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṁ na ketavaḥ | yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṁ cinuṣe annam āsye || RV_10,091.05

tam oṣadhīr dadhire garbham ṛtviyaṁ tam āpo agniṁ janayanta mātaraḥ | tam it samānaṁ vaninaś ca vīrudho ’ntarvatīś ca suvate ca viśvahā || RV_10,091.06

vātopadhūta iṣito vaśām̐ anu tṛṣu yad annā veviṣad vitiṣṭhase | ā te yatante rathyo3 yathā pṛthak chardhāṁsy agne ajarāṇi dhakṣataḥ || RV_10,091.07

medhākāraṁ vidathasya prasādhanam agniṁ hotāram paribhūtamam matim | tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṁ tvat || RV_10,091.08

tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ | yad devayanto dadhati prayāṁsi te haviṣmanto manavo vṛktabarhiṣaḥ || RV_10,091.09

tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame || RV_10,091.10

yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti | tasya hotā bhavasi yāsi dūtya1m upa brūṣe yajasy adhvarīyasi || RV_10,091.11

imā asmai matayo vāco asmad ām̐ ṛco giraḥ suṣṭutayaḥ sam agmata | vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat || RV_10,091.12

imām pratnāya suṣṭutiṁ navīyasīṁ voceyam asmā uśate śṛṇotu naḥ | bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ || RV_10,091.13

yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ | kīlālape somapṛṣṭhāya vedhase hṛdā matiṁ janaye cārum agnaye || RV_10,091.14

ahāvy agne havir āsye te srucīva ghṛtaṁ camvīva somaḥ | vājasaniṁ rayim asme suvīram praśastaṁ dhehi yaśasam bṛhantam || RV_10,091.15

yajñasya vo rathyaṁ viśpatiṁ viśāṁ hotāram aktor atithiṁ vibhāvasum | śocañ chuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata || RV_10,092.01

imam añjaspām ubhaye akṛṇvata dharmāṇam agniṁ vidathasya sādhanam | aktuṁ na yahvam uṣasaḥ purohitaṁ tanūnapātam aruṣasya niṁsate || RV_10,092.02

baḻ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave | yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran || RV_10,092.03

ṛtasya hi prasitir dyaur uru vyaco namo mahy a1ramatiḥ panīyasī | indro mitro varuṇaḥ saṁ cikitrire ’tho bhagaḥ savitā pūtadakṣasaḥ || RV_10,092.04

pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṁ dadhanvire | yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate || RV_10,092.05

krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḻayaḥ | tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ || RV_10,092.06

indre bhujaṁ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṁsye | pra ye nv asyārhaṇā tatakṣire yujaṁ vajraṁ nṛṣadaneṣu kāravaḥ || RV_10,092.07

sūraś cid ā harito asya rīramad indrād ā kaś cid bhayate tavīyasaḥ | bhīmasya vṛṣṇo jaṭharād abhiśvaso dive-dive sahuriḥ stann abādhitaḥ || RV_10,092.08

stomaṁ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana | yebhiḥ śivaḥ svavām̐ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ || RV_10,092.09

te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ | yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṁ cikitrire || RV_10,092.10

te hi dyāvāpṛthivī bhūriretasā narāśaṁsaś caturaṅgo yamo ‘ditiḥ | devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire || RV_10,092.11

uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo3 havīmani | sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam || RV_10,092.12

pra naḥ pūṣā carathaṁ viśvadevyo ‘pāṁ napād avatu vāyur iṣṭaye | ātmānaṁ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam || RV_10,092.13

viśām āsām abhayānām adhikṣitaṁ gīrbhir u svayaśasaṁ gṛṇīmasi | gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṁ nṛmaṇā adhā patim || RV_10,092.14

rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram | yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṁ svadhitir vananvati || RV_10,092.15

mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṁ naḥ | tebhir naḥ pātaṁ sahyasa ebhir naḥ pātaṁ śūṣaṇi || RV_10,093.01

yajñe-yajñe sa martyo devān saparyati | yaḥ sumnair dīrghaśruttama āvivāsaty enān || RV_10,093.02

viśveṣām irajyavo devānāṁ vār mahaḥ | viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ || RV_10,093.03

te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā | kad rudro nṛṇāṁ stuto marutaḥ pūṣaṇo bhagaḥ || RV_10,093.04

uta no naktam apāṁ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā | sacā yat sādy eṣām ahir budhneṣu budhnyaḥ || RV_10,093.05

uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām | mahaḥ sa rāya eṣate ’ti dhanveva duritā || RV_10,093.06

uta no rudrā cin mṛḻatām aśvinā viśve devāso rathaspatir bhagaḥ | ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ || RV_10,093.07

ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā | duṣṭaraṁ yasya sāma cid ṛdhag yajño na mānuṣaḥ || RV_10,093.08

kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām | saho na indro vahnibhir ny eṣāṁ carṣaṇīnāṁ cakraṁ raśmiṁ na yoyuve || RV_10,093.09

aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ | pṛkṣaṁ vājasya sātaye pṛkṣaṁ rāyota turvaṇe || RV_10,093.10

etaṁ śaṁsam indrāsmayuṣ ṭvaṁ kūcit santaṁ sahasāvann abhiṣṭaye | sadā pāhy abhiṣṭaye medatāṁ vedatā vaso || RV_10,093.11

etam me stomaṁ tanā na sūrye dyutadyāmānaṁ vāvṛdhanta nṛṇām | saṁvananaṁ nāśvyaṁ taṣṭevānapacyutam || RV_10,093.12

vāvarta yeṣāṁ rāyā yuktaiṣāṁ hiraṇyayī | nemadhitā na pauṁsyā vṛtheva viṣṭāntā || RV_10,093.13

pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu | ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām || RV_10,093.14

adhīn nv atra saptatiṁ ca sapta ca | sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ || RV_10,093.15

praite vadantu pra vayaṁ vadāma grāvabhyo vācaṁ vadatā vadadbhyaḥ | yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṁ ghoṣam bharathendrāya sominaḥ || RV_10,094.01

ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ | viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata || RV_10,094.02

ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi | vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ || RV_10,094.03

bṛhad vadanti madireṇa mandinendraṁ krośanto ‘vidann anā madhu | saṁrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ || RV_10,094.04

suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ | nya1ṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ || RV_10,094.05

ugrā iva pravahantaḥ samāyamuḥ sākaṁ yuktā vṛṣaṇo bibhrato dhuraḥ | yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva || RV_10,094.06

daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ | daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ || RV_10,094.07

te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam | ta ū sutasya somyasyāndhaso ‘ṁśoḥ pīyūṣam prathamasya bhejire || RV_10,094.08

te somādo harī indrasya niṁsate ‘ṁśuṁ duhanto adhy āsate gavi | tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate || RV_10,094.09

vṛṣā vo aṁśur na kilā riṣāthaneḻāvantaḥ sadam it sthanāśitāḥ | raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvam adhvaram || RV_10,094.10

tṛdilā atṛdilāso adrayo ‘śramaṇā aśṛthitā amṛtyavaḥ | anāturā ajarāḥ sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ || RV_10,094.11

dhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso na yuñjate | ajuryāso hariṣāco haridrava ā dyāṁ raveṇa pṛthivīm aśuśravuḥ || RV_10,094.12

tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ | vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṁ na minanti bapsataḥ || RV_10,094.13

sute adhvare adhi vācam akratā krīḻayo na mātaraṁ tudantaḥ | vi ṣū muñcā suṣuvuṣo manīṣāṁ vi vartantām adrayaś cāyamānāḥ || RV_10,094.14

haye jāye manasā tiṣṭha ghore vacāṁsi miśrā kṛṇavāvahai nu | na nau mantrā anuditāsa ete mayas karan paratare canāhan || RV_10,095.01

kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva | purūravaḥ punar astam parehi durāpanā vāta ivāham asmi || RV_10,095.02

iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṁhiḥ | avīre kratau vi davidyutan norā na māyuṁ citayanta dhunayaḥ || RV_10,095.03

sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt | astaṁ nanakṣe yasmiñ cākan divā naktaṁ śnathitā vaitasena || RV_10,095.04

triḥ sma māhnaḥ śnathayo vaitasenota sma me ‘vyatyai pṛṇāsi | purūravo ’nu te ketam āyaṁ rājā me vīra tanva1s tad āsīḥ || RV_10,095.05

yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ | tā añjayo ‘ruṇayo na sasruḥ śriye gāvo na dhenavo ’navanta || RV_10,095.06

sam asmiñ jāyamāna āsata gnā utem avardhan nadya1ḥ svagūrtāḥ | mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ || RV_10,095.07

sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve | apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ || RV_10,095.08

yad āsu marto amṛtāsu nispṛk saṁ kṣoṇībhiḥ kratubhir na pṛṅkte | tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḻayo dandaśānāḥ || RV_10,095.09

vidyun na yā patantī davidyod bharantī me apyā kāmyāni | janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ || RV_10,095.10

jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ | aśāsaṁ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi || RV_10,095.11

kadā sūnuḥ pitaraṁ jāta icchāc cakran nāśru vartayad vijānan | ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat || RV_10,095.12

prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai | pra tat te hinavā yat te asme parehy astaṁ nahi mūra māpaḥ || RV_10,095.13

sudevo adya prapated anāvṛt parāvatam paramāṁ gantavā u | adhā śayīta nirṛter upasthe ‘dhainaṁ vṛkā rabhasāso adyuḥ || RV_10,095.14

purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan | na vai straiṇāni sakhyāni santi sālāvṛkāṇāṁ hṛdayāny etā || RV_10,095.15

yad virūpācaram martyeṣv avasaṁ rātrīḥ śaradaś catasraḥ | ghṛtasya stokaṁ sakṛd ahna āśnāṁ tād evedaṁ tātṛpāṇā carāmi || RV_10,095.16

antarikṣaprāṁ rajaso vimānīm upa śikṣāmy urvaśīṁ vasiṣṭhaḥ | upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṁ tapyate me || RV_10,095.17

iti tvā devā ima āhur aiḻa yathem etad bhavasi mṛtyubandhuḥ | prajā te devān haviṣā yajāti svarga u tvam api mādayāse || RV_10,095.18

pra te mahe vidathe śaṁsiṣaṁ harī pra te vanve vanuṣo haryatam madam | ghṛtaṁ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṁ giraḥ || RV_10,096.01

hariṁ hi yonim abhi ye samasvaran hinvanto harī divyaṁ yathā sadaḥ | ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṁ harivantam arcata || RV_10,096.02

so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ | dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire || RV_10,096.03

divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṁhyā | tudad ahiṁ hariśipro ya āyasaḥ sahasraśokā abhavad dharimbharaḥ || RV_10,096.04

tvaṁ-tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ | tvaṁ haryasi tava viśvam ukthya1m asāmi rādho harijāta haryatam || RV_10,096.05

tā vajriṇam mandinaṁ stomyam mada indraṁ rathe vahato haryatā harī | purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire || RV_10,096.06

araṁ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā | arvadbhir yo haribhir joṣam īyate so asya kāmaṁ harivantam ānaśe || RV_10,096.07

hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata | arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī || RV_10,096.08

sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ | pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ || RV_10,096.09

uta sma sadma haryatasya pastyo3r atyo na vājaṁ harivām̐ acikradat | mahī cid dhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā || RV_10,096.10

ā rodasī haryamāṇo mahitvā navyaṁ-navyaṁ haryasi manma nu priyam | pra pastyam asura haryataṁ gor āviṣ kṛdhi haraye sūryāya || RV_10,096.11

ā tvā haryantam prayujo janānāṁ rathe vahantu hariśipram indra | pibā yathā pratibhṛtasya madhvo haryan yajñaṁ sadhamāde daśoṇim || RV_10,096.12

apāḥ pūrveṣāṁ harivaḥ sutānām atho idaṁ savanaṁ kevalaṁ te | mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva || RV_10,096.13

yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā | manai nu babhrūṇām ahaṁ śataṁ dhāmāni sapta ca || RV_10,097.01

śataṁ vo amba dhāmāni sahasram uta vo ruhaḥ | adhā śatakratvo yūyam imam me agadaṁ kṛta || RV_10,097.02

oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ | aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ || RV_10,097.03

oṣadhīr iti mātaras tad vo devīr upa bruve | saneyam aśvaṁ gāṁ vāsa ātmānaṁ tava pūruṣa || RV_10,097.04

aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā | gobhāja it kilāsatha yat sanavatha pūruṣam || RV_10,097.05

yatrauṣadhīḥ samagmata rājānaḥ samitāv iva | vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ || RV_10,097.06

aśvāvatīṁ somāvatīm ūrjayantīm udojasam | āvitsi sarvā oṣadhīr asmā ariṣṭatātaye || RV_10,097.07

uc chuṣmā oṣadhīnāṁ gāvo goṣṭhād iverate | dhanaṁ saniṣyantīnām ātmānaṁ tava pūruṣa || RV_10,097.08

iṣkṛtir nāma vo mātātho yūyaṁ stha niṣkṛtīḥ | sīrāḥ patatriṇīḥ sthana yad āmayati niṣ kṛtha || RV_10,097.09

ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ | oṣadhīḥ prācucyavur yat kiṁ ca tanvo3 rapaḥ || RV_10,097.10

yad imā vājayann aham oṣadhīr hasta ādadhe | ātmā yakṣmasya naśyati purā jīvagṛbho yathā || RV_10,097.11

yasyauṣadhīḥ prasarpathāṅgam-aṅgam paruṣ-paruḥ | tato yakṣmaṁ vi bādhadhva ugro madhyamaśīr iva || RV_10,097.12

sākaṁ yakṣma pra pata cāṣeṇa kikidīvinā | sākaṁ vātasya dhrājyā sākaṁ naśya nihākayā || RV_10,097.13

anyā vo anyām avatv anyānyasyā upāvata | tāḥ sarvāḥ saṁvidānā idam me prāvatā vacaḥ || RV_10,097.14

yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ | bṛhaspatiprasūtās tā no muñcantv aṁhasaḥ || RV_10,097.15

muñcantu mā śapathyā3d atho varuṇyād uta | atho yamasya paḍbīśāt sarvasmād devakilbiṣāt || RV_10,097.16

avapatantīr avadan diva oṣadhayas pari | yaṁ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ || RV_10,097.17

yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ | tāsāṁ tvam asy uttamāraṁ kāmāya śaṁ hṛde || RV_10,097.18

yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu | bṛhaspatiprasūtā asyai saṁ datta vīryam || RV_10,097.19

mā vo riṣat khanitā yasmai cāhaṁ khanāmi vaḥ | dvipac catuṣpad asmākaṁ sarvam astv anāturam || RV_10,097.20

yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ | sarvāḥ saṁgatya vīrudho ‘syai saṁ datta vīryam || RV_10,097.21

oṣadhayaḥ saṁ vadante somena saha rājñā | yasmai kṛṇoti brāhmaṇas taṁ rājan pārayāmasi || RV_10,097.22

tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ | upastir astu so3 ‘smākaṁ yo asmām̐ abhidāsati || RV_10,097.23

bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā | ādityair vā yad vasubhir marutvān sa parjanyaṁ śaṁtanave vṛṣāya || RV_10,098.01

ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat | pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṁ vācam āsan || RV_10,098.02

asme dhehi dyumatīṁ vācam āsan bṛhaspate anamīvām iṣirām | yayā vṛṣṭiṁ śaṁtanave vanāva divo drapso madhumām̐ ā viveśa || RV_10,098.03

ā no drapsā madhumanto viśantv indra dehy adhirathaṁ sahasram | ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya || RV_10,098.04

ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṁ cikitvān | sa uttarasmād adharaṁ samudram apo divyā asṛjad varṣyā abhi || RV_10,098.05

asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan | tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu || RV_10,098.06

yad devāpiḥ śaṁtanave purohito hotrāya vṛtaḥ kṛpayann adīdhet | devaśrutaṁ vṛṣṭivaniṁ rarāṇo bṛhaspatir vācam asmā ayacchat || RV_10,098.07

yaṁ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe | viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam || RV_10,098.08

tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve | sahasrāṇy adhirathāny asme ā no yajñaṁ rohidaśvopa yāhi || RV_10,098.09

etāny agne navatir nava tve āhutāny adhirathā sahasrā | tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi || RV_10,098.10

etāny agne navatiṁ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam | vidvān patha ṛtuśo devayānān apy aulānaṁ divi deveṣu dhehi || RV_10,098.11

agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṁsi sedha | asmāt samudrād bṛhato divo no ‘pām bhūmānam upa naḥ sṛjeha || RV_10,098.12

kaṁ naś citram iṣaṇyasi cikitvān pṛthugmānaṁ vāśraṁ vāvṛdhadhyai | kat tasya dātu śavaso vyuṣṭau takṣad vajraṁ vṛtraturam apinvat || RV_10,099.01

sa hi dyutā vidyutā veti sāma pṛthuṁ yonim asuratvā sasāda | sa sanīḻebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ || RV_10,099.02

sa vājaṁ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan | anarvā yac chatadurasya vedo ghnañ chiśnadevām̐ abhi varpasā bhūt || RV_10,099.03

sa yahvyo3 ‘vanīr goṣv arvā juhoti pradhanyāsu sasriḥ | apādo yatra yujyāso ‘rathā droṇyaśvāsa īrate ghṛtaṁ vāḥ || RV_10,099.04

sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt | vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan || RV_10,099.05

sa id dāsaṁ tuvīravam patir dan ṣaḻakṣaṁ triśīrṣāṇaṁ damanyat | asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han || RV_10,099.06

sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum | sa nṛtamo nahuṣo ‘smat sujātaḥ puro ‘bhinad arhan dasyuhatye || RV_10,099.07

so abhriyo na yavasa udanyan kṣayāya gātuṁ vidan no asme | upa yat sīdad induṁ śarīraiḥ śyeno ‘yopāṣṭir hanti dasyūn || RV_10,099.08

sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṁ kṛpaṇe parādāt | ayaṁ kavim anayac chasyamānam atkaṁ yo asya sanitota nṛṇām || RV_10,099.09

ayaṁ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī | ayaṁ kanīna ṛtupā avedy amimītāraruṁ yaś catuṣpāt || RV_10,099.10

asya stomebhir auśija ṛjiśvā vrajaṁ darayad vṛṣabheṇa piproḥ | sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt || RV_10,099.11

evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram | sa iyānaḥ karati svastim asmā iṣam ūrjaṁ sukṣitiṁ viśvam ābhāḥ || RV_10,099.12

indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe | devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.01

bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye | gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.02

ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate | yathā devān pratibhūṣema pākavad ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.03

indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ | yathā-yathā mitradhitāni saṁdadhur ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.04

indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ | yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.05

indrasya nu sukṛtaṁ daivyaṁ saho ‘gnir gṛhe jaritā medhiraḥ kaviḥ | yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.06

na vo guhā cakṛma bhūri duṣkṛtaṁ nāviṣṭyaṁ vasavo devaheḻanam | mākir no devā anṛtasya varpasa ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.07

apāmīvāṁ savitā sāviṣan nya1g varīya id apa sedhantv adrayaḥ | grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.08

ūrdhvo grāvā vasavo ‘stu sotari viśvā dveṣāṁsi sanutar yuyota | sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.09

ūrjaṁ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve | tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.10

kratuprāvā jaritā śaśvatām ava indra id bhadrā pramatiḥ sutāvatām | pūrṇam ūdhar divyaṁ yasya siktaya ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.11

citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ | rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṁ duvasyuḥ || RV_10,100.12

ud budhyadhvaṁ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḻāḥ | dadhikrām agnim uṣasaṁ ca devīm indrāvato ‘vase ni hvaye vaḥ || RV_10,101.01

mandrā kṛṇudhvaṁ dhiya ā tanudhvaṁ nāvam aritraparaṇīṁ kṛṇudhvam | iṣkṛṇudhvam āyudhāraṁ kṛṇudhvam prāñcaṁ yajñam pra ṇayatā sakhāyaḥ || RV_10,101.02

yunakta sīrā vi yugā tanudhvaṁ kṛte yonau vapateha bījam | girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt || RV_10,101.03

sīrā yuñjanti kavayo yugā vi tanvate pṛthak | dhīrā deveṣu sumnayā || RV_10,101.04

nir āhāvān kṛṇotana saṁ varatrā dadhātana | siñcāmahā avatam udriṇaṁ vayaṁ suṣekam anupakṣitam || RV_10,101.05

iṣkṛtāhāvam avataṁ suvaratraṁ suṣecanam | udriṇaṁ siñce akṣitam || RV_10,101.06

prīṇītāśvān hitaṁ jayātha svastivāhaṁ ratham it kṛṇudhvam | droṇāhāvam avatam aśmacakram aṁsatrakośaṁ siñcatā nṛpāṇam || RV_10,101.07

vrajaṁ kṛṇudhvaṁ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni | puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṁhatā tam || RV_10,101.08

ā vo dhiyaṁ yajñiyāṁ varta ūtaye devā devīṁ yajatāṁ yajñiyām iha | sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ || RV_10,101.09

ā tū ṣiñca harim īṁ dror upasthe vāśībhis takṣatāśmanmayībhiḥ | pari ṣvajadhvaṁ daśa kakṣyābhir ubhe dhurau prati vahniṁ yunakta || RV_10,101.10

ubhe dhurau vahnir āpibdamāno ’ntar yoneva carati dvijāniḥ | vanaspatiṁ vana āsthāpayadhvaṁ ni ṣū dadhidhvam akhananta utsam || RV_10,101.11

kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye | niṣṭigryaḥ putram ā cyāvayotaya indraṁ sabādha iha somapītaye || RV_10,101.12

pra te ratham mithūkṛtam indro ‘vatu dhṛṣṇuyā | asminn ājau puruhūta śravāyye dhanabhakṣeṣu no ‘va || RV_10,102.01

ut sma vāto vahati vāso ‘syā adhirathaṁ yad ajayat sahasram | rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṁ vy aced indrasenā || RV_10,102.02

antar yaccha jighāṁsato vajram indrābhidāsataḥ | dāsasya vā maghavann āryasya vā sanutar yavayā vadham || RV_10,102.03

udno hradam apibaj jarhṛṣāṇaḥ kūṭaṁ sma tṛṁhad abhimātim eti | pra muṣkabhāraḥ śrava icchamāno ‘jiram bāhū abharat siṣāsan || RV_10,102.04

ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ | tena sūbharvaṁ śatavat sahasraṁ gavām mudgalaḥ pradhane jigāya || RV_10,102.05

kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī | dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm || RV_10,102.06

uta pradhim ud ahann asya vidvān upāyunag vaṁsagam atra śikṣan | indra ud āvat patim aghnyānām araṁhata padyābhiḥ kakudmān || RV_10,102.07

śunam aṣṭrāvy acarat kapardī varatrāyāṁ dārv ānahyamānaḥ | nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta || RV_10,102.08

imaṁ tam paśya vṛṣabhasya yuñjaṁ kāṣṭhāyā madhye drughaṇaṁ śayānam | yena jigāya śatavat sahasraṁ gavām mudgalaḥ pṛtanājyeṣu || RV_10,102.09

āre aghā ko nv i1tthā dadarśa yaṁ yuñjanti tam v ā sthāpayanti | nāsmai tṛṇaṁ nodakam ā bharanty uttaro dhuro vahati pradediśat || RV_10,102.10

parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan | eṣaiṣyā cid rathyā jayema sumaṅgalaṁ sinavad astu sātam || RV_10,102.11

tvaṁ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ | vṛṣā yad ājiṁ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā || RV_10,102.12

āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām | saṁkrandano ’nimiṣa ekavīraḥ śataṁ senā ajayat sākam indraḥ || RV_10,103.01

saṁkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā | tad indreṇa jayata tat sahadhvaṁ yudho nara iṣuhastena vṛṣṇā || RV_10,103.02

sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṁsraṣṭā sa yudha indro gaṇena | saṁsṛṣṭajit somapā bāhuśardhy u1gradhanvā pratihitābhir astā || RV_10,103.03

bṛhaspate pari dīyā rathena rakṣohāmitrām̐ apabādhamānaḥ | prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām || RV_10,103.04

balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ | abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit || RV_10,103.05

gotrabhidaṁ govidaṁ vajrabāhuṁ jayantam ajma pramṛṇantam ojasā | imaṁ sajātā anu vīrayadhvam indraṁ sakhāyo anu saṁ rabhadhvam || RV_10,103.06

abhi gotrāṇi sahasā gāhamāno ‘dayo vīraḥ śatamanyur indraḥ | duścyavanaḥ pṛtanāṣāḻ ayudhyo3 ‘smākaṁ senā avatu pra yutsu || RV_10,103.07

indra āsāṁ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ | devasenānām abhibhañjatīnāṁ jayantīnām maruto yantv agram || RV_10,103.08

indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṁ śardha ugram | mahāmanasām bhuvanacyavānāṁ ghoṣo devānāṁ jayatām ud asthāt || RV_10,103.09

ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṁsi | ud vṛtrahan vājināṁ vājināny ud rathānāṁ jayatāṁ yantu ghoṣāḥ || RV_10,103.10

asmākam indraḥ samṛteṣu dhvajeṣv asmākaṁ yā iṣavas tā jayantu | asmākaṁ vīrā uttare bhavantv asmām̐ u devā avatā haveṣu || RV_10,103.11

amīṣāṁ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi | abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām || RV_10,103.12

pretā jayatā nara indro vaḥ śarma yacchatu | ugrā vaḥ santu bāhavo ’nādhṛṣyā yathāsatha || RV_10,103.13

asāvi somaḥ puruhūta tubhyaṁ haribhyāṁ yajñam upa yāhi tūyam | tubhyaṁ giro vipravīrā iyānā dadhanvira indra pibā sutasya || RV_10,104.01

apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva | mimikṣur yam adraya indra tubhyaṁ tebhir vardhasva madam ukthavāhaḥ || RV_10,104.02

progrām pītiṁ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam | indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ || RV_10,104.03

ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ | prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ || RV_10,104.04

praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ | maṁhiṣṭhām ūtiṁ vitire dadhānāḥ stotāra indra tava sūnṛtābhiḥ || RV_10,104.05

upa brahmāṇi harivo haribhyāṁ somasya yāhi pītaye sutasya | indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvām̐ asy adhvarasya praketaḥ || RV_10,104.06

sahasravājam abhimātiṣāhaṁ suteraṇam maghavānaṁ suvṛktim | upa bhūṣanti giro apratītam indraṁ namasyā jarituḥ pananta || RV_10,104.07

saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit | navatiṁ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ || RV_10,104.08

apo mahīr abhiśaster amuñco ‘jāgar āsv adhi deva ekaḥ | indra yās tvaṁ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ || RV_10,104.09

vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe | ārdayad vṛtram akṛṇod u lokaṁ sasāhe śakraḥ pṛtanā abhiṣṭiḥ || RV_10,104.10

śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_10,104.11

kadā vaso stotraṁ haryata āva śmaśā rudhad vāḥ | dīrghaṁ sutaṁ vātāpyāya || RV_10,105.01

harī yasya suyujā vivratā ver arvantānu śepā | ubhā rajī na keśinā patir dan || RV_10,105.02

apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān | śubhe yad yuyuje taviṣīvān || RV_10,105.03

sacāyor indraś carkṛṣa ām̐ upānasaḥ saparyan | nadayor vivratayoḥ śūra indraḥ || RV_10,105.04

adhi yas tasthau keśavantā vyacasvantā na puṣṭyai | vanoti śiprābhyāṁ śipriṇīvān || RV_10,105.05

prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā | ṛbhur na kratubhir mātariśvā || RV_10,105.06

vajraṁ yaś cakre suhanāya dasyave hirīmaśo hirīmān | arutahanur adbhutaṁ na rajaḥ || RV_10,105.07

ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ | nābrahmā yajña ṛdhag joṣati tve || RV_10,105.08

ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman | sajūr nāvaṁ svayaśasaṁ sacāyoḥ || RV_10,105.09

śriye te pṛśnir upasecanī bhūc chriye darvir arepāḥ | yayā sve pātre siñcasa ut || RV_10,105.10

śataṁ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut | āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam || RV_10,105.11

ubhā u nūnaṁ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva | sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṁsayethe || RV_10,106.01

uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ | dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt || RV_10,106.02

sākaṁyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam | agnir iva devayor dīdivāṁsā parijmāneva yajathaḥ purutrā || RV_10,106.03

āpī vo asme pitareva putrogreva rucā nṛpatīva turyai | iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam || RV_10,106.04

vaṁsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā | vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā3 purīṣā || RV_10,106.05

sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā | udanyajeva jemanā maderū tā me jarāyv ajaram marāyu || RV_10,106.06

pajreva carcaraṁ jāram marāyu kṣadmevārtheṣu tartarītha ugrā | ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām || RV_10,106.07

gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram | patareva cacarā candranirṇiṅ manaṛṅgā mananyā3 na jagmī || RV_10,106.08

bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṁ tarate vidāthaḥ | karṇeva śāsur anu hi smarātho ‘ṁśeva no bhajataṁ citram apnaḥ || RV_10,106.09

āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre | kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe || RV_10,106.10

ṛdhyāma stomaṁ sanuyāma vājam ā no mantraṁ sarathehopa yātam | yaśo na pakvam madhu goṣv antar ā bhūtāṁśo aśvinoḥ kāmam aprāḥ || RV_10,106.11

āvir abhūn mahi māghonam eṣāṁ viśvaṁ jīvaṁ tamaso nir amoci | mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi || RV_10,107.01

uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa | hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ || RV_10,107.02

daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti | athā naraḥ prayatadakṣiṇāso ‘vadyabhiyā bahavaḥ pṛṇanti || RV_10,107.03

śatadhāraṁ vāyum arkaṁ svarvidaṁ nṛcakṣasas te abhi cakṣate haviḥ | ye pṛṇanti pra ca yacchanti saṁgame te dakṣiṇāṁ duhate saptamātaram || RV_10,107.04

dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti | tam eva manye nṛpatiṁ janānāṁ yaḥ prathamo dakṣiṇām āvivāya || RV_10,107.05

tam eva ṛṣiṁ tam u brahmāṇam āhur yajñanyaṁ sāmagām ukthaśāsam | sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha || RV_10,107.06

dakṣiṇāśvaṁ dakṣiṇā gāṁ dadāti dakṣiṇā candram uta yad dhiraṇyam | dakṣiṇānnaṁ vanute yo na ātmā dakṣiṇāṁ varma kṛṇute vijānan || RV_10,107.07

na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ | idaṁ yad viśvam bhuvanaṁ svaś caitat sarvaṁ dakṣiṇaibhyo dadāti || RV_10,107.08

bhojā jigyuḥ surabhiṁ yonim agre bhojā jigyur vadhva1ṁ yā suvāsāḥ | bhojā jigyur antaḥpeyaṁ surāyā bhojā jigyur ye ahūtāḥ prayanti || RV_10,107.09

bhojāyāśvaṁ sam mṛjanty āśum bhojāyāste kanyā3 śumbhamānā | bhojasyedam puṣkariṇīva veśma pariṣkṛtaṁ devamāneva citram || RV_10,107.10

bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ | bhojaṁ devāso ‘vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā || RV_10,107.11

kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ | kāsmehitiḥ kā paritakmyāsīt kathaṁ rasāyā ataraḥ payāṁsi || RV_10,108.01

indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ | atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṁsi || RV_10,108.02

kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṁ dūtīr asaraḥ parākāt | ā ca gacchān mitram enā dadhāmāthā gavāṁ gopatir no bhavāti || RV_10,108.03

nāhaṁ taṁ veda dabhyaṁ dabhat sa yasyedaṁ dūtīr asaram parākāt | na taṁ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve || RV_10,108.04

imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī | kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā || RV_10,108.05

asenyā vaḥ paṇayo vacāṁsy aniṣavyās tanvaḥ santu pāpīḥ | adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḻāt || RV_10,108.06

ayaṁ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ | rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha || RV_10,108.07

eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ | ta etam ūrvaṁ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it || RV_10,108.08

evā ca tvaṁ sarama ājagantha prabādhitā sahasā daivyena | svasāraṁ tvā kṛṇavai mā punar gā apa te gavāṁ subhage bhajāma || RV_10,108.09

nāhaṁ veda bhrātṛtvaṁ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ | gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ || RV_10,108.10

dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena | bṛhaspatir yā avindan nigūḻhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ || RV_10,108.11

te ‘vadan prathamā brahmakilbiṣe ‘kūpāraḥ salilo mātariśvā | vīḻuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena || RV_10,109.01

somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ | anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya || RV_10,109.02

hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan | na dūtāya prahye tastha eṣā tathā rāṣṭraṁ gupitaṁ kṣatriyasya || RV_10,109.03

devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ | bhīmā jāyā brāhmaṇasyopanītā durdhāṁ dadhāti parame vyoman || RV_10,109.04

brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam | tena jāyām anv avindad bṛhaspatiḥ somena nītāṁ juhva1ṁ na devāḥ || RV_10,109.05

punar vai devā adaduḥ punar manuṣyā uta | rājānaḥ satyaṁ kṛṇvānā brahmajāyām punar daduḥ || RV_10,109.06

punardāya brahmajāyāṁ kṛtvī devair nikilbiṣam | ūrjam pṛthivyā bhaktvāyorugāyam upāsate || RV_10,109.07

samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ | ā ca vaha mitramahaś cikitvān tvaṁ dūtaḥ kavir asi pracetāḥ || RV_10,110.01

tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva | manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṁ naḥ || RV_10,110.02

ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ | tvaṁ devānām asi yahva hotā sa enān yakṣīṣito yajīyān || RV_10,110.03

prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām | vy u prathate vitaraṁ varīyo devebhyo aditaye syonam || RV_10,110.04

vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ | devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ || RV_10,110.05

ā suṣvayantī yajate upāke uṣāsānaktā sadatāṁ ni yonau | divye yoṣaṇe bṛhatī surukme adhi śriyaṁ śukrapiśaṁ dadhāne || RV_10,110.06

daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai | pracodayantā vidatheṣu kārū prācīnaṁ jyotiḥ pradiśā diśantā || RV_10,110.07

ā no yajñam bhāratī tūyam etv iḻā manuṣvad iha cetayantī | tisro devīr barhir edaṁ syonaṁ sarasvatī svapasaḥ sadantu || RV_10,110.08

ya ime dyāvāpṛthivī janitrī rūpair apiṁśad bhuvanāni viśvā | tam adya hotar iṣito yajīyān devaṁ tvaṣṭāram iha yakṣi vidvān || RV_10,110.09

upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṁṣi | vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena || RV_10,110.10

sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ | asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṁ havir adantu devāḥ || RV_10,110.11

manīṣiṇaḥ pra bharadhvam manīṣāṁ yathā-yathā matayaḥ santi nṛṇām | indraṁ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ || RV_10,111.01

ṛtasya hi sadaso dhītir adyaut saṁ gārṣṭeyo vṛṣabho gobhir ānaṭ | ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṁ vivyācā rajāṁsi || RV_10,111.02

indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya | ān menāṁ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ || RV_10,111.03

indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ | purūṇi cin ni tatānā rajāṁsi dādhāra yo dharuṇaṁ satyatātā || RV_10,111.04

indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam | mahīṁ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān || RV_10,111.05

vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ | vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ || RV_10,111.06

sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan | ā yan nakṣatraṁ dadṛśe divo na punar yato nakir addhā nu veda || RV_10,111.07

dūraṁ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ | kva svid agraṁ kva budhna āsām āpo madhyaṁ kva vo nūnam antaḥ || RV_10,111.08

sṛjaḥ sindhūm̐r ahinā jagrasānām̐ ād id etāḥ pra vivijre javena | mumukṣamāṇā uta yā mumucre ‘dhed etā na ramante nitiktāḥ || RV_10,111.09

sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām | astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ || RV_10,111.10

indra piba pratikāmaṁ sutasya prātaḥsāvas tava hi pūrvapītiḥ | harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā3 pra bravāma || RV_10,112.01

yas te ratho manaso javīyān endra tena somapeyāya yāhi | tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ || RV_10,112.02

haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṁ sparśayasva | asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya || RV_10,112.03

yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām | tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha || RV_10,112.04

yasya śaśvat papivām̐ indra śatrūn anānukṛtyā raṇyā cakartha | sa te puraṁdhiṁ taviṣīm iyarti sa te madāya suta indra somaḥ || RV_10,112.05

idaṁ te pātraṁ sanavittam indra pibā somam enā śatakrato | pūrṇa āhāvo madirasya madhvo yaṁ viśva id abhiharyanti devāḥ || RV_10,112.06

vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante | asmākaṁ te madhumattamānīmā bhuvan savanā teṣu harya || RV_10,112.07

pra ta indra pūrvyāṇi pra nūnaṁ vīryā vocam prathamā kṛtāni | satīnamanyur aśrathāyo adriṁ suvedanām akṛṇor brahmaṇe gām || RV_10,112.08

ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṁ kavīnām | na ṛte tvat kriyate kiṁ canāre mahām arkam maghavañ citram arca || RV_10,112.09

abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām | raṇaṁ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān || RV_10,112.10

tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām | yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumām̐ avardhata || RV_10,113.01

tam asya viṣṇur mahimānam ojasāṁśuṁ dadhanvān madhuno vi rapśate | devebhir indro maghavā sayāvabhir vṛtraṁ jaghanvām̐ abhavad vareṇyaḥ || RV_10,113.02

vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṁsam āvide | viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam || RV_10,113.03

jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṁsyaṁ raṇam | avṛścad adrim ava sasyadaḥ sṛjad astabhnān nākaṁ svapasyayā pṛthum || RV_10,113.04

ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata | avābharad dhṛṣito vajram āyasaṁ śevam mitrāya varuṇāya dāśuṣe || RV_10,113.05

indrasyātra taviṣībhyo virapśina ṛghāyato araṁhayanta manyave | vṛtraṁ yad ugro vy avṛścad ojasāpo bibhrataṁ tamasā parīvṛtam || RV_10,113.06

yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ | dhvāntaṁ tamo ‘va dadhvase hata indro mahnā pūrvahūtāv apatyata || RV_10,113.07

viśve devāso adha vṛṣṇyāni te ‘vardhayan somavatyā vacasyayā | raddhaṁ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat || RV_10,113.08

bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata | indro dhuniṁ ca cumuriṁ ca dambhayañ chraddhāmanasyā śṛṇute dabhītaye || RV_10,113.09

tvam purūṇy ā bharā svaśvyā yebhir maṁsai nivacanāni śaṁsan | sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya || RV_10,113.10

gharmā samantā trivṛtaṁ vy āpatus tayor juṣṭim mātariśvā jagāma | divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam || RV_10,114.01

tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ | tāsāṁ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu || RV_10,114.02

catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste | tasyāṁ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam || RV_10,114.03

ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṁ viśvam bhuvanaṁ vi caṣṭe | tam pākena manasāpaśyam antitas tam mātā reḻhi sa u reḻhi mātaram || RV_10,114.04

suparṇaṁ viprāḥ kavayo vacobhir ekaṁ santam bahudhā kalpayanti | chandāṁsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa || RV_10,114.05

ṣaṭtriṁśām̐ś ca caturaḥ kalpayantaś chandāṁsi ca dadhata ādvādaśam | yajñaṁ vimāya kavayo manīṣa ṛksāmābhyām pra rathaṁ vartayanti || RV_10,114.06

caturdaśānye mahimāno asya taṁ dhīrā vācā pra ṇayanti sapta | āpnānaṁ tīrthaṁ ka iha pra vocad yena pathā prapibante sutasya || RV_10,114.07

sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat | sahasradhā mahimānaḥ sahasraṁ yāvad brahma viṣṭhitaṁ tāvatī vāk || RV_10,114.08

kaś chandasāṁ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda | kam ṛtvijām aṣṭamaṁ śūram āhur harī indrasya ni cikāya kaḥ svit || RV_10,114.09

bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ | śramasya dāyaṁ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ || RV_10,114.10

citra ic chiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave | anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtya1ṁ caran || RV_10,115.01

agnir ha nāma dhāyi dann apastamaḥ saṁ yo vanā yuvate bhasmanā datā | abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā || RV_10,115.02

taṁ vo viṁ na druṣadaṁ devam andhasa indum prothantam pravapantam arṇavam | āsā vahniṁ na śociṣā virapśinam mahivrataṁ na sarajantam adhvanaḥ || RV_10,115.03

vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ | ā raṇvāso yuyudhayo na satvanaṁ tritaṁ naśanta pra śiṣanta iṣṭaye || RV_10,115.04

sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ | agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ || RV_10,115.05

vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase | anudre cid yo dhṛṣatā varaṁ sate mahintamāya dhanvaned aviṣyate || RV_10,115.06

evāgnir martaiḥ saha sūribhir vasuḥ ṣṭave sahasaḥ sūnaro nṛbhiḥ | mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān || RV_10,115.07

ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk | tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ || RV_10,115.08

iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo ‘vocan | tām̐ś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḻ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan || RV_10,115.09

pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha | piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva || RV_10,116.01

asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya | svastidā manasā mādayasvārvācīno revate saubhagāya || RV_10,116.02

mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu | mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn || RV_10,116.03

ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ | gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva || RV_10,116.04

ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām | ugrāya te saho balaṁ dadāmi pratītyā śatrūn vigadeṣu vṛśca || RV_10,116.05

vy a1rya indra tanuhi śravāṁsy ojaḥ sthireva dhanvano ‘bhimātīḥ | asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṁ vāvṛdhasva || RV_10,116.06

idaṁ havir maghavan tubhyaṁ rātam prati samrāḻ ahṛṇāno gṛbhāya | tubhyaṁ suto maghavan tubhyam pakvo3 ‘ddhīndra piba ca prasthitasya || RV_10,116.07

addhīd indra prasthitemā havīṁṣi cano dadhiṣva pacatota somam | prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ || RV_10,116.08

prendrāgnibhyāṁ suvacasyām iyarmi sindhāv iva prerayaṁ nāvam arkaiḥ | ayā iva pari caranti devā ye asmabhyaṁ dhanadā udbhidaś ca || RV_10,116.09

na vā u devāḥ kṣudham id vadhaṁ dadur utāśitam upa gacchanti mṛtyavaḥ | uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṁ na vindate || RV_10,117.01

ya ādhrāya cakamānāya pitvo ’nnavān san raphitāyopajagmuṣe | sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṁ na vindate || RV_10,117.02

sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya | aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam || RV_10,117.03

na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ | apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṁ cid icchet || RV_10,117.04

pṛṇīyād in nādhamānāya tavyān drāghīyāṁsam anu paśyeta panthām | o hi vartante rathyeva cakrānyam-anyam upa tiṣṭhanta rāyaḥ || RV_10,117.05

mogham annaṁ vindate apracetāḥ satyam bravīmi vadha it sa tasya | nāryamaṇam puṣyati no sakhāyaṁ kevalāgho bhavati kevalādī || RV_10,117.06

kṛṣann it phāla āśitaṁ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ | vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt || RV_10,117.07

ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt | catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ || RV_10,117.08

samau cid dhastau na samaṁ viviṣṭaḥ sammātarā cin na samaṁ duhāte | yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ || RV_10,117.09

agne haṁsi ny a1triṇaṁ dīdyan martyeṣv ā | sve kṣaye śucivrata || RV_10,118.01

ut tiṣṭhasi svāhuto ghṛtāni prati modase | yat tvā srucaḥ samasthiran || RV_10,118.02

sa āhuto vi rocate ‘gnir īḻenyo girā | srucā pratīkam ajyate || RV_10,118.03

ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ | rocamāno vibhāvasuḥ || RV_10,118.04

jaramāṇaḥ sam idhyase devebhyo havyavāhana | taṁ tvā havanta martyāḥ || RV_10,118.05

tam martā amartyaṁ ghṛtenāgniṁ saparyata | adābhyaṁ gṛhapatim || RV_10,118.06

adābhyena śociṣāgne rakṣas tvaṁ daha | gopā ṛtasya dīdihi || RV_10,118.07

sa tvam agne pratīkena praty oṣa yātudhānyaḥ | urukṣayeṣu dīdyat || RV_10,118.08

taṁ tvā gīrbhir urukṣayā havyavāhaṁ sam īdhire | yajiṣṭham mānuṣe jane || RV_10,118.09

iti vā iti me mano gām aśvaṁ sanuyām iti | kuvit somasyāpām iti || RV_10,119.01

pra vātā iva dodhata un mā pītā ayaṁsata | kuvit somasyāpām iti || RV_10,119.02

un mā pītā ayaṁsata ratham aśvā ivāśavaḥ | kuvit somasyāpām iti || RV_10,119.03

upa mā matir asthita vāśrā putram iva priyam | kuvit somasyāpām iti || RV_10,119.04

ahaṁ taṣṭeva vandhuram pary acāmi hṛdā matim | kuvit somasyāpām iti || RV_10,119.05

nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ | kuvit somasyāpām iti || RV_10,119.06

nahi me rodasī ubhe anyam pakṣaṁ cana prati | kuvit somasyāpām iti || RV_10,119.07

abhi dyām mahinā bhuvam abhī3mām pṛthivīm mahīm | kuvit somasyāpām iti || RV_10,119.08

hantāham pṛthivīm imāṁ ni dadhānīha veha vā | kuvit somasyāpām iti || RV_10,119.09

oṣam it pṛthivīm ahaṁ jaṅghanānīha veha vā | kuvit somasyāpām iti || RV_10,119.10

divi me anyaḥ pakṣo3 ‘dho anyam acīkṛṣam | kuvit somasyāpām iti || RV_10,119.11

aham asmi mahāmaho ‘bhinabhyam udīṣitaḥ | kuvit somasyāpām iti || RV_10,119.12

gṛho yāmy araṁkṛto devebhyo havyavāhanaḥ | kuvit somasyāpām iti || RV_10,119.13

tad id āsa bhuvaneṣu jyeṣṭhaṁ yato jajña ugras tveṣanṛmṇaḥ | sadyo jajñāno ni riṇāti śatrūn anu yaṁ viśve madanty ūmāḥ || RV_10,120.01

vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṁ dadhāti | avyanac ca vyanac ca sasni saṁ te navanta prabhṛtā madeṣu || RV_10,120.02

tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ | svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ || RV_10,120.03

iti cid dhi tvā dhanā jayantam made-made anumadanti viprāḥ | ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ || RV_10,120.04

tvayā vayaṁ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri | codayāmi ta āyudhā vacobhiḥ saṁ te śiśāmi brahmaṇā vayāṁsi || RV_10,120.05

stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām | ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri || RV_10,120.06

ni tad dadhiṣe ‘varam paraṁ ca yasminn āvithāvasā duroṇe | ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi || RV_10,120.07

imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ | maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ || RV_10,120.08

evā mahān bṛhaddivo atharvāvocat svāṁ tanva1m indram eva | svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca || RV_10,120.09

hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt | sa dādhāra pṛthivīṁ dyām utemāṁ kasmai devāya haviṣā vidhema || RV_10,121.01

ya ātmadā baladā yasya viśva upāsate praśiṣaṁ yasya devāḥ | yasya chāyāmṛtaṁ yasya mṛtyuḥ kasmai devāya haviṣā vidhema || RV_10,121.02

yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva | ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema || RV_10,121.03

yasyeme himavanto mahitvā yasya samudraṁ rasayā sahāhuḥ | yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema || RV_10,121.04

yena dyaur ugrā pṛthivī ca dṛḻhā yena svaḥ stabhitaṁ yena nākaḥ | yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema || RV_10,121.05

yaṁ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne | yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema || RV_10,121.06

āpo ha yad bṛhatīr viśvam āyan garbhaṁ dadhānā janayantīr agnim | tato devānāṁ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema || RV_10,121.07

yaś cid āpo mahinā paryapaśyad dakṣaṁ dadhānā janayantīr yajñam | yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema || RV_10,121.08

mā no hiṁsīj janitā yaḥ pṛthivyā yo vā divaṁ satyadharmā jajāna | yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema || RV_10,121.09

prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva | yatkāmās te juhumas tan no astu vayaṁ syāma patayo rayīṇām || RV_10,121.10

vasuṁ na citramahasaṁ gṛṇīṣe vāmaṁ śevam atithim adviṣeṇyam | sa rāsate śurudho viśvadhāyaso ‘gnir hotā gṛhapatiḥ suvīryam || RV_10,122.01

juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato | ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam || RV_10,122.02

sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva | suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṁ juṣasva || RV_10,122.03

yajñasya ketum prathamam purohitaṁ haviṣmanta īḻate sapta vājinam | śṛṇvantam agniṁ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṁ devam pṛṇate suvīryam || RV_10,122.04

tvaṁ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva | tvām marjayan maruto dāśuṣo gṛhe tvāṁ stomebhir bhṛgavo vi rurucuḥ || RV_10,122.05

iṣaṁ duhan sudughāṁ viśvadhāyasaṁ yajñapriye yajamānāya sukrato | agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase || RV_10,122.06

tvām id asyā uṣaso vyuṣṭiṣu dūtaṁ kṛṇvānā ayajanta mānuṣāḥ | tvāṁ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare || RV_10,122.07

ni tvā vasiṣṭhā ahvanta vājinaṁ gṛṇanto agne vidatheṣu vedhasaḥ | rāyas poṣaṁ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ || RV_10,122.08

ayaṁ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne | imam apāṁ saṁgame sūryasya śiśuṁ na viprā matibhī rihanti || RV_10,123.01

samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṁ haryatasya darśi | ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṁ yonim abhy anūṣata vrāḥ || RV_10,123.02

samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḻāḥ | ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ || RV_10,123.03

jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman | ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma || RV_10,123.04

apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman | carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ || RV_10,123.05

nāke suparṇam upa yat patantaṁ hṛdā venanto abhy acakṣata tvā | hiraṇyapakṣaṁ varuṇasya dūtaṁ yamasya yonau śakunam bhuraṇyum || RV_10,123.06

ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni | vasāno atkaṁ surabhiṁ dṛśe kaṁ sva1r ṇa nāma janata priyāṇi || RV_10,123.07

drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman | bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi || RV_10,123.08

imaṁ no agna upa yajñam ehi pañcayāmaṁ trivṛtaṁ saptatantum | aso havyavāḻ uta naḥ purogā jyog eva dīrghaṁ tama āśayiṣṭhāḥ || RV_10,124.01

adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi | śivaṁ yat santam aśivo jahāmi svāt sakhyād araṇīṁ nābhim emi || RV_10,124.02

paśyann anyasyā atithiṁ vayāyā ṛtasya dhāma vi mime purūṇi | śaṁsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi || RV_10,124.03

bahvīḥ samā akaram antar asminn indraṁ vṛṇānaḥ pitaraṁ jahāmi | agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṁ tad avāmy āyan || RV_10,124.04

nirmāyā u tye asurā abhūvan tvaṁ ca mā varuṇa kāmayāse | ṛtena rājann anṛtaṁ viviñcan mama rāṣṭrasyādhipatyam ehi || RV_10,124.05

idaṁ svar idam id āsa vāmam ayam prakāśa urv a1ntarikṣam | hanāva vṛtraṁ nirehi soma haviṣ ṭvā santaṁ haviṣā yajāma || RV_10,124.06

kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat | kṣemaṁ kṛṇvānā janayo na sindhavas tā asya varṇaṁ śucayo bharibhrati || RV_10,124.07

tā asya jyeṣṭham indriyaṁ sacante tā īm ā kṣeti svadhayā madantīḥ | tā īṁ viśo na rājānaṁ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan || RV_10,124.08

bībhatsūnāṁ sayujaṁ haṁsam āhur apāṁ divyānāṁ sakhye carantam | anuṣṭubham anu carcūryamāṇam indraṁ ni cikyuḥ kavayo manīṣā || RV_10,124.09

ahaṁ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā || RV_10,125.01

ahaṁ somam āhanasam bibharmy ahaṁ tvaṣṭāram uta pūṣaṇam bhagam | ahaṁ dadhāmi draviṇaṁ haviṣmate suprāvye3 yajamānāya sunvate || RV_10,125.02

ahaṁ rāṣṭrī saṁgamanī vasūnāṁ cikituṣī prathamā yajñiyānām | tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm || RV_10,125.03

mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṁ śṛṇoty uktam | amantavo māṁ ta upa kṣiyanti śrudhi śruta śraddhivaṁ te vadāmi || RV_10,125.04

aham eva svayam idaṁ vadāmi juṣṭaṁ devebhir uta mānuṣebhiḥ | yaṁ kāmaye taṁ-tam ugraṁ kṛṇomi tam brahmāṇaṁ tam ṛṣiṁ taṁ sumedhām || RV_10,125.05

ahaṁ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u | ahaṁ janāya samadaṁ kṛṇomy ahaṁ dyāvāpṛthivī ā viveśa || RV_10,125.06

ahaṁ suve pitaram asya mūrdhan mama yonir apsv a1ntaḥ samudre | tato vi tiṣṭhe bhuvanānu viśvotāmūṁ dyāṁ varṣmaṇopa spṛśāmi || RV_10,125.07

aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā | paro divā para enā pṛthivyaitāvatī mahinā sam babhūva || RV_10,125.08

na tam aṁho na duritaṁ devāso aṣṭa martyam | sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ || RV_10,126.01

tad dhi vayaṁ vṛṇīmahe varuṇa mitrāryaman | yenā nir aṁhaso yūyam pātha nethā ca martyam ati dviṣaḥ || RV_10,126.02

te nūnaṁ no ‘yam ūtaye varuṇo mitro aryamā | nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ || RV_10,126.03

yūyaṁ viśvam pari pātha varuṇo mitro aryamā | yuṣmākaṁ śarmaṇi priye syāma supraṇītayo ’ti dviṣaḥ || RV_10,126.04

ādityāso ati sridho varuṇo mitro aryamā | ugram marudbhī rudraṁ huvemendram agniṁ svastaye ’ti dviṣaḥ || RV_10,126.05

netāra ū ṣu ṇas tiro varuṇo mitro aryamā | ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ || RV_10,126.06

śunam asmabhyam ūtaye varuṇo mitro aryamā | śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ || RV_10,126.07

yathā ha tyad vasavo gauryaṁ cit padi ṣitām amuñcatā yajatrāḥ | evo ṣv a1sman muñcatā vy aṁhaḥ pra tāry agne prataraṁ na āyuḥ || RV_10,126.08

rātrī vy akhyad āyatī purutrā devy a1kṣabhiḥ | viśvā adhi śriyo ‘dhita || RV_10,127.01

orv aprā amartyā nivato devy u1dvataḥ | jyotiṣā bādhate tamaḥ || RV_10,127.02

nir u svasāram askṛtoṣasaṁ devy āyatī | aped u hāsate tamaḥ || RV_10,127.03

sā no adya yasyā vayaṁ ni te yāmann avikṣmahi | vṛkṣe na vasatiṁ vayaḥ || RV_10,127.04

ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ | ni śyenāsaś cid arthinaḥ || RV_10,127.05

yāvayā vṛkya1ṁ vṛkaṁ yavaya stenam ūrmye | athā naḥ sutarā bhava || RV_10,127.06

upa mā pepiśat tamaḥ kṛṣṇaṁ vyaktam asthita | uṣa ṛṇeva yātaya || RV_10,127.07

upa te gā ivākaraṁ vṛṇīṣva duhitar divaḥ | rātri stomaṁ na jigyuṣe || RV_10,127.08

mamāgne varco vihaveṣv astu vayaṁ tvendhānās tanvam puṣema | mahyaṁ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema || RV_10,128.01

mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ | mamāntarikṣam urulokam astu mahyaṁ vātaḥ pavatāṁ kāme asmin || RV_10,128.02

mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ | daivyā hotāro vanuṣanta pūrve ‘riṣṭāḥ syāma tanvā suvīrāḥ || RV_10,128.03

mahyaṁ yajantu mama yāni havyākūtiḥ satyā manaso me astu | eno mā ni gāṁ katamac canāhaṁ viśve devāso adhi vocatā naḥ || RV_10,128.04

devīḥ ṣaḻ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam | mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan || RV_10,128.05

agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam | pratyañco yantu nigutaḥ punas te3 ‘maiṣāṁ cittam prabudhāṁ vi neśat || RV_10,128.06

dhātā dhātṝṇām bhuvanasya yas patir devaṁ trātāram abhimātiṣāham | imaṁ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṁ nyarthāt || RV_10,128.07

uruvyacā no mahiṣaḥ śarma yaṁsad asmin have puruhūtaḥ purukṣuḥ | sa naḥ prajāyai haryaśva mṛḻayendra mā no rīriṣo mā parā dāḥ || RV_10,128.08

ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān | vasavo rudrā ādityā uparispṛśam mograṁ cettāram adhirājam akran || RV_10,128.09

nāsad āsīn no sad āsīt tadānīṁ nāsīd rajo no vyomā paro yat | kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṁ gabhīram || RV_10,129.01

na mṛtyur āsīd amṛtaṁ na tarhi na rātryā ahna āsīt praketaḥ | ānīd avātaṁ svadhayā tad ekaṁ tasmād dhānyan na paraḥ kiṁ canāsa || RV_10,129.02

tama āsīt tamasā gūḻham agre ‘praketaṁ salilaṁ sarvam ā idam | tucchyenābhv apihitaṁ yad āsīt tapasas tan mahinājāyataikam || RV_10,129.03

kāmas tad agre sam avartatādhi manaso retaḥ prathamaṁ yad āsīt | sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā || RV_10,129.04

tiraścīno vitato raśmir eṣām adhaḥ svid āsī3d upari svid āsī3t | retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt || RV_10,129.05

ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṁ visṛṣṭiḥ | arvāg devā asya visarjanenāthā ko veda yata ābabhūva || RV_10,129.06

iyaṁ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na | yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda || RV_10,129.07

yo yajño viśvatas tantubhis tata ekaśataṁ devakarmebhir āyataḥ | ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate || RV_10,130.01

pumām̐ enaṁ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin | ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave || RV_10,130.02

kāsīt pramā pratimā kiṁ nidānam ājyaṁ kim āsīt paridhiḥ ka āsīt | chandaḥ kim āsīt praügaṁ kim ukthaṁ yad devā devam ayajanta viśve || RV_10,130.03

agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva | anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat || RV_10,130.04

virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ | viśvān devāñ jagaty ā viveśa tena cākḷpra ṛṣayo manuṣyāḥ || RV_10,130.05

cākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe | paśyan manye manasā cakṣasā tān ya imaṁ yajñam ayajanta pūrve || RV_10,130.06

sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ | pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo3 na raśmīn || RV_10,130.07

apa prāca indra viśvām̐ amitrān apāpāco abhibhūte nudasva | apodīco apa śūrādharāca urau yathā tava śarman madema || RV_10,131.01

kuvid aṅga yavamanto yavaṁ cid yathā dānty anupūrvaṁ viyūya | ihehaiṣāṁ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṁ na jagmuḥ || RV_10,131.02

nahi sthūry ṛtuthā yātam asti nota śravo vivide saṁgameṣu | gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ || RV_10,131.03

yuvaṁ surāmam aśvinā namucāv āsure sacā | vipipānā śubhas patī indraṁ karmasv āvatam || RV_10,131.04

putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṁsanābhiḥ | yat surāmaṁ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak || RV_10,131.05

indraḥ sutrāmā svavām̐ avobhiḥ sumṛḻīko bhavatu viśvavedāḥ | bādhatāṁ dveṣo abhayaṁ kṛṇotu suvīryasya patayaḥ syāma || RV_10,131.06

tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma | sa sutrāmā svavām̐ indro asme ārāc cid dveṣaḥ sanutar yuyotu || RV_10,131.07

ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi | ījānaṁ devāv aśvināv abhi sumnair avardhatām || RV_10,132.01

tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi | yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ || RV_10,132.02

adhā cin nu yad didhiṣāmahe vām abhi priyaṁ rekṇaḥ patyamānāḥ | dadvām̐ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni || RV_10,132.03

asāv anyo asura sūyata dyaus tvaṁ viśveṣāṁ varuṇāsi rājā | mūrdhā rathasya cākan naitāvatainasāntakadhruk || RV_10,132.04

asmin sv e3tac chakapūta eno hite mitre nigatān hanti vīrān | avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā || RV_10,132.05

yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani | ava priyā didiṣṭana sūro ninikta raśmibhiḥ || RV_10,132.06

yuvaṁ hy apnarājāv asīdataṁ tiṣṭhad rathaṁ na dhūrṣadaṁ vanarṣadam | tā naḥ kaṇūkayantīr nṛmedhas tatre aṁhasaḥ sumedhas tatre aṁhasaḥ || RV_10,132.07

pro ṣv asmai puroratham indrāya śūṣam arcata | abhīke cid u lokakṛt saṁge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.01

tvaṁ sindhūm̐r avāsṛjo ‘dharāco ahann ahim | aśatrur indra jajñiṣe viśvam puṣyasi vāryaṁ taṁ tvā pari ṣvajāmahe nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.02

vi ṣu viśvā arātayo ‘ryo naśanta no dhiyaḥ | astāsi śatrave vadhaṁ yo na indra jighāṁsati yā te rātir dadir vasu nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.03

yo na indrābhito jano vṛkāyur ādideśati | adhaspadaṁ tam īṁ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.04

yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ | ava tasya balaṁ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.05

vayam indra tvāyavaḥ sakhitvam ā rabhāmahe | ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.06

asmabhyaṁ su tvam indra tāṁ śikṣa yā dohate prati varaṁ jaritre | acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ || RV_10,133.07

ubhe yad indra rodasī āpaprāthoṣā iva | mahāntaṁ tvā mahīnāṁ samrājaṁ carṣaṇīnāṁ devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.01

ava sma durhaṇāyato martasya tanuhi sthiram | adhaspadaṁ tam īṁ kṛdhi yo asmām̐ ādideśati devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.02

ava tyā bṛhatīr iṣo viśvaścandrā amitrahan | śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.03

ava yat tvaṁ śatakratav indra viśvāni dhūnuṣe | rayiṁ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.04

ava svedā ivābhito viṣvak patantu didyavaḥ | dūrvāyā iva tantavo vy a1smad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.05

dīrghaṁ hy aṅkuśaṁ yathā śaktim bibharṣi mantumaḥ | pūrveṇa maghavan padājo vayāṁ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.06

nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṁ carāmasi | pakṣebhir apikakṣebhir atrābhi saṁ rabhāmahe || RV_10,134.07

yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ | atrā no viśpatiḥ pitā purāṇām̐ anu venati || RV_10,135.01

purāṇām̐ anuvenantaṁ carantam pāpayāmuyā | asūyann abhy acākaśaṁ tasmā aspṛhayam punaḥ || RV_10,135.02

yaṁ kumāra navaṁ ratham acakram manasākṛṇoḥ | ekeṣaṁ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi || RV_10,135.03

yaṁ kumāra prāvartayo rathaṁ viprebhyas pari | taṁ sāmānu prāvartata sam ito nāvy āhitam || RV_10,135.04

kaḥ kumāram ajanayad rathaṁ ko nir avartayat | kaḥ svit tad adya no brūyād anudeyī yathābhavat || RV_10,135.05

yathābhavad anudeyī tato agram ajāyata | purastād budhna ātataḥ paścān nirayaṇaṁ kṛtam || RV_10,135.06

idaṁ yamasya sādanaṁ devamānaṁ yad ucyate | iyam asya dhamyate nāḻīr ayaṁ gīrbhiḥ pariṣkṛtaḥ || RV_10,135.07

keśy a1gniṁ keśī viṣaṁ keśī bibharti rodasī | keśī viśvaṁ svar dṛśe keśīdaṁ jyotir ucyate || RV_10,136.01

munayo vātaraśanāḥ piśaṅgā vasate malā | vātasyānu dhrājiṁ yanti yad devāso avikṣata || RV_10,136.02

unmaditā mauneyena vātām̐ ā tasthimā vayam | śarīred asmākaṁ yūyam martāso abhi paśyatha || RV_10,136.03

antarikṣeṇa patati viśvā rūpāvacākaśat | munir devasya-devasya saukṛtyāya sakhā hitaḥ || RV_10,136.04

vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ | ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ || RV_10,136.05

apsarasāṁ gandharvāṇām mṛgāṇāṁ caraṇe caran | keśī ketasya vidvān sakhā svādur madintamaḥ || RV_10,136.06

vāyur asmā upāmanthat pinaṣṭi smā kunannamā | keśī viṣasya pātreṇa yad rudreṇāpibat saha || RV_10,136.07

uta devā avahitaṁ devā un nayathā punaḥ | utāgaś cakruṣaṁ devā devā jīvayathā punaḥ || RV_10,137.01

dvāv imau vātau vāta ā sindhor ā parāvataḥ | dakṣaṁ te anya ā vātu parānyo vātu yad rapaḥ || RV_10,137.02

ā vāta vāhi bheṣajaṁ vi vāta vāhi yad rapaḥ | tvaṁ hi viśvabheṣajo devānāṁ dūta īyase || RV_10,137.03

ā tvāgamaṁ śaṁtātibhir atho ariṣṭatātibhiḥ | dakṣaṁ te bhadram ābhārṣam parā yakṣmaṁ suvāmi te || RV_10,137.04

trāyantām iha devās trāyatām marutāṁ gaṇaḥ | trāyantāṁ viśvā bhūtāni yathāyam arapā asat || RV_10,137.05

āpa id vā u bheṣajīr āpo amīvacātanīḥ | āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam || RV_10,137.06

hastābhyāṁ daśaśākhābhyāṁ jihvā vācaḥ purogavī | anāmayitnubhyāṁ tvā tābhyāṁ tvopa spṛśāmasi || RV_10,137.07

tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam | yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṁsayaḥ || RV_10,138.01

avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam | avardhayo vanino asya daṁsasā śuśoca sūrya ṛtajātayā girā || RV_10,138.02

vi sūryo madhye amucad rathaṁ divo vidad dāsāya pratimānam āryaḥ | dṛḻhāni pipror asurasya māyina indro vy āsyac cakṛvām̐ ṛjiśvanā || RV_10,138.03

anādhṛṣṭāni dhṛṣito vy āsyan nidhīm̐r adevām̐ amṛṇad ayāsyaḥ | māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūm̐r aśṛṇād virukmatā || RV_10,138.04

ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate | indrasya vajrād abibhed abhiśnathaḥ prākrāmac chundhyūr ajahād uṣā anaḥ || RV_10,138.05

etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam | māsāṁ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā || RV_10,138.06

sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayām̐ ajasram | tasya pūṣā prasave yāti vidvān sampaśyan viśvā bhuvanāni gopāḥ || RV_10,139.01

nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam | sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṁ ca ketum || RV_10,139.02

rāyo budhnaḥ saṁgamano vasūnāṁ viśvā rūpābhi caṣṭe śacībhiḥ | deva iva savitā satyadharmendro na tasthau samare dhanānām || RV_10,139.03

viśvāvasuṁ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan | tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīm̐r apaśyat || RV_10,139.04

viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ | yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ || RV_10,139.05

sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām | prāsāṁ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām || RV_10,139.06

agne tava śravo vayo mahi bhrājante arcayo vibhāvaso | bṛhadbhāno śavasā vājam ukthya1ṁ dadhāsi dāśuṣe kave || RV_10,140.01

pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā | putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe || RV_10,140.02

ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ | tve iṣaḥ saṁ dadhur bhūrivarpasaś citrotayo vāmajātāḥ || RV_10,140.03

irajyann agne prathayasva jantubhir asme rāyo amartya | sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṁ kratum || RV_10,140.04

iṣkartāram adhvarasya pracetasaṁ kṣayantaṁ rādhaso mahaḥ | rātiṁ vāmasya subhagām mahīm iṣaṁ dadhāsi sānasiṁ rayim || RV_10,140.05

ṛtāvānam mahiṣaṁ viśvadarśatam agniṁ sumnāya dadhire puro janāḥ | śrutkarṇaṁ saprathastamaṁ tvā girā daivyam mānuṣā yugā || RV_10,140.06

agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava | pra no yaccha viśas pate dhanadā asi nas tvam || RV_10,141.01

pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ | pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ || RV_10,141.02

somaṁ rājānam avase ‘gniṁ gīrbhir havāmahe | ādityān viṣṇuṁ sūryam brahmāṇaṁ ca bṛhaspatim || RV_10,141.03

indravāyū bṛhaspatiṁ suhaveha havāmahe | yathā naḥ sarva ij janaḥ saṁgatyāṁ sumanā asat || RV_10,141.04

aryamaṇam bṛhaspatim indraṁ dānāya codaya | vātaṁ viṣṇuṁ sarasvatīṁ savitāraṁ ca vājinam || RV_10,141.05

tvaṁ no agne agnibhir brahma yajñaṁ ca vardhaya | tvaṁ no devatātaye rāyo dānāya codaya || RV_10,141.06

ayam agne jaritā tve abhūd api sahasaḥ sūno nahy a1nyad asty āpyam | bhadraṁ hi śarma trivarūtham asti ta āre hiṁsānām apa didyum ā kṛdhi || RV_10,142.01

pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase | pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā || RV_10,142.02

uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ | uta khilyā urvarāṇām bhavanti mā te hetiṁ taviṣīṁ cukrudhāma || RV_10,142.03

yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā | yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma || RV_10,142.04

praty asya śreṇayo dadṛśra ekaṁ niyānam bahavo rathāsaḥ | bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim || RV_10,142.05

ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ | uc chvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu || RV_10,142.06

apām idaṁ nyayanaṁ samudrasya niveśanam | anyaṁ kṛṇuṣvetaḥ panthāṁ tena yāhi vaśām̐ anu || RV_10,142.07

āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ | hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime || RV_10,142.08

tyaṁ cid atrim ṛtajuram artham aśvaṁ na yātave | kakṣīvantaṁ yadī punā rathaṁ na kṛṇutho navam || RV_10,143.01

tyaṁ cid aśvaṁ na vājinam areṇavo yam atnata | dṛḻhaṁ granthiṁ na vi ṣyatam atriṁ yaviṣṭham ā rajaḥ || RV_10,143.02

narā daṁsiṣṭhāv atraye śubhrā siṣāsataṁ dhiyaḥ | athā hi vāṁ divo narā punaḥ stomo na viśase || RV_10,143.03

cite tad vāṁ surādhasā rātiḥ sumatir aśvinā | ā yan naḥ sadane pṛthau samane parṣatho narā || RV_10,143.04

yuvam bhujyuṁ samudra ā rajasaḥ pāra īṅkhitam | yātam acchā patatribhir nāsatyā sātaye kṛtam || RV_10,143.05

ā vāṁ sumnaiḥ śaṁyū iva maṁhiṣṭhā viśvavedasā | sam asme bhūṣataṁ narotsaṁ na pipyuṣīr iṣaḥ || RV_10,143.06

ayaṁ hi te amartya indur atyo na patyate | dakṣo viśvāyur vedhase || RV_10,144.01

ayam asmāsu kāvya ṛbhur vajro dāsvate | ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam || RV_10,144.02

ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṁsagaḥ | ava dīdhed ahīśuvaḥ || RV_10,144.03

yaṁ suparṇaḥ parāvataḥ śyenasya putra ābharat | śatacakraṁ yo3 ‘hyo vartaniḥ || RV_10,144.04

yaṁ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ | enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā || RV_10,144.05

evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ | kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ || RV_10,144.06

imāṁ khanāmy oṣadhiṁ vīrudham balavattamām | yayā sapatnīm bādhate yayā saṁvindate patim || RV_10,145.01

uttānaparṇe subhage devajūte sahasvati | sapatnīm me parā dhama patim me kevalaṁ kuru || RV_10,145.02

uttarāham uttara uttared uttarābhyaḥ | athā sapatnī yā mamādharā sādharābhyaḥ || RV_10,145.03

nahy asyā nāma gṛbhṇāmi no asmin ramate jane | parām eva parāvataṁ sapatnīṁ gamayāmasi || RV_10,145.04

aham asmi sahamānātha tvam asi sāsahiḥ | ubhe sahasvatī bhūtvī sapatnīm me sahāvahai || RV_10,145.05

upa te ‘dhāṁ sahamānām abhi tvādhāṁ sahīyasā | mām anu pra te mano vatsaṁ gaur iva dhāvatu pathā vār iva dhāvatu || RV_10,145.06

araṇyāny araṇyāny asau yā preva naśyasi | kathā grāmaṁ na pṛcchasi na tvā bhīr iva vindatī3m̐ || RV_10,146.01

vṛṣāravāya vadate yad upāvati ciccikaḥ | āghāṭibhir iva dhāvayann araṇyānir mahīyate || RV_10,146.02

uta gāva ivādanty uta veśmeva dṛśyate | uto araṇyāniḥ sāyaṁ śakaṭīr iva sarjati || RV_10,146.03

gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt | vasann araṇyānyāṁ sāyam akrukṣad iti manyate || RV_10,146.04

na vā araṇyānir hanty anyaś cen nābhigacchati | svādoḥ phalasya jagdhvāya yathākāmaṁ ni padyate || RV_10,146.05

āñjanagandhiṁ surabhim bahvannām akṛṣīvalām | prāham mṛgāṇām mātaram araṇyānim aśaṁsiṣam || RV_10,146.06

śrat te dadhāmi prathamāya manyave ‘han yad vṛtraṁ naryaṁ viver apaḥ | ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ || RV_10,147.01

tvam māyābhir anavadya māyinaṁ śravasyatā manasā vṛtram ardayaḥ | tvām in naro vṛṇate gaviṣṭiṣu tvāṁ viśvāsu havyāsv iṣṭiṣu || RV_10,147.02

aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham | arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane || RV_10,147.03

sa in nu rāyaḥ subhṛtasya cākanan madaṁ yo asya raṁhyaṁ ciketati | tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ || RV_10,147.04

tvaṁ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ | tvaṁ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā || RV_10,147.05

suṣvāṇāsa indra stumasi tvā sasavāṁsaś ca tuvinṛmṇa vājam | ā no bhara suvitaṁ yasya cākan tmanā tanā sanuyāma tvotāḥ || RV_10,148.01

ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ | guhā hitaṁ guhyaṁ gūḻham apsu bibhṛmasi prasravaṇe na somam || RV_10,148.02

aryo vā giro abhy arca vidvān ṛṣīṇāṁ vipraḥ sumatiṁ cakānaḥ | te syāma ye raṇayanta somair enota tubhyaṁ rathoḻha bhakṣaiḥ || RV_10,148.03

imā brahmendra tubhyaṁ śaṁsi dā nṛbhyo nṛṇāṁ śūra śavaḥ | tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn || RV_10,148.04

śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ | ā yas te yoniṁ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ || RV_10,148.05

savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṁhat | aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṁ savitā samudram || RV_10,149.01

yatrā samudraḥ skabhito vy aunad apāṁ napāt savitā tasya veda | ato bhūr ata ā utthitaṁ rajo ’to dyāvāpṛthivī aprathetām || RV_10,149.02

paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā | suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma || RV_10,149.03

gāva iva grāmaṁ yūyudhir ivāśvān vāśreva vatsaṁ sumanā duhānā | patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ || RV_10,149.04

hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin | evā tvārcann avase vandamānaḥ somasyevāṁśum prati jāgarāham || RV_10,149.05

samiddhaś cit sam idhyase devebhyo havyavāhana | ādityai rudrair vasubhir na ā gahi mṛḻīkāya na ā gahi || RV_10,150.01

imaṁ yajñam idaṁ vaco jujuṣāṇa upāgahi | martāsas tvā samidhāna havāmahe mṛḻīkāya havāmahe || RV_10,150.02

tvām u jātavedasaṁ viśvavāraṁ gṛṇe dhiyā | agne devām̐ ā vaha naḥ priyavratān mṛḻīkāya priyavratān || RV_10,150.03

agnir devo devānām abhavat purohito ‘gnim manuṣyā3 ṛṣayaḥ sam īdhire | agnim maho dhanasātāv ahaṁ huve mṛḻīkaṁ dhanasātaye || RV_10,150.04

agnir atrim bharadvājaṁ gaviṣṭhiram prāvan naḥ kaṇvaṁ trasadasyum āhave | agniṁ vasiṣṭho havate purohito mṛḻīkāya purohitaḥ || RV_10,150.05

śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ | śraddhām bhagasya mūrdhani vacasā vedayāmasi || RV_10,151.01

priyaṁ śraddhe dadataḥ priyaṁ śraddhe didāsataḥ | priyam bhojeṣu yajvasv idam ma uditaṁ kṛdhi || RV_10,151.02

yathā devā asureṣu śraddhām ugreṣu cakrire | evam bhojeṣu yajvasv asmākam uditaṁ kṛdhi || RV_10,151.03

śraddhāṁ devā yajamānā vāyugopā upāsate | śraddhāṁ hṛdayya1yākūtyā śraddhayā vindate vasu || RV_10,151.04

śraddhām prātar havāmahe śraddhām madhyaṁdinam pari | śraddhāṁ sūryasya nimruci śraddhe śrad dhāpayeha naḥ || RV_10,151.05

śāsa itthā mahām̐ asy amitrakhādo adbhutaḥ | na yasya hanyate sakhā na jīyate kadā cana || RV_10,152.01

svastidā viśas patir vṛtrahā vimṛdho vaśī | vṛṣendraḥ pura etu naḥ somapā abhayaṁkaraḥ || RV_10,152.02

vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja | vi manyum indra vṛtrahann amitrasyābhidāsataḥ || RV_10,152.03

vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ | yo asmām̐ abhidāsaty adharaṁ gamayā tamaḥ || RV_10,152.04

apendra dviṣato mano ‘pa jijyāsato vadham | vi manyoḥ śarma yaccha varīyo yavayā vadham || RV_10,152.05

īṅkhayantīr apasyuva indraṁ jātam upāsate | bhejānāsaḥ suvīryam || RV_10,153.01

tvam indra balād adhi sahaso jāta ojasaḥ | tvaṁ vṛṣan vṛṣed asi || RV_10,153.02

tvam indrāsi vṛtrahā vy a1ntarikṣam atiraḥ | ud dyām astabhnā ojasā || RV_10,153.03

tvam indra sajoṣasam arkam bibharṣi bāhvoḥ | vajraṁ śiśāna ojasā || RV_10,153.04

tvam indrābhibhūr asi viśvā jātāny ojasā | sa viśvā bhuva ābhavaḥ || RV_10,153.05

soma ekebhyaḥ pavate ghṛtam eka upāsate | yebhyo madhu pradhāvati tām̐ś cid evāpi gacchatāt || RV_10,154.01

tapasā ye anādhṛṣyās tapasā ye svar yayuḥ | tapo ye cakrire mahas tām̐ś cid evāpi gacchatāt || RV_10,154.02

ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vā sahasradakṣiṇās tām̐ś cid evāpi gacchatāt || RV_10,154.03

ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ | pitṝn tapasvato yama tām̐ś cid evāpi gacchatāt || RV_10,154.04

sahasraṇīthāḥ kavayo ye gopāyanti sūryam | ṛṣīn tapasvato yama tapojām̐ api gacchatāt || RV_10,154.05

arāyi kāṇe vikaṭe giriṁ gaccha sadānve | śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi || RV_10,155.01

catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī | arāyyam brahmaṇas pate tīkṣṇaśṛṇgodṛṣann ihi || RV_10,155.02

ado yad dāru plavate sindhoḥ pāre apūruṣam | tad ā rabhasva durhaṇo tena gaccha parastaram || RV_10,155.03

yad dha prācīr ajagantoro maṇḍūradhāṇikīḥ | hatā indrasya śatravaḥ sarve budbudayāśavaḥ || RV_10,155.04

parīme gām aneṣata pary agnim ahṛṣata | deveṣv akrata śravaḥ ka imām̐ ā dadharṣati || RV_10,155.05

agniṁ hinvantu no dhiyaḥ saptim āśum ivājiṣu | tena jeṣma dhanaṁ-dhanam || RV_10,156.01

yayā gā ākarāmahe senayāgne tavotyā | tāṁ no hinva maghattaye || RV_10,156.02

āgne sthūraṁ rayim bhara pṛthuṁ gomantam aśvinam | aṅdhi khaṁ vartayā paṇim || RV_10,156.03

agne nakṣatram ajaram ā sūryaṁ rohayo divi | dadhaj jyotir janebhyaḥ || RV_10,156.04

agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat | bodhā stotre vayo dadhat || RV_10,156.05

imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ || RV_10,157.01

yajñaṁ ca nas tanvaṁ ca prajāṁ cādityair indraḥ saha cīkḷpāti || RV_10,157.02

ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām || RV_10,157.03

hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ || RV_10,157.04

pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan || RV_10,157.05

sūryo no divas pātu vāto antarikṣāt | agnir naḥ pārthivebhyaḥ || RV_10,158.01

joṣā savitar yasya te haraḥ śataṁ savām̐ arhati | pāhi no didyutaḥ patantyāḥ || RV_10,158.02

cakṣur no devaḥ savitā cakṣur na uta parvataḥ | cakṣur dhātā dadhātu naḥ || RV_10,158.03

cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ | saṁ cedaṁ vi ca paśyema || RV_10,158.04

susaṁdṛśaṁ tvā vayam prati paśyema sūrya | vi paśyema nṛcakṣasaḥ || RV_10,158.05

ud asau sūryo agād ud ayam māmako bhagaḥ | ahaṁ tad vidvalā patim abhy asākṣi viṣāsahiḥ || RV_10,159.01

ahaṁ ketur aham mūrdhāham ugrā vivācanī | mamed anu kratum patiḥ sehānāyā upācaret || RV_10,159.02

mama putrāḥ śatruhaṇo ’tho me duhitā virāṭ | utāham asmi saṁjayā patyau me śloka uttamaḥ || RV_10,159.03

yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ | idaṁ tad akri devā asapatnā kilābhuvam || RV_10,159.04

asapatnā sapatnaghnī jayanty abhibhūvarī | āvṛkṣam anyāsāṁ varco rādho astheyasām iva || RV_10,159.05

sam ajaiṣam imā ahaṁ sapatnīr abhibhūvarī | yathāham asya vīrasya virājāni janasya ca || RV_10,159.06

tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca | indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ || RV_10,160.01

tubhyaṁ sutās tubhyam u sotvāsas tvāṁ giraḥ śvātryā ā hvayanti | indredam adya savanaṁ juṣāṇo viśvasya vidvām̐ iha pāhi somam || RV_10,160.02

ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti | na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti || RV_10,160.03

anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam | nir aratnau maghavā taṁ dadhāti brahmadviṣo hanty anānudiṣṭaḥ || RV_10,160.04

aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u | ābhūṣantas te sumatau navāyāṁ vayam indra tvā śunaṁ huvema || RV_10,160.05

muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt | grāhir jagrāha yadi vaitad enaṁ tasyā indrāgnī pra mumuktam enam || RV_10,161.01

yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṁ nīta eva | tam ā harāmi nirṛter upasthād aspārṣam enaṁ śataśāradāya || RV_10,161.02

sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam | śataṁ yathemaṁ śarado nayātīndro viśvasya duritasya pāram || RV_10,161.03

śataṁ jīva śarado vardhamānaḥ śataṁ hemantāñ chatam u vasantān | śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ || RV_10,161.04

āhārṣaṁ tvāvidaṁ tvā punar āgāḥ punarnava | sarvāṅga sarvaṁ te cakṣuḥ sarvam āyuś ca te ‘vidam || RV_10,161.05

brahmaṇāgniḥ saṁvidāno rakṣohā bādhatām itaḥ | amīvā yas te garbhaṁ durṇāmā yonim āśaye || RV_10,162.01

yas te garbham amīvā durṇāmā yonim āśaye | agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat || RV_10,162.02

yas te hanti patayantaṁ niṣatsnuṁ yaḥ sarīsṛpam | jātaṁ yas te jighāṁsati tam ito nāśayāmasi || RV_10,162.03

yas ta ūrū viharaty antarā dampatī śaye | yoniṁ yo antar āreḻhi tam ito nāśayāmasi || RV_10,162.04

yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate | prajāṁ yas te jighāṁsati tam ito nāśayāmasi || RV_10,162.05

yas tvā svapnena tamasā mohayitvā nipadyate | prajāṁ yas te jighāṁsati tam ito nāśayāmasi || RV_10,162.06

akṣībhyāṁ te nāsikābhyāṁ karṇābhyāṁ chubukād adhi | yakṣmaṁ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te || RV_10,163.01

grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt | yakṣmaṁ doṣaṇya1m aṁsābhyām bāhubhyāṁ vi vṛhāmi te || RV_10,163.02

āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi | yakṣmam matasnābhyāṁ yaknaḥ plāśibhyo vi vṛhāmi te || RV_10,163.03

ūrubhyāṁ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām | yakṣmaṁ śroṇibhyām bhāsadād bhaṁsaso vi vṛhāmi te || RV_10,163.04

mehanād vanaṁkaraṇāl lomabhyas te nakhebhyaḥ | yakṣmaṁ sarvasmād ātmanas tam idaṁ vi vṛhāmi te || RV_10,163.05

aṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi | yakṣmaṁ sarvasmād ātmanas tam idaṁ vi vṛhāmi te || RV_10,163.06

apehi manasas pate ‘pa krāma paraś cara | paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ || RV_10,164.01

bhadraṁ vai varaṁ vṛṇate bhadraṁ yuñjanti dakṣiṇam | bhadraṁ vaivasvate cakṣur bahutrā jīvato manaḥ || RV_10,164.02

yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ | agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu || RV_10,164.03

yad indra brahmaṇas pate ‘bhidrohaṁ carāmasi | pracetā na āṅgiraso dviṣatām pātv aṁhasaḥ || RV_10,164.04

ajaiṣmādyāsanāma cābhūmānāgaso vayam | jāgratsvapnaḥ saṁkalpaḥ pāpo yaṁ dviṣmas taṁ sa ṛcchatu yo no dveṣṭi tam ṛcchatu || RV_10,164.05

devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma | tasmā arcāma kṛṇavāma niṣkṛtiṁ śaṁ no astu dvipade śaṁ catuṣpade || RV_10,165.01

śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu | agnir hi vipro juṣatāṁ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu || RV_10,165.02

hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṁ kṛṇute agnidhāne | śaṁ no gobhyaś ca puruṣebhyaś cāstu mā no hiṁsīd iha devāḥ kapotaḥ || RV_10,165.03

yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti | yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave || RV_10,165.04

ṛcā kapotaṁ nudata praṇodam iṣam madantaḥ pari gāṁ nayadhvam | saṁyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ || RV_10,165.05

ṛṣabham mā samānānāṁ sapatnānāṁ viṣāsahim | hantāraṁ śatrūṇāṁ kṛdhi virājaṁ gopatiṁ gavām || RV_10,166.01

aham asmi sapatnahendra ivāriṣṭo akṣataḥ | adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ || RV_10,166.02

atraiva vo ‘pi nahyāmy ubhe ārtnī iva jyayā | vācas pate ni ṣedhemān yathā mad adharaṁ vadān || RV_10,166.03

abhibhūr aham āgamaṁ viśvakarmeṇa dhāmnā | ā vaś cittam ā vo vratam ā vo ‘haṁ samitiṁ dade || RV_10,166.04

yogakṣemaṁ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm | adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva || RV_10,166.05

tubhyedam indra pari ṣicyate madhu tvaṁ sutasya kalaśasya rājasi | tvaṁ rayim puruvīrām u nas kṛdhi tvaṁ tapaḥ paritapyājayaḥ svaḥ || RV_10,167.01

svarjitam mahi mandānam andhaso havāmahe pari śakraṁ sutām̐ upa | imaṁ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe || RV_10,167.02

somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi | tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśām̐ abhakṣayam || RV_10,167.03

prasūto bhakṣam akaraṁ carāv api stomaṁ cemam prathamaḥ sūrir un mṛje | sute sātena yady āgamaṁ vām prati viśvāmitrajamadagnī dame || RV_10,167.04

vātasya nu mahimānaṁ rathasya rujann eti stanayann asya ghoṣaḥ | divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan || RV_10,168.01

sam prerate anu vātasya viṣṭhā ainaṁ gacchanti samanaṁ na yoṣāḥ | tābhiḥ sayuk sarathaṁ deva īyate ‘sya viśvasya bhuvanasya rājā || RV_10,168.02

antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ | apāṁ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva || RV_10,168.03

ātmā devānām bhuvanasya garbho yathāvaśaṁ carati deva eṣaḥ | ghoṣā id asya śṛṇvire na rūpaṁ tasmai vātāya haviṣā vidhema || RV_10,168.04

mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām | pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḻa || RV_10,169.01

yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda | yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha || RV_10,169.02

yā deveṣu tanva1m airayanta yāsāṁ somo viśvā rūpāṇi veda | tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi || RV_10,169.03

prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṁvidānaḥ | śivāḥ satīr upa no goṣṭham ākas tāsāṁ vayam prajayā saṁ sadema || RV_10,169.04

vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam | vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati || RV_10,170.01

vibhrāḍ bṛhat subhṛtaṁ vājasātamaṁ dharman divo dharuṇe satyam arpitam | amitrahā vṛtrahā dasyuhaṁtamaṁ jyotir jajñe asurahā sapatnahā || RV_10,170.02

idaṁ śreṣṭhaṁ jyotiṣāṁ jyotir uttamaṁ viśvajid dhanajid ucyate bṛhat | viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam || RV_10,170.03

vibhrājañ jyotiṣā sva1r agaccho rocanaṁ divaḥ | yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā || RV_10,170.04

tvaṁ tyam iṭato ratham indra prāvaḥ sutāvataḥ | aśṛṇoḥ somino havam || RV_10,171.01

tvam makhasya dodhataḥ śiro ‘va tvaco bharaḥ | agacchaḥ somino gṛham || RV_10,171.02

tvaṁ tyam indra martyam āstrabudhnāya venyam | muhuḥ śrathnā manasyave || RV_10,171.03

tvaṁ tyam indra sūryam paścā santam puras kṛdhi | devānāṁ cit tiro vaśam || RV_10,171.04

ā yāhi vanasā saha gāvaḥ sacanta vartaniṁ yad ūdhabhiḥ || RV_10,172.01

ā yāhi vasvyā dhiyā maṁhiṣṭho jārayanmakhaḥ sudānubhiḥ || RV_10,172.02

pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi || RV_10,172.03

uṣā apa svasus tamaḥ saṁ vartayati vartaniṁ sujātatā || RV_10,172.04

ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ | viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat || RV_10,173.01

ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ | indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya || RV_10,173.02

imam indro adīdharad dhruvaṁ dhruveṇa haviṣā | tasmai somo adhi bravat tasmā u brahmaṇas patiḥ || RV_10,173.03

dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime | dhruvaṁ viśvam idaṁ jagad dhruvo rājā viśām ayam || RV_10,173.04

dhruvaṁ te rājā varuṇo dhruvaṁ devo bṛhaspatiḥ | dhruvaṁ ta indraś cāgniś ca rāṣṭraṁ dhārayatāṁ dhruvam || RV_10,173.05

dhruvaṁ dhruveṇa haviṣābhi somam mṛśāmasi | atho ta indraḥ kevalīr viśo balihṛtas karat || RV_10,173.06

abhīvartena haviṣā yenendro abhivāvṛte | tenāsmān brahmaṇas pate ‘bhi rāṣṭrāya vartaya || RV_10,174.01

abhivṛtya sapatnān abhi yā no arātayaḥ | abhi pṛtanyantaṁ tiṣṭhābhi yo na irasyati || RV_10,174.02

abhi tvā devaḥ savitābhi somo avīvṛtat | abhi tvā viśvā bhūtāny abhīvarto yathāsasi || RV_10,174.03

yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ | idaṁ tad akri devā asapatnaḥ kilābhuvam || RV_10,174.04

asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | yathāham eṣām bhūtānāṁ virājāni janasya ca || RV_10,174.05

pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā | dhūrṣu yujyadhvaṁ sunuta || RV_10,175.01

grāvāṇo apa ducchunām apa sedhata durmatim | usrāḥ kartana bheṣajam || RV_10,175.02

grāvāṇa upareṣv ā mahīyante sajoṣasaḥ | vṛṣṇe dadhato vṛṣṇyam || RV_10,175.03

grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā | yajamānāya sunvate || RV_10,175.04

pra sūnava ṛbhūṇām bṛhan navanta vṛjanā | kṣāmā ye viśvadhāyaso ‘śnan dhenuṁ na mātaram || RV_10,176.01

pra devaṁ devyā dhiyā bharatā jātavedasam | havyā no vakṣad ānuṣak || RV_10,176.02

ayam u ṣya pra devayur hotā yajñāya nīyate | ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā || RV_10,176.03

ayam agnir uruṣyaty amṛtād iva janmanaḥ | sahasaś cit sahīyān devo jīvātave kṛtaḥ || RV_10,176.04

pataṁgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ | samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ || RV_10,177.01

pataṁgo vācam manasā bibharti tāṁ gandharvo ‘vadad garbhe antaḥ | tāṁ dyotamānāṁ svaryam manīṣām ṛtasya pade kavayo ni pānti || RV_10,177.02

apaśyaṁ gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ || RV_10,177.03

tyam ū ṣu vājinaṁ devajūtaṁ sahāvānaṁ tarutāraṁ rathānām | ariṣṭanemim pṛtanājam āśuṁ svastaye tārkṣyam ihā huvema || RV_10,178.01

indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema | urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma || RV_10,178.02

sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna | sahasrasāḥ śatasā asya raṁhir na smā varante yuvatiṁ na śaryām || RV_10,178.03

ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam | yadi śrāto juhotana yady aśrāto mamattana || RV_10,179.01

śrātaṁ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam | pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṁ carantam || RV_10,179.02

śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṁ navīyaḥ | mādhyaṁdinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ || RV_10,179.03

pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu | indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām || RV_10,180.01

mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ | sṛkaṁ saṁśāya pavim indra tigmaṁ vi śatrūn tāḻhi vi mṛdho nudasva || RV_10,180.02

indra kṣatram abhi vāmam ojo ‘jāyathā vṛṣabha carṣaṇīnām | apānudo janam amitrayantam uruṁ devebhyo akṛṇor u lokam || RV_10,180.03

prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat | dhātur dyutānāt savituś ca viṣṇo rathaṁtaram ā jabhārā vasiṣṭhaḥ || RV_10,181.01

avindan te atihitaṁ yad āsīd yajñasya dhāma paramaṁ guhā yat | dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ || RV_10,181.02

te ‘vindan manasā dīdhyānā yajuḥ ṣkannam prathamaṁ devayānam | dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete || RV_10,181.03

bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṁsāya manma | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ || RV_10,182.01

narāśaṁso no ‘vatu prayāje śaṁ no astv anuyājo haveṣu | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ || RV_10,182.02

tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ || RV_10,182.03

apaśyaṁ tvā manasā cekitānaṁ tapaso jātaṁ tapaso vibhūtam | iha prajām iha rayiṁ rarāṇaḥ pra jāyasva prajayā putrakāma || RV_10,183.01

apaśyaṁ tvā manasā dīdhyānāṁ svāyāṁ tanū ṛtvye nādhamānām | upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme || RV_10,183.02

ahaṁ garbham adadhām oṣadhīṣv ahaṁ viśveṣu bhuvaneṣv antaḥ | aham prajā ajanayam pṛthivyām ahaṁ janibhyo aparīṣu putrān || RV_10,183.03

viṣṇur yoniṁ kalpayatu tvaṣṭā rūpāṇi piṁśatu | ā siñcatu prajāpatir dhātā garbhaṁ dadhātu te || RV_10,184.01

garbhaṁ dhehi sinīvāli garbhaṁ dhehi sarasvati | garbhaṁ te aśvinau devāv ā dhattām puṣkarasrajā || RV_10,184.02

hiraṇyayī araṇī yaṁ nirmanthato aśvinā | taṁ te garbhaṁ havāmahe daśame māsi sūtave || RV_10,184.03

mahi trīṇām avo ‘stu dyukṣam mitrasyāryamṇaḥ | durādharṣaṁ varuṇasya || RV_10,185.01

nahi teṣām amā cana nādhvasu vāraṇeṣu | īśe ripur aghaśaṁsaḥ || RV_10,185.02

yasmai putrāso aditeḥ pra jīvase martyāya | jyotir yacchanty ajasram || RV_10,185.03

vāta ā vātu bheṣajaṁ śambhu mayobhu no hṛde | pra ṇa āyūṁṣi tāriṣat || RV_10,186.01

uta vāta pitāsi na uta bhrātota naḥ sakhā | sa no jīvātave kṛdhi || RV_10,186.02

yad ado vāta te gṛhe3 ‘mṛtasya nidhir hitaḥ | tato no dehi jīvase || RV_10,186.03

prāgnaye vācam īraya vṛṣabhāya kṣitīnām | sa naḥ parṣad ati dviṣaḥ || RV_10,187.01

yaḥ parasyāḥ parāvatas tiro dhanvātirocate | sa naḥ parṣad ati dviṣaḥ || RV_10,187.02

yo rakṣāṁsi nijūrvati vṛṣā śukreṇa śociṣā | sa naḥ parṣad ati dviṣaḥ || RV_10,187.03

yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati | sa naḥ parṣad ati dviṣaḥ || RV_10,187.04

yo asya pāre rajasaḥ śukro agnir ajāyata | sa naḥ parṣad ati dviṣaḥ || RV_10,187.05

pra nūnaṁ jātavedasam aśvaṁ hinota vājinam | idaṁ no barhir āsade || RV_10,188.01

asya pra jātavedaso vipravīrasya mīḻhuṣaḥ | mahīm iyarmi suṣṭutim || RV_10,188.02

yā ruco jātavedaso devatrā havyavāhanīḥ | tābhir no yajñam invatu || RV_10,188.03

āyaṁ gauḥ pṛśnir akramīd asadan mātaram puraḥ | pitaraṁ ca prayan svaḥ || RV_10,189.01

antaś carati rocanāsya prāṇād apānatī | vy akhyan mahiṣo divam || RV_10,189.02

triṁśad dhāma vi rājati vāk pataṁgāya dhīyate | prati vastor aha dyubhiḥ || RV_10,189.03

ṛtaṁ ca satyaṁ cābhīddhāt tapaso ‘dhy ajāyata | tato rātry ajāyata tataḥ samudro arṇavaḥ || RV_10,190.01

samudrād arṇavād adhi saṁvatsaro ajāyata | ahorātrāṇi vidadhad viśvasya miṣato vaśī || RV_10,190.02

sūryācandramasau dhātā yathāpūrvam akalpayat | divaṁ ca pṛthivīṁ cāntarikṣam atho svaḥ || RV_10,190.03

saṁ-sam id yuvase vṛṣann agne viśvāny arya ā | iḻas pade sam idhyase sa no vasūny ā bhara || RV_10,191.01

saṁ gacchadhvaṁ saṁ vadadhvaṁ saṁ vo manāṁsi jānatām | devā bhāgaṁ yathā pūrve saṁjānānā upāsate || RV_10,191.02

samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām | samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi || RV_10,191.03

samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānam astu vo mano yathā vaḥ susahāsati || RV_10,191.04