agnim īḻe purohitaṁ yajñasya devam ṛtvijam | hotāraṁ ratnadhātamam || RV_1,001.01

agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta | sa devām̐ eha vakṣati || RV_1,001.02

agninā rayim aśnavat poṣam eva dive-dive | yaśasaṁ vīravattamam || RV_1,001.03

agne yaṁ yajñam adhvaraṁ viśvataḥ paribhūr asi | sa id deveṣu gacchati || RV_1,001.04

agnir hotā kavikratuḥ satyaś citraśravastamaḥ | devo devebhir ā gamat || RV_1,001.05

yad aṅga dāśuṣe tvam agne bhadraṁ kariṣyasi | tavet tat satyam aṅgiraḥ || RV_1,001.06

upa tvāgne dive-dive doṣāvastar dhiyā vayam | namo bharanta emasi || RV_1,001.07

rājantam adhvarāṇāṁ gopām ṛtasya dīdivim | vardhamānaṁ sve dame || RV_1,001.08

sa naḥ piteva sūnave ‘gne sūpāyano bhava | sacasvā naḥ svastaye || RV_1,001.09

vāyav ā yāhi darśateme somā araṁkṛtāḥ | teṣām pāhi śrudhī havam || RV_1,002.01

vāya ukthebhir jarante tvām acchā jaritāraḥ | sutasomā aharvidaḥ || RV_1,002.02

vāyo tava prapṛñcatī dhenā jigāti dāśuṣe | urūcī somapītaye || RV_1,002.03

indravāyū ime sutā upa prayobhir ā gatam | indavo vām uśanti hi || RV_1,002.04

vāyav indraś ca cetathaḥ sutānāṁ vājinīvasū | tāv ā yātam upa dravat || RV_1,002.05

vāyav indraś ca sunvata ā yātam upa niṣkṛtam | makṣv i1tthā dhiyā narā || RV_1,002.06

mitraṁ huve pūtadakṣaṁ varuṇaṁ ca riśādasam | dhiyaṁ ghṛtācīṁ sādhantā || RV_1,002.07

ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā | kratum bṛhantam āśāthe || RV_1,002.08

kavī no mitrāvaruṇā tuvijātā urukṣayā | dakṣaṁ dadhāte apasam || RV_1,002.09

aśvinā yajvarīr iṣo dravatpāṇī śubhas patī | purubhujā canasyatam || RV_1,003.01

aśvinā purudaṁsasā narā śavīrayā dhiyā | dhiṣṇyā vanataṁ giraḥ || RV_1,003.02

dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ | ā yātaṁ rudravartanī || RV_1,003.03

indrā yāhi citrabhāno sutā ime tvāyavaḥ | aṇvībhis tanā pūtāsaḥ || RV_1,003.04

indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ | upa brahmāṇi vāghataḥ || RV_1,003.05

indrā yāhi tūtujāna upa brahmāṇi harivaḥ | sute dadhiṣva naś canaḥ || RV_1,003.06

omāsaś carṣaṇīdhṛto viśve devāsa ā gata | dāśvāṁso dāśuṣaḥ sutam || RV_1,003.07

viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ | usrā iva svasarāṇi || RV_1,003.08

viśve devāso asridha ehimāyāso adruhaḥ | medhaṁ juṣanta vahnayaḥ || RV_1,003.09

pāvakā naḥ sarasvatī vājebhir vājinīvatī | yajñaṁ vaṣṭu dhiyāvasuḥ || RV_1,003.10

codayitrī sūnṛtānāṁ cetantī sumatīnām | yajñaṁ dadhe sarasvatī || RV_1,003.11

maho arṇaḥ sarasvatī pra cetayati ketunā | dhiyo viśvā vi rājati || RV_1,003.12

surūpakṛtnum ūtaye sudughām iva goduhe | juhūmasi dyavi-dyavi || RV_1,004.01

upa naḥ savanā gahi somasya somapāḥ piba | godā id revato madaḥ || RV_1,004.02

athā te antamānāṁ vidyāma sumatīnām | mā no ati khya ā gahi || RV_1,004.03

parehi vigram astṛtam indram pṛcchā vipaścitam | yas te sakhibhya ā varam || RV_1,004.04

uta bruvantu no nido nir anyataś cid ārata | dadhānā indra id duvaḥ || RV_1,004.05

uta naḥ subhagām̐ arir voceyur dasma kṛṣṭayaḥ | syāmed indrasya śarmaṇi || RV_1,004.06

em āśum āśave bhara yajñaśriyaṁ nṛmādanam | patayan mandayatsakham || RV_1,004.07

asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ | prāvo vājeṣu vājinam || RV_1,004.08

taṁ tvā vājeṣu vājinaṁ vājayāmaḥ śatakrato | dhanānām indra sātaye || RV_1,004.09

yo rāyo3 ‘vanir mahān supāraḥ sunvataḥ sakhā | tasmā indrāya gāyata || RV_1,004.10

ā tv etā ni ṣīdatendram abhi pra gāyata | sakhāyaḥ stomavāhasaḥ || RV_1,005.01

purūtamam purūṇām īśānaṁ vāryāṇām | indraṁ some sacā sute || RV_1,005.02

sa ghā no yoga ā bhuvat sa rāye sa puraṁdhyām | gamad vājebhir ā sa naḥ || RV_1,005.03

yasya saṁsthe na vṛṇvate harī samatsu śatravaḥ | tasmā indrāya gāyata || RV_1,005.04

sutapāvne sutā ime śucayo yanti vītaye | somāso dadhyāśiraḥ || RV_1,005.05

tvaṁ sutasya pītaye sadyo vṛddho ajāyathāḥ | indra jyaiṣṭhyāya sukrato || RV_1,005.06

ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ | śaṁ te santu pracetase || RV_1,005.07

tvāṁ stomā avīvṛdhan tvām ukthā śatakrato | tvāṁ vardhantu no giraḥ || RV_1,005.08

akṣitotiḥ saned imaṁ vājam indraḥ sahasriṇam | yasmin viśvāni pauṁsyā || RV_1,005.09

mā no martā abhi druhan tanūnām indra girvaṇaḥ | īśāno yavayā vadham || RV_1,005.10

yuñjanti bradhnam aruṣaṁ carantam pari tasthuṣaḥ | rocante rocanā divi || RV_1,006.01

yuñjanty asya kāmyā harī vipakṣasā rathe | śoṇā dhṛṣṇū nṛvāhasā || RV_1,006.02

ketuṁ kṛṇvann aketave peśo maryā apeśase | sam uṣadbhir ajāyathāḥ || RV_1,006.03

ād aha svadhām anu punar garbhatvam erire | dadhānā nāma yajñiyam || RV_1,006.04

vīḻu cid ārujatnubhir guhā cid indra vahnibhiḥ | avinda usriyā anu || RV_1,006.05

devayanto yathā matim acchā vidadvasuṁ giraḥ | mahām anūṣata śrutam || RV_1,006.06

indreṇa saṁ hi dṛkṣase saṁjagmāno abibhyuṣā | mandū samānavarcasā || RV_1,006.07

anavadyair abhidyubhir makhaḥ sahasvad arcati | gaṇair indrasya kāmyaiḥ || RV_1,006.08

ataḥ parijmann ā gahi divo vā rocanād adhi | sam asminn ṛñjate giraḥ || RV_1,006.09

ito vā sātim īmahe divo vā pārthivād adhi | indram maho vā rajasaḥ || RV_1,006.10

indram id gāthino bṛhad indram arkebhir arkiṇaḥ | indraṁ vāṇīr anūṣata || RV_1,007.01

indra id dharyoḥ sacā sammiśla ā vacoyujā | indro vajrī hiraṇyayaḥ || RV_1,007.02

indro dīrghāya cakṣasa ā sūryaṁ rohayad divi | vi gobhir adrim airayat || RV_1,007.03

indra vājeṣu no ‘va sahasrapradhaneṣu ca | ugra ugrābhir ūtibhiḥ || RV_1,007.04

indraṁ vayam mahādhana indram arbhe havāmahe | yujaṁ vṛtreṣu vajriṇam || RV_1,007.05

sa no vṛṣann amuṁ caruṁ satrādāvann apā vṛdhi | asmabhyam apratiṣkutaḥ || RV_1,007.06

tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ | na vindhe asya suṣṭutim || RV_1,007.07

vṛṣā yūtheva vaṁsagaḥ kṛṣṭīr iyarty ojasā | īśāno apratiṣkutaḥ || RV_1,007.08

ya ekaś carṣaṇīnāṁ vasūnām irajyati | indraḥ pañca kṣitīnām || RV_1,007.09

indraṁ vo viśvatas pari havāmahe janebhyaḥ | asmākam astu kevalaḥ || RV_1,007.10

endra sānasiṁ rayiṁ sajitvānaṁ sadāsaham | varṣiṣṭham ūtaye bhara || RV_1,008.01

ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai | tvotāso ny arvatā || RV_1,008.02

indra tvotāsa ā vayaṁ vajraṁ ghanā dadīmahi | jayema saṁ yudhi spṛdhaḥ || RV_1,008.03

vayaṁ śūrebhir astṛbhir indra tvayā yujā vayam | sāsahyāma pṛtanyataḥ || RV_1,008.04

mahām̐ indraḥ paraś ca nu mahitvam astu vajriṇe | dyaur na prathinā śavaḥ || RV_1,008.05

samohe vā ya āśata naras tokasya sanitau | viprāso vā dhiyāyavaḥ || RV_1,008.06

yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate | urvīr āpo na kākudaḥ || RV_1,008.07

evā hy asya sūnṛtā virapśī gomatī mahī | pakvā śākhā na dāśuṣe || RV_1,008.08

evā hi te vibhūtaya ūtaya indra māvate | sadyaś cit santi dāśuṣe || RV_1,008.09

evā hy asya kāmyā stoma ukthaṁ ca śaṁsyā | indrāya somapītaye || RV_1,008.10

indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ | mahām̐ abhiṣṭir ojasā || RV_1,009.01

em enaṁ sṛjatā sute mandim indrāya mandine | cakriṁ viśvāni cakraye || RV_1,009.02

matsvā suśipra mandibhiḥ stomebhir viśvacarṣaṇe | sacaiṣu savaneṣv ā || RV_1,009.03

asṛgram indra te giraḥ prati tvām ud ahāsata | ajoṣā vṛṣabham patim || RV_1,009.04

saṁ codaya citram arvāg rādha indra vareṇyam | asad it te vibhu prabhu || RV_1,009.05

asmān su tatra codayendra rāye rabhasvataḥ | tuvidyumna yaśasvataḥ || RV_1,009.06

saṁ gomad indra vājavad asme pṛthu śravo bṛhat | viśvāyur dhehy akṣitam || RV_1,009.07

asme dhehi śravo bṛhad dyumnaṁ sahasrasātamam | indra tā rathinīr iṣaḥ || RV_1,009.08

vasor indraṁ vasupatiṁ gīrbhir gṛṇanta ṛgmiyam | homa gantāram ūtaye || RV_1,009.09

sute-sute nyokase bṛhad bṛhata ed ariḥ | indrāya śūṣam arcati || RV_1,009.10

gāyanti tvā gāyatriṇo ‘rcanty arkam arkiṇaḥ | brahmāṇas tvā śatakrata ud vaṁśam iva yemire || RV_1,010.01

yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam | tad indro arthaṁ cetati yūthena vṛṣṇir ejati || RV_1,010.02

yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā | athā na indra somapā girām upaśrutiṁ cara || RV_1,010.03

ehi stomām̐ abhi svarābhi gṛṇīhy ā ruva | brahma ca no vaso sacendra yajñaṁ ca vardhaya || RV_1,010.04

uktham indrāya śaṁsyaṁ vardhanam puruniṣṣidhe | śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca || RV_1,010.05

tam it sakhitva īmahe taṁ rāye taṁ suvīrye | sa śakra uta naḥ śakad indro vasu dayamānaḥ || RV_1,010.06

suvivṛtaṁ sunirajam indra tvādātam id yaśaḥ | gavām apa vrajaṁ vṛdhi kṛṇuṣva rādho adrivaḥ || RV_1,010.07

nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ | jeṣaḥ svarvatīr apaḥ saṁ gā asmabhyaṁ dhūnuhi || RV_1,010.08

āśrutkarṇa śrudhī havaṁ nū cid dadhiṣva me giraḥ | indra stomam imam mama kṛṣvā yujaś cid antaram || RV_1,010.09

vidmā hi tvā vṛṣantamaṁ vājeṣu havanaśrutam | vṛṣantamasya hūmaha ūtiṁ sahasrasātamām || RV_1,010.10

ā tū na indra kauśika mandasānaḥ sutam piba | navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim || RV_1,010.11

pari tvā girvaṇo gira imā bhavantu viśvataḥ | vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ || RV_1,010.12

indraṁ viśvā avīvṛdhan samudravyacasaṁ giraḥ | rathītamaṁ rathīnāṁ vājānāṁ satpatim patim || RV_1,011.01

sakhye ta indra vājino mā bhema śavasas pate | tvām abhi pra ṇonumo jetāram aparājitam || RV_1,011.02

pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ | yadī vājasya gomataḥ stotṛbhyo maṁhate magham || RV_1,011.03

purām bhindur yuvā kavir amitaujā ajāyata | indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ || RV_1,011.04

tvaṁ valasya gomato ‘pāvar adrivo bilam | tvāṁ devā abibhyuṣas tujyamānāsa āviṣuḥ || RV_1,011.05

tavāhaṁ śūra rātibhiḥ praty āyaṁ sindhum āvadan | upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ || RV_1,011.06

māyābhir indra māyinaṁ tvaṁ śuṣṇam avātiraḥ | viduṣ ṭe tasya medhirās teṣāṁ śravāṁsy ut tira || RV_1,011.07

indram īśānam ojasābhi stomā anūṣata | sahasraṁ yasya rātaya uta vā santi bhūyasīḥ || RV_1,011.08

agniṁ dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam | asya yajñasya sukratum || RV_1,012.01

agnim-agniṁ havīmabhiḥ sadā havanta viśpatim | havyavāham purupriyam || RV_1,012.02

agne devām̐ ihā vaha jajñāno vṛktabarhiṣe | asi hotā na īḍyaḥ || RV_1,012.03

tām̐ uśato vi bodhaya yad agne yāsi dūtyam | devair ā satsi barhiṣi || RV_1,012.04

ghṛtāhavana dīdivaḥ prati ṣma riṣato daha | agne tvaṁ rakṣasvinaḥ || RV_1,012.05

agnināgniḥ sam idhyate kavir gṛhapatir yuvā | havyavāḍ juhvāsyaḥ || RV_1,012.06

kavim agnim upa stuhi satyadharmāṇam adhvare | devam amīvacātanam || RV_1,012.07

yas tvām agne haviṣpatir dūtaṁ deva saparyati | tasya sma prāvitā bhava || RV_1,012.08

yo agniṁ devavītaye haviṣmām̐ āvivāsati | tasmai pāvaka mṛḻaya || RV_1,012.09

sa naḥ pāvaka dīdivo ‘gne devām̐ ihā vaha | upa yajñaṁ haviś ca naḥ || RV_1,012.10

sa naḥ stavāna ā bhara gāyatreṇa navīyasā | rayiṁ vīravatīm iṣam || RV_1,012.11

agne śukreṇa śociṣā viśvābhir devahūtibhiḥ | imaṁ stomaṁ juṣasva naḥ || RV_1,012.12

susamiddho na ā vaha devām̐ agne haviṣmate | hotaḥ pāvaka yakṣi ca || RV_1,013.01

madhumantaṁ tanūnapād yajñaṁ deveṣu naḥ kave | adyā kṛṇuhi vītaye || RV_1,013.02

narāśaṁsam iha priyam asmin yajña upa hvaye | madhujihvaṁ haviṣkṛtam || RV_1,013.03

agne sukhatame rathe devām̐ īḻita ā vaha | asi hotā manurhitaḥ || RV_1,013.04

stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ | yatrāmṛtasya cakṣaṇam || RV_1,013.05

vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ | adyā nūnaṁ ca yaṣṭave || RV_1,013.06

naktoṣāsā supeśasāsmin yajña upa hvaye | idaṁ no barhir āsade || RV_1,013.07

tā sujihvā upa hvaye hotārā daivyā kavī | yajñaṁ no yakṣatām imam || RV_1,013.08

iḻā sarasvatī mahī tisro devīr mayobhuvaḥ | barhiḥ sīdantv asridhaḥ || RV_1,013.09

iha tvaṣṭāram agriyaṁ viśvarūpam upa hvaye | asmākam astu kevalaḥ || RV_1,013.10

ava sṛjā vanaspate deva devebhyo haviḥ | pra dātur astu cetanam || RV_1,013.11

svāhā yajñaṁ kṛṇotanendrāya yajvano gṛhe | tatra devām̐ upa hvaye || RV_1,013.12

aibhir agne duvo giro viśvebhiḥ somapītaye | devebhir yāhi yakṣi ca || RV_1,014.01

ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ | devebhir agna ā gahi || RV_1,014.02

indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam | ādityān mārutaṁ gaṇam || RV_1,014.03

pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ | drapsā madhvaś camūṣadaḥ || RV_1,014.04

īḻate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ | haviṣmanto araṁkṛtaḥ || RV_1,014.05

ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ | ā devān somapītaye || RV_1,014.06

tān yajatrām̐ ṛtāvṛdho ‘gne patnīvatas kṛdhi | madhvaḥ sujihva pāyaya || RV_1,014.07

ye yajatrā ya īḍyās te te pibantu jihvayā | madhor agne vaṣaṭkṛti || RV_1,014.08

ākīṁ sūryasya rocanād viśvān devām̐ uṣarbudhaḥ | vipro hoteha vakṣati || RV_1,014.09

viśvebhiḥ somyam madhv agna indreṇa vāyunā | pibā mitrasya dhāmabhiḥ || RV_1,014.10

tvaṁ hotā manurhito ‘gne yajñeṣu sīdasi | semaṁ no adhvaraṁ yaja || RV_1,014.11

yukṣvā hy aruṣī rathe harito deva rohitaḥ | tābhir devām̐ ihā vaha || RV_1,014.12

indra somam piba ṛtunā tvā viśantv indavaḥ | matsarāsas tadokasaḥ || RV_1,015.01

marutaḥ pibata ṛtunā potrād yajñam punītana | yūyaṁ hi ṣṭhā sudānavaḥ || RV_1,015.02

abhi yajñaṁ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā | tvaṁ hi ratnadhā asi || RV_1,015.03

agne devām̐ ihā vaha sādayā yoniṣu triṣu | pari bhūṣa piba ṛtunā || RV_1,015.04

brāhmaṇād indra rādhasaḥ pibā somam ṛtūm̐r anu | taved dhi sakhyam astṛtam || RV_1,015.05

yuvaṁ dakṣaṁ dhṛtavrata mitrāvaruṇa dūḻabham | ṛtunā yajñam āśāthe || RV_1,015.06

draviṇodā draviṇaso grāvahastāso adhvare | yajñeṣu devam īḻate || RV_1,015.07

draviṇodā dadātu no vasūni yāni śṛṇvire | deveṣu tā vanāmahe || RV_1,015.08

draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata | neṣṭrād ṛtubhir iṣyata || RV_1,015.09

yat tvā turīyam ṛtubhir draviṇodo yajāmahe | adha smā no dadir bhava || RV_1,015.10

aśvinā pibatam madhu dīdyagnī śucivratā | ṛtunā yajñavāhasā || RV_1,015.11

gārhapatyena santya ṛtunā yajñanīr asi | devān devayate yaja || RV_1,015.12

ā tvā vahantu harayo vṛṣaṇaṁ somapītaye | indra tvā sūracakṣasaḥ || RV_1,016.01

imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ | indraṁ sukhatame rathe || RV_1,016.02

indram prātar havāmaha indram prayaty adhvare | indraṁ somasya pītaye || RV_1,016.03

upa naḥ sutam ā gahi haribhir indra keśibhiḥ | sute hi tvā havāmahe || RV_1,016.04

semaṁ naḥ stomam ā gahy upedaṁ savanaṁ sutam | gauro na tṛṣitaḥ piba || RV_1,016.05

ime somāsa indavaḥ sutāso adhi barhiṣi | tām̐ indra sahase piba || RV_1,016.06

ayaṁ te stomo agriyo hṛdispṛg astu śaṁtamaḥ | athā somaṁ sutam piba || RV_1,016.07

viśvam it savanaṁ sutam indro madāya gacchati | vṛtrahā somapītaye || RV_1,016.08

semaṁ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato | stavāma tvā svādhyaḥ || RV_1,016.09

indrāvaruṇayor ahaṁ samrājor ava ā vṛṇe | tā no mṛḻāta īdṛśe || RV_1,017.01

gantārā hi stho ‘vase havaṁ viprasya māvataḥ | dhartārā carṣaṇīnām || RV_1,017.02

anukāmaṁ tarpayethām indrāvaruṇa rāya ā | tā vāṁ nediṣṭham īmahe || RV_1,017.03

yuvāku hi śacīnāṁ yuvāku sumatīnām | bhūyāma vājadāvnām || RV_1,017.04

indraḥ sahasradāvnāṁ varuṇaḥ śaṁsyānām | kratur bhavaty ukthyaḥ || RV_1,017.05

tayor id avasā vayaṁ sanema ni ca dhīmahi | syād uta prarecanam || RV_1,017.06

indrāvaruṇa vām ahaṁ huve citrāya rādhase | asmān su jigyuṣas kṛtam || RV_1,017.07

indrāvaruṇa nū nu vāṁ siṣāsantīṣu dhīṣv ā | asmabhyaṁ śarma yacchatam || RV_1,017.08

pra vām aśnotu suṣṭutir indrāvaruṇa yāṁ huve | yām ṛdhāthe sadhastutim || RV_1,017.09

somānaṁ svaraṇaṁ kṛṇuhi brahmaṇas pate | kakṣīvantaṁ ya auśijaḥ || RV_1,018.01

yo revān yo amīvahā vasuvit puṣṭivardhanaḥ | sa naḥ siṣaktu yas turaḥ || RV_1,018.02

mā naḥ śaṁso araruṣo dhūrtiḥ praṇaṅ martyasya | rakṣā ṇo brahmaṇas pate || RV_1,018.03

sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ | somo hinoti martyam || RV_1,018.04

tvaṁ tam brahmaṇas pate soma indraś ca martyam | dakṣiṇā pātv aṁhasaḥ || RV_1,018.05

sadasas patim adbhutam priyam indrasya kāmyam | sanim medhām ayāsiṣam || RV_1,018.06

yasmād ṛte na sidhyati yajño vipaścitaś cana | sa dhīnāṁ yogam invati || RV_1,018.07

ād ṛdhnoti haviṣkṛtim prāñcaṁ kṛṇoty adhvaram | hotrā deveṣu gacchati || RV_1,018.08

narāśaṁsaṁ sudhṛṣṭamam apaśyaṁ saprathastamam | divo na sadmamakhasam || RV_1,018.09

prati tyaṁ cārum adhvaraṁ gopīthāya pra hūyase | marudbhir agna ā gahi || RV_1,019.01

nahi devo na martyo mahas tava kratum paraḥ | marudbhir agna ā gahi || RV_1,019.02

ye maho rajaso vidur viśve devāso adruhaḥ | marudbhir agna ā gahi || RV_1,019.03

ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā | marudbhir agna ā gahi || RV_1,019.04

ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ | marudbhir agna ā gahi || RV_1,019.05

ye nākasyādhi rocane divi devāsa āsate | marudbhir agna ā gahi || RV_1,019.06

ya īṅkhayanti parvatān tiraḥ samudram arṇavam | marudbhir agna ā gahi || RV_1,019.07

ā ye tanvanti raśmibhis tiraḥ samudram ojasā | marudbhir agna ā gahi || RV_1,019.08

abhi tvā pūrvapītaye sṛjāmi somyam madhu | marudbhir agna ā gahi || RV_1,019.09

ayaṁ devāya janmane stomo viprebhir āsayā | akāri ratnadhātamaḥ || RV_1,020.01

ya indrāya vacoyujā tatakṣur manasā harī | śamībhir yajñam āśata || RV_1,020.02

takṣan nāsatyābhyām parijmānaṁ sukhaṁ ratham | takṣan dhenuṁ sabardughām || RV_1,020.03

yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ | ṛbhavo viṣṭy akrata || RV_1,020.04

saṁ vo madāso agmatendreṇa ca marutvatā | ādityebhiś ca rājabhiḥ || RV_1,020.05

uta tyaṁ camasaṁ navaṁ tvaṣṭur devasya niṣkṛtam | akarta caturaḥ punaḥ || RV_1,020.06

te no ratnāni dhattana trir ā sāptāni sunvate | ekam-ekaṁ suśastibhiḥ || RV_1,020.07

adhārayanta vahnayo ‘bhajanta sukṛtyayā | bhāgaṁ deveṣu yajñiyam || RV_1,020.08

ihendrāgnī upa hvaye tayor it stomam uśmasi | tā somaṁ somapātamā || RV_1,021.01

tā yajñeṣu pra śaṁsatendrāgnī śumbhatā naraḥ | tā gāyatreṣu gāyata || RV_1,021.02

tā mitrasya praśastaya indrāgnī tā havāmahe | somapā somapītaye || RV_1,021.03

ugrā santā havāmaha upedaṁ savanaṁ sutam | indrāgnī eha gacchatām || RV_1,021.04

tā mahāntā sadaspatī indrāgnī rakṣa ubjatam | aprajāḥ santv atriṇaḥ || RV_1,021.05

tena satyena jāgṛtam adhi pracetune pade | indrāgnī śarma yacchatam || RV_1,021.06

prātaryujā vi bodhayāśvināv eha gacchatām | asya somasya pītaye || RV_1,022.01

yā surathā rathītamobhā devā divispṛśā | aśvinā tā havāmahe || RV_1,022.02

yā vāṁ kaśā madhumaty aśvinā sūnṛtāvatī | tayā yajñam mimikṣatam || RV_1,022.03

nahi vām asti dūrake yatrā rathena gacchathaḥ | aśvinā somino gṛham || RV_1,022.04

hiraṇyapāṇim ūtaye savitāram upa hvaye | sa cettā devatā padam || RV_1,022.05

apāṁ napātam avase savitāram upa stuhi | tasya vratāny uśmasi || RV_1,022.06

vibhaktāraṁ havāmahe vasoś citrasya rādhasaḥ | savitāraṁ nṛcakṣasam || RV_1,022.07

sakhāya ā ni ṣīdata savitā stomyo nu naḥ | dātā rādhāṁsi śumbhati || RV_1,022.08

agne patnīr ihā vaha devānām uśatīr upa | tvaṣṭāraṁ somapītaye || RV_1,022.09

ā gnā agna ihāvase hotrāṁ yaviṣṭha bhāratīm | varūtrīṁ dhiṣaṇāṁ vaha || RV_1,022.10

abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ | acchinnapatrāḥ sacantām || RV_1,022.11

ihendrāṇīm upa hvaye varuṇānīṁ svastaye | agnāyīṁ somapītaye || RV_1,022.12

mahī dyauḥ pṛthivī ca na imaṁ yajñam mimikṣatām | pipṛtāṁ no bharīmabhiḥ || RV_1,022.13

tayor id ghṛtavat payo viprā rihanti dhītibhiḥ | gandharvasya dhruve pade || RV_1,022.14

syonā pṛthivi bhavānṛkṣarā niveśanī | yacchā naḥ śarma saprathaḥ || RV_1,022.15

ato devā avantu no yato viṣṇur vicakrame | pṛthivyāḥ sapta dhāmabhiḥ || RV_1,022.16

idaṁ viṣṇur vi cakrame tredhā ni dadhe padam | samūḻham asya pāṁsure || RV_1,022.17

trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ | ato dharmāṇi dhārayan || RV_1,022.18

viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe | indrasya yujyaḥ sakhā || RV_1,022.19

tad viṣṇoḥ paramam padaṁ sadā paśyanti sūrayaḥ | divīva cakṣur ātatam || RV_1,022.20

tad viprāso vipanyavo jāgṛvāṁsaḥ sam indhate | viṣṇor yat paramam padam || RV_1,022.21

tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime | vāyo tān prasthitān piba || RV_1,023.01

ubhā devā divispṛśendravāyū havāmahe | asya somasya pītaye || RV_1,023.02

indravāyū manojuvā viprā havanta ūtaye | sahasrākṣā dhiyas patī || RV_1,023.03

mitraṁ vayaṁ havāmahe varuṇaṁ somapītaye | jajñānā pūtadakṣasā || RV_1,023.04

ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī | tā mitrāvaruṇā huve || RV_1,023.05

varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ | karatāṁ naḥ surādhasaḥ || RV_1,023.06

marutvantaṁ havāmaha indram ā somapītaye | sajūr gaṇena tṛmpatu || RV_1,023.07

indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam || RV_1,023.08

hata vṛtraṁ sudānava indreṇa sahasā yujā | mā no duḥśaṁsa īśata || RV_1,023.09

viśvān devān havāmahe marutaḥ somapītaye | ugrā hi pṛśnimātaraḥ || RV_1,023.10

jayatām iva tanyatur marutām eti dhṛṣṇuyā | yac chubhaṁ yāthanā naraḥ || RV_1,023.11

haskārād vidyutas pary ato jātā avantu naḥ | maruto mṛḻayantu naḥ || RV_1,023.12

ā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṁ divaḥ | ājā naṣṭaṁ yathā paśum || RV_1,023.13

pūṣā rājānam āghṛṇir apagūḻhaṁ guhā hitam | avindac citrabarhiṣam || RV_1,023.14

uto sa mahyam indubhiḥ ṣaḍ yuktām̐ anuseṣidhat | gobhir yavaṁ na carkṛṣat || RV_1,023.15

ambayo yanty adhvabhir jāmayo adhvarīyatām | pṛñcatīr madhunā payaḥ || RV_1,023.16

amūr yā upa sūrye yābhir vā sūryaḥ saha | tā no hinvantv adhvaram || RV_1,023.17

apo devīr upa hvaye yatra gāvaḥ pibanti naḥ | sindhubhyaḥ kartvaṁ haviḥ || RV_1,023.18

apsv a1ntar amṛtam apsu bheṣajam apām uta praśastaye | devā bhavata vājinaḥ || RV_1,023.19

apsu me somo abravīd antar viśvāni bheṣajā | agniṁ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ || RV_1,023.20

āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve3 mama | jyok ca sūryaṁ dṛśe || RV_1,023.21

idam āpaḥ pra vahata yat kiṁ ca duritam mayi | yad vāham abhidudroha yad vā śepa utānṛtam || RV_1,023.22

āpo adyānv acāriṣaṁ rasena sam agasmahi | payasvān agna ā gahi tam mā saṁ sṛja varcasā || RV_1,023.23

sam māgne varcasā sṛja sam prajayā sam āyuṣā | vidyur me asya devā indro vidyāt saha ṛṣibhiḥ || RV_1,023.24

kasya nūnaṁ katamasyāmṛtānām manāmahe cāru devasya nāma | ko no mahyā aditaye punar dāt pitaraṁ ca dṛśeyam mātaraṁ ca || RV_1,024.01

agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma | sa no mahyā aditaye punar dāt pitaraṁ ca dṛśeyam mātaraṁ ca || RV_1,024.02

abhi tvā deva savitar īśānaṁ vāryāṇām | sadāvan bhāgam īmahe || RV_1,024.03

yaś cid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ | adveṣo hastayor dadhe || RV_1,024.04

bhagabhaktasya te vayam ud aśema tavāvasā | mūrdhānaṁ rāya ārabhe || RV_1,024.05

nahi te kṣatraṁ na saho na manyuṁ vayaś canāmī patayanta āpuḥ | nemā āpo animiṣaṁ carantīr na ye vātasya praminanty abhvam || RV_1,024.06

abudhne rājā varuṇo vanasyordhvaṁ stūpaṁ dadate pūtadakṣaḥ | nīcīnāḥ sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ || RV_1,024.07

uruṁ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u | apade pādā pratidhātave ‘kar utāpavaktā hṛdayāvidhaś cit || RV_1,024.08

śataṁ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu | bādhasva dūre nirṛtim parācaiḥ kṛtaṁ cid enaḥ pra mumugdhy asmat || RV_1,024.09

amī ya ṛkṣā nihitāsa uccā naktaṁ dadṛśre kuha cid diveyuḥ | adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti || RV_1,024.10

tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ | aheḻamāno varuṇeha bodhy uruśaṁsa mā na āyuḥ pra moṣīḥ || RV_1,024.11

tad in naktaṁ tad divā mahyam āhus tad ayaṁ keto hṛda ā vi caṣṭe | śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu || RV_1,024.12

śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṁ drupadeṣu baddhaḥ | avainaṁ rājā varuṇaḥ sasṛjyād vidvām̐ adabdho vi mumoktu pāśān || RV_1,024.13

ava te heḻo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ | kṣayann asmabhyam asura pracetā rājann enāṁsi śiśrathaḥ kṛtāni || RV_1,024.14

ud uttamaṁ varuṇa pāśam asmad avādhamaṁ vi madhyamaṁ śrathāya | athā vayam āditya vrate tavānāgaso aditaye syāma || RV_1,024.15

yac cid dhi te viśo yathā pra deva varuṇa vratam | minīmasi dyavi-dyavi || RV_1,025.01

mā no vadhāya hatnave jihīḻānasya rīradhaḥ | mā hṛṇānasya manyave || RV_1,025.02

vi mṛḻīkāya te mano rathīr aśvaṁ na saṁditam | gīrbhir varuṇa sīmahi || RV_1,025.03

parā hi me vimanyavaḥ patanti vasyaïṣṭaye | vayo na vasatīr upa || RV_1,025.04

kadā kṣatraśriyaṁ naram ā varuṇaṁ karāmahe | mṛḻīkāyorucakṣasam || RV_1,025.05

tad it samānam āśāte venantā na pra yucchataḥ | dhṛtavratāya dāśuṣe || RV_1,025.06

vedā yo vīnām padam antarikṣeṇa patatām | veda nāvaḥ samudriyaḥ || RV_1,025.07

veda māso dhṛtavrato dvādaśa prajāvataḥ | vedā ya upajāyate || RV_1,025.08

veda vātasya vartanim uror ṛṣvasya bṛhataḥ | vedā ye adhyāsate || RV_1,025.09

ni ṣasāda dhṛtavrato varuṇaḥ pastyā3sv ā | sāmrājyāya sukratuḥ || RV_1,025.10

ato viśvāny adbhutā cikitvām̐ abhi paśyati | kṛtāni yā ca kartvā || RV_1,025.11

sa no viśvāhā sukratur ādityaḥ supathā karat | pra ṇa āyūṁṣi tāriṣat || RV_1,025.12

bibhrad drāpiṁ hiraṇyayaṁ varuṇo vasta nirṇijam | pari spaśo ni ṣedire || RV_1,025.13

na yaṁ dipsanti dipsavo na druhvāṇo janānām | na devam abhimātayaḥ || RV_1,025.14

uta yo mānuṣeṣv ā yaśaś cakre asāmy ā | asmākam udareṣv ā || RV_1,025.15

parā me yanti dhītayo gāvo na gavyūtīr anu | icchantīr urucakṣasam || RV_1,025.16

saṁ nu vocāvahai punar yato me madhv ābhṛtam | hoteva kṣadase priyam || RV_1,025.17

darśaṁ nu viśvadarśataṁ darśaṁ ratham adhi kṣami | etā juṣata me giraḥ || RV_1,025.18

imam me varuṇa śrudhī havam adyā ca mṛḻaya | tvām avasyur ā cake || RV_1,025.19

tvaṁ viśvasya medhira divaś ca gmaś ca rājasi | sa yāmani prati śrudhi || RV_1,025.20

ud uttamam mumugdhi no vi pāśam madhyamaṁ cṛta | avādhamāni jīvase || RV_1,025.21

vasiṣvā hi miyedhya vastrāṇy ūrjām pate | semaṁ no adhvaraṁ yaja || RV_1,026.01

ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ | agne divitmatā vacaḥ || RV_1,026.02

ā hi ṣmā sūnave pitāpir yajaty āpaye | sakhā sakhye vareṇyaḥ || RV_1,026.03

ā no barhī riśādaso varuṇo mitro aryamā | sīdantu manuṣo yathā || RV_1,026.04

pūrvya hotar asya no mandasva sakhyasya ca | imā u ṣu śrudhī giraḥ || RV_1,026.05

yac cid dhi śaśvatā tanā devaṁ-devaṁ yajāmahe | tve id dhūyate haviḥ || RV_1,026.06

priyo no astu viśpatir hotā mandro vareṇyaḥ | priyāḥ svagnayo vayam || RV_1,026.07

svagnayo hi vāryaṁ devāso dadhire ca naḥ | svagnayo manāmahe || RV_1,026.08

athā na ubhayeṣām amṛta martyānām | mithaḥ santu praśastayaḥ || RV_1,026.09

viśvebhir agne agnibhir imaṁ yajñam idaṁ vacaḥ | cano dhāḥ sahaso yaho || RV_1,026.10

aśvaṁ na tvā vāravantaṁ vandadhyā agniṁ namobhiḥ | samrājantam adhvarāṇām || RV_1,027.01

sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ | mīḍhvām̐ asmākam babhūyāt || RV_1,027.02

sa no dūrāc cāsāc ca ni martyād aghāyoḥ | pāhi sadam id viśvāyuḥ || RV_1,027.03

imam ū ṣu tvam asmākaṁ saniṁ gāyatraṁ navyāṁsam | agne deveṣu pra vocaḥ || RV_1,027.04

ā no bhaja parameṣv ā vājeṣu madhyameṣu | śikṣā vasvo antamasya || RV_1,027.05

vibhaktāsi citrabhāno sindhor ūrmā upāka ā | sadyo dāśuṣe kṣarasi || RV_1,027.06

yam agne pṛtsu martyam avā vājeṣu yaṁ junāḥ | sa yantā śaśvatīr iṣaḥ || RV_1,027.07

nakir asya sahantya paryetā kayasya cit | vājo asti śravāyyaḥ || RV_1,027.08

sa vājaṁ viśvacarṣaṇir arvadbhir astu tarutā | viprebhir astu sanitā || RV_1,027.09

jarābodha tad viviḍḍhi viśe-viśe yajñiyāya | stomaṁ rudrāya dṛśīkam || RV_1,027.10

sa no mahām̐ animāno dhūmaketuḥ puruścandraḥ | dhiye vājāya hinvatu || RV_1,027.11

sa revām̐ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ | ukthair agnir bṛhadbhānuḥ || RV_1,027.12

namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ | yajāma devān yadi śaknavāma mā jyāyasaḥ śaṁsam ā vṛkṣi devāḥ || RV_1,027.13

yatra grāvā pṛthubudhna ūrdhvo bhavati sotave | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.01

yatra dvāv iva jaghanādhiṣavaṇyā kṛtā | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.02

yatra nāry apacyavam upacyavaṁ ca śikṣate | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.03

yatra manthāṁ vibadhnate raśmīn yamitavā iva | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.04

yac cid dhi tvaṁ gṛhe-gṛha ulūkhalaka yujyase | iha dyumattamaṁ vada jayatām iva dundubhiḥ || RV_1,028.05

uta sma te vanaspate vāto vi vāty agram it | atho indrāya pātave sunu somam ulūkhala || RV_1,028.06

āyajī vājasātamā tā hy u1ccā vijarbhṛtaḥ | harī ivāndhāṁsi bapsatā || RV_1,028.07

tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ | indrāya madhumat sutam || RV_1,028.08

uc chiṣṭaṁ camvor bhara somam pavitra ā sṛja | ni dhehi gor adhi tvaci || RV_1,028.09

yac cid dhi satya somapā anāśastā iva smasi | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.01

śiprin vājānām pate śacīvas tava daṁsanā | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.02

ni ṣvāpayā mithūdṛśā sastām abudhyamāne | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.03

sasantu tyā arātayo bodhantu śūra rātayaḥ | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.04

sam indra gardabham mṛṇa nuvantam pāpayāmuyā | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.05

patāti kuṇḍṛṇācyā dūraṁ vāto vanād adhi | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.06

sarvam parikrośaṁ jahi jambhayā kṛkadāśvam | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.07

ā va indraṁ kriviṁ yathā vājayantaḥ śatakratum | maṁhiṣṭhaṁ siñca indubhiḥ || RV_1,030.01

śataṁ vā yaḥ śucīnāṁ sahasraṁ vā samāśirām | ed u nimnaṁ na rīyate || RV_1,030.02

saṁ yan madāya śuṣmiṇa enā hy asyodare | samudro na vyaco dadhe || RV_1,030.03

ayam u te sam atasi kapota iva garbhadhim | vacas tac cin na ohase || RV_1,030.04

stotraṁ rādhānām pate girvāho vīra yasya te | vibhūtir astu sūnṛtā || RV_1,030.05

ūrdhvas tiṣṭhā na ūtaye ‘smin vāje śatakrato | sam anyeṣu bravāvahai || RV_1,030.06

yoge-yoge tavastaraṁ vāje-vāje havāmahe | sakhāya indram ūtaye || RV_1,030.07

ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ | vājebhir upa no havam || RV_1,030.08

anu pratnasyaukaso huve tuvipratiṁ naram | yaṁ te pūrvam pitā huve || RV_1,030.09

taṁ tvā vayaṁ viśvavārā śāsmahe puruhūta | sakhe vaso jaritṛbhyaḥ || RV_1,030.10

asmākaṁ śipriṇīnāṁ somapāḥ somapāvnām | sakhe vajrin sakhīnām || RV_1,030.11

tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu | yathā ta uśmasīṣṭaye || RV_1,030.12

revatīr naḥ sadhamāda indre santu tuvivājāḥ | kṣumanto yābhir madema || RV_1,030.13

ā gha tvāvān tmanāptaḥ stotṛbhyo dhṛṣṇav iyānaḥ | ṛṇor akṣaṁ na cakryoḥ || RV_1,030.14

ā yad duvaḥ śatakratav ā kāmaṁ jaritṝṇām | ṛṇor akṣaṁ na śacībhiḥ || RV_1,030.15

śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni | sa no hiraṇyarathaṁ daṁsanāvān sa naḥ sanitā sanaye sa no ‘dāt || RV_1,030.16

āśvināv aśvāvatyeṣā yātaṁ śavīrayā | gomad dasrā hiraṇyavat || RV_1,030.17

samānayojano hi vāṁ ratho dasrāv amartyaḥ | samudre aśvineyate || RV_1,030.18

ny a1ghnyasya mūrdhani cakraṁ rathasya yemathuḥ | pari dyām anyad īyate || RV_1,030.19

kas ta uṣaḥ kadhapriye bhuje marto amartye | kaṁ nakṣase vibhāvari || RV_1,030.20

vayaṁ hi te amanmahy āntād ā parākāt | aśve na citre aruṣi || RV_1,030.21

tvaṁ tyebhir ā gahi vājebhir duhitar divaḥ | asme rayiṁ ni dhāraya || RV_1,030.22

tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā | tava vrate kavayo vidmanāpaso ‘jāyanta maruto bhrājadṛṣṭayaḥ || RV_1,031.01

tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam | vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave || RV_1,031.02

tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate | arejetāṁ rodasī hotṛvūrye ‘saghnor bhāram ayajo maho vaso || RV_1,031.03

tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ | śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ || RV_1,031.04

tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ | ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi || RV_1,031.05

tvam agne vṛjinavartaniṁ naraṁ sakman piparṣi vidathe vicarṣaṇe | yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṁsi bhūyasaḥ || RV_1,031.06

tvaṁ tam agne amṛtatva uttame martaṁ dadhāsi śravase dive-dive | yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye || RV_1,031.07

tvaṁ no agne sanaye dhanānāṁ yaśasaṁ kāruṁ kṛṇuhi stavānaḥ | ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṁ naḥ || RV_1,031.08

tvaṁ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ | tanūkṛd bodhi pramatiś ca kārave tvaṁ kalyāṇa vasu viśvam opiṣe || RV_1,031.09

tvam agne pramatis tvam pitāsi nas tvaṁ vayaskṛt tava jāmayo vayam | saṁ tvā rāyaḥ śatinaḥ saṁ sahasriṇaḥ suvīraṁ yanti vratapām adābhya || RV_1,031.10

tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim | iḻām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate || RV_1,031.11

tvaṁ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya | trātā tokasya tanaye gavām asy animeṣaṁ rakṣamāṇas tava vrate || RV_1,031.12

tvam agne yajyave pāyur antaro ’niṣaṅgāya caturakṣa idhyase | yo rātahavyo ‘vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam || RV_1,031.13

tvam agna uruśaṁsāya vāghate spārhaṁ yad rekṇaḥ paramaṁ vanoṣi tat | ādhrasya cit pramatir ucyase pitā pra pākaṁ śāssi pra diśo viduṣṭaraḥ || RV_1,031.14

tvam agne prayatadakṣiṇaṁ naraṁ varmeva syūtam pari pāsi viśvataḥ | svādukṣadmā yo vasatau syonakṛj jīvayājaṁ yajate sopamā divaḥ || RV_1,031.15

imām agne śaraṇim mīmṛṣo na imam adhvānaṁ yam agāma dūrāt | āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām || RV_1,031.16

manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavac chuce | accha yāhy ā vahā daivyaṁ janam ā sādaya barhiṣi yakṣi ca priyam || RV_1,031.17

etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā | uta pra ṇeṣy abhi vasyo asmān saṁ naḥ sṛja sumatyā vājavatyā || RV_1,031.18

indrasya nu vīryāṇi pra vocaṁ yāni cakāra prathamāni vajrī | ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām || RV_1,032.01

ahann ahim parvate śiśriyāṇaṁ tvaṣṭāsmai vajraṁ svaryaṁ tatakṣa | vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ || RV_1,032.02

vṛṣāyamāṇo ‘vṛṇīta somaṁ trikadrukeṣv apibat sutasya | ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām || RV_1,032.03

yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ | āt sūryaṁ janayan dyām uṣāsaṁ tādītnā śatruṁ na kilā vivitse || RV_1,032.04

ahan vṛtraṁ vṛtrataraṁ vyaṁsam indro vajreṇa mahatā vadhena | skandhāṁsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ || RV_1,032.05

ayoddheva durmada ā hi juhve mahāvīraṁ tuvibādham ṛjīṣam | nātārīd asya samṛtiṁ vadhānāṁ saṁ rujānāḥ pipiṣa indraśatruḥ || RV_1,032.06

apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna | vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ || RV_1,032.07

nadaṁ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ | yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva || RV_1,032.08

nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra | uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ || RV_1,032.09

atiṣṭhantīnām aniveśanānāṁ kāṣṭhānām madhye nihitaṁ śarīram | vṛtrasya niṇyaṁ vi caranty āpo dīrghaṁ tama āśayad indraśatruḥ || RV_1,032.10

dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ | apām bilam apihitaṁ yad āsīd vṛtraṁ jaghanvām̐ apa tad vavāra || RV_1,032.11

aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ | ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn || RV_1,032.12

nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṁ ca | indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye || RV_1,032.13

aher yātāraṁ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat | nava ca yan navatiṁ ca sravantīḥ śyeno na bhīto ataro rajāṁsi || RV_1,032.14

indro yāto ‘vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ | sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva || RV_1,032.15

etāyāmopa gavyanta indram asmākaṁ su pramatiṁ vāvṛdhāti | anāmṛṇaḥ kuvid ād asya rāyo gavāṁ ketam param āvarjate naḥ || RV_1,033.01

uped ahaṁ dhanadām apratītaṁ juṣṭāṁ na śyeno vasatim patāmi | indraṁ namasyann upamebhir arkair yaḥ stotṛbhyo havyo asti yāman || RV_1,033.02

ni sarvasena iṣudhīm̐r asakta sam aryo gā ajati yasya vaṣṭi | coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha || RV_1,033.03

vadhīr hi dasyuṁ dhaninaṁ ghanenam̐ ekaś carann upaśākebhir indra | dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ || RV_1,033.04

parā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhiḥ spardhamānāḥ | pra yad divo harivaḥ sthātar ugra nir avratām̐ adhamo rodasyoḥ || RV_1,033.05

ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ | vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan || RV_1,033.06

tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre | avādaho diva ā dasyum uccā pra sunvataḥ stuvataḥ śaṁsam āvaḥ || RV_1,033.07

cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ | na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa || RV_1,033.08

pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm | amanyamānām̐ abhi manyamānair nir brahmabhir adhamo dasyum indra || RV_1,033.09

na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan | yujaṁ vajraṁ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat || RV_1,033.10

anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām | sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn || RV_1,033.11

ny āvidhyad ilībiśasya dṛḻhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ | yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum || RV_1,033.12

abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro ‘bhet | saṁ vajreṇāsṛjad vṛtram indraḥ pra svām matim atirac chāśadānaḥ || RV_1,033.13

āvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṁ vṛṣabhaṁ daśadyum | śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau || RV_1,033.14

āvaḥ śamaṁ vṛṣabhaṁ tugryāsu kṣetrajeṣe maghavañ chvitryaṁ gām | jyok cid atra tasthivāṁso akrañ chatrūyatām adharā vedanākaḥ || RV_1,033.15

triś cin no adyā bhavataṁ navedasā vibhur vāṁ yāma uta rātir aśvinā | yuvor hi yantraṁ himyeva vāsaso ‘bhyāyaṁsenyā bhavatam manīṣibhiḥ || RV_1,034.01

trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ | trayaḥ skambhāsaḥ skabhitāsa ārabhe trir naktaṁ yāthas trir v aśvinā divā || RV_1,034.02

samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam | trir vājavatīr iṣo aśvinā yuvaṁ doṣā asmabhyam uṣasaś ca pinvatam || RV_1,034.03

trir vartir yātaṁ trir anuvrate jane triḥ suprāvye tredheva śikṣatam | trir nāndyaṁ vahatam aśvinā yuvaṁ triḥ pṛkṣo asme akṣareva pinvatam || RV_1,034.04

trir no rayiṁ vahatam aśvinā yuvaṁ trir devatātā trir utāvataṁ dhiyaḥ | triḥ saubhagatvaṁ trir uta śravāṁsi nas triṣṭhaṁ vāṁ sūre duhitā ruhad ratham || RV_1,034.05

trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ | omānaṁ śaṁyor mamakāya sūnave tridhātu śarma vahataṁ śubhas patī || RV_1,034.06

trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam | tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam || RV_1,034.07

trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam | tisraḥ pṛthivīr upari pravā divo nākaṁ rakṣethe dyubhir aktubhir hitam || RV_1,034.08

kva1 trī cakrā trivṛto rathasya kva1 trayo vandhuro ye sanīḻāḥ | kadā yogo vājino rāsabhasya yena yajñaṁ nāsatyopayāthaḥ || RV_1,034.09

ā nāsatyā gacchataṁ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ | yuvor hi pūrvaṁ savitoṣaso ratham ṛtāya citraṁ ghṛtavantam iṣyati || RV_1,034.10

ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā | prāyus tāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā || RV_1,034.11

ā no aśvinā trivṛtā rathenārvāñcaṁ rayiṁ vahataṁ suvīram | śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṁ vājasātau || RV_1,034.12

hvayāmy agnim prathamaṁ svastaye hvayāmi mitrāvaruṇāv ihāvase | hvayāmi rātrīṁ jagato niveśanīṁ hvayāmi devaṁ savitāram ūtaye || RV_1,035.01

ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṁ ca | hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan || RV_1,035.02

yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṁ yajato haribhyām | ā devo yāti savitā parāvato ‘pa viśvā duritā bādhamānaḥ || RV_1,035.03

abhīvṛtaṁ kṛśanair viśvarūpaṁ hiraṇyaśamyaṁ yajato bṛhantam | āsthād rathaṁ savitā citrabhānuḥ kṛṣṇā rajāṁsi taviṣīṁ dadhānaḥ || RV_1,035.04

vi janāñ chyāvāḥ śitipādo akhyan rathaṁ hiraṇyapraügaṁ vahantaḥ | śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ || RV_1,035.05

tisro dyāvaḥ savitur dvā upasthām̐ ekā yamasya bhuvane virāṣāṭ | āṇiṁ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat || RV_1,035.06

vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ | kve3dānīṁ sūryaḥ kaś ciketa katamāṁ dyāṁ raśmir asyā tatāna || RV_1,035.07

aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn | hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi || RV_1,035.08

hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate | apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti || RV_1,035.09

hiraṇyahasto asuraḥ sunīthaḥ sumṛḻīkaḥ svavām̐ yātv arvāṅ | apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṁ gṛṇānaḥ || RV_1,035.10

ye te panthāḥ savitaḥ pūrvyāso ‘reṇavaḥ sukṛtā antarikṣe | tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva || RV_1,035.11

pra vo yahvam purūṇāṁ viśāṁ devayatīnām | agniṁ sūktebhir vacobhir īmahe yaṁ sīm id anya īḻate || RV_1,036.01

janāso agniṁ dadhire sahovṛdhaṁ haviṣmanto vidhema te | sa tvaṁ no adya sumanā ihāvitā bhavā vājeṣu santya || RV_1,036.02

pra tvā dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam | mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ || RV_1,036.03

devāsas tvā varuṇo mitro aryamā saṁ dūtam pratnam indhate | viśvaṁ so agne jayati tvayā dhanaṁ yas te dadāśa martyaḥ || RV_1,036.04

mandro hotā gṛhapatir agne dūto viśām asi | tve viśvā saṁgatāni vratā dhruvā yāni devā akṛṇvata || RV_1,036.05

tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ | sa tvaṁ no adya sumanā utāparaṁ yakṣi devān suvīryā || RV_1,036.06

taṁ ghem itthā namasvina upa svarājam āsate | hotrābhir agnim manuṣaḥ sam indhate titirvāṁso ati sridhaḥ || RV_1,036.07

ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire | bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu || RV_1,036.08

saṁ sīdasva mahām̐ asi śocasva devavītamaḥ | vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam || RV_1,036.09

yaṁ tvā devāso manave dadhur iha yajiṣṭhaṁ havyavāhana | yaṁ kaṇvo medhyātithir dhanaspṛtaṁ yaṁ vṛṣā yam upastutaḥ || RV_1,036.10

yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi | tasya preṣo dīdiyus tam imā ṛcas tam agniṁ vardhayāmasi || RV_1,036.11

rāyas pūrdhi svadhāvo ‘sti hi te ‘gne deveṣv āpyam | tvaṁ vājasya śrutyasya rājasi sa no mṛḻa mahām̐ asi || RV_1,036.12

ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā | ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe || RV_1,036.13

ūrdhvo naḥ pāhy aṁhaso ni ketunā viśvaṁ sam atriṇaṁ daha | kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ || RV_1,036.14

pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ | pāhi rīṣata uta vā jighāṁsato bṛhadbhāno yaviṣṭhya || RV_1,036.15

ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk | yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata || RV_1,036.16

agnir vavne suvīryam agniḥ kaṇvāya saubhagam | agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam || RV_1,036.17

agninā turvaśaṁ yadum parāvata ugrādevaṁ havāmahe | agnir nayan navavāstvam bṛhadrathaṁ turvītiṁ dasyave sahaḥ || RV_1,036.18

ni tvām agne manur dadhe jyotir janāya śaśvate | dīdetha kaṇva ṛtajāta ukṣito yaṁ namasyanti kṛṣṭayaḥ || RV_1,036.19

tveṣāso agner amavanto arcayo bhīmāso na pratītaye | rakṣasvinaḥ sadam id yātumāvato viśvaṁ sam atriṇaṁ daha || RV_1,036.20

krīḻaṁ vaḥ śardho mārutam anarvāṇaṁ ratheśubham | kaṇvā abhi pra gāyata || RV_1,037.01

ye pṛṣatībhir ṛṣṭibhiḥ sākaṁ vāśībhir añjibhiḥ | ajāyanta svabhānavaḥ || RV_1,037.02

iheva śṛṇva eṣāṁ kaśā hasteṣu yad vadān | ni yāmañ citram ṛñjate || RV_1,037.03

pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe | devattam brahma gāyata || RV_1,037.04

pra śaṁsā goṣv aghnyaṁ krīḻaṁ yac chardho mārutam | jambhe rasasya vāvṛdhe || RV_1,037.05

ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ | yat sīm antaṁ na dhūnutha || RV_1,037.06

ni vo yāmāya mānuṣo dadhra ugrāya manyave | jihīta parvato giriḥ || RV_1,037.07

yeṣām ajmeṣu pṛthivī jujurvām̐ iva viśpatiḥ | bhiyā yāmeṣu rejate || RV_1,037.08

sthiraṁ hi jānam eṣāṁ vayo mātur niretave | yat sīm anu dvitā śavaḥ || RV_1,037.09

ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata | vāśrā abhijñu yātave || RV_1,037.10

tyaṁ cid ghā dīrgham pṛthum miho napātam amṛdhram | pra cyāvayanti yāmabhiḥ || RV_1,037.11

maruto yad dha vo balaṁ janām̐ acucyavītana | girīm̐r acucyavītana || RV_1,037.12

yad dha yānti marutaḥ saṁ ha bruvate ‘dhvann ā | śṛṇoti kaś cid eṣām || RV_1,037.13

pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ | tatro ṣu mādayādhvai || RV_1,037.14

asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām | viśvaṁ cid āyur jīvase || RV_1,037.15

kad dha nūnaṁ kadhapriyaḥ pitā putraṁ na hastayoḥ | dadhidhve vṛktabarhiṣaḥ || RV_1,038.01

kva nūnaṁ kad vo arthaṁ gantā divo na pṛthivyāḥ | kva vo gāvo na raṇyanti || RV_1,038.02

kva vaḥ sumnā navyāṁsi marutaḥ kva suvitā | kvo3 viśvāni saubhagā || RV_1,038.03

yad yūyam pṛśnimātaro martāsaḥ syātana | stotā vo amṛtaḥ syāt || RV_1,038.04

mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ | pathā yamasya gād upa || RV_1,038.05

mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt | padīṣṭa tṛṣṇayā saha || RV_1,038.06

satyaṁ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ | mihaṁ kṛṇvanty avātām || RV_1,038.07

vāśreva vidyun mimāti vatsaṁ na mātā siṣakti | yad eṣāṁ vṛṣṭir asarji || RV_1,038.08

divā cit tamaḥ kṛṇvanti parjanyenodavāhena | yat pṛthivīṁ vyundanti || RV_1,038.09

adha svanān marutāṁ viśvam ā sadma pārthivam | arejanta pra mānuṣāḥ || RV_1,038.10

maruto vīḻupāṇibhiś citrā rodhasvatīr anu | yātem akhidrayāmabhiḥ || RV_1,038.11

sthirā vaḥ santu nemayo rathā aśvāsa eṣām | susaṁskṛtā abhīśavaḥ || RV_1,038.12

acchā vadā tanā girā jarāyai brahmaṇas patim | agnim mitraṁ na darśatam || RV_1,038.13

mimīhi ślokam āsye parjanya iva tatanaḥ | gāya gāyatram ukthyam || RV_1,038.14

vandasva mārutaṁ gaṇaṁ tveṣam panasyum arkiṇam | asme vṛddhā asann iha || RV_1,038.15

pra yad itthā parāvataḥ śocir na mānam asyatha | kasya kratvā marutaḥ kasya varpasā kaṁ yātha kaṁ ha dhūtayaḥ || RV_1,039.01

sthirā vaḥ santv āyudhā parāṇude vīḻū uta pratiṣkabhe | yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ || RV_1,039.02

parā ha yat sthiraṁ hatha naro vartayathā guru | vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām || RV_1,039.03

nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṁ riśādasaḥ | yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe || RV_1,039.04

pra vepayanti parvatān vi viñcanti vanaspatīn | pro ārata maruto durmadā iva devāsaḥ sarvayā viśā || RV_1,039.05

upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ | ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ || RV_1,039.06

ā vo makṣū tanāya kaṁ rudrā avo vṛṇīmahe | gantā nūnaṁ no ‘vasā yathā puretthā kaṇvāya bibhyuṣe || RV_1,039.07

yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate | vi taṁ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ || RV_1,039.08

asāmi hi prayajyavaḥ kaṇvaṁ dada pracetasaḥ | asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṁ na vidyutaḥ || RV_1,039.09

asāmy ojo bibhṛthā sudānavo ‘sāmi dhūtayaḥ śavaḥ | ṛṣidviṣe marutaḥ parimanyava iṣuṁ na sṛjata dviṣam || RV_1,039.10

ut tiṣṭha brahmaṇas pate devayantas tvemahe | upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā || RV_1,040.01

tvām id dhi sahasas putra martya upabrūte dhane hite | suvīryam maruta ā svaśvyaṁ dadhīta yo va ācake || RV_1,040.02

praitu brahmaṇas patiḥ pra devy etu sūnṛtā | acchā vīraṁ naryam paṅktirādhasaṁ devā yajñaṁ nayantu naḥ || RV_1,040.03

yo vāghate dadāti sūnaraṁ vasu sa dhatte akṣiti śravaḥ | tasmā iḻāṁ suvīrām ā yajāmahe supratūrtim anehasam || RV_1,040.04

pra nūnam brahmaṇas patir mantraṁ vadaty ukthyam | yasminn indro varuṇo mitro aryamā devā okāṁsi cakrire || RV_1,040.05

tam id vocemā vidatheṣu śambhuvam mantraṁ devā anehasam | imāṁ ca vācam pratiharyathā naro viśved vāmā vo aśnavat || RV_1,040.06

ko devayantam aśnavaj janaṁ ko vṛktabarhiṣam | pra-pra dāśvān pastyābhir asthitāntarvāvat kṣayaṁ dadhe || RV_1,040.07

upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṁ dadhe | nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ || RV_1,040.08

yaṁ rakṣanti pracetaso varuṇo mitro aryamā | nū cit sa dabhyate janaḥ || RV_1,041.01

yam bāhuteva piprati pānti martyaṁ riṣaḥ | ariṣṭaḥ sarva edhate || RV_1,041.02

vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām | nayanti duritā tiraḥ || RV_1,041.03

sugaḥ panthā anṛkṣara ādityāsa ṛtaṁ yate | nātrāvakhādo asti vaḥ || RV_1,041.04

yaṁ yajñaṁ nayathā nara ādityā ṛjunā pathā | pra vaḥ sa dhītaye naśat || RV_1,041.05

sa ratnam martyo vasu viśvaṁ tokam uta tmanā | acchā gacchaty astṛtaḥ || RV_1,041.06

kathā rādhāma sakhāyaḥ stomam mitrasyāryamṇaḥ | mahi psaro varuṇasya || RV_1,041.07

mā vo ghnantam mā śapantam prati voce devayantam | sumnair id va ā vivāse || RV_1,041.08

caturaś cid dadamānād bibhīyād ā nidhātoḥ | na duruktāya spṛhayet || RV_1,041.09

sam pūṣann adhvanas tira vy aṁho vimuco napāt | sakṣvā deva pra ṇas puraḥ || RV_1,042.01

yo naḥ pūṣann agho vṛko duḥśeva ādideśati | apa sma tam patho jahi || RV_1,042.02

apa tyam paripanthinam muṣīvāṇaṁ huraścitam | dūram adhi sruter aja || RV_1,042.03

tvaṁ tasya dvayāvino ‘ghaśaṁsasya kasya cit | padābhi tiṣṭha tapuṣim || RV_1,042.04

ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe | yena pitṝn acodayaḥ || RV_1,042.05

adhā no viśvasaubhaga hiraṇyavāśīmattama | dhanāni suṣaṇā kṛdhi || RV_1,042.06

ati naḥ saścato naya sugā naḥ supathā kṛṇu | pūṣann iha kratuṁ vidaḥ || RV_1,042.07

abhi sūyavasaṁ naya na navajvāro adhvane | pūṣann iha kratuṁ vidaḥ || RV_1,042.08

śagdhi pūrdhi pra yaṁsi ca śiśīhi prāsy udaram | pūṣann iha kratuṁ vidaḥ || RV_1,042.09

na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi | vasūni dasmam īmahe || RV_1,042.10

kad rudrāya pracetase mīḻhuṣṭamāya tavyase | vocema śaṁtamaṁ hṛde || RV_1,043.01

yathā no aditiḥ karat paśve nṛbhyo yathā gave | yathā tokāya rudriyam || RV_1,043.02

yathā no mitro varuṇo yathā rudraś ciketati | yathā viśve sajoṣasaḥ || RV_1,043.03

gāthapatim medhapatiṁ rudraṁ jalāṣabheṣajam | tac chaṁyoḥ sumnam īmahe || RV_1,043.04

yaḥ śukra iva sūryo hiraṇyam iva rocate | śreṣṭho devānāṁ vasuḥ || RV_1,043.05

śaṁ naḥ karaty arvate sugam meṣāya meṣye | nṛbhyo nāribhyo gave || RV_1,043.06

asme soma śriyam adhi ni dhehi śatasya nṛṇām | mahi śravas tuvinṛmṇam || RV_1,043.07

mā naḥ somaparibādho mārātayo juhuranta | ā na indo vāje bhaja || RV_1,043.08

yās te prajā amṛtasya parasmin dhāmann ṛtasya | mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ || RV_1,043.09

agne vivasvad uṣasaś citraṁ rādho amartya | ā dāśuṣe jātavedo vahā tvam adyā devām̐ uṣarbudhaḥ || RV_1,044.01

juṣṭo hi dūto asi havyavāhano ‘gne rathīr adhvarāṇām | sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat || RV_1,044.02

adyā dūtaṁ vṛṇīmahe vasum agnim purupriyam | dhūmaketum bhāṛjīkaṁ vyuṣṭiṣu yajñānām adhvaraśriyam || RV_1,044.03

śreṣṭhaṁ yaviṣṭham atithiṁ svāhutaṁ juṣṭaṁ janāya dāśuṣe | devām̐ acchā yātave jātavedasam agnim īḻe vyuṣṭiṣu || RV_1,044.04

staviṣyāmi tvām ahaṁ viśvasyāmṛta bhojana | agne trātāram amṛtam miyedhya yajiṣṭhaṁ havyavāhana || RV_1,044.05

suśaṁso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ | praskaṇvasya pratirann āyur jīvase namasyā daivyaṁ janam || RV_1,044.06

hotāraṁ viśvavedasaṁ saṁ hi tvā viśa indhate | sa ā vaha puruhūta pracetaso ‘gne devām̐ iha dravat || RV_1,044.07

savitāram uṣasam aśvinā bhagam agniṁ vyuṣṭiṣu kṣapaḥ | kaṇvāsas tvā sutasomāsa indhate havyavāhaṁ svadhvara || RV_1,044.08

patir hy adhvarāṇām agne dūto viśām asi | uṣarbudha ā vaha somapītaye devām̐ adya svardṛśaḥ || RV_1,044.09

agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ | asi grāmeṣv avitā purohito ‘si yajñeṣu mānuṣaḥ || RV_1,044.10

ni tvā yajñasya sādhanam agne hotāram ṛtvijam | manuṣvad deva dhīmahi pracetasaṁ jīraṁ dūtam amartyam || RV_1,044.11

yad devānām mitramahaḥ purohito ’ntaro yāsi dūtyam | sindhor iva prasvanitāsa ūrmayo ‘gner bhrājante arcayaḥ || RV_1,044.12

śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ | ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram || RV_1,044.13

śṛṇvantu stomam marutaḥ sudānavo ‘gnijihvā ṛtāvṛdhaḥ | pibatu somaṁ varuṇo dhṛtavrato ‘śvibhyām uṣasā sajūḥ || RV_1,044.14

tvam agne vasūm̐r iha rudrām̐ ādityām̐ uta | yajā svadhvaraṁ janam manujātaṁ ghṛtapruṣam || RV_1,045.01

śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ | tān rohidaśva girvaṇas trayastriṁśatam ā vaha || RV_1,045.02

priyamedhavad atrivaj jātavedo virūpavat | aṅgirasvan mahivrata praskaṇvasya śrudhī havam || RV_1,045.03

mahikerava ūtaye priyamedhā ahūṣata | rājantam adhvarāṇām agniṁ śukreṇa śociṣā || RV_1,045.04

ghṛtāhavana santyemā u ṣu śrudhī giraḥ | yābhiḥ kaṇvasya sūnavo havante ‘vase tvā || RV_1,045.05

tvāṁ citraśravastama havante vikṣu jantavaḥ | śociṣkeśam purupriyāgne havyāya voḻhave || RV_1,045.06

ni tvā hotāram ṛtvijaṁ dadhire vasuvittamam | śrutkarṇaṁ saprathastamaṁ viprā agne diviṣṭiṣu || RV_1,045.07

ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ | bṛhad bhā bibhrato havir agne martāya dāśuṣe || RV_1,045.08

prātaryāvṇaḥ sahaskṛta somapeyāya santya | ihādya daivyaṁ janam barhir ā sādayā vaso || RV_1,045.09

arvāñcaṁ daivyaṁ janam agne yakṣva sahūtibhiḥ | ayaṁ somaḥ sudānavas tam pāta tiroahnyam || RV_1,045.10

eṣo uṣā apūrvyā vy ucchati priyā divaḥ | stuṣe vām aśvinā bṛhat || RV_1,046.01

yā dasrā sindhumātarā manotarā rayīṇām | dhiyā devā vasuvidā || RV_1,046.02

vacyante vāṁ kakuhāso jūrṇāyām adhi viṣṭapi | yad vāṁ ratho vibhiṣ patāt || RV_1,046.03

haviṣā jāro apām piparti papurir narā | pitā kuṭasya carṣaṇiḥ || RV_1,046.04

ādāro vām matīnāṁ nāsatyā matavacasā | pātaṁ somasya dhṛṣṇuyā || RV_1,046.05

yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ | tām asme rāsāthām iṣam || RV_1,046.06

ā no nāvā matīnāṁ yātam pārāya gantave | yuñjāthām aśvinā ratham || RV_1,046.07

aritraṁ vāṁ divas pṛthu tīrthe sindhūnāṁ rathaḥ | dhiyā yuyujra indavaḥ || RV_1,046.08

divas kaṇvāsa indavo vasu sindhūnām pade | svaṁ vavriṁ kuha dhitsathaḥ || RV_1,046.09

abhūd u bhā u aṁśave hiraṇyam prati sūryaḥ | vy akhyaj jihvayāsitaḥ || RV_1,046.10

abhūd u pāram etave panthā ṛtasya sādhuyā | adarśi vi srutir divaḥ || RV_1,046.11

tat-tad id aśvinor avo jaritā prati bhūṣati | made somasya pipratoḥ || RV_1,046.12

vāvasānā vivasvati somasya pītyā girā | manuṣvac chambhū ā gatam || RV_1,046.13

yuvor uṣā anu śriyam parijmanor upācarat | ṛtā vanatho aktubhiḥ || RV_1,046.14

ubhā pibatam aśvinobhā naḥ śarma yacchatam | avidriyābhir ūtibhiḥ || RV_1,046.15

ayaṁ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā | tam aśvinā pibataṁ tiroahnyaṁ dhattaṁ ratnāni dāśuṣe || RV_1,047.01

trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā | kaṇvāso vām brahma kṛṇvanty adhvare teṣāṁ su śṛṇutaṁ havam || RV_1,047.02

aśvinā madhumattamam pātaṁ somam ṛtāvṛdhā | athādya dasrā vasu bibhratā rathe dāśvāṁsam upa gacchatam || RV_1,047.03

triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam | kaṇvāso vāṁ sutasomā abhidyavo yuvāṁ havante aśvinā || RV_1,047.04

yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṁ yuvam aśvinā | tābhiḥ ṣv a1smām̐ avataṁ śubhas patī pātaṁ somam ṛtāvṛdhā || RV_1,047.05

sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā | rayiṁ samudrād uta vā divas pary asme dhattam puruspṛham || RV_1,047.06

yan nāsatyā parāvati yad vā stho adhi turvaśe | ato rathena suvṛtā na ā gataṁ sākaṁ sūryasya raśmibhiḥ || RV_1,047.07

arvāñcā vāṁ saptayo ‘dhvaraśriyo vahantu savaned upa | iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṁ narā || RV_1,047.08

tena nāsatyā gataṁ rathena sūryatvacā | yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye || RV_1,047.09

ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe | śaśvat kaṇvānāṁ sadasi priye hi kaṁ somam papathur aśvinā || RV_1,047.10

saha vāmena na uṣo vy ucchā duhitar divaḥ | saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī || RV_1,048.01

aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave | ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām || RV_1,048.02

uvāsoṣā ucchāc ca nu devī jīrā rathānām | ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ || RV_1,048.03

uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ | atrāha tat kaṇva eṣāṁ kaṇvatamo nāma gṛṇāti nṛṇām || RV_1,048.04

ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī | jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ || RV_1,048.05

vi yā sṛjati samanaṁ vy a1rthinaḥ padaṁ na vety odatī | vayo nakiṣ ṭe paptivāṁsa āsate vyuṣṭau vājinīvati || RV_1,048.06

eṣāyukta parāvataḥ sūryasyodayanād adhi | śataṁ rathebhiḥ subhagoṣā iyaṁ vi yāty abhi mānuṣān || RV_1,048.07

viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī | apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ || RV_1,048.08

uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ | āvahantī bhūry asmabhyaṁ saubhagaṁ vyucchantī diviṣṭiṣu || RV_1,048.09

viśvasya hi prāṇanaṁ jīvanaṁ tve vi yad ucchasi sūnari | sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam || RV_1,048.10

uṣo vājaṁ hi vaṁsva yaś citro mānuṣe jane | tenā vaha sukṛto adhvarām̐ upa ye tvā gṛṇanti vahnayaḥ || RV_1,048.11

viśvān devām̐ ā vaha somapītaye ’ntarikṣād uṣas tvam | sāsmāsu dhā gomad aśvāvad ukthya1m uṣo vājaṁ suvīryam || RV_1,048.12

yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata | sā no rayiṁ viśvavāraṁ supeśasam uṣā dadātu sugmyam || RV_1,048.13

ye cid dhi tvām ṛṣayaḥ pūrva ūtaye juhūre ‘vase mahi | sā naḥ stomām̐ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā || RV_1,048.14

uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ | pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ || RV_1,048.15

saṁ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḻābhir ā | saṁ dyumnena viśvaturoṣo mahi saṁ vājair vājinīvati || RV_1,048.16

uṣo bhadrebhir ā gahi divaś cid rocanād adhi | vahantv aruṇapsava upa tvā somino gṛham || RV_1,049.01

supeśasaṁ sukhaṁ rathaṁ yam adhyasthā uṣas tvam | tenā suśravasaṁ janam prāvādya duhitar divaḥ || RV_1,049.02

vayaś cit te patatriṇo dvipac catuṣpad arjuni | uṣaḥ prārann ṛtūm̐r anu divo antebhyas pari || RV_1,049.03

vyucchantī hi raśmibhir viśvam ābhāsi rocanam | tāṁ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata || RV_1,049.04

ud u tyaṁ jātavedasaṁ devaṁ vahanti ketavaḥ | dṛśe viśvāya sūryam || RV_1,050.01

apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ | sūrāya viśvacakṣase || RV_1,050.02

adṛśram asya ketavo vi raśmayo janām̐ anu | bhrājanto agnayo yathā || RV_1,050.03

taraṇir viśvadarśato jyotiṣkṛd asi sūrya | viśvam ā bhāsi rocanam || RV_1,050.04

pratyaṅ devānāṁ viśaḥ pratyaṅṅ ud eṣi mānuṣān | pratyaṅ viśvaṁ svar dṛśe || RV_1,050.05

yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi || RV_1,050.06

vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ | paśyañ janmāni sūrya || RV_1,050.07

sapta tvā harito rathe vahanti deva sūrya | śociṣkeśaṁ vicakṣaṇa || RV_1,050.08

ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ | tābhir yāti svayuktibhiḥ || RV_1,050.09

ud vayaṁ tamasas pari jyotiṣ paśyanta uttaram | devaṁ devatrā sūryam aganma jyotir uttamam || RV_1,050.10

udyann adya mitramaha ārohann uttarāṁ divam | hṛdrogam mama sūrya harimāṇaṁ ca nāśaya || RV_1,050.11

śukeṣu me harimāṇaṁ ropaṇākāsu dadhmasi | atho hāridraveṣu me harimāṇaṁ ni dadhmasi || RV_1,050.12

ud agād ayam ādityo viśvena sahasā saha | dviṣantam mahyaṁ randhayan mo ahaṁ dviṣate radham || RV_1,050.13

abhi tyam meṣam puruhūtam ṛgmiyam indraṁ gīrbhir madatā vasvo arṇavam | yasya dyāvo na vicaranti mānuṣā bhuje maṁhiṣṭham abhi vipram arcata || RV_1,051.01

abhīm avanvan svabhiṣṭim ūtayo ’ntarikṣaprāṁ taviṣībhir āvṛtam | indraṁ dakṣāsa ṛbhavo madacyutaṁ śatakratuṁ javanī sūnṛtāruhat || RV_1,051.02

tvaṁ gotram aṅgirobhyo ‘vṛṇor apotātraye śatadureṣu gātuvit | sasena cid vimadāyāvaho vasv ājāv adriṁ vāvasānasya nartayan || RV_1,051.03

tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu | vṛtraṁ yad indra śavasāvadhīr ahim ād it sūryaṁ divy ārohayo dṛśe || RV_1,051.04

tvam māyābhir apa māyino ‘dhamaḥ svadhābhir ye adhi śuptāv ajuhvata | tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṁ dasyuhatyeṣv āvitha || RV_1,051.05

tvaṁ kutsaṁ śuṣṇahatyeṣv āvithārandhayo ’tithigvāya śambaram | mahāntaṁ cid arbudaṁ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe || RV_1,051.06

tve viśvā taviṣī sadhryag ghitā tava rādhaḥ somapīthāya harṣate | tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā || RV_1,051.07

vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān | śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana || RV_1,051.08

anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ | vṛddhasya cid vardhato dyām inakṣataḥ stavāno vamro vi jaghāna saṁdihaḥ || RV_1,051.09

takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ | ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ || RV_1,051.10

mandiṣṭa yad uśane kāvye sacām̐ indro vaṅkū vaṅkutarādhi tiṣṭhati | ugro yayiṁ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṁhitā airayat puraḥ || RV_1,051.11

ā smā rathaṁ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase | indra yathā sutasomeṣu cākano ’narvāṇaṁ ślokam ā rohase divi || RV_1,051.12

adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate | menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā || RV_1,051.13

indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ | aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā || RV_1,051.14

idaṁ namo vṛṣabhāya svarāje satyaśuṣmāya tavase ‘vāci | asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma || RV_1,051.15

tyaṁ su meṣam mahayā svarvidaṁ śataṁ yasya subhvaḥ sākam īrate | atyaṁ na vājaṁ havanasyadaṁ ratham endraṁ vavṛtyām avase suvṛktibhiḥ || RV_1,052.01

sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe | indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṁsi jarhṛṣāṇo andhasā || RV_1,052.02

sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ | indraṁ tam ahve svapasyayā dhiyā maṁhiṣṭharātiṁ sa hi paprir andhasaḥ || RV_1,052.03

ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṁ na subhva1ḥ svā abhiṣṭayaḥ | taṁ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ || RV_1,052.04

abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ | indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīm̐r iva tritaḥ || RV_1,052.05

parīṁ ghṛṇā carati titviṣe śavo ‘po vṛtvī rajaso budhnam āśayat | vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum || RV_1,052.06

hradaṁ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā | tvaṣṭā cit te yujyaṁ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam || RV_1,052.07

jaghanvām̐ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ | ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṁ dṛśe || RV_1,052.08

bṛhat svaścandram amavad yad ukthya1m akṛṇvata bhiyasā rohaṇaṁ divaḥ | yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto ‘madann anu || RV_1,052.09

dyauś cid asyāmavām̐ aheḥ svanād ayoyavīd bhiyasā vajra indra te | vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinac chiraḥ || RV_1,052.10

yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ | atrāha te maghavan viśrutaṁ saho dyām anu śavasā barhaṇā bhuvat || RV_1,052.11

tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ | cakṛṣe bhūmim pratimānam ojaso ‘paḥ svaḥ paribhūr eṣy ā divam || RV_1,052.12

tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ | viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān || RV_1,052.13

na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ | nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak || RV_1,052.14

ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā | vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṁ jaghantha || RV_1,052.15

ny ū3 ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ | nū cid dhi ratnaṁ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate || RV_1,053.01

duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ | śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṁ gṛṇīmasi || RV_1,053.02

śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu | ataḥ saṁgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ || RV_1,053.03

ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṁ gobhir aśvinā | indreṇa dasyuṁ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi || RV_1,053.04

sam indra rāyā sam iṣā rabhemahi saṁ vājebhiḥ puruścandrair abhidyubhiḥ | saṁ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi || RV_1,053.05

te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate | yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ || RV_1,053.06

yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṁ sam idaṁ haṁsy ojasā | namyā yad indra sakhyā parāvati nibarhayo namuciṁ nāma māyinam || RV_1,053.07

tvaṁ karañjam uta parṇayaṁ vadhīs tejiṣṭhayātithigvasya vartanī | tvaṁ śatā vaṅgṛdasyābhinat puro ’nānudaḥ pariṣūtā ṛjiśvanā || RV_1,053.08

tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ | ṣaṣṭiṁ sahasrā navatiṁ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak || RV_1,053.09

tvam āvitha suśravasaṁ tavotibhis tava trāmabhir indra tūrvayāṇam | tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ || RV_1,053.10

ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma | tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ || RV_1,053.11

mā no asmin maghavan pṛtsv aṁhasi nahi te antaḥ śavasaḥ parīṇaśe | akrandayo nadyo3 roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata || RV_1,054.01

arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi | yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate || RV_1,054.02

arcā dive bṛhate śūṣya1ṁ vacaḥ svakṣatraṁ yasya dhṛṣato dhṛṣan manaḥ | bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṁ vṛṣabho ratho hi ṣaḥ || RV_1,054.03

tvaṁ divo bṛhataḥ sānu kopayo ‘va tmanā dhṛṣatā śambaram bhinat | yan māyino vrandino mandinā dhṛṣac chitāṁ gabhastim aśanim pṛtanyasi || RV_1,054.04

ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā | prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari || RV_1,054.05

tvam āvitha naryaṁ turvaśaṁ yaduṁ tvaṁ turvītiṁ vayyaṁ śatakrato | tvaṁ ratham etaśaṁ kṛtvye dhane tvam puro navatiṁ dambhayo nava || RV_1,054.06

sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati | ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ || RV_1,054.07

asamaṁ kṣatram asamā manīṣā pra somapā apasā santu neme | ye ta indra daduṣo vardhayanti mahi kṣatraṁ sthaviraṁ vṛṣṇyaṁ ca || RV_1,054.08

tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ | vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva || RV_1,054.09

apām atiṣṭhad dharuṇahvaraṁ tamo ’ntar vṛtrasya jaṭhareṣu parvataḥ | abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate || RV_1,054.10

sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṁ janāṣāḻ indra tavyam | rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ || RV_1,054.11

divaś cid asya varimā vi papratha indraṁ na mahnā pṛthivī cana prati | bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṁ tejase na vaṁsagaḥ || RV_1,055.01

so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ | indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate || RV_1,055.02

tvaṁ tam indra parvataṁ na bhojase maho nṛmṇasya dharmaṇām irajyasi | pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ || RV_1,055.03

sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam | vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati || RV_1,055.04

sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ | adhā cana śrad dadhati tviṣīmata indrāya vajraṁ nighanighnate vadham || RV_1,055.05

sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan | jyotīṁṣi kṛṇvann avṛkāṇi yajyave ‘va sukratuḥ sartavā apaḥ sṛjat || RV_1,055.06

dānāya manaḥ somapāvann astu te ‘rvāñcā harī vandanaśrud ā kṛdhi | yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ || RV_1,055.07

aprakṣitaṁ vasu bibharṣi hastayor aṣāḻhaṁ sahas tanvi śruto dadhe | āvṛtāso ‘vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ || RV_1,055.08

eṣa pra pūrvīr ava tasya camriṣo ’tyo na yoṣām ud ayaṁsta bhurvaṇiḥ | dakṣam mahe pāyayate hiraṇyayaṁ ratham āvṛtyā hariyogam ṛbhvasam || RV_1,056.01

taṁ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṁ na saṁcaraṇe saniṣyavaḥ | patiṁ dakṣasya vidathasya nū saho giriṁ na venā adhi roha tejasā || RV_1,056.02

sa turvaṇir mahām̐ areṇu pauṁsye girer bhṛṣṭir na bhrājate tujā śavaḥ | yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani || RV_1,056.03

devī yadi taviṣī tvāvṛdhotaya indraṁ siṣakty uṣasaṁ na sūryaḥ | yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ || RV_1,056.04

vi yat tiro dharuṇam acyutaṁ rajo ’tiṣṭhipo diva ātāsu barhaṇā | svarmīḻhe yan mada indra harṣyāhan vṛtraṁ nir apām aubjo arṇavam || RV_1,056.05

tvaṁ divo dharuṇaṁ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ | tvaṁ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ || RV_1,056.06

pra maṁhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare | apām iva pravaṇe yasya durdharaṁ rādho viśvāyu śavase apāvṛtam || RV_1,057.01

adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ | yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ || RV_1,057.02

asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase | yasya dhāma śravase nāmendriyaṁ jyotir akāri harito nāyase || RV_1,057.03

ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso | nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ || RV_1,057.04

bhūri ta indra vīrya1ṁ tava smasy asya stotur maghavan kāmam ā pṛṇa | anu te dyaur bṛhatī vīryam mama iyaṁ ca te pṛthivī nema ojase || RV_1,057.05

tvaṁ tam indra parvatam mahām uruṁ vajreṇa vajrin parvaśaś cakartitha | avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṁ dadhiṣe kevalaṁ sahaḥ || RV_1,057.06

nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ | vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati || RV_1,058.01

ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati | atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat || RV_1,058.02

krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḻ amartyaḥ | ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati || RV_1,058.03

vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ | tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṁ ta ema ruśadūrme ajara || RV_1,058.04

tapurjambho vana ā vātacodito yūthe na sāhvām̐ ava vāti vaṁsagaḥ | abhivrajann akṣitam pājasā rajaḥ sthātuś caratham bhayate patatriṇaḥ || RV_1,058.05

dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṁ na cāruṁ suhavaṁ janebhyaḥ | hotāram agne atithiṁ vareṇyam mitraṁ na śevaṁ divyāya janmane || RV_1,058.06

hotāraṁ sapta juhvo3 yajiṣṭhaṁ yaṁ vāghato vṛṇate adhvareṣu | agniṁ viśveṣām aratiṁ vasūnāṁ saparyāmi prayasā yāmi ratnam || RV_1,058.07

acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha | agne gṛṇantam aṁhasa uruṣyorjo napāt pūrbhir āyasībhiḥ || RV_1,058.08

bhavā varūthaṁ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma | uruṣyāgne aṁhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt || RV_1,058.09

vayā id agne agnayas te anye tve viśve amṛtā mādayante | vaiśvānara nābhir asi kṣitīnāṁ sthūṇeva janām̐ upamid yayantha || RV_1,059.01

mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ | taṁ tvā devāso ‘janayanta devaṁ vaiśvānara jyotir id āryāya || RV_1,059.02

ā sūrye na raśmayo dhruvāso vaiśvānare dadhire ‘gnā vasūni | yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā || RV_1,059.03

bṛhatī iva sūnave rodasī giro hotā manuṣyo3 na dakṣaḥ | svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ || RV_1,059.04

divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam | rājā kṛṣṭīnām asi mānuṣīṇāṁ yudhā devebhyo varivaś cakartha || RV_1,059.05

pra nū mahitvaṁ vṛṣabhasya vocaṁ yam pūravo vṛtrahaṇaṁ sacante | vaiśvānaro dasyum agnir jaghanvām̐ adhūnot kāṣṭhā ava śambaram bhet || RV_1,059.06

vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā | śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān || RV_1,059.07

vahniṁ yaśasaṁ vidathasya ketuṁ suprāvyaṁ dūtaṁ sadyoartham | dvijanmānaṁ rayim iva praśastaṁ rātim bharad bhṛgave mātariśvā || RV_1,060.01

asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ | divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ || RV_1,060.02

taṁ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ | yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta || RV_1,060.03

uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu | damūnā gṛhapatir dama ām̐ agnir bhuvad rayipatī rayīṇām || RV_1,060.04

taṁ tvā vayam patim agne rayīṇām pra śaṁsāmo matibhir gotamāsaḥ | āśuṁ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,060.05

asmā id u pra tavase turāya prayo na harmi stomam māhināya | ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā || RV_1,061.01

asmā id u praya iva pra yaṁsi bharāmy āṅgūṣam bādhe suvṛkti | indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta || RV_1,061.02

asmā id u tyam upamaṁ svarṣām bharāmy āṅgūṣam āsyena | maṁhiṣṭham acchoktibhir matīnāṁ suvṛktibhiḥ sūriṁ vāvṛdhadhyai || RV_1,061.03

asmā id u stomaṁ saṁ hinomi rathaṁ na taṣṭeva tatsināya | giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya || RV_1,061.04

asmā id u saptim iva śravasyendrāyārkaṁ juhvā3 sam añje | vīraṁ dānaukasaṁ vandadhyai purāṁ gūrtaśravasaṁ darmāṇam || RV_1,061.05

asmā id u tvaṣṭā takṣad vajraṁ svapastamaṁ svarya1ṁ raṇāya | vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ || RV_1,061.06

asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā | muṣāyad viṣṇuḥ pacataṁ sahīyān vidhyad varāhaṁ tiro adrim astā || RV_1,061.07

asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ | pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ || RV_1,061.08

asyed eva pra ririce mahitvaṁ divas pṛthivyāḥ pary antarikṣāt | svarāḻ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya || RV_1,061.09

asyed eva śavasā śuṣantaṁ vi vṛścad vajreṇa vṛtram indraḥ | gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ || RV_1,061.10

asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat | īśānakṛd dāśuṣe daśasyan turvītaye gādhaṁ turvaṇiḥ kaḥ || RV_1,061.11

asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ | gor na parva vi radā tiraśceṣyann arṇāṁsy apāṁ caradhyai || RV_1,061.12

asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ | yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn || RV_1,061.13

asyed u bhiyā girayaś ca dṛḻhā dyāvā ca bhūmā januṣas tujete | upo venasya joguvāna oṇiṁ sadyo bhuvad vīryāya nodhāḥ || RV_1,061.14

asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ | praitaśaṁ sūrye paspṛdhānaṁ sauvaśvye suṣvim āvad indraḥ || RV_1,061.15

evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran | aiṣu viśvapeśasaṁ dhiyaṁ dhāḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,061.16

pra manmahe śavasānāya śūṣam āṅgūṣaṁ girvaṇase aṅgirasvat | suvṛktibhiḥ stuvata ṛgmiyāyārcāmārkaṁ nare viśrutāya || RV_1,062.01

pra vo mahe mahi namo bharadhvam āṅgūṣyaṁ śavasānāya sāma | yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan || RV_1,062.02

indrasyāṅgirasāṁ ceṣṭau vidat saramā tanayāya dhāsim | bṛhaspatir bhinad adriṁ vidad gāḥ sam usriyābhir vāvaśanta naraḥ || RV_1,062.03

sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṁ svaryo3 navagvaiḥ | saraṇyubhiḥ phaligam indra śakra valaṁ raveṇa darayo daśagvaiḥ || RV_1,062.04

gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ | vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ || RV_1,062.05

tad u prayakṣatamam asya karma dasmasya cārutamam asti daṁsaḥ | upahvare yad uparā apinvan madhvarṇaso nadya1ś catasraḥ || RV_1,062.06

dvitā vi vavre sanajā sanīḻe ayāsyaḥ stavamānebhir arkaiḥ | bhago na mene parame vyomann adhārayad rodasī sudaṁsāḥ || RV_1,062.07

sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ | kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā || RV_1,062.08

sanemi sakhyaṁ svapasyamānaḥ sūnur dādhāra śavasā sudaṁsāḥ | āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu || RV_1,062.09

sanāt sanīḻā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ | purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam || RV_1,062.10

sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ | patiṁ na patnīr uśatīr uśantaṁ spṛśanti tvā śavasāvan manīṣāḥ || RV_1,062.11

sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma | dyumām̐ asi kratumām̐ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ || RV_1,062.12

sanāyate gotama indra navyam atakṣad brahma hariyojanāya | sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,062.13

tvam mahām̐ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ | yad dha te viśvā girayaś cid abhvā bhiyā dṛḻhāsaḥ kiraṇā naijan || RV_1,063.01

ā yad dharī indra vivratā ver ā te vajraṁ jaritā bāhvor dhāt | yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ || RV_1,063.02

tvaṁ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṁ ṣāṭ | tvaṁ śuṣṇaṁ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan || RV_1,063.03

tvaṁ ha tyad indra codīḥ sakhā vṛtraṁ yad vajrin vṛṣakarmann ubhnāḥ | yad dha śūra vṛṣamaṇaḥ parācair vi dasyūm̐r yonāv akṛto vṛthāṣāṭ || RV_1,063.04

tvaṁ ha tyad indrāriṣaṇyan dṛḻhasya cin martānām ajuṣṭau | vy a1smad ā kāṣṭhā arvate var ghaneva vajriñ chnathihy amitrān || RV_1,063.05

tvāṁ ha tyad indrārṇasātau svarmīḻhe nara ājā havante | tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt || RV_1,063.06

tvaṁ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ | barhir na yat sudāse vṛthā varg aṁho rājan varivaḥ pūrave kaḥ || RV_1,063.07

tvaṁ tyāṁ na indra deva citrām iṣam āpo na pīpayaḥ parijman | yayā śūra praty asmabhyaṁ yaṁsi tmanam ūrjaṁ na viśvadha kṣaradhyai || RV_1,063.08

akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām | supeśasaṁ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,063.09

vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ | apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ || RV_1,064.01

te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ | pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ || RV_1,064.02

yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva | dṛḻhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā || RV_1,064.03

citrair añjibhir vapuṣe vy añjate vakṣaḥsu rukmām̐ adhi yetire śubhe | aṁseṣv eṣāṁ ni mimṛkṣur ṛṣṭayaḥ sākaṁ jajñire svadhayā divo naraḥ || RV_1,064.04

īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata | duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ || RV_1,064.05

pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ | atyaṁ na mihe vi nayanti vājinam utsaṁ duhanti stanayantam akṣitam || RV_1,064.06

mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ | mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam || RV_1,064.07

siṁhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ | kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ || RV_1,064.08

rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ | ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ || RV_1,064.09

viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ | astāra iṣuṁ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ || RV_1,064.10

hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo3 na parvatān | makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ || RV_1,064.11

ghṛṣum pāvakaṁ vaninaṁ vicarṣaṇiṁ rudrasya sūnuṁ havasā gṛṇīmasi | rajasturaṁ tavasam mārutaṁ gaṇam ṛjīṣiṇaṁ vṛṣaṇaṁ saścata śriye || RV_1,064.12

pra nū sa martaḥ śavasā janām̐ ati tasthau va ūtī maruto yam āvata | arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṁ kratum ā kṣeti puṣyati || RV_1,064.13

carkṛtyam marutaḥ pṛtsu duṣṭaraṁ dyumantaṁ śuṣmam maghavatsu dhattana | dhanaspṛtam ukthyaṁ viśvacarṣaṇiṁ tokam puṣyema tanayaṁ śataṁ himāḥ || RV_1,064.14

nū ṣṭhiram maruto vīravantam ṛtīṣāhaṁ rayim asmāsu dhatta | sahasriṇaṁ śatinaṁ śūśuvāṁsam prātar makṣū dhiyāvasur jagamyāt || RV_1,064.15

paśvā na tāyuṁ guhā catantaṁ namo yujānaṁ namo vahantam || RV_1,065.01

sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ || RV_1,065.02

ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma || RV_1,065.03

vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam || RV_1,065.04

puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu || RV_1,065.05

atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṁ varāte || RV_1,065.06

jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti || RV_1,065.07

yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ || RV_1,065.08

śvasity apsu haṁso na sīdan kratvā cetiṣṭho viśām uṣarbhut || RV_1,065.09

somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ || RV_1,065.10

rayir na citrā sūro na saṁdṛg āyur na prāṇo nityo na sūnuḥ || RV_1,066.01

takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā || RV_1,066.02

dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām || RV_1,066.03

ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti || RV_1,066.04

durokaśociḥ kratur na nityo jāyeva yonāv araṁ viśvasmai || RV_1,066.05

citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu || RV_1,066.06

seneva sṛṣṭāmaṁ dadhāty astur na didyut tveṣapratīkā || RV_1,066.07

yamo ha jāto yamo janitvaṁ jāraḥ kanīnām patir janīnām || RV_1,066.08

taṁ vaś carāthā vayaṁ vasatyāstaṁ na gāvo nakṣanta iddham || RV_1,066.09

sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ sva1r dṛśīke || RV_1,066.10

vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṁ rājevājuryam || RV_1,067.01

kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ || RV_1,067.02

haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan || RV_1,067.03

vidantīm atra naro dhiyaṁdhā hṛdā yat taṣṭān mantrām̐ aśaṁsan || RV_1,067.04

ajo na kṣāṁ dādhāra pṛthivīṁ tastambha dyām mantrebhiḥ satyaiḥ || RV_1,067.05

priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṁ gāḥ || RV_1,067.06

ya īṁ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya || RV_1,067.07

vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai || RV_1,067.08

vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ || RV_1,067.09

cittir apāṁ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ || RV_1,067.10

śrīṇann upa sthād divam bhuraṇyuḥ sthātuś caratham aktūn vy ūrṇot || RV_1,068.01

pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā || RV_1,068.02

ād it te viśve kratuṁ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ || RV_1,068.03

bhajanta viśve devatvaṁ nāma ṛtaṁ sapanto amṛtam evaiḥ || RV_1,068.04

ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṁsi cakruḥ || RV_1,068.05

yas tubhyaṁ dāśād yo vā te śikṣāt tasmai cikitvān rayiṁ dayasva || RV_1,068.06

hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām || RV_1,068.07

icchanta reto mithas tanūṣu saṁ jānata svair dakṣair amūrāḥ || RV_1,068.08

pitur na putrāḥ kratuṁ juṣanta śroṣan ye asya śāsaṁ turāsaḥ || RV_1,068.09

vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṁ stṛbhir damūnāḥ || RV_1,068.10

śukraḥ śuśukvām̐ uṣo na jāraḥ paprā samīcī divo na jyotiḥ || RV_1,069.01

pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san || RV_1,069.02

vedhā adṛpto agnir vijānann ūdhar na gonāṁ svādmā pitūnām || RV_1,069.03

jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe || RV_1,069.04

putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt || RV_1,069.05

viśo yad ahve nṛbhiḥ sanīḻā agnir devatvā viśvāny aśyāḥ || RV_1,069.06

nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṁ cakartha || RV_1,069.07

tat tu te daṁso yad ahan samānair nṛbhir yad yukto vive rapāṁsi || RV_1,069.08

uṣo na jāro vibhāvosraḥ saṁjñātarūpaś ciketad asmai || RV_1,069.09

tmanā vahanto duro vy ṛṇvan navanta viśve sva1r dṛśīke || RV_1,069.10

vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ || RV_1,070.01

ā daivyāni vratā cikitvān ā mānuṣasya janasya janma || RV_1,070.02

garbho yo apāṁ garbho vanānāṁ garbhaś ca sthātāṁ garbhaś carathām || RV_1,070.03

adrau cid asmā antar duroṇe viśāṁ na viśvo amṛtaḥ svādhīḥ || RV_1,070.04

sa hi kṣapāvām̐ agnī rayīṇāṁ dāśad yo asmā araṁ sūktaiḥ || RV_1,070.05

etā cikitvo bhūmā ni pāhi devānāṁ janma martām̐ś ca vidvān || RV_1,070.06

vardhān yam pūrvīḥ kṣapo virūpāḥ sthātuś ca ratham ṛtapravītam || RV_1,070.07

arādhi hotā sva1r niṣattaḥ kṛṇvan viśvāny apāṁsi satyā || RV_1,070.08

goṣu praśastiṁ vaneṣu dhiṣe bharanta viśve baliṁ svar ṇaḥ || RV_1,070.09

vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta || RV_1,070.10

sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu || RV_1,070.11

upa pra jinvann uśatīr uśantam patiṁ na nityaṁ janayaḥ sanīḻāḥ | svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṁ na gāvaḥ || RV_1,071.01

vīḻu cid dṛḻhā pitaro na ukthair adriṁ rujann aṅgiraso raveṇa | cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ || RV_1,071.02

dadhann ṛtaṁ dhanayann asya dhītim ād id aryo didhiṣvo3 vibhṛtrāḥ | atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ || RV_1,071.03

mathīd yad īṁ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt | ād īṁ rājñe na sahīyase sacā sann ā dūtya1m bhṛgavāṇo vivāya || RV_1,071.04

mahe yat pitra īṁ rasaṁ dive kar ava tsarat pṛśanyaś cikitvān | sṛjad astā dhṛṣatā didyum asmai svāyāṁ devo duhitari tviṣiṁ dhāt || RV_1,071.05

sva ā yas tubhyaṁ dama ā vibhāti namo vā dāśād uśato anu dyūn | vardho agne vayo asya dvibarhā yāsad rāyā sarathaṁ yaṁ junāsi || RV_1,071.06

agniṁ viśvā abhi pṛkṣaḥ sacante samudraṁ na sravataḥ sapta yahvīḥ | na jāmibhir vi cikite vayo no vidā deveṣu pramatiṁ cikitvān || RV_1,071.07

ā yad iṣe nṛpatiṁ teja ānaṭ chuci reto niṣiktaṁ dyaur abhīke | agniḥ śardham anavadyaṁ yuvānaṁ svādhyaṁ janayat sūdayac ca || RV_1,071.08

mano na yo ‘dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe | rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṁ rakṣamāṇā || RV_1,071.09

mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san | nabho na rūpaṁ jarimā mināti purā tasyā abhiśaster adhīhi || RV_1,071.10

ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi | agnir bhuvad rayipatī rayīṇāṁ satrā cakrāṇo amṛtāni viśvā || RV_1,072.01

asme vatsam pari ṣantaṁ na vindann icchanto viśve amṛtā amūrāḥ | śramayuvaḥ padavyo dhiyaṁdhās tasthuḥ pade parame cārv agneḥ || RV_1,072.02

tisro yad agne śaradas tvām ic chuciṁ ghṛtena śucayaḥ saparyān | nāmāni cid dadhire yajñiyāny asūdayanta tanva1ḥ sujātāḥ || RV_1,072.03

ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ | vidan marto nemadhitā cikitvān agnim pade parame tasthivāṁsam || RV_1,072.04

saṁjānānā upa sīdann abhijñu patnīvanto namasyaṁ namasyan | ririkvāṁsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ || RV_1,072.05

triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ | tebhī rakṣante amṛtaṁ sajoṣāḥ paśūñ ca sthātṝñ carathaṁ ca pāhi || RV_1,072.06

vidvām̐ agne vayunāni kṣitīnāṁ vy ānuṣak churudho jīvase dhāḥ | antarvidvām̐ adhvano devayānān atandro dūto abhavo havirvāṭ || RV_1,072.07

svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan | vidad gavyaṁ saramā dṛḻham ūrvaṁ yenā nu kam mānuṣī bhojate viṭ || RV_1,072.08

ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum | mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ || RV_1,072.09

adhi śriyaṁ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan | adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan || RV_1,072.10

rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ | syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt || RV_1,073.01

devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā | purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt || RV_1,073.02

devo na yaḥ pṛthivīṁ viśvadhāyā upakṣeti hitamitro na rājā | puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī || RV_1,073.03

taṁ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu | adhi dyumnaṁ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām || RV_1,073.04

vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ | sanema vājaṁ samitheṣv aryo bhāgaṁ deveṣu śravase dadhānāḥ || RV_1,073.05

ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ | parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim || RV_1,073.06

tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ | naktā ca cakrur uṣasā virūpe kṛṣṇaṁ ca varṇam aruṇaṁ ca saṁ dhuḥ || RV_1,073.07

yān rāye martān suṣūdo agne te syāma maghavāno vayaṁ ca | chāyeva viśvam bhuvanaṁ sisakṣy āpaprivān rodasī antarikṣam || RV_1,073.08

arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ | īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ || RV_1,073.09

etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca | śakema rāyaḥ sudhuro yamaṁ te ‘dhi śravo devabhaktaṁ dadhānāḥ || RV_1,073.10

upaprayanto adhvaram mantraṁ vocemāgnaye | āre asme ca śṛṇvate || RV_1,074.01

yaḥ snīhitīṣu pūrvyaḥ saṁjagmānāsu kṛṣṭiṣu | arakṣad dāśuṣe gayam || RV_1,074.02

uta bruvantu jantava ud agnir vṛtrahājani | dhanaṁjayo raṇe-raṇe || RV_1,074.03

yasya dūto asi kṣaye veṣi havyāni vītaye | dasmat kṛṇoṣy adhvaram || RV_1,074.04

tam it suhavyam aṅgiraḥ sudevaṁ sahaso yaho | janā āhuḥ subarhiṣam || RV_1,074.05

ā ca vahāsi tām̐ iha devām̐ upa praśastaye | havyā suścandra vītaye || RV_1,074.06

na yor upabdir aśvyaḥ śṛṇve rathasya kac cana | yad agne yāsi dūtyam || RV_1,074.07

tvoto vājy ahrayo ‘bhi pūrvasmād aparaḥ | pra dāśvām̐ agne asthāt || RV_1,074.08

uta dyumat suvīryam bṛhad agne vivāsasi | devebhyo deva dāśuṣe || RV_1,074.09

juṣasva saprathastamaṁ vaco devapsarastamam | havyā juhvāna āsani || RV_1,075.01

athā te aṅgirastamāgne vedhastama priyam | vocema brahma sānasi || RV_1,075.02

kas te jāmir janānām agne ko dāśvadhvaraḥ | ko ha kasminn asi śritaḥ || RV_1,075.03

tvaṁ jāmir janānām agne mitro asi priyaḥ | sakhā sakhibhya īḍyaḥ || RV_1,075.04

yajā no mitrāvaruṇā yajā devām̐ ṛtam bṛhat | agne yakṣi svaṁ damam || RV_1,075.05

kā ta upetir manaso varāya bhuvad agne śaṁtamā kā manīṣā | ko vā yajñaiḥ pari dakṣaṁ ta āpa kena vā te manasā dāśema || RV_1,076.01

ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ | avatāṁ tvā rodasī viśvaminve yajā mahe saumanasāya devān || RV_1,076.02

pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā | athā vaha somapatiṁ haribhyām ātithyam asmai cakṛmā sudāvne || RV_1,076.03

prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ | veṣi hotram uta potraṁ yajatra bodhi prayantar janitar vasūnām || RV_1,076.04

yathā viprasya manuṣo havirbhir devām̐ ayajaḥ kavibhiḥ kaviḥ san | evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva || RV_1,076.05

kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ | yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān || RV_1,077.01

yo adhvareṣu śaṁtama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam | agnir yad ver martāya devān sa cā bodhāti manasā yajāti || RV_1,077.02

sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ | tam medheṣu prathamaṁ devayantīr viśa upa bruvate dasmam ārīḥ || RV_1,077.03

sa no nṛṇāṁ nṛtamo riśādā agnir giro ‘vasā vetu dhītim | tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma || RV_1,077.04

evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ | sa eṣu dyumnam pīpayat sa vājaṁ sa puṣṭiṁ yāti joṣam ā cikitvān || RV_1,077.05

abhi tvā gotamā girā jātavedo vicarṣaṇe | dyumnair abhi pra ṇonumaḥ || RV_1,078.01

tam u tvā gotamo girā rāyaskāmo duvasyati | dyumnair abhi pra ṇonumaḥ || RV_1,078.02

tam u tvā vājasātamam aṅgirasvad dhavāmahe | dyumnair abhi pra ṇonumaḥ || RV_1,078.03

tam u tvā vṛtrahantamaṁ yo dasyūm̐r avadhūnuṣe | dyumnair abhi pra ṇonumaḥ || RV_1,078.04

avocāma rahūgaṇā agnaye madhumad vacaḥ | dyumnair abhi pra ṇonumaḥ || RV_1,078.05

hiraṇyakeśo rajaso visāre ‘hir dhunir vāta iva dhrajīmān | śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ || RV_1,079.01

ā te suparṇā aminantam̐ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam | śivābhir na smayamānābhir āgāt patanti mihaḥ stanayanty abhrā || RV_1,079.02

yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ | aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau || RV_1,079.03

agne vājasya gomata īśānaḥ sahaso yaho | asme dhehi jātavedo mahi śravaḥ || RV_1,079.04

sa idhāno vasuṣ kavir agnir īḻenyo girā | revad asmabhyam purvaṇīka dīdihi || RV_1,079.05

kṣapo rājann uta tmanāgne vastor utoṣasaḥ | sa tigmajambha rakṣaso daha prati || RV_1,079.06

avā no agna ūtibhir gāyatrasya prabharmaṇi | viśvāsu dhīṣu vandya || RV_1,079.07

ā no agne rayim bhara satrāsāhaṁ vareṇyam | viśvāsu pṛtsu duṣṭaram || RV_1,079.08

ā no agne sucetunā rayiṁ viśvāyupoṣasam | mārḍīkaṁ dhehi jīvase || RV_1,079.09

pra pūtās tigmaśociṣe vāco gotamāgnaye | bharasva sumnayur giraḥ || RV_1,079.10

yo no agne ‘bhidāsaty anti dūre padīṣṭa saḥ | asmākam id vṛdhe bhava || RV_1,079.11

sahasrākṣo vicarṣaṇir agnī rakṣāṁsi sedhati | hotā gṛṇīta ukthyaḥ || RV_1,079.12

itthā hi soma in made brahmā cakāra vardhanam | śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam || RV_1,080.01

sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ | yenā vṛtraṁ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam || RV_1,080.02

prehy abhīhi dhṛṣṇuhi na te vajro ni yaṁsate | indra nṛmṇaṁ hi te śavo hano vṛtraṁ jayā apo ‘rcann anu svarājyam || RV_1,080.03

nir indra bhūmyā adhi vṛtraṁ jaghantha nir divaḥ | sṛjā marutvatīr ava jīvadhanyā imā apo ‘rcann anu svarājyam || RV_1,080.04

indro vṛtrasya dodhataḥ sānuṁ vajreṇa hīḻitaḥ | abhikramyāva jighnate ‘paḥ sarmāya codayann arcann anu svarājyam || RV_1,080.05

adhi sānau ni jighnate vajreṇa śataparvaṇā | mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam || RV_1,080.06

indra tubhyam id adrivo ’nuttaṁ vajrin vīryam | yad dha tyam māyinam mṛgaṁ tam u tvam māyayāvadhīr arcann anu svarājyam || RV_1,080.07

vi te vajrāso asthiran navatiṁ nāvyā3 anu | mahat ta indra vīryam bāhvos te balaṁ hitam arcann anu svarājyam || RV_1,080.08

sahasraṁ sākam arcata pari ṣṭobhata viṁśatiḥ | śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam || RV_1,080.09

indro vṛtrasya taviṣīṁ nir ahan sahasā sahaḥ | mahat tad asya pauṁsyaṁ vṛtraṁ jaghanvām̐ asṛjad arcann anu svarājyam || RV_1,080.10

ime cit tava manyave vepete bhiyasā mahī | yad indra vajrinn ojasā vṛtram marutvām̐ avadhīr arcann anu svarājyam || RV_1,080.11

na vepasā na tanyatendraṁ vṛtro vi bībhayat | abhy enaṁ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam || RV_1,080.12

yad vṛtraṁ tava cāśaniṁ vajreṇa samayodhayaḥ | ahim indra jighāṁsato divi te badbadhe śavo ‘rcann anu svarājyam || RV_1,080.13

abhiṣṭane te adrivo yat sthā jagac ca rejate | tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam || RV_1,080.14

nahi nu yād adhīmasīndraṁ ko vīryā paraḥ | tasmin nṛmṇam uta kratuṁ devā ojāṁsi saṁ dadhur arcann anu svarājyam || RV_1,080.15

yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata | tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam || RV_1,080.16

indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ | tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no ‘viṣat || RV_1,081.01

asi hi vīra senyo ‘si bhūri parādadiḥ | asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu || RV_1,081.02

yad udīrata ājayo dhṛṣṇave dhīyate dhanā | yukṣvā madacyutā harī kaṁ hanaḥ kaṁ vasau dadho ‘smām̐ indra vasau dadhaḥ || RV_1,081.03

kratvā mahām̐ anuṣvadham bhīma ā vāvṛdhe śavaḥ | śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam || RV_1,081.04

ā paprau pārthivaṁ rajo badbadhe rocanā divi | na tvāvām̐ indra kaś cana na jāto na janiṣyate ’ti viśvaṁ vavakṣitha || RV_1,081.05

yo aryo martabhojanam parādadāti dāśuṣe | indro asmabhyaṁ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ || RV_1,081.06

made-made hi no dadir yūthā gavām ṛjukratuḥ | saṁ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara || RV_1,081.07

mādayasva sute sacā śavase śūra rādhase | vidmā hi tvā purūvasum upa kāmān sasṛjmahe ’thā no ‘vitā bhava || RV_1,081.08

ete ta indra jantavo viśvam puṣyanti vāryam | antar hi khyo janānām aryo vedo adāśuṣāṁ teṣāṁ no veda ā bhara || RV_1,081.09

upo ṣu śṛṇuhī giro maghavan mātathā iva | yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī || RV_1,082.01

akṣann amīmadanta hy ava priyā adhūṣata | astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī || RV_1,082.02

susaṁdṛśaṁ tvā vayam maghavan vandiṣīmahi | pra nūnam pūrṇavandhuraḥ stuto yāhi vaśām̐ anu yojā nv indra te harī || RV_1,082.03

sa ghā taṁ vṛṣaṇaṁ ratham adhi tiṣṭhāti govidam | yaḥ pātraṁ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī || RV_1,082.04

yuktas te astu dakṣiṇa uta savyaḥ śatakrato | tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī || RV_1,082.05

yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ | ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ || RV_1,082.06

aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ | tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ || RV_1,083.01

āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṁ yathā rajaḥ | prācair devāsaḥ pra ṇayanti devayum brahmapriyaṁ joṣayante varā iva || RV_1,083.02

adhi dvayor adadhā ukthya1ṁ vaco yatasrucā mithunā yā saparyataḥ | asaṁyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate || RV_1,083.03

ād aṅgirāḥ prathamaṁ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā | sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṁ gomantam ā paśuṁ naraḥ || RV_1,083.04

yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani | ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṁ yajāmahe || RV_1,083.05

barhir vā yat svapatyāya vṛjyate ‘rko vā ślokam āghoṣate divi | grāvā yatra vadati kārur ukthya1s tasyed indro abhipitveṣu raṇyati || RV_1,083.06

asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi | ā tvā pṛṇaktv indriyaṁ rajaḥ sūryo na raśmibhiḥ || RV_1,084.01

indram id dharī vahato ‘pratidhṛṣṭaśavasam | ṛṣīṇāṁ ca stutīr upa yajñaṁ ca mānuṣāṇām || RV_1,084.02

ā tiṣṭha vṛtrahan rathaṁ yuktā te brahmaṇā harī | arvācīnaṁ su te mano grāvā kṛṇotu vagnunā || RV_1,084.03

imam indra sutam piba jyeṣṭham amartyam madam | śukrasya tvābhy akṣaran dhārā ṛtasya sādane || RV_1,084.04

indrāya nūnam arcatokthāni ca bravītana | sutā amatsur indavo jyeṣṭhaṁ namasyatā sahaḥ || RV_1,084.05

nakiṣ ṭvad rathītaro harī yad indra yacchase | nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe || RV_1,084.06

ya eka id vidayate vasu martāya dāśuṣe | īśāno apratiṣkuta indro aṅga || RV_1,084.07

kadā martam arādhasam padā kṣumpam iva sphurat | kadā naḥ śuśravad gira indro aṅga || RV_1,084.08

yaś cid dhi tvā bahubhya ā sutāvām̐ āvivāsati | ugraṁ tat patyate śava indro aṅga || RV_1,084.09

svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ | yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam || RV_1,084.10

tā asya pṛśanāyuvaḥ somaṁ śrīṇanti pṛśnayaḥ | priyā indrasya dhenavo vajraṁ hinvanti sāyakaṁ vasvīr anu svarājyam || RV_1,084.11

tā asya namasā sahaḥ saparyanti pracetasaḥ | vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam || RV_1,084.12

indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ | jaghāna navatīr nava || RV_1,084.13

icchann aśvasya yac chiraḥ parvateṣv apaśritam | tad vidac charyaṇāvati || RV_1,084.14

atrāha gor amanvata nāma tvaṣṭur apīcyam | itthā candramaso gṛhe || RV_1,084.15

ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn | āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt || RV_1,084.16

ka īṣate tujyate ko bibhāya ko maṁsate santam indraṁ ko anti | kas tokāya ka ibhāyota rāye ‘dhi bravat tanve3 ko janāya || RV_1,084.17

ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ | kasmai devā ā vahān āśu homa ko maṁsate vītihotraḥ sudevaḥ || RV_1,084.18

tvam aṅga pra śaṁsiṣo devaḥ śaviṣṭha martyam | na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ || RV_1,084.19

mā te rādhāṁsi mā ta ūtayo vaso ‘smān kadā canā dabhan | viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā || RV_1,084.20

pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṁsasaḥ | rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ || RV_1,085.01

ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ | arcanto arkaṁ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ || RV_1,085.02

gomātaro yac chubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ | bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam || RV_1,085.03

vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā | manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam || RV_1,085.04

pra yad ratheṣu pṛṣatīr ayugdhvaṁ vāje adrim maruto raṁhayantaḥ | utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma || RV_1,085.05

ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ | sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ || RV_1,085.06

te ‘vardhanta svatavaso mahitvanā nākaṁ tasthur uru cakrire sadaḥ | viṣṇur yad dhāvad vṛṣaṇam madacyutaṁ vayo na sīdann adhi barhiṣi priye || RV_1,085.07

śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire | bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṁdṛśo naraḥ || RV_1,085.08

tvaṣṭā yad vajraṁ sukṛtaṁ hiraṇyayaṁ sahasrabhṛṣṭiṁ svapā avartayat | dhatta indro nary apāṁsi kartave ‘han vṛtraṁ nir apām aubjad arṇavam || RV_1,085.09

ūrdhvaṁ nunudre ‘vataṁ ta ojasā dādṛhāṇaṁ cid bibhidur vi parvatam | dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire || RV_1,085.10

jihmaṁ nunudre ‘vataṁ tayā diśāsiñcann utsaṁ gotamāya tṛṣṇaje | ā gacchantīm avasā citrabhānavaḥ kāmaṁ viprasya tarpayanta dhāmabhiḥ || RV_1,085.11

yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi | asmabhyaṁ tāni maruto vi yanta rayiṁ no dhatta vṛṣaṇaḥ suvīram || RV_1,085.12

maruto yasya hi kṣaye pāthā divo vimahasaḥ | sa sugopātamo janaḥ || RV_1,086.01

yajñair vā yajñavāhaso viprasya vā matīnām | marutaḥ śṛṇutā havam || RV_1,086.02

uta vā yasya vājino ’nu vipram atakṣata | sa gantā gomati vraje || RV_1,086.03

asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu | uktham madaś ca śasyate || RV_1,086.04

asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi | sūraṁ cit sasruṣīr iṣaḥ || RV_1,086.05

pūrvībhir hi dadāśima śaradbhir maruto vayam | avobhiś carṣaṇīnām || RV_1,086.06

subhagaḥ sa prayajyavo maruto astu martyaḥ | yasya prayāṁsi parṣatha || RV_1,086.07

śaśamānasya vā naraḥ svedasya satyaśavasaḥ | vidā kāmasya venataḥ || RV_1,086.08

yūyaṁ tat satyaśavasa āviṣ karta mahitvanā | vidhyatā vidyutā rakṣaḥ || RV_1,086.09

gūhatā guhyaṁ tamo vi yāta viśvam atriṇam | jyotiṣ kartā yad uśmasi || RV_1,086.10

pratvakṣasaḥ pratavaso virapśino ’nānatā avithurā ṛjīṣiṇaḥ | juṣṭatamāso nṛtamāso añjibhir vy ānajre ke cid usrā iva stṛbhiḥ || RV_1,087.01

upahvareṣu yad acidhvaṁ yayiṁ vaya iva marutaḥ kena cit pathā | ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate || RV_1,087.02

praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe | te krīḻayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ || RV_1,087.03

sa hi svasṛt pṛṣadaśvo yuvā gaṇo3 ‘yā īśānas taviṣībhir āvṛtaḥ | asi satya ṛṇayāvānedyo ‘syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ || RV_1,087.04

pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā | yad īm indraṁ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire || RV_1,087.05

śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ | te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ || RV_1,087.06

ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ | ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ || RV_1,088.01

te ‘ruṇebhir varam ā piśaṅgaiḥ śubhe kaṁ yānti rathatūrbhir aśvaiḥ | rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma || RV_1,088.02

śriye kaṁ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā | yuṣmabhyaṁ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim || RV_1,088.03

ahāni gṛdhrāḥ pary ā va āgur imāṁ dhiyaṁ vārkāryāṁ ca devīm | brahma kṛṇvanto gotamāso arkair ūrdhvaṁ nunudra utsadhim pibadhyai || RV_1,088.04

etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ | paśyan hiraṇyacakrān ayodaṁṣṭrān vidhāvato varāhūn || RV_1,088.05

eṣā syā vo maruto ’nubhartrī prati ṣṭobhati vāghato na vāṇī | astobhayad vṛthāsām anu svadhāṁ gabhastyoḥ || RV_1,088.06

ā no bhadrāḥ kratavo yantu viśvato ‘dabdhāso aparītāsa udbhidaḥ | devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive-dive || RV_1,089.01

devānām bhadrā sumatir ṛjūyatāṁ devānāṁ rātir abhi no ni vartatām | devānāṁ sakhyam upa sedimā vayaṁ devā na āyuḥ pra tirantu jīvase || RV_1,089.02

tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṁ dakṣam asridham | aryamaṇaṁ varuṇaṁ somam aśvinā sarasvatī naḥ subhagā mayas karat || RV_1,089.03

tan no vāto mayobhu vātu bheṣajaṁ tan mātā pṛthivī tat pitā dyauḥ | tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṁ dhiṣṇyā yuvam || RV_1,089.04

tam īśānaṁ jagatas tasthuṣas patiṁ dhiyaṁjinvam avase hūmahe vayam | pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye || RV_1,089.05

svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ | svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu || RV_1,089.06

pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṁyāvāno vidatheṣu jagmayaḥ | agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha || RV_1,089.07

bhadraṁ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ | sthirair aṅgais tuṣṭuvāṁsas tanūbhir vy aśema devahitaṁ yad āyuḥ || RV_1,089.08

śatam in nu śarado anti devā yatrā naś cakrā jarasaṁ tanūnām | putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ || RV_1,089.09

aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ | viśve devā aditiḥ pañca janā aditir jātam aditir janitvam || RV_1,089.10

ṛjunītī no varuṇo mitro nayatu vidvān | aryamā devaiḥ sajoṣāḥ || RV_1,090.01

te hi vasvo vasavānās te apramūrā mahobhiḥ | vratā rakṣante viśvāhā || RV_1,090.02

te asmabhyaṁ śarma yaṁsann amṛtā martyebhyaḥ | bādhamānā apa dviṣaḥ || RV_1,090.03

vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ | pūṣā bhago vandyāsaḥ || RV_1,090.04

uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ | kartā naḥ svastimataḥ || RV_1,090.05

madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīr naḥ santv oṣadhīḥ || RV_1,090.06

madhu naktam utoṣaso madhumat pārthivaṁ rajaḥ | madhu dyaur astu naḥ pitā || RV_1,090.07

madhumān no vanaspatir madhumām̐ astu sūryaḥ | mādhvīr gāvo bhavantu naḥ || RV_1,090.08

śaṁ no mitraḥ śaṁ varuṇaḥ śaṁ no bhavatv aryamā | śaṁ na indro bṛhaspatiḥ śaṁ no viṣṇur urukramaḥ || RV_1,090.09

tvaṁ soma pra cikito manīṣā tvaṁ rajiṣṭham anu neṣi panthām | tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ || RV_1,091.01

tvaṁ soma kratubhiḥ sukratur bhūs tvaṁ dakṣaiḥ sudakṣo viśvavedāḥ | tvaṁ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ || RV_1,091.02

rājño nu te varuṇasya vratāni bṛhad gabhīraṁ tava soma dhāma | śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma || RV_1,091.03

yā te dhāmāni divi yā pṛthivyāṁ yā parvateṣv oṣadhīṣv apsu | tebhir no viśvaiḥ sumanā aheḻan rājan soma prati havyā gṛbhāya || RV_1,091.04

tvaṁ somāsi satpatis tvaṁ rājota vṛtrahā | tvam bhadro asi kratuḥ || RV_1,091.05

tvaṁ ca soma no vaśo jīvātuṁ na marāmahe | priyastotro vanaspatiḥ || RV_1,091.06

tvaṁ soma mahe bhagaṁ tvaṁ yūna ṛtāyate | dakṣaṁ dadhāsi jīvase || RV_1,091.07

tvaṁ naḥ soma viśvato rakṣā rājann aghāyataḥ | na riṣyet tvāvataḥ sakhā || RV_1,091.08

soma yās te mayobhuva ūtayaḥ santi dāśuṣe | tābhir no ‘vitā bhava || RV_1,091.09

imaṁ yajñam idaṁ vaco jujuṣāṇa upāgahi | soma tvaṁ no vṛdhe bhava || RV_1,091.10

soma gīrbhiṣ ṭvā vayaṁ vardhayāmo vacovidaḥ | sumṛḻīko na ā viśa || RV_1,091.11

gayasphāno amīvahā vasuvit puṣṭivardhanaḥ | sumitraḥ soma no bhava || RV_1,091.12

soma rārandhi no hṛdi gāvo na yavaseṣv ā | marya iva sva okye || RV_1,091.13

yaḥ soma sakhye tava rāraṇad deva martyaḥ | taṁ dakṣaḥ sacate kaviḥ || RV_1,091.14

uruṣyā ṇo abhiśasteḥ soma ni pāhy aṁhasaḥ | sakhā suśeva edhi naḥ || RV_1,091.15

ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṁgathe || RV_1,091.16

ā pyāyasva madintama soma viśvebhir aṁśubhiḥ | bhavā naḥ suśravastamaḥ sakhā vṛdhe || RV_1,091.17

saṁ te payāṁsi sam u yantu vājāḥ saṁ vṛṣṇyāny abhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṁsy uttamāni dhiṣva || RV_1,091.18

yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam | gayasphānaḥ prataraṇaḥ suvīro ‘vīrahā pra carā soma duryān || RV_1,091.19

somo dhenuṁ somo arvantam āśuṁ somo vīraṁ karmaṇyaṁ dadāti | sādanyaṁ vidathyaṁ sabheyam pitṛśravaṇaṁ yo dadāśad asmai || RV_1,091.20

aṣāḻhaṁ yutsu pṛtanāsu papriṁ svarṣām apsāṁ vṛjanasya gopām | bhareṣujāṁ sukṣitiṁ suśravasaṁ jayantaṁ tvām anu madema soma || RV_1,091.21

tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṁ gāḥ | tvam ā tatanthorv a1ntarikṣaṁ tvaṁ jyotiṣā vi tamo vavartha || RV_1,091.22

devena no manasā deva soma rāyo bhāgaṁ sahasāvann abhi yudhya | mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau || RV_1,091.23

etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate | niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo ‘ruṣīr yanti mātaraḥ || RV_1,092.01

ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata | akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ || RV_1,092.02

arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ | iṣaṁ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate || RV_1,092.03

adhi peśāṁsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham | jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṁ vy u1ṣā āvar tamaḥ || RV_1,092.04

praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam | svaruṁ na peśo vidatheṣv añjañ citraṁ divo duhitā bhānum aśret || RV_1,092.05

atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti | śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ || RV_1,092.06

bhāsvatī netrī sūnṛtānāṁ divaḥ stave duhitā gotamebhiḥ | prajāvato nṛvato aśvabudhyān uṣo goagrām̐ upa māsi vājān || RV_1,092.07

uṣas tam aśyāṁ yaśasaṁ suvīraṁ dāsapravargaṁ rayim aśvabudhyam | sudaṁsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam || RV_1,092.08

viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti | viśvaṁ jīvaṁ carase bodhayantī viśvasya vācam avidan manāyoḥ || RV_1,092.09

punaḥ-punar jāyamānā purāṇī samānaṁ varṇam abhi śumbhamānā | śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ || RV_1,092.10

vyūrṇvatī divo antām̐ abodhy apa svasāraṁ sanutar yuyoti | praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti || RV_1,092.11

paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait | aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā || RV_1,092.12

uṣas tac citram ā bharāsmabhyaṁ vājinīvati | yena tokaṁ ca tanayaṁ ca dhāmahe || RV_1,092.13

uṣo adyeha gomaty aśvāvati vibhāvari | revad asme vy uccha sūnṛtāvati || RV_1,092.14

yukṣvā hi vājinīvaty aśvām̐ adyāruṇām̐ uṣaḥ | athā no viśvā saubhagāny ā vaha || RV_1,092.15

aśvinā vartir asmad ā gomad dasrā hiraṇyavat | arvāg rathaṁ samanasā ni yacchatam || RV_1,092.16

yāv itthā ślokam ā divo jyotir janāya cakrathuḥ | ā na ūrjaṁ vahatam aśvinā yuvam || RV_1,092.17

eha devā mayobhuvā dasrā hiraṇyavartanī | uṣarbudho vahantu somapītaye || RV_1,092.18

agnīṣomāv imaṁ su me śṛṇutaṁ vṛṣaṇā havam | prati sūktāni haryatam bhavataṁ dāśuṣe mayaḥ || RV_1,093.01

agnīṣomā yo adya vām idaṁ vacaḥ saparyati | tasmai dhattaṁ suvīryaṁ gavām poṣaṁ svaśvyam || RV_1,093.02

agnīṣomā ya āhutiṁ yo vāṁ dāśād dhaviṣkṛtim | sa prajayā suvīryaṁ viśvam āyur vy aśnavat || RV_1,093.03

agnīṣomā ceti tad vīryaṁ vāṁ yad amuṣṇītam avasam paṇiṁ gāḥ | avātiratam bṛsayasya śeṣo ‘vindataṁ jyotir ekam bahubhyaḥ || RV_1,093.04

yuvam etāni divi rocanāny agniś ca soma sakratū adhattam | yuvaṁ sindhūm̐r abhiśaster avadyād agnīṣomāv amuñcataṁ gṛbhītān || RV_1,093.05

ānyaṁ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ | agnīṣomā brahmaṇā vāvṛdhānoruṁ yajñāya cakrathur u lokam || RV_1,093.06

agnīṣomā haviṣaḥ prasthitasya vītaṁ haryataṁ vṛṣaṇā juṣethām | suśarmāṇā svavasā hi bhūtam athā dhattaṁ yajamānāya śaṁ yoḥ || RV_1,093.07

yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena | tasya vrataṁ rakṣatam pātam aṁhaso viśe janāya mahi śarma yacchatam || RV_1,093.08

agnīṣomā savedasā sahūtī vanataṁ giraḥ | saṁ devatrā babhūvathuḥ || RV_1,093.09

agnīṣomāv anena vāṁ yo vāṁ ghṛtena dāśati | tasmai dīdayatam bṛhat || RV_1,093.10

agnīṣomāv imāni no yuvaṁ havyā jujoṣatam | ā yātam upa naḥ sacā || RV_1,093.11

agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ | asme balāni maghavatsu dhattaṁ kṛṇutaṁ no adhvaraṁ śruṣṭimantam || RV_1,093.12

imaṁ stomam arhate jātavedase ratham iva sam mahemā manīṣayā | bhadrā hi naḥ pramatir asya saṁsady agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.01

yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam | sa tūtāva nainam aśnoty aṁhatir agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.02

śakema tvā samidhaṁ sādhayā dhiyas tve devā havir adanty āhutam | tvam ādityām̐ ā vaha tān hy u1śmasy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.03

bharāmedhmaṁ kṛṇavāmā havīṁṣi te citayantaḥ parvaṇā-parvaṇā vayam | jīvātave prataraṁ sādhayā dhiyo ‘gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.04

viśāṁ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ | citraḥ praketa uṣaso mahām̐ asy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.05

tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ | viśvā vidvām̐ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.06

yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḻid ivāti rocase | rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.07

pūrvo devā bhavatu sunvato ratho ‘smākaṁ śaṁso abhy astu dūḍhyaḥ | tad ā jānītota puṣyatā vaco ‘gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.08

vadhair duḥśaṁsām̐ apa dūḍhyo jahi dūre vā ye anti vā ke cid atriṇaḥ | athā yajñāya gṛṇate sugaṁ kṛdhy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.09

yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ | ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṁ tava || RV_1,094.10

adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran | sugaṁ tat te tāvakebhyo rathebhyo ‘gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.11

ayam mitrasya varuṇasya dhāyase ‘vayātām marutāṁ heḻo adbhutaḥ | mṛḻā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.12

devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare | śarman syāma tava saprathastame ‘gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.13

tat te bhadraṁ yat samiddhaḥ sve dame somāhuto jarase mṛḻayattamaḥ | dadhāsi ratnaṁ draviṇaṁ ca dāśuṣe ‘gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.14

yasmai tvaṁ sudraviṇo dadāśo ’nāgāstvam adite sarvatātā | yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma || RV_1,094.15

sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,094.16

dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete | harir anyasyām bhavati svadhāvāñ chukro anyasyāṁ dadṛśe suvarcāḥ || RV_1,095.01

daśemaṁ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram | tigmānīkaṁ svayaśasaṁ janeṣu virocamānam pari ṣīṁ nayanti || RV_1,095.02

trīṇi jānā pari bhūṣanty asya samudra ekaṁ divy ekam apsu | pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu || RV_1,095.03

ka imaṁ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ | bahvīnāṁ garbho apasām upasthān mahān kavir niś carati svadhāvān || RV_1,095.04

āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe | ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṁham prati joṣayete || RV_1,095.05

ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ | sa dakṣāṇāṁ dakṣapatir babhūvāñjanti yaṁ dakṣiṇato havirbhiḥ || RV_1,095.06

ud yaṁyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan | uc chukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti || RV_1,095.07

tveṣaṁ rūpaṁ kṛṇuta uttaraṁ yat sampṛñcānaḥ sadane gobhir adbhiḥ | kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva || RV_1,095.08

uru te jrayaḥ pary eti budhnaṁ virocamānam mahiṣasya dhāma | viśvebhir agne svayaśobhir iddho ‘dabdhebhiḥ pāyubhiḥ pāhy asmān || RV_1,095.09

dhanvan srotaḥ kṛṇute gātum ūrmiṁ śukrair ūrmibhir abhi nakṣati kṣām | viśvā sanāni jaṭhareṣu dhatte ’ntar navāsu carati prasūṣu || RV_1,095.10

evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,095.11

sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḻ adhatta viśvā | āpaś ca mitraṁ dhiṣaṇā ca sādhan devā agniṁ dhārayan draviṇodām || RV_1,096.01

sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām | vivasvatā cakṣasā dyām apaś ca devā agniṁ dhārayan draviṇodām || RV_1,096.02

tam īḻata prathamaṁ yajñasādhaṁ viśa ārīr āhutam ṛñjasānam | ūrjaḥ putram bharataṁ sṛpradānuṁ devā agniṁ dhārayan draviṇodām || RV_1,096.03

sa mātariśvā puruvārapuṣṭir vidad gātuṁ tanayāya svarvit | viśāṁ gopā janitā rodasyor devā agniṁ dhārayan draviṇodām || RV_1,096.04

naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṁ samīcī | dyāvākṣāmā rukmo antar vi bhāti devā agniṁ dhārayan draviṇodām || RV_1,096.05

rāyo budhnaḥ saṁgamano vasūnāṁ yajñasya ketur manmasādhano veḥ | amṛtatvaṁ rakṣamāṇāsa enaṁ devā agniṁ dhārayan draviṇodām || RV_1,096.06

nū ca purā ca sadanaṁ rayīṇāṁ jātasya ca jāyamānasya ca kṣām | sataś ca gopām bhavataś ca bhūrer devā agniṁ dhārayan draviṇodām || RV_1,096.07

draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṁsat | draviṇodā vīravatīm iṣaṁ no draviṇodā rāsate dīrgham āyuḥ || RV_1,096.08

evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,096.09

apa naḥ śośucad agham agne śuśugdhy ā rayim | apa naḥ śośucad agham || RV_1,097.01

sukṣetriyā sugātuyā vasūyā ca yajāmahe | apa naḥ śośucad agham || RV_1,097.02

pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ | apa naḥ śośucad agham || RV_1,097.03

pra yat te agne sūrayo jāyemahi pra te vayam | apa naḥ śośucad agham || RV_1,097.04

pra yad agneḥ sahasvato viśvato yanti bhānavaḥ | apa naḥ śośucad agham || RV_1,097.05

tvaṁ hi viśvatomukha viśvataḥ paribhūr asi | apa naḥ śośucad agham || RV_1,097.06

dviṣo no viśvatomukhāti nāveva pāraya | apa naḥ śośucad agham || RV_1,097.07

sa naḥ sindhum iva nāvayāti parṣā svastaye | apa naḥ śośucad agham || RV_1,097.08

vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ | ito jāto viśvam idaṁ vi caṣṭe vaiśvānaro yatate sūryeṇa || RV_1,098.01

pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa | vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam || RV_1,098.02

vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,098.03

jātavedase sunavāma somam arātīyato ni dahāti vedaḥ | sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṁ duritāty agniḥ || RV_1,099.01

sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ | satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī || RV_1,100.01

yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti | vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī || RV_1,100.02

divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ | taraddveṣāḥ sāsahiḥ pauṁsyebhir marutvān no bhavatv indra ūtī || RV_1,100.03

so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san | ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī || RV_1,100.04

sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvām̐ amitrān | sanīḻebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī || RV_1,100.05

sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṁ sanat | asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī || RV_1,100.06

tam ūtayo raṇayañ chūrasātau taṁ kṣemasya kṣitayaḥ kṛṇvata trām | sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī || RV_1,100.07

tam apsanta śavasa utsaveṣu naro naram avase taṁ dhanāya | so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī || RV_1,100.08

sa savyena yamati vrādhataś cit sa dakṣiṇe saṁgṛbhītā kṛtāni | sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī || RV_1,100.09

sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv a1dya | sa pauṁsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī || RV_1,100.10

sa jāmibhir yat samajāti mīḻhe ‘jāmibhir vā puruhūta evaiḥ | apāṁ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī || RV_1,100.11

sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā | camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī || RV_1,100.12

tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān | taṁ sacante sanayas taṁ dhanāni marutvān no bhavatv indra ūtī || RV_1,100.13

yasyājasraṁ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm | sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī || RV_1,100.14

na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ | sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī || RV_1,100.15

rohic chyāvā sumadaṁśur lalāmīr dyukṣā rāya ṛjrāśvasya | vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu || RV_1,100.16

etat tyat ta indra vṛṣṇa ukthaṁ vārṣāgirā abhi gṛṇanti rādhaḥ | ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ || RV_1,100.17

dasyūñ chimyūm̐ś ca puruhūta evair hatvā pṛthivyāṁ śarvā ni barhīt | sanat kṣetraṁ sakhibhiḥ śvitnyebhiḥ sanat sūryaṁ sanad apaḥ suvajraḥ || RV_1,100.18

viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,100.19

pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā | avasyavo vṛṣaṇaṁ vajradakṣiṇam marutvantaṁ sakhyāya havāmahe || RV_1,101.01

yo vyaṁsaṁ jāhṛṣāṇena manyunā yaḥ śambaraṁ yo ahan piprum avratam | indro yaḥ śuṣṇam aśuṣaṁ ny āvṛṇaṅ marutvantaṁ sakhyāya havāmahe || RV_1,101.02

yasya dyāvāpṛthivī pauṁsyam mahad yasya vrate varuṇo yasya sūryaḥ | yasyendrasya sindhavaḥ saścati vratam marutvantaṁ sakhyāya havāmahe || RV_1,101.03

yo aśvānāṁ yo gavāṁ gopatir vaśī ya āritaḥ karmaṇi-karmaṇi sthiraḥ | vīḻoś cid indro yo asunvato vadho marutvantaṁ sakhyāya havāmahe || RV_1,101.04

yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat | indro yo dasyūm̐r adharām̐ avātiran marutvantaṁ sakhyāya havāmahe || RV_1,101.05

yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ | indraṁ yaṁ viśvā bhuvanābhi saṁdadhur marutvantaṁ sakhyāya havāmahe || RV_1,101.06

rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ | indram manīṣā abhy arcati śrutam marutvantaṁ sakhyāya havāmahe || RV_1,101.07

yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse | ata ā yāhy adhvaraṁ no acchā tvāyā haviś cakṛmā satyarādhaḥ || RV_1,101.08

tvāyendra somaṁ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ | adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva || RV_1,101.09

mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene | ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva || RV_1,101.10

marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,101.11

imāṁ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje | tam utsave ca prasave ca sāsahim indraṁ devāsaḥ śavasāmadann anu || RV_1,102.01

asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṁ vapuḥ | asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam || RV_1,102.02

taṁ smā ratham maghavan prāva sātaye jaitraṁ yaṁ te anumadāma saṁgame | ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañ charma yaccha naḥ || RV_1,102.03

vayaṁ jayema tvayā yujā vṛtam asmākam aṁśam ud avā bhare-bhare | asmabhyam indra varivaḥ sugaṁ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja || RV_1,102.04

nānā hi tvā havamānā janā ime dhanānāṁ dhartar avasā vipanyavaḥ | asmākaṁ smā ratham ā tiṣṭha sātaye jaitraṁ hīndra nibhṛtam manas tava || RV_1,102.05

gojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṁkaraḥ | akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ || RV_1,102.06

ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ | amātraṁ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase puraṁdara || RV_1,102.07

triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā | atīdaṁ viśvam bhuvanaṁ vavakṣithāśatrur indra januṣā sanād asi || RV_1,102.08

tvāṁ deveṣu prathamaṁ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ | semaṁ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ || RV_1,102.09

tvaṁ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca | tvām ugram avase saṁ śiśīmasy athā na indra havaneṣu codaya || RV_1,102.10

viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,102.11

tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam | kṣamedam anyad divy a1nyad asya sam ī pṛcyate samaneva ketuḥ || RV_1,103.01

sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja | ahann ahim abhinad rauhiṇaṁ vy ahan vyaṁsam maghavā śacībhiḥ || RV_1,103.02

sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ | vidvān vajrin dasyave hetim asyāryaṁ saho vardhayā dyumnam indra || RV_1,103.03

tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat | upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe || RV_1,103.04

tad asyedam paśyatā bhūri puṣṭaṁ śrad indrasya dhattana vīryāya | sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni || RV_1,103.05

bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam | ya ādṛtyā paripanthīva śūro ‘yajvano vibhajann eti vedaḥ || RV_1,103.06

tad indra preva vīryaṁ cakartha yat sasantaṁ vajreṇābodhayo ‘him | anu tvā patnīr hṛṣitaṁ vayaś ca viśve devāso amadann anu tvā || RV_1,103.07

śuṣṇam pipruṁ kuyavaṁ vṛtram indra yadāvadhīr vi puraḥ śambarasya | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,103.08

yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā | vimucyā vayo ‘vasāyāśvān doṣā vastor vahīyasaḥ prapitve || RV_1,104.01

o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt | devāso manyuṁ dāsasya ścamnan te na ā vakṣan suvitāya varṇam || RV_1,104.02

ava tmanā bharate ketavedā ava tmanā bharate phenam udan | kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ || RV_1,104.03

yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ | añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante || RV_1,104.04

prati yat syā nīthādarśi dasyor oko nācchā sadanaṁ jānatī gāt | adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ || RV_1,104.05

sa tvaṁ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṁse | māntarām bhujam ā rīriṣo naḥ śraddhitaṁ te mahata indriyāya || RV_1,104.06

adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya | mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṁ dāḥ || RV_1,104.07

mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ | āṇḍā mā no maghavañ chakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi || RV_1,104.08

arvāṅ ehi somakāmaṁ tvāhur ayaṁ sutas tasya pibā madāya | uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ || RV_1,104.09

candramā apsv a1ntar ā suparṇo dhāvate divi | na vo hiraṇyanemayaḥ padaṁ vindanti vidyuto vittam me asya rodasī || RV_1,105.01

artham id vā u arthina ā jāyā yuvate patim | tuñjāte vṛṣṇyam payaḥ paridāya rasaṁ duhe vittam me asya rodasī || RV_1,105.02

mo ṣu devā adaḥ sva1r ava pādi divas pari | mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam me asya rodasī || RV_1,105.03

yajñam pṛcchāmy avamaṁ sa tad dūto vi vocati | kva ṛtam pūrvyaṁ gataṁ kas tad bibharti nūtano vittam me asya rodasī || RV_1,105.04

amī ye devāḥ sthana triṣv ā rocane divaḥ | kad va ṛtaṁ kad anṛtaṁ kva pratnā va āhutir vittam me asya rodasī || RV_1,105.05

kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam | kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī || RV_1,105.06

ahaṁ so asmi yaḥ purā sute vadāmi kāni cit | tam mā vyanty ādhyo3 vṛko na tṛṣṇajam mṛgaṁ vittam me asya rodasī || RV_1,105.07

sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ | mūṣo na śiśnā vy adanti mādhyaḥ stotāraṁ te śatakrato vittam me asya rodasī || RV_1,105.08

amī ye sapta raśmayas tatrā me nābhir ātatā | tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī || RV_1,105.09

amī ye pañcokṣaṇo madhye tasthur maho divaḥ | devatrā nu pravācyaṁ sadhrīcīnā ni vāvṛtur vittam me asya rodasī || RV_1,105.10

suparṇā eta āsate madhya ārodhane divaḥ | te sedhanti patho vṛkaṁ tarantaṁ yahvatīr apo vittam me asya rodasī || RV_1,105.11

navyaṁ tad ukthyaṁ hitaṁ devāsaḥ supravācanam | ṛtam arṣanti sindhavaḥ satyaṁ tātāna sūryo vittam me asya rodasī || RV_1,105.12

agne tava tyad ukthyaṁ deveṣv asty āpyam | sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī || RV_1,105.13

satto hotā manuṣvad ā devām̐ acchā viduṣṭaraḥ | agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī || RV_1,105.14

brahmā kṛṇoti varuṇo gātuvidaṁ tam īmahe | vy ūrṇoti hṛdā matiṁ navyo jāyatām ṛtaṁ vittam me asya rodasī || RV_1,105.15

asau yaḥ panthā ādityo divi pravācyaṁ kṛtaḥ | na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī || RV_1,105.16

tritaḥ kūpe ‘vahito devān havata ūtaye | tac chuśrāva bṛhaspatiḥ kṛṇvann aṁhūraṇād uru vittam me asya rodasī || RV_1,105.17

aruṇo mā sakṛd vṛkaḥ pathā yantaṁ dadarśa hi | uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī || RV_1,105.18

enāṅgūṣeṇa vayam indravanto ‘bhi ṣyāma vṛjane sarvavīrāḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,105.19

indram mitraṁ varuṇam agnim ūtaye mārutaṁ śardho aditiṁ havāmahe | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.01

ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.02

avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.03

narāśaṁsaṁ vājinaṁ vājayann iha kṣayadvīram pūṣaṇaṁ sumnair īmahe | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.04

bṛhaspate sadam in naḥ sugaṁ kṛdhi śaṁ yor yat te manurhitaṁ tad īmahe | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.05

indraṁ kutso vṛtrahaṇaṁ śacīpatiṁ kāṭe nibāḻha ṛṣir ahvad ūtaye | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.06

devair no devy aditir ni pātu devas trātā trāyatām aprayucchan | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,106.07

yajño devānām praty eti sumnam ādityāso bhavatā mṛḻayantaḥ | ā vo ‘rvācī sumatir vavṛtyād aṁhoś cid yā varivovittarāsat || RV_1,107.01

upa no devā avasā gamantv aṅgirasāṁ sāmabhiḥ stūyamānāḥ | indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṁsat || RV_1,107.02

tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,107.03

ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe | tenā yātaṁ sarathaṁ tasthivāṁsāthā somasya pibataṁ sutasya || RV_1,108.01

yāvad idam bhuvanaṁ viśvam asty uruvyacā varimatā gabhīram | tāvām̐ ayam pātave somo astv aram indrāgnī manase yuvabhyām || RV_1,108.02

cakrāthe hi sadhrya1ṅ nāma bhadraṁ sadhrīcīnā vṛtrahaṇā uta sthaḥ | tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām || RV_1,108.03

samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā | tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam || RV_1,108.04

yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni | yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṁ sutasya || RV_1,108.05

yad abravam prathamaṁ vāṁ vṛṇāno3 ‘yaṁ somo asurair no vihavyaḥ | tāṁ satyāṁ śraddhām abhy ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.06

yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.07

yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.08

yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.09

yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.10

yad indrāgnī divi ṣṭho yat pṛthivyāṁ yat parvateṣv oṣadhīṣv apsu | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.11

yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.12

evendrāgnī papivāṁsā sutasya viśvāsmabhyaṁ saṁ jayataṁ dhanāni | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,108.13

vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān | nānyā yuvat pramatir asti mahyaṁ sa vāṁ dhiyaṁ vājayantīm atakṣam || RV_1,109.01

aśravaṁ hi bhūridāvattarā vāṁ vijāmātur uta vā ghā syālāt | athā somasya prayatī yuvabhyām indrāgnī stomaṁ janayāmi navyam || RV_1,109.02

mā cchedma raśmīm̐r iti nādhamānāḥ pitṝṇāṁ śaktīr anuyacchamānāḥ | indrāgnibhyāṁ kaṁ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe || RV_1,109.03

yuvābhyāṁ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti | tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu || RV_1,109.04

yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye | tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṁ sutasya || RV_1,109.05

pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca | pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā || RV_1,109.06

ā bharataṁ śikṣataṁ vajrabāhū asmām̐ indrāgnī avataṁ śacībhiḥ | ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan || RV_1,109.07

puraṁdarā śikṣataṁ vajrahastāsmām̐ indrāgnī avatam bhareṣu | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,109.08

tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate | ayaṁ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ || RV_1,110.01

ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama ke cid āpayaḥ | saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham || RV_1,110.02

tat savitā vo ‘mṛtatvam āsuvad agohyaṁ yac chravayanta aitana | tyaṁ cic camasam asurasya bhakṣaṇam ekaṁ santam akṛṇutā caturvayam || RV_1,110.03

viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ | saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṁvatsare sam apṛcyanta dhītibhiḥ || RV_1,110.04

kṣetram iva vi mamus tejanenam̐ ekam pātram ṛbhavo jehamānam | upastutā upamaṁ nādhamānā amartyeṣu śrava icchamānāḥ || RV_1,110.05

ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṁ juhavāma vidmanā | taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ || RV_1,110.06

ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ | yuṣmākaṁ devā avasāhani priye3 ‘bhi tiṣṭhema pṛtsutīr asunvatām || RV_1,110.07

niś carmaṇa ṛbhavo gām apiṁśata saṁ vatsenāsṛjatā mātaram punaḥ | saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana || RV_1,110.08

vājebhir no vājasātāv aviḍḍhy ṛbhumām̐ indra citram ā darṣi rādhaḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,110.09

takṣan rathaṁ suvṛtaṁ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū | takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṁ sacābhuvam || RV_1,111.01

ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam | yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam || RV_1,111.02

ā takṣata sātim asmabhyam ṛbhavaḥ sātiṁ rathāya sātim arvate naraḥ | sātiṁ no jaitrīṁ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim || RV_1,111.03

ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye | ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe || RV_1,111.04

ṛbhur bharāya saṁ śiśātu sātiṁ samaryajid vājo asmām̐ aviṣṭu | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,111.05

īḻe dyāvāpṛthivī pūrvacittaye ‘gniṁ gharmaṁ surucaṁ yāmann iṣṭaye | yābhir bhare kāram aṁśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.01

yuvor dānāya subharā asaścato ratham ā tasthur vacasaṁ na mantave | yābhir dhiyo ‘vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.02

yuvaṁ tāsāṁ divyasya praśāsane viśāṁ kṣayatho amṛtasya majmanā | yābhir dhenum asva1m pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.03

yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati | yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.04

yābhī rebhaṁ nivṛtaṁ sitam adbhya ud vandanam airayataṁ svar dṛśe | yābhiḥ kaṇvam pra siṣāsantam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.05

yābhir antakaṁ jasamānam āraṇe bhujyuṁ yābhir avyathibhir jijinvathuḥ | yābhiḥ karkandhuṁ vayyaṁ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.06

yābhiḥ śucantiṁ dhanasāṁ suṣaṁsadaṁ taptaṁ gharmam omyāvantam atraye | yābhiḥ pṛśnigum purukutsam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.07

yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṁ śroṇaṁ cakṣasa etave kṛthaḥ | yābhir vartikāṁ grasitām amuñcataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.08

yābhiḥ sindhum madhumantam asaścataṁ vasiṣṭhaṁ yābhir ajarāv ajinvatam | yābhiḥ kutsaṁ śrutaryaṁ naryam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.09

yābhir viśpalāṁ dhanasām atharvyaṁ sahasramīḻha ājāv ajinvatam | yābhir vaśam aśvyam preṇim āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.10

yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat | kakṣīvantaṁ stotāraṁ yābhir āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.11

yābhī rasāṁ kṣodasodnaḥ pipinvathur anaśvaṁ yābhī ratham āvataṁ jiṣe | yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.12

yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṁ kṣaitrapatyeṣv āvatam | yābhir vipram pra bharadvājam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.13

yābhir mahām atithigvaṁ kaśojuvaṁ divodāsaṁ śambarahatya āvatam | yābhiḥ pūrbhidye trasadasyum āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.14

yābhir vamraṁ vipipānam upastutaṁ kaliṁ yābhir vittajāniṁ duvasyathaḥ | yābhir vyaśvam uta pṛthim āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.15

yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ | yābhiḥ śārīr ājataṁ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.16

yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā | yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.17

yābhir aṅgiro manasā niraṇyatho ‘graṁ gacchatho vivare goarṇasaḥ | yābhir manuṁ śūram iṣā samāvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.18

yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam | yābhiḥ sudāsa ūhathuḥ sudevya1ṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.19

yābhiḥ śaṁtātī bhavatho dadāśuṣe bhujyuṁ yābhir avatho yābhir adhrigum | omyāvatīṁ subharām ṛtastubhaṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.20

yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam | madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.21

yābhir naraṁ goṣuyudhaṁ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ | yābhī rathām̐ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.22

yābhiḥ kutsam ārjuneyaṁ śatakratū pra turvītim pra ca dabhītim āvatam | yābhir dhvasantim puruṣantim āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.23

apnasvatīm aśvinā vācam asme kṛtaṁ no dasrā vṛṣaṇā manīṣām | adyūtye ‘vase ni hvaye vāṁ vṛdhe ca no bhavataṁ vājasātau || RV_1,112.24

dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,112.25

idaṁ śreṣṭhaṁ jyotiṣāṁ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā | yathā prasūtā savituḥ savāyam̐ evā rātry uṣase yonim āraik || RV_1,113.01

ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ | samānabandhū amṛte anūcī dyāvā varṇaṁ carata āmināne || RV_1,113.02

samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe | na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe || RV_1,113.03

bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ | prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā || RV_1,113.04

jihmaśye3 caritave maghony ābhogaya iṣṭaye rāya u tvam | dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā || RV_1,113.05

kṣatrāya tvaṁ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai | visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā || RV_1,113.06

eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ | viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha || RV_1,113.07

parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām | vyucchantī jīvam udīrayanty uṣā mṛtaṁ kaṁ cana bodhayantī || RV_1,113.08

uṣo yad agniṁ samidhe cakartha vi yad āvaś cakṣasā sūryasya | yan mānuṣān yakṣyamāṇām̐ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ || RV_1,113.09

kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṁ vyucchān | anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti || RV_1,113.10

īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ | asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān || RV_1,113.11

yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī | sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha || RV_1,113.12

śaśvat puroṣā vy uvāsa devy atho adyedaṁ vy āvo maghonī | atho vy ucchād uttarām̐ anu dyūn ajarāmṛtā carati svadhābhiḥ || RV_1,113.13

vy a1ñjibhir diva ātāsv adyaud apa kṛṣṇāṁ nirṇijaṁ devy āvaḥ | prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena || RV_1,113.14

āvahantī poṣyā vāryāṇi citraṁ ketuṁ kṛṇute cekitānā | īyuṣīṇām upamā śaśvatīnāṁ vibhātīnām prathamoṣā vy aśvait || RV_1,113.15

ud īrdhvaṁ jīvo asur na āgād apa prāgāt tama ā jyotir eti | āraik panthāṁ yātave sūryāyāganma yatra pratiranta āyuḥ || RV_1,113.16

syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ | adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat || RV_1,113.17

yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya | vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā || RV_1,113.18

mātā devānām aditer anīkaṁ yajñasya ketur bṛhatī vi bhāhi | praśastikṛd brahmaṇe no vy u1cchā no jane janaya viśvavāre || RV_1,113.19

yac citram apna uṣaso vahantījānāya śaśamānāya bhadram | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,113.20

imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ | yathā śam asad dvipade catuṣpade viśvam puṣṭaṁ grāme asminn anāturam || RV_1,114.01

mṛḻā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te | yac chaṁ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu || RV_1,114.02

aśyāma te sumatiṁ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ | sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ || RV_1,114.03

tveṣaṁ vayaṁ rudraṁ yajñasādhaṁ vaṅkuṁ kavim avase ni hvayāmahe | āre asmad daivyaṁ heḻo asyatu sumatim id vayam asyā vṛṇīmahe || RV_1,114.04

divo varāham aruṣaṁ kapardinaṁ tveṣaṁ rūpaṁ namasā ni hvayāmahe | haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṁ yaṁsat || RV_1,114.05

idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam | rāsvā ca no amṛta martabhojanaṁ tmane tokāya tanayāya mṛḻa || RV_1,114.06

mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam | mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ || RV_1,114.07

mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ | vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe || RV_1,114.08

upa te stomān paśupā ivākaraṁ rāsvā pitar marutāṁ sumnam asme | bhadrā hi te sumatir mṛḻayattamāthā vayam ava it te vṛṇīmahe || RV_1,114.09

āre te goghnam uta pūruṣaghnaṁ kṣayadvīra sumnam asme te astu | mṛḻā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ || RV_1,114.10

avocāma namo asmā avasyavaḥ śṛṇotu no havaṁ rudro marutvān | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,114.11

citraṁ devānām ud agād anīkaṁ cakṣur mitrasya varuṇasyāgneḥ | āprā dyāvāpṛthivī antarikṣaṁ sūrya ātmā jagatas tasthuṣaś ca || RV_1,115.01

sūryo devīm uṣasaṁ rocamānām maryo na yoṣām abhy eti paścāt | yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram || RV_1,115.02

bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ | namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ || RV_1,115.03

tat sūryasya devatvaṁ tan mahitvam madhyā kartor vitataṁ saṁ jabhāra | yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai || RV_1,115.04

tan mitrasya varuṇasyābhicakṣe sūryo rūpaṁ kṛṇute dyor upasthe | anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti || RV_1,115.05

adyā devā uditā sūryasya nir aṁhasaḥ pipṛtā nir avadyāt | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,115.06

nāsatyābhyām barhir iva pra vṛñje stomām̐ iyarmy abhriyeva vātaḥ | yāv arbhagāya vimadāya jāyāṁ senājuvā nyūhatū rathena || RV_1,116.01

vīḻupatmabhir āśuhemabhir vā devānāṁ vā jūtibhiḥ śāśadānā | tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya || RV_1,116.02

tugro ha bhujyum aśvinodameghe rayiṁ na kaś cin mamṛvām̐ avāhāḥ | tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ || RV_1,116.03

tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṁgaiḥ | samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḻaśvaiḥ || RV_1,116.04

anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre | yad aśvinā ūhathur bhujyum astaṁ śatāritrāṁ nāvam ātasthivāṁsam || RV_1,116.05

yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti | tad vāṁ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ || RV_1,116.06

yuvaṁ narā stuvate pajriyāya kakṣīvate aradatam puraṁdhim | kārotarāc chaphād aśvasya vṛṣṇaḥ śataṁ kumbhām̐ asiñcataṁ surāyāḥ || RV_1,116.07

himenāgniṁ ghraṁsam avārayethām pitumatīm ūrjam asmā adhattam | ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṁ svasti || RV_1,116.08

parāvataṁ nāsatyānudethām uccābudhnaṁ cakrathur jihmabāram | kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya || RV_1,116.09

jujuruṣo nāsatyota vavrim prāmuñcataṁ drāpim iva cyavānāt | prātirataṁ jahitasyāyur dasrād it patim akṛṇutaṁ kanīnām || RV_1,116.10

tad vāṁ narā śaṁsyaṁ rādhyaṁ cābhiṣṭiman nāsatyā varūtham | yad vidvāṁsā nidhim ivāpagūḻham ud darśatād ūpathur vandanāya || RV_1,116.11

tad vāṁ narā sanaye daṁsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim | dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca || RV_1,116.12

ajohavīn nāsatyā karā vām mahe yāman purubhujā puraṁdhiḥ | śrutaṁ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam || RV_1,116.13

āsno vṛkasya vartikām abhīke yuvaṁ narā nāsatyāmumuktam | uto kavim purubhujā yuvaṁ ha kṛpamāṇam akṛṇutaṁ vicakṣe || RV_1,116.14

caritraṁ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām | sadyo jaṅghām āyasīṁ viśpalāyai dhane hite sartave praty adhattam || RV_1,116.15

śatam meṣān vṛkye cakṣadānam ṛjrāśvaṁ tam pitāndhaṁ cakāra | tasmā akṣī nāsatyā vicakṣa ādhattaṁ dasrā bhiṣajāv anarvan || RV_1,116.16

ā vāṁ rathaṁ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī | viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe || RV_1,116.17

yad ayātaṁ divodāsāya vartir bharadvājāyāśvinā hayantā | revad uvāha sacano ratho vāṁ vṛṣabhaś ca śiṁśumāraś ca yuktā || RV_1,116.18

rayiṁ sukṣatraṁ svapatyam āyuḥ suvīryaṁ nāsatyā vahantā | ā jahnāvīṁ samanasopa vājais trir ahno bhāgaṁ dadhatīm ayātam || RV_1,116.19

pariviṣṭaṁ jāhuṣaṁ viśvataḥ sīṁ sugebhir naktam ūhathū rajobhiḥ | vibhindunā nāsatyā rathena vi parvatām̐ ajarayū ayātam || RV_1,116.20

ekasyā vastor āvataṁ raṇāya vaśam aśvinā sanaye sahasrā | nir ahataṁ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ || RV_1,116.21

śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ | śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām || RV_1,116.22

avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ | paśuṁ na naṣṭam iva darśanāya viṣṇāpvaṁ dadathur viśvakāya || RV_1,116.23

daśa rātrīr aśivenā nava dyūn avanaddhaṁ śnathitam apsv a1ntaḥ | viprutaṁ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa || RV_1,116.24

pra vāṁ daṁsāṁsy aśvināv avocam asya patiḥ syāṁ sugavaḥ suvīraḥ | uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṁ jagamyām || RV_1,116.25

madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām | barhiṣmatī rātir viśritā gīr iṣā yātaṁ nāsatyopa vājaiḥ || RV_1,117.01

yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti | yena gacchathaḥ sukṛto duroṇaṁ tena narā vartir asmabhyaṁ yātam || RV_1,117.02

ṛṣiṁ narāv aṁhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena | minantā dasyor aśivasya māyā anupūrvaṁ vṛṣaṇā codayantā || RV_1,117.03

aśvaṁ na gūḻham aśvinā durevair ṛṣiṁ narā vṛṣaṇā rebham apsu | saṁ taṁ riṇītho viprutaṁ daṁsobhir na vāṁ jūryanti pūrvyā kṛtāni || RV_1,117.04

suṣupvāṁsaṁ na nirṛter upasthe sūryaṁ na dasrā tamasi kṣiyantam | śubhe rukmaṁ na darśataṁ nikhātam ud ūpathur aśvinā vandanāya || RV_1,117.05

tad vāṁ narā śaṁsyam pajriyeṇa kakṣīvatā nāsatyā parijman | śaphād aśvasya vājino janāya śataṁ kumbhām̐ asiñcatam madhūnām || RV_1,117.06

yuvaṁ narā stuvate kṛṣṇiyāya viṣṇāpvaṁ dadathur viśvakāya | ghoṣāyai cit pitṛṣade duroṇe patiṁ jūryantyā aśvināv adattam || RV_1,117.07

yuvaṁ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya | pravācyaṁ tad vṛṣaṇā kṛtaṁ vāṁ yan nārṣadāya śravo adhyadhattam || RV_1,117.08

purū varpāṁsy aśvinā dadhānā ni pedava ūhathur āśum aśvam | sahasrasāṁ vājinam apratītam ahihanaṁ śravasya1ṁ tarutram || RV_1,117.09

etāni vāṁ śravasyā sudānū brahmāṅgūṣaṁ sadanaṁ rodasyoḥ | yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam || RV_1,117.10

sūnor mānenāśvinā gṛṇānā vājaṁ viprāya bhuraṇā radantā | agastye brahmaṇā vāvṛdhānā saṁ viśpalāṁ nāsatyāriṇītam || RV_1,117.11

kuha yāntā suṣṭutiṁ kāvyasya divo napātā vṛṣaṇā śayutrā | hiraṇyasyeva kalaśaṁ nikhātam ud ūpathur daśame aśvināhan || RV_1,117.12

yuvaṁ cyavānam aśvinā jarantam punar yuvānaṁ cakrathuḥ śacībhiḥ | yuvo rathaṁ duhitā sūryasya saha śriyā nāsatyāvṛṇīta || RV_1,117.13

yuvaṁ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṁ yuvānā | yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ || RV_1,117.14

ajohavīd aśvinā taugryo vām proḻhaḥ samudram avyathir jaganvān | niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti || RV_1,117.15

ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṁ vṛkasya | vi jayuṣā yayathuḥ sānv adrer jātaṁ viṣvāco ahataṁ viṣeṇa || RV_1,117.16

śatam meṣān vṛkye māmahānaṁ tamaḥ praṇītam aśivena pitrā | ākṣī ṛjrāśve aśvināv adhattaṁ jyotir andhāya cakrathur vicakṣe || RV_1,117.17

śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti | jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṁ ca meṣān || RV_1,117.18

mahī vām ūtir aśvinā mayobhūr uta srāmaṁ dhiṣṇyā saṁ riṇīthaḥ | athā yuvām id ahvayat puraṁdhir āgacchataṁ sīṁ vṛṣaṇāv avobhiḥ || RV_1,117.19

adhenuṁ dasrā starya1ṁ viṣaktām apinvataṁ śayave aśvinā gām | yuvaṁ śacībhir vimadāya jāyāṁ ny ūhathuḥ purumitrasya yoṣām || RV_1,117.20

yavaṁ vṛkeṇāśvinā vapanteṣaṁ duhantā manuṣāya dasrā | abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya || RV_1,117.21

ātharvaṇāyāśvinā dadhīce ‘śvyaṁ śiraḥ praty airayatam | sa vām madhu pra vocad ṛtāyan tvāṣṭraṁ yad dasrāv apikakṣyaṁ vām || RV_1,117.22

sadā kavī sumatim ā cake vāṁ viśvā dhiyo aśvinā prāvatam me | asme rayiṁ nāsatyā bṛhantam apatyasācaṁ śrutyaṁ rarāthām || RV_1,117.23

hiraṇyahastam aśvinā rarāṇā putraṁ narā vadhrimatyā adattam | tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṁ sudānū || RV_1,117.24

etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo ‘vocan | brahma kṛṇvanto vṛṣaṇā yuvabhyāṁ suvīrāso vidatham ā vadema || RV_1,117.25

ā vāṁ ratho aśvinā śyenapatvā sumṛḻīkaḥ svavām̐ yātv arvāṅ | yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṁhāḥ || RV_1,118.01

trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk | pinvataṁ gā jinvatam arvato no vardhayatam aśvinā vīram asme || RV_1,118.02

pravadyāmanā suvṛtā rathena dasrāv imaṁ śṛṇutaṁ ślokam adreḥ | kim aṅga vām praty avartiṁ gamiṣṭhāhur viprāso aśvinā purājāḥ || RV_1,118.03

ā vāṁ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṁgāḥ | ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti || RV_1,118.04

ā vāṁ rathaṁ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya | pari vām aśvā vapuṣaḥ pataṁgā vayo vahantv aruṣā abhīke || RV_1,118.05

ud vandanam airataṁ daṁsanābhir ud rebhaṁ dasrā vṛṣaṇā śacībhiḥ | niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṁ cakrathur yuvānam || RV_1,118.06

yuvam atraye ‘vanītāya taptam ūrjam omānam aśvināv adhattam | yuvaṁ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṁ suṣṭutiṁ jujuṣāṇā || RV_1,118.07

yuvaṁ dhenuṁ śayave nādhitāyāpinvatam aśvinā pūrvyāya | amuñcataṁ vartikām aṁhaso niḥ prati jaṅghāṁ viśpalāyā adhattam || RV_1,118.08

yuvaṁ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam | johūtram aryo abhibhūtim ugraṁ sahasrasāṁ vṛṣaṇaṁ vīḍvaṅgam || RV_1,118.09

tā vāṁ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ | ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam || RV_1,118.10

ā śyenasya javasā nūtanenāsme yātaṁ nāsatyā sajoṣāḥ | have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau || RV_1,118.11

ā vāṁ ratham purumāyam manojuvaṁ jīrāśvaṁ yajñiyaṁ jīvase huve | sahasraketuṁ vaninaṁ śatadvasuṁ śruṣṭīvānaṁ varivodhām abhi prayaḥ || RV_1,119.01

ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ | svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat || RV_1,119.02

saṁ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe | yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam || RV_1,119.03

yuvam bhujyum bhuramāṇaṁ vibhir gataṁ svayuktibhir nivahantā pitṛbhya ā | yāsiṣṭaṁ vartir vṛṣaṇā vijenya1ṁ divodāsāya mahi ceti vām avaḥ || RV_1,119.04

yuvor aśvinā vapuṣe yuvāyujaṁ rathaṁ vāṇī yematur asya śardhyam | ā vām patitvaṁ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī || RV_1,119.05

yuvaṁ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye | yuvaṁ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā || RV_1,119.06

yuvaṁ vandanaṁ nirṛtaṁ jaraṇyayā rathaṁ na dasrā karaṇā sam invathaḥ | kṣetrād ā vipraṁ janatho vipanyayā pra vām atra vidhate daṁsanā bhuvat || RV_1,119.07

agacchataṁ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam | svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ || RV_1,119.08

uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati | yuvaṁ dadhīco mana ā vivāsatho ’thā śiraḥ prati vām aśvyaṁ vadat || RV_1,119.09

yuvam pedave puruvāram aśvinā spṛdhāṁ śvetaṁ tarutāraṁ duvasyathaḥ | śaryair abhidyum pṛtanāsu duṣṭaraṁ carkṛtyam indram iva carṣaṇīsaham || RV_1,119.10

kā rādhad dhotrāśvinā vāṁ ko vāṁ joṣa ubhayoḥ | kathā vidhāty apracetāḥ || RV_1,120.01

vidvāṁsāv id duraḥ pṛcched avidvān itthāparo acetāḥ | nū cin nu marte akrau || RV_1,120.02

tā vidvāṁsā havāmahe vāṁ tā no vidvāṁsā manma vocetam adya | prārcad dayamāno yuvākuḥ || RV_1,120.03

vi pṛcchāmi pākyā3 na devān vaṣaṭkṛtasyādbhutasya dasrā | pātaṁ ca sahyaso yuvaṁ ca rabhyaso naḥ || RV_1,120.04

pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām | praiṣayur na vidvān || RV_1,120.05

śrutaṁ gāyatraṁ takavānasyāhaṁ cid dhi rirebhāśvinā vām | ākṣī śubhas patī dan || RV_1,120.06

yuvaṁ hy āstam maho ran yuvaṁ vā yan niratataṁsatam | tā no vasū sugopā syātam pātaṁ no vṛkād aghāyoḥ || RV_1,120.07

mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ | stanābhujo aśiśvīḥ || RV_1,120.08

duhīyan mitradhitaye yuvāku rāye ca no mimītaṁ vājavatyai | iṣe ca no mimītaṁ dhenumatyai || RV_1,120.09

aśvinor asanaṁ ratham anaśvaṁ vājinīvatoḥ | tenāham bhūri cākana || RV_1,120.10

ayaṁ samaha mā tanūhyāte janām̐ anu | somapeyaṁ sukho rathaḥ || RV_1,120.11

adha svapnasya nir vide ‘bhuñjataś ca revataḥ | ubhā tā basri naśyataḥ || RV_1,120.12

kad itthā nṝm̐ḥ pātraṁ devayatāṁ śravad giro aṅgirasāṁ turaṇyan | pra yad ānaḍ viśa ā harmyasyoru kraṁsate adhvare yajatraḥ || RV_1,121.01

stambhīd dha dyāṁ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṁ naro goḥ | anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṁ goḥ || RV_1,121.02

nakṣad dhavam aruṇīḥ pūrvyaṁ rāṭ turo viśām aṅgirasām anu dyūn | takṣad vajraṁ niyutaṁ tastambhad dyāṁ catuṣpade naryāya dvipāde || RV_1,121.03

asya made svaryaṁ dā ṛtāyāpīvṛtam usriyāṇām anīkam | yad dha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ || RV_1,121.04

tubhyam payo yat pitarāv anītāṁ rādhaḥ suretas turaṇe bhuraṇyū | śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ || RV_1,121.05

adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ | indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma || RV_1,121.06

svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ | yad dha prabhāsi kṛtvyām̐ anu dyūn anarviśe paśviṣe turāya || RV_1,121.07

aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam | hariṁ yat te mandinaṁ dukṣan vṛdhe gorabhasam adribhir vātāpyam || RV_1,121.08

tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā | kutsāya yatra puruhūta vanvañ chuṣṇam anantaiḥ pariyāsi vadhaiḥ || RV_1,121.09

purā yat sūras tamaso apītes tam adrivaḥ phaligaṁ hetim asya | śuṣṇasya cit parihitaṁ yad ojo divas pari sugrathitaṁ tad ādaḥ || RV_1,121.10

anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman | tvaṁ vṛtram āśayānaṁ sirāsu maho vajreṇa siṣvapo varāhum || RV_1,121.11

tvam indra naryo yām̐ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān | yaṁ te kāvya uśanā mandinaṁ dād vṛtrahaṇam pāryaṁ tatakṣa vajram || RV_1,121.12

tvaṁ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra | prāsya pāraṁ navatiṁ nāvyānām api kartam avartayo ‘yajyūn || RV_1,121.13

tvaṁ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke | pra no vājān rathyo3 aśvabudhyān iṣe yandhi śravase sūnṛtāyai || RV_1,121.14

mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta | ā no bhaja maghavan goṣv aryo maṁhiṣṭhās te sadhamādaḥ syāma || RV_1,121.15

pra vaḥ pāntaṁ raghumanyavo ’ndho yajñaṁ rudrāya mīḻhuṣe bharadhvam | divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ || RV_1,122.01

patnīva pūrvahūtiṁ vāvṛdhadhyā uṣāsānaktā purudhā vidāne | starīr nātkaṁ vyutaṁ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ || RV_1,122.02

mamattu naḥ parijmā vasarhā mamattu vāto apāṁ vṛṣaṇvān | śiśītam indrāparvatā yuvaṁ nas tan no viśve varivasyantu devāḥ || RV_1,122.03

uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai | pra vo napātam apāṁ kṛṇudhvam pra mātarā rāspinasyāyoḥ || RV_1,122.04

ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṁsam arjunasya naṁśe | pra vaḥ pūṣṇe dāvana ām̐ acchā voceya vasutātim agneḥ || RV_1,122.05

śrutam me mitrāvaruṇā havemota śrutaṁ sadane viśvataḥ sīm | śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ || RV_1,122.06

stuṣe sā vāṁ varuṇa mitra rātir gavāṁ śatā pṛkṣayāmeṣu pajre | śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṁ nirundhānāso agman || RV_1,122.07

asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ | jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṁ sūriḥ || RV_1,122.08

jano yo mitrāvaruṇāv abhidhrug apo na vāṁ sunoty akṣṇayādhruk | svayaṁ sa yakṣmaṁ hṛdaye ni dhatta āpa yad īṁ hotrābhir ṛtāvā || RV_1,122.09

sa vrādhato nahuṣo daṁsujūtaḥ śardhastaro narāṁ gūrtaśravāḥ | visṛṣṭarātir yāti bāḻhasṛtvā viśvāsu pṛtsu sadam ic chūraḥ || RV_1,122.10

adha gmantā nahuṣo havaṁ sūreḥ śrotā rājāno amṛtasya mandrāḥ | nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate || RV_1,122.11

etaṁ śardhaṁ dhāma yasya sūrer ity avocan daśatayasya naṁśe | dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam || RV_1,122.12

mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā | kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn || RV_1,122.13

hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ | aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme || RV_1,122.14

catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ | ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut || RV_1,122.15

pṛthū ratho dakṣiṇāyā ayojy ainaṁ devāso amṛtāso asthuḥ | kṛṣṇād ud asthād aryā3 vihāyāś cikitsantī mānuṣāya kṣayāya || RV_1,123.01

pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī | uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau || RV_1,123.02

yad adya bhāgaṁ vibhajāsi nṛbhya uṣo devi martyatrā sujāte | devo no atra savitā damūnā anāgaso vocati sūryāya || RV_1,123.03

gṛhaṁ-gṛham ahanā yāty acchā dive-dive adhi nāmā dadhānā | siṣāsantī dyotanā śaśvad āgād agram-agram id bhajate vasūnām || RV_1,123.04

bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva | paścā sa daghyā yo aghasya dhātā jayema taṁ dakṣiṇayā rathena || RV_1,123.05

ud īratāṁ sūnṛtā ut puraṁdhīr ud agnayaḥ śuśucānāso asthuḥ | spārhā vasūni tamasāpagūḻhāviṣ kṛṇvanty uṣaso vibhātīḥ || RV_1,123.06

apānyad ety abhy a1nyad eti viṣurūpe ahanī saṁ carete | parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena || RV_1,123.07

sadṛśīr adya sadṛśīr id u śvo dīrghaṁ sacante varuṇasya dhāma | anavadyās triṁśataṁ yojanāny ekaikā kratum pari yanti sadyaḥ || RV_1,123.08

jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī | ṛtasya yoṣā na mināti dhāmāhar-ahar niṣkṛtam ācarantī || RV_1,123.09

kanyeva tanvā3 śāśadānām̐ eṣi devi devam iyakṣamāṇam | saṁsmayamānā yuvatiḥ purastād āvir vakṣāṁsi kṛṇuṣe vibhātī || RV_1,123.10

susaṁkāśā mātṛmṛṣṭeva yoṣāvis tanvaṁ kṛṇuṣe dṛśe kam | bhadrā tvam uṣo vitaraṁ vy uccha na tat te anyā uṣaso naśanta || RV_1,123.11

aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya | parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ || RV_1,123.12

ṛtasya raśmim anuyacchamānā bhadram-bhadraṁ kratum asmāsu dhehi | uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ || RV_1,123.13

uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret | devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai || RV_1,124.01

aminatī daivyāni vratāni praminatī manuṣyā yugāni | īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut || RV_1,124.02

eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt | ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti || RV_1,124.03

upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi | admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām || RV_1,124.04

pūrve ardhe rajaso aptyasya gavāṁ janitry akṛta pra ketum | vy u prathate vitaraṁ varīya obhā pṛṇantī pitror upasthā || RV_1,124.05

eved eṣā purutamā dṛśe kaṁ nājāmiṁ na pari vṛṇakti jāmim | arepasā tanvā3 śāśadānā nārbhād īṣate na maho vibhātī || RV_1,124.06

abhrāteva puṁsa eti pratīcī gartārug iva sanaye dhanānām | jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ || RV_1,124.07

svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva | vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ || RV_1,124.08

āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt | tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ || RV_1,124.09

pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu | revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī || RV_1,124.10

aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam | vi nūnam ucchād asati pra ketur gṛhaṁ-gṛham upa tiṣṭhāte agniḥ || RV_1,124.11

ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau | amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya || RV_1,124.12

astoḍhvaṁ stomyā brahmaṇā me ‘vīvṛdhadhvam uśatīr uṣāsaḥ | yuṣmākaṁ devīr avasā sanema sahasriṇaṁ ca śatinaṁ ca vājam || RV_1,124.13

prātā ratnam prātaritvā dadhāti taṁ cikitvān pratigṛhyā ni dhatte | tena prajāṁ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ || RV_1,125.01

sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti | yas tvāyantaṁ vasunā prātaritvo mukṣījayeva padim utsināti || RV_1,125.02

āyam adya sukṛtam prātar icchann iṣṭeḥ putraṁ vasumatā rathena | aṁśoḥ sutam pāyaya matsarasya kṣayadvīraṁ vardhaya sūnṛtābhiḥ || RV_1,125.03

upa kṣaranti sindhavo mayobhuva ījānaṁ ca yakṣyamāṇaṁ ca dhenavaḥ | pṛṇantaṁ ca papuriṁ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ || RV_1,125.04

nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati | tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṁ dakṣiṇā pinvate sadā || RV_1,125.05

dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṁ divi sūryāsaḥ | dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ || RV_1,125.06

mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ | anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṁ yantu śokāḥ || RV_1,125.07

amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya | yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ || RV_1,126.01

śataṁ rājño nādhamānasya niṣkāñ chatam aśvān prayatān sadya ādam | śataṁ kakṣīvām̐ asurasya gonāṁ divi śravo ‘jaram ā tatāna || RV_1,126.02

upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ | ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvām̐ abhipitve ahnām || RV_1,126.03

catvāriṁśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṁ nayanti | madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ || RV_1,126.04

pūrvām anu prayatim ā dade vas trīn yuktām̐ aṣṭāv aridhāyaso gāḥ | subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ || RV_1,126.05

āgadhitā parigadhitā yā kaśīkeva jaṅgahe | dadāti mahyaṁ yādurī yāśūnām bhojyā śatā || RV_1,126.06

upopa me parā mṛśa mā me dabhrāṇi manyathāḥ | sarvāham asmi romaśā gandhārīṇām ivāvikā || RV_1,126.07

agniṁ hotāram manye dāsvantaṁ vasuṁ sūnuṁ sahaso jātavedasaṁ vipraṁ na jātavedasam | ya ūrdhvayā svadhvaro devo devācyā kṛpā | ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ || RV_1,127.01

yajiṣṭhaṁ tvā yajamānā huvema jyeṣṭham aṅgirasāṁ vipra manmabhir viprebhiḥ śukra manmabhiḥ | parijmānam iva dyāṁ hotāraṁ carṣaṇīnām | śociṣkeśaṁ vṛṣaṇaṁ yam imā viśaḥ prāvantu jūtaye viśaḥ || RV_1,127.02

sa hi purū cid ojasā virukmatā dīdyāno bhavati druhaṁtaraḥ paraśur na druhaṁtaraḥ | vīḻu cid yasya samṛtau śruvad vaneva yat sthiram | niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate || RV_1,127.03

dṛḻhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase ‘gnaye dāṣṭy avase | pra yaḥ purūṇi gāhate takṣad vaneva śociṣā | sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā || RV_1,127.04

tam asya pṛkṣam uparāsu dhīmahi naktaṁ yaḥ sudarśataro divātarād aprāyuṣe divātarāt | ād asyāyur grabhaṇavad vīḻu śarma na sūnave | bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ || RV_1,127.05

sa hi śardho na mārutaṁ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ | ādad dhavyāny ādadir yajñasya ketur arhaṇā | adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṁ naraḥ śubhe na panthām || RV_1,127.06

dvitā yad īṁ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ | agnir īśe vasūnāṁ śucir yo dharṇir eṣām | priyām̐ apidhīm̐r vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ || RV_1,127.07

viśvāsāṁ tvā viśām patiṁ havāmahe sarvāsāṁ samānaṁ dampatim bhuje satyagirvāhasam bhuje | atithim mānuṣāṇām pitur na yasyāsayā | amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ || RV_1,127.08

tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye | śuṣmintamo hi te mado dyumnintama uta kratuḥ | adha smā te pari caranty ajara śruṣṭīvāno nājara || RV_1,127.09

pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye | prati yad īṁ haviṣmān viśvāsu kṣāsu joguve | agre rebho na jarata ṛṣūṇāṁ jūrṇir hota ṛṣūṇām || RV_1,127.10

sa no nediṣṭhaṁ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā | mahi śaviṣṭha nas kṛdhi saṁcakṣe bhuje asyai | mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā || RV_1,127.11

ayaṁ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam | viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate | adabdho hotā ni ṣadad iḻas pade parivīta iḻas pade || RV_1,128.01

taṁ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā | sa na ūrjām upābhṛty ayā kṛpā na jūryati | yam mātariśvā manave parāvato devam bhāḥ parāvataḥ || RV_1,128.02

evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat | śataṁ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ | sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu || RV_1,128.03

sa sukratuḥ purohito dame-dame ‘gnir yajñasyādhvarasya cetati kratvā yajñasya cetati | kratvā vedhā iṣūyate viśvā jātāni paspaśe | yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata || RV_1,128.04

kratvā yad asya taviṣīṣu pṛñcate ‘gner aveṇa marutāṁ na bhojyeṣirāya na bhojyā | sa hi ṣmā dānam invati vasūnāṁ ca majmanā | sa nas trāsate duritād abhihrutaḥ śaṁsād aghād abhihrutaḥ || RV_1,128.05

viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathac chravasyayā na śiśrathat | viśvasmā id iṣudhyate devatrā havyam ohiṣe | viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati || RV_1,128.06

sa mānuṣe vṛjane śaṁtamo hito3 ‘gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ | sa havyā mānuṣāṇām iḻā kṛtāni patyate | sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ || RV_1,128.07

agniṁ hotāram īḻate vasudhitim priyaṁ cetiṣṭham aratiṁ ny erire havyavāhaṁ ny erire | viśvāyuṁ viśvavedasaṁ hotāraṁ yajataṁ kavim | devāso raṇvam avase vasūyavo gīrbhī raṇvaṁ vasūyavaḥ || RV_1,128.08

yaṁ tvaṁ ratham indra medhasātaye ‘pākā santam iṣira praṇayasi prānavadya nayasi | sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam | sāsmākam anavadya tūtujāna vedhasām imāṁ vācaṁ na vedhasām || RV_1,129.01

sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ | yaḥ śūraiḥ sva1ḥ sanitā yo viprair vājaṁ tarutā | tam īśānāsa iradhanta vājinam pṛkṣam atyaṁ na vājinam || RV_1,129.02

dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṁ kaṁ cid yāvīr araruṁ śūra martyam parivṛṇakṣi martyam | indrota tubhyaṁ tad dive tad rudrāya svayaśase | mitrāya vocaṁ varuṇāya saprathaḥ sumṛḻīkāya saprathaḥ || RV_1,129.03

asmākaṁ va indram uśmasīṣṭaye sakhāyaṁ viśvāyum prāsahaṁ yujaṁ vājeṣu prāsahaṁ yujam | asmākam brahmotaye ‘vā pṛtsuṣu kāsu cit | nahi tvā śatruḥ starate stṛṇoṣi yaṁ viśvaṁ śatruṁ stṛṇoṣi yam || RV_1,129.04

ni ṣū namātimatiṁ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ | neṣi ṇo yathā purānenāḥ śūra manyase | viśvāni pūror apa parṣi vahnir āsā vahnir no accha || RV_1,129.05

pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati | svayaṁ so asmad ā nido vadhair ajeta durmatim | ava sraved aghaśaṁso ‘vataram ava kṣudram iva sravet || RV_1,129.06

vanema tad dhotrayā citantyā vanema rayiṁ rayivaḥ suvīryaṁ raṇvaṁ santaṁ suvīryam | durmanmānaṁ sumantubhir em iṣā pṛcīmahi | ā satyābhir indraṁ dyumnahūtibhir yajatraṁ dyumnahūtibhiḥ || RV_1,129.07

pra-prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṁ darīman durmatīnām | svayaṁ sā riṣayadhyai yā na upeṣe atraiḥ | hatem asan na vakṣati kṣiptā jūrṇir na vakṣati || RV_1,129.08

tvaṁ na indra rāyā parīṇasā yāhi pathām̐ anehasā puro yāhy arakṣasā | sacasva naḥ parāka ā sacasvāstamīka ā | pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ || RV_1,129.09

tvaṁ na indra rāyā tarūṣasograṁ cit tvā mahimā sakṣad avase mahe mitraṁ nāvase | ojiṣṭha trātar avitā rathaṁ kaṁ cid amartya | anyam asmad ririṣeḥ kaṁ cid adrivo ririkṣantaṁ cid adrivaḥ || RV_1,129.10

pāhi na indra suṣṭuta sridho ‘vayātā sadam id durmatīnāṁ devaḥ san durmatīnām | hantā pāpasya rakṣasas trātā viprasya māvataḥ | adhā hi tvā janitā jījanad vaso rakṣohaṇaṁ tvā jījanad vaso || RV_1,129.11

endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṁ rājeva satpatiḥ | havāmahe tvā vayam prayasvantaḥ sute sacā | putrāso na pitaraṁ vājasātaye maṁhiṣṭhaṁ vājasātaye || RV_1,130.01

pibā somam indra suvānam adribhiḥ kośena siktam avataṁ na vaṁsagas tātṛṣāṇo na vaṁsagaḥ | madāya haryatāya te tuviṣṭamāya dhāyase | ā tvā yacchantu harito na sūryam ahā viśveva sūryam || RV_1,130.02

avindad divo nihitaṁ guhā nidhiṁ ver na garbham parivītam aśmany anante antar aśmani | vrajaṁ vajrī gavām iva siṣāsann aṅgirastamaḥ | apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ || RV_1,130.03

dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṁ śyad ahihatyāya saṁ śyat | saṁvivyāna ojasā śavobhir indra majmanā | taṣṭeva vṛkṣaṁ vanino ni vṛścasi paraśveva ni vṛścasi || RV_1,130.04

tvaṁ vṛthā nadya indra sartave ‘cchā samudram asṛjo rathām̐ iva vājayato rathām̐ iva | ita ūtīr ayuñjata samānam artham akṣitam | dhenūr iva manave viśvadohaso janāya viśvadohasaḥ || RV_1,130.05

imāṁ te vācaṁ vasūyanta āyavo rathaṁ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ | śumbhanto jenyaṁ yathā vājeṣu vipra vājinam | atyam iva śavase sātaye dhanā viśvā dhanāni sātaye || RV_1,130.06

bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto | atithigvāya śambaraṁ girer ugro avābharat | maho dhanāni dayamāna ojasā viśvā dhanāny ojasā || RV_1,130.07

indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīḻheṣv ājiṣu | manave śāsad avratān tvacaṁ kṛṣṇām arandhayat | dakṣan na viśvaṁ tatṛṣāṇam oṣati ny arśasānam oṣati || RV_1,130.08

sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati | uśanā yat parāvato ‘jagann ūtaye kave | sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ || RV_1,130.09

sa no navyebhir vṛṣakarmann ukthaiḥ purāṁ dartaḥ pāyubhiḥ pāhi śagmaiḥ | divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ || RV_1,130.10

indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ | indraṁ viśve sajoṣaso devāso dadhire puraḥ | indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā || RV_1,131.01

viśveṣu hi tvā savaneṣu tuñjate samānam ekaṁ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak | taṁ tvā nāvaṁ na parṣaṇiṁ śūṣasya dhuri dhīmahi | indraṁ na yajñaiś citayanta āyavaḥ stomebhir indram āyavaḥ || RV_1,131.02

vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ | yad gavyantā dvā janā sva1r yantā samūhasi | āviṣ karikrad vṛṣaṇaṁ sacābhuvaṁ vajram indra sacābhuvam || RV_1,131.03

viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ | śāsas tam indra martyam ayajyuṁ śavasas pate | mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ || RV_1,131.04

ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha | cakartha kāram ebhyaḥ pṛtanāsu pravantave | te anyām-anyāṁ nadyaṁ saniṣṇata śravasyantaḥ saniṣṇata || RV_1,131.05

uto no asyā uṣaso juṣeta hy a1rkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ | yad indra hantave mṛdho vṛṣā vajriñ ciketasi | ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ || RV_1,131.06

tvaṁ tam indra vāvṛdhāno asmayur amitrayantaṁ tuvijāta martyaṁ vajreṇa śūra martyam | jahi yo no aghāyati śṛṇuṣva suśravastamaḥ | riṣṭaṁ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ || RV_1,131.07

tvayā vayam maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ | nediṣṭhe asminn ahany adhi vocā nu sunvate | asmin yajñe vi cayemā bhare kṛtaṁ vājayanto bhare kṛtam || RV_1,132.01

svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi | ahann indro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ | asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ || RV_1,132.02

tat tu prayaḥ pratnathā te śuśukvanaṁ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam | vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ | sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ || RV_1,132.03

nū itthā te pūrvathā ca pravācyaṁ yad aṅgirobhyo ‘vṛṇor apa vrajam indra śikṣann apa vrajam | aibhyaḥ samānyā diśāsmabhyaṁ jeṣi yotsi ca | sunvadbhyo randhayā kaṁ cid avrataṁ hṛṇāyantaṁ cid avratam || RV_1,132.04

saṁ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ | tasmā āyuḥ prajāvad id bādhe arcanty ojasā | indra okyaṁ didhiṣanta dhītayo devām̐ acchā na dhītayaḥ || RV_1,132.05

yuvaṁ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṁ-tam id dhataṁ vajreṇa taṁ-tam id dhatam | dūre cattāya cchantsad gahanaṁ yad inakṣat | asmākaṁ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ || RV_1,132.06

ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ | abhivlagya yatra hatā amitrā vailasthānam pari tṛḻhā aśeran || RV_1,133.01

abhivlagyā cid adrivaḥ śīrṣā yātumatīnām | chindhi vaṭūriṇā padā mahāvaṭūriṇā padā || RV_1,133.02

avāsām maghavañ jahi śardho yātumatīnām | vailasthānake armake mahāvailasthe armake || RV_1,133.03

yāsāṁ tisraḥ pañcāśato ‘bhivlaṅgair apāvapaḥ | tat su te manāyati takat su te manāyati || RV_1,133.04

piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa | sarvaṁ rakṣo ni barhaya || RV_1,133.05

avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣām̐ adrivo ghṛṇān na bhīṣām̐ adrivaḥ | śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase | apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ || RV_1,133.06

vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ | sunvāna it siṣāsati sahasrā vājy avṛtaḥ | sunvānāyendro dadāty ābhuvaṁ rayiṁ dadāty ābhuvam || RV_1,133.07

ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye | ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī | niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane || RV_1,134.01

mandantu tvā mandino vāyav indavo ‘smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ | yad dha krāṇā iradhyai dakṣaṁ sacanta ūtayaḥ | sadhrīcīnā niyuto dāvane dhiya upa bruvata īṁ dhiyaḥ || RV_1,134.02

vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave | pra bodhayā puraṁdhiṁ jāra ā sasatīm iva | pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ || RV_1,134.03

tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṁsu raśmiṣu citrā navyeṣu raśmiṣu | tubhyaṁ dhenuḥ sabardughā viśvā vasūni dohate | ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ || RV_1,134.04

tubhyaṁ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi | tvāṁ tsārī dasamāno bhagam īṭṭe takvavīye | tvaṁ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā || RV_1,134.05

tvaṁ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi | uto vihutmatīnāṁ viśāṁ vavarjuṣīṇām | viśvā it te dhenavo duhra āśiraṁ ghṛtaṁ duhrata āśiram || RV_1,134.06

stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate | tubhyaṁ hi pūrvapītaye devā devāya yemire | pra te sutāso madhumanto asthiran madāya kratve asthiran || RV_1,135.01

tubhyāyaṁ somaḥ paripūto adribhiḥ spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati | tavāyam bhāga āyuṣu somo deveṣu hūyate | vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ || RV_1,135.02

ā no niyudbhiḥ śatinībhir adhvaraṁ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye | tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā | adhvaryubhir bharamāṇā ayaṁsata vāyo śukrā ayaṁsata || RV_1,135.03

ā vāṁ ratho niyutvān vakṣad avase ‘bhi prayāṁsi sudhitāni vītaye vāyo havyāni vītaye | pibatam madhvo andhasaḥ pūrvapeyaṁ hi vāṁ hitam | vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam || RV_1,135.04

ā vāṁ dhiyo vavṛtyur adhvarām̐ upemam indum marmṛjanta vājinam āśum atyaṁ na vājinam | teṣām pibatam asmayū ā no gantam ihotyā | indravāyū sutānām adribhir yuvam madāya vājadā yuvam || RV_1,135.05

ime vāṁ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṁsata vāyo śukrā ayaṁsata | ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ | yuvāyavo ’ti romāṇy avyayā somāso aty avyayā || RV_1,135.06

ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṁ gṛham indraś ca gacchatam | vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram || RV_1,135.07

atrāha tad vahethe madhva āhutiṁ yam aśvattham upatiṣṭhanta jāyavo ‘sme te santu jāyavaḥ | sākaṁ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ || RV_1,135.08

ime ye te su vāyo bāhvojaso ’ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ | dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ | sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ || RV_1,135.09

pra su jyeṣṭhaṁ nicirābhyām bṛhan namo havyam matim bharatā mṛḻayadbhyāṁ svādiṣṭham mṛḻayadbhyām | tā samrājā ghṛtāsutī yajñe-yajña upastutā | athainoḥ kṣatraṁ na kutaś canādhṛṣe devatvaṁ nū cid ādhṛṣe || RV_1,136.01

adarśi gātur urave varīyasī panthā ṛtasya sam ayaṁsta raśmibhiś cakṣur bhagasya raśmibhiḥ | dyukṣam mitrasya sādanam aryamṇo varuṇasya ca | athā dadhāte bṛhad ukthya1ṁ vaya upastutyam bṛhad vayaḥ || RV_1,136.02

jyotiṣmatīm aditiṁ dhārayatkṣitiṁ svarvatīm ā sacete dive-dive jāgṛvāṁsā dive-dive | jyotiṣmat kṣatram āśāte ādityā dānunas patī | mitras tayor varuṇo yātayajjano ‘ryamā yātayajjanaḥ || RV_1,136.03

ayam mitrāya varuṇāya śaṁtamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ | taṁ devāso juṣerata viśve adya sajoṣasaḥ | tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe || RV_1,136.04

yo mitrāya varuṇāyāvidhaj jano ’narvāṇaṁ tam pari pāto aṁhaso dāśvāṁsam martam aṁhasaḥ | tam aryamābhi rakṣaty ṛjūyantam anu vratam | ukthair ya enoḥ paribhūṣati vrataṁ stomair ābhūṣati vratam || RV_1,136.05

namo dive bṛhate rodasībhyām mitrāya vocaṁ varuṇāya mīḻhuṣe sumṛḻīkāya mīḻhuṣe | indram agnim upa stuhi dyukṣam aryamaṇam bhagam | jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi || RV_1,136.06

ūtī devānāṁ vayam indravanto maṁsīmahi svayaśaso marudbhiḥ | agnir mitro varuṇaḥ śarma yaṁsan tad aśyāma maghavāno vayaṁ ca || RV_1,136.07

suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime | ā rājānā divispṛśāsmatrā gantam upa naḥ | ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ || RV_1,137.01

ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ | uta vām uṣaso budhi sākaṁ sūryasya raśmibhiḥ | suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye || RV_1,137.02

tāṁ vāṁ dhenuṁ na vāsarīm aṁśuṁ duhanty adribhiḥ somaṁ duhanty adribhiḥ | asmatrā gantam upa no ‘rvāñcā somapītaye | ayaṁ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ || RV_1,137.03

pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate | arcāmi sumnayann aham antyūtim mayobhuvam | viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ || RV_1,138.01

pra hi tvā pūṣann ajiraṁ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ | huve yat tvā mayobhuvaṁ devaṁ sakhyāya martyaḥ | asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi || RV_1,138.02

yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo ‘vasā bubhujrira iti kratvā bubhujrire | tām anu tvā navīyasīṁ niyutaṁ rāya īmahe | aheḻamāna uruśaṁsa sarī bhava vāje-vāje sarī bhava || RV_1,138.03

asyā ū ṣu ṇa upa sātaye bhuvo ‘heḻamāno rarivām̐ ajāśva śravasyatām ajāśva | o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ | nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve || RV_1,138.04

astu śrauṣaṭ puro agniṁ dhiyā dadha ā nu tac chardho divyaṁ vṛṇīmaha indravāyū vṛṇīmahe | yad dha krāṇā vivasvati nābhā saṁdāyi navyasī | adha pra sū na upa yantu dhītayo devām̐ acchā na dhītayaḥ || RV_1,139.01

yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṁ svena manyunā dakṣasya svena manyunā | yuvor itthādhi sadmasv apaśyāma hiraṇyayam | dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ || RV_1,139.02

yuvāṁ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṁ havyābhy ā3yavaḥ | yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā | pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye || RV_1,139.03

aceti dasrā vy u1 nākam ṛṇvatho yuñjate vāṁ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu | adhi vāṁ sthāma vandhure rathe dasrā hiraṇyaye | patheva yantāv anuśāsatā rajo ‘ñjasā śāsatā rajaḥ || RV_1,139.04

śacībhir naḥ śacīvasū divā naktaṁ daśasyatam | mā vāṁ rātir upa dasat kadā canāsmad rātiḥ kadā cana || RV_1,139.05

vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṁ sutāsa udbhidaḥ | te tvā mandantu dāvane mahe citrāya rādhase | gīrbhir girvāhaḥ stavamāna ā gahi sumṛḻīko na ā gahi || RV_1,139.06

o ṣū ṇo agne śṛṇuhi tvam īḻito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ | yad dha tyām aṅgirobhyo dhenuṁ devā adattana | vi tāṁ duhre aryamā kartarī sacām̐ eṣa tāṁ veda me sacā || RV_1,139.07

mo ṣu vo asmad abhi tāni pauṁsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ | yad vaś citraṁ yuge-yuge navyaṁ ghoṣād amartyam | asmāsu tan maruto yac ca duṣṭaraṁ didhṛtā yac ca duṣṭaram || RV_1,139.08

dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ | teṣāṁ deveṣv āyatir asmākaṁ teṣu nābhayaḥ | teṣām padena mahy ā name girendrāgnī ā name girā || RV_1,139.09

hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ | jagṛbhmā dūraādiśaṁ ślokam adrer adha tmanā | adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ || RV_1,139.10

ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha | apsukṣito mahinaikādaśa stha te devāso yajñam imaṁ juṣadhvam || RV_1,139.11

vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye | vastreṇeva vāsayā manmanā śuciṁ jyotīrathaṁ śukravarṇaṁ tamohanam || RV_1,140.01

abhi dvijanmā trivṛd annam ṛjyate saṁvatsare vāvṛdhe jagdham ī punaḥ | anyasyāsā jihvayā jenyo vṛṣā ny a1nyena vanino mṛṣṭa vāraṇaḥ || RV_1,140.02

kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum | prācājihvaṁ dhvasayantaṁ tṛṣucyutam ā sācyaṁ kupayaṁ vardhanam pituḥ || RV_1,140.03

mumukṣvo3 manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ | asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ || RV_1,140.04

ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ | yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat || RV_1,140.05

bhūṣan na yo ‘dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat | ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ || RV_1,140.06

sa saṁstiro viṣṭiraḥ saṁ gṛbhāyati jānann eva jānatīr nitya ā śaye | punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā || RV_1,140.07

tam agruvaḥ keśinīḥ saṁ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ | tāsāṁ jarām pramuñcann eti nānadad asum paraṁ janayañ jīvam astṛtam || RV_1,140.08

adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ | vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha || RV_1,140.09

asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ | avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ || RV_1,140.10

idam agne sudhitaṁ durdhitād adhi priyād u cin manmanaḥ preyo astu te | yat te śukraṁ tanvo3 rocate śuci tenāsmabhyaṁ vanase ratnam ā tvam || RV_1,140.11

rathāya nāvam uta no gṛhāya nityāritrām padvatīṁ rāsy agne | asmākaṁ vīrām̐ uta no maghono janām̐ś ca yā pārayāc charma yā ca || RV_1,140.12

abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ | gavyaṁ yavyaṁ yanto dīrghāheṣaṁ varam aruṇyo varanta || RV_1,140.13

baḻ itthā tad vapuṣe dhāyi darśataṁ devasya bhargaḥ sahaso yato jani | yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ || RV_1,141.01

pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu | tṛtīyam asya vṛṣabhasya dohase daśapramatiṁ janayanta yoṣaṇaḥ || RV_1,141.02

nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ | yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati || RV_1,141.03

pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṁsu rohati | ubhā yad asya januṣaṁ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ || RV_1,141.04

ād in mātṝr āviśad yāsv ā śucir ahiṁsyamāna urviyā vi vāvṛdhe | anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate || RV_1,141.05

ād id dhotāraṁ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate | devān yat kratvā majmanā puruṣṭuto martaṁ śaṁsaṁ viśvadhā veti dhāyase || RV_1,141.06

vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ | tasya patman dakṣuṣaḥ kṛṣṇajaṁhasaḥ śucijanmano raja ā vyadhvanaḥ || RV_1,141.07

ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate | ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ || RV_1,141.08

tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ | yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ || RV_1,141.09

tvam agne śaśamānāya sunvate ratnaṁ yaviṣṭha devatātim invasi | taṁ tvā nu navyaṁ sahaso yuvan vayam bhagaṁ na kāre mahiratna dhīmahi || RV_1,141.10

asme rayiṁ na svarthaṁ damūnasam bhagaṁ dakṣaṁ na papṛcāsi dharṇasim | raśmīm̐r iva yo yamati janmanī ubhe devānāṁ śaṁsam ṛta ā ca sukratuḥ || RV_1,141.11

uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ | sa no neṣan neṣatamair amūro ‘gnir vāmaṁ suvitaṁ vasyo accha || RV_1,141.12

astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṁ dadhānaḥ | amī ca ye maghavāno vayaṁ ca mihaṁ na sūro ati niṣ ṭatanyuḥ || RV_1,141.13

samiddho agna ā vaha devām̐ adya yatasruce | tantuṁ tanuṣva pūrvyaṁ sutasomāya dāśuṣe || RV_1,142.01

ghṛtavantam upa māsi madhumantaṁ tanūnapāt | yajñaṁ viprasya māvataḥ śaśamānasya dāśuṣaḥ || RV_1,142.02

śuciḥ pāvako adbhuto madhvā yajñam mimikṣati | narāśaṁsas trir ā divo devo deveṣu yajñiyaḥ || RV_1,142.03

īḻito agna ā vahendraṁ citram iha priyam | iyaṁ hi tvā matir mamācchā sujihva vacyate || RV_1,142.04

stṛṇānāso yatasruco barhir yajñe svadhvare | vṛñje devavyacastamam indrāya śarma saprathaḥ || RV_1,142.05

vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ | pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ || RV_1,142.06

ā bhandamāne upāke naktoṣāsā supeśasā | yahvī ṛtasya mātarā sīdatām barhir ā sumat || RV_1,142.07

mandrajihvā jugurvaṇī hotārā daivyā kavī | yajñaṁ no yakṣatām imaṁ sidhram adya divispṛśam || RV_1,142.08

śucir deveṣv arpitā hotrā marutsu bhāratī | iḻā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ || RV_1,142.09

tan nas turīpam adbhutam puru vāram puru tmanā | tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ || RV_1,142.10

avasṛjann upa tmanā devān yakṣi vanaspate | agnir havyā suṣūdati devo deveṣu medhiraḥ || RV_1,142.11

pūṣaṇvate marutvate viśvadevāya vāyave | svāhā gāyatravepase havyam indrāya kartana || RV_1,142.12

svāhākṛtāny ā gahy upa havyāni vītaye | indrā gahi śrudhī havaṁ tvāṁ havante adhvare || RV_1,142.13

pra tavyasīṁ navyasīṁ dhītim agnaye vāco matiṁ sahasaḥ sūnave bhare | apāṁ napād yo vasubhiḥ saha priyo hotā pṛthivyāṁ ny asīdad ṛtviyaḥ || RV_1,143.01

sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane | asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat || RV_1,143.02

asya tveṣā ajarā asya bhānavaḥ susaṁdṛśaḥ supratīkasya sudyutaḥ | bhātvakṣaso aty aktur na sindhavo ‘gne rejante asasanto ajarāḥ || RV_1,143.03

yam erire bhṛgavo viśvavedasaṁ nābhā pṛthivyā bhuvanasya majmanā | agniṁ taṁ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati || RV_1,143.04

na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ | agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate || RV_1,143.05

kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat | codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṁ tam ayā dhiyā gṛṇe || RV_1,143.06

ghṛtapratīkaṁ va ṛtasya dhūrṣadam agnim mitraṁ na samidhāna ṛñjate | indhāno akro vidatheṣu dīdyac chukravarṇām ud u no yaṁsate dhiyam || RV_1,143.07

aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ | adabdhebhir adṛpitebhir iṣṭe ’nimiṣadbhiḥ pari pāhi no jāḥ || RV_1,143.08

eti pra hotā vratam asya māyayordhvāṁ dadhānaḥ śucipeśasaṁ dhiyam | abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṁ ha niṁsate || RV_1,144.01

abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ | apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate || RV_1,144.02

yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṁ vitaritratā mithaḥ | ād īm bhago na havyaḥ sam asmad ā voḻhur na raśmīn sam ayaṁsta sārathiḥ || RV_1,144.03

yam īṁ dvā savayasā saparyataḥ samāne yonā mithunā samokasā | divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā || RV_1,144.04

tam īṁ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe | dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita || RV_1,144.05

tvaṁ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā | enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte || RV_1,144.06

agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato | yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayaḥ || RV_1,144.07

tam pṛcchatā sa jagāmā sa veda sa cikitvām̐ īyate sā nv īyate | tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ || RV_1,145.01

tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt | na mṛṣyate prathamaṁ nāparaṁ vaco ‘sya kratvā sacate apradṛpitaḥ || RV_1,145.02

tam id gacchanti juhva1s tam arvatīr viśvāny ekaḥ śṛṇavad vacāṁsi me | purupraiṣas taturir yajñasādhano ‘cchidrotiḥ śiśur ādatta saṁ rabhaḥ || RV_1,145.03

upasthāyaṁ carati yat samārata sadyo jātas tatsāra yujyebhiḥ | abhi śvāntam mṛśate nāndye mude yad īṁ gacchanty uśatīr apiṣṭhitam || RV_1,145.04

sa īm mṛgo apyo vanargur upa tvacy upamasyāṁ ni dhāyi | vy abravīd vayunā martyebhyo ‘gnir vidvām̐ ṛtacid dhi satyaḥ || RV_1,145.05

trimūrdhānaṁ saptaraśmiṁ gṛṇīṣe ’nūnam agnim pitror upasthe | niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṁsam || RV_1,146.01

ukṣā mahām̐ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ | urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya || RV_1,146.02

samānaṁ vatsam abhi saṁcarantī viṣvag dhenū vi carataḥ sumeke | anapavṛjyām̐ adhvano mimāne viśvān ketām̐ adhi maho dadhāne || RV_1,146.03

dhīrāsaḥ padaṁ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam | siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn || RV_1,146.04

didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḻenyo maho arbhāya jīvase | purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ || RV_1,146.05

kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ | ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ || RV_1,147.01

bodhā me asya vacaso yaviṣṭha maṁhiṣṭhasya prabhṛtasya svadhāvaḥ | pīyati tvo anu tvo gṛṇāti vandārus te tanvaṁ vande agne || RV_1,147.02

ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritād arakṣan | rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ || RV_1,147.03

yo no agne ararivām̐ aghāyur arātīvā marcayati dvayena | mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṁ duruktaiḥ || RV_1,147.04

uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena | ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ || RV_1,147.05

mathīd yad īṁ viṣṭo mātariśvā hotāraṁ viśvāpsuṁ viśvadevyam | ni yaṁ dadhur manuṣyāsu vikṣu sva1r ṇa citraṁ vapuṣe vibhāvam || RV_1,148.01

dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan | juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ || RV_1,148.02

nitye cin nu yaṁ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ | pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ || RV_1,148.03

purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā | ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn || RV_1,148.04

na yaṁ ripavo na riṣaṇyavo garbhe santaṁ reṣaṇā reṣayanti | andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan || RV_1,148.05

mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā | upa dhrajantam adrayo vidhann it || RV_1,149.01

sa yo vṛṣā narāṁ na rodasyoḥ śravobhir asti jīvapītasargaḥ | pra yaḥ sasrāṇaḥ śiśrīta yonau || RV_1,149.02

ā yaḥ puraṁ nārmiṇīm adīded atyaḥ kavir nabhanyo3 nārvā | sūro na rurukvāñ chatātmā || RV_1,149.03

abhi dvijanmā trī rocanāni viśvā rajāṁsi śuśucāno asthāt | hotā yajiṣṭho apāṁ sadhasthe || RV_1,149.04

ayaṁ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā | marto yo asmai sutuko dadāśa || RV_1,149.05

puru tvā dāśvān voce ‘rir agne tava svid ā | todasyeva śaraṇa ā mahasya || RV_1,150.01

vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ | kadā cana prajigato adevayoḥ || RV_1,150.02

sa candro vipra martyo maho vrādhantamo divi | pra-pret te agne vanuṣaḥ syāma || RV_1,150.03

mitraṁ na yaṁ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan | arejetāṁ rodasī pājasā girā prati priyaṁ yajataṁ januṣām avaḥ || RV_1,151.01

yad dha tyad vām purumīḻhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ | adha kratuṁ vidataṁ gātum arcata uta śrutaṁ vṛṣaṇā pastyāvataḥ || RV_1,151.02

ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṁ vṛṣaṇā dakṣase mahe | yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram || RV_1,151.03

pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat | yuvaṁ divo bṛhato dakṣam ābhuvaṁ gāṁ na dhury upa yuñjāthe apaḥ || RV_1,151.04

mahī atra mahinā vāram ṛṇvatho ‘reṇavas tuja ā sadman dhenavaḥ | svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva || RV_1,151.05

ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ | ava tmanā sṛjatam pinvataṁ dhiyo yuvaṁ viprasya manmanām irajyathaḥ || RV_1,151.06

yo vāṁ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ | upāha taṁ gacchatho vītho adhvaram acchā giraḥ sumatiṁ gantam asmayū || RV_1,151.07

yuvāṁ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu | bharanti vām manmanā saṁyatā giro ‘dṛpyatā manasā revad āśāthe || RV_1,151.08

revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam | na vāṁ dyāvo ‘habhir nota sindhavo na devatvam paṇayo nānaśur magham || RV_1,151.09

yuvaṁ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ | avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe || RV_1,152.01

etac cana tvo vi ciketad eṣāṁ satyo mantraḥ kaviśasta ṛghāvān | triraśriṁ hanti caturaśrir ugro devanido ha prathamā ajūryan || RV_1,152.02

apād eti prathamā padvatīnāṁ kas tad vām mitrāvaruṇā ciketa | garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṁ ni tārīt || RV_1,152.03

prayantam it pari jāraṁ kanīnām paśyāmasi nopanipadyamānam | anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma || RV_1,152.04

anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ | acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ || RV_1,152.05

ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan | pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet || RV_1,152.06

ā vām mitrāvaruṇā havyajuṣṭiṁ namasā devāv avasā vavṛtyām | asmākam brahma pṛtanāsu sahyā asmākaṁ vṛṣṭir divyā supārā || RV_1,152.07

yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ | ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti || RV_1,153.01

prastutir vāṁ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ | anakti yad vāṁ vidatheṣu hotā sumnaṁ vāṁ sūrir vṛṣaṇāv iyakṣan || RV_1,153.02

pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde | hinoti yad vāṁ vidathe saparyan sa rātahavyo mānuṣo na hotā || RV_1,153.03

uta vāṁ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ | uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ || RV_1,153.04

viṣṇor nu kaṁ vīryāṇi pra vocaṁ yaḥ pārthivāni vimame rajāṁsi | yo askabhāyad uttaraṁ sadhasthaṁ vicakramāṇas tredhorugāyaḥ || RV_1,154.01

pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ | yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā || RV_1,154.02

pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe | ya idaṁ dīrgham prayataṁ sadhastham eko vimame tribhir it padebhiḥ || RV_1,154.03

yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti | ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā || RV_1,154.04

tad asya priyam abhi pātho aśyāṁ naro yatra devayavo madanti | urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ || RV_1,154.05

tā vāṁ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri || RV_1,154.06

pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata | yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā || RV_1,155.01

tveṣam itthā samaraṇaṁ śimīvator indrāviṣṇū sutapā vām uruṣyati | yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ || RV_1,155.02

tā īṁ vardhanti mahy asya pauṁsyaṁ ni mātarā nayati retase bhuje | dadhāti putro ‘varam param pitur nāma tṛtīyam adhi rocane divaḥ || RV_1,155.03

tat-tad id asya pauṁsyaṁ gṛṇīmasīnasya trātur avṛkasya mīḻhuṣaḥ | yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase || RV_1,155.04

dve id asya kramaṇe svardṛśo ‘bhikhyāya martyo bhuraṇyati | tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ || RV_1,155.05

caturbhiḥ sākaṁ navatiṁ ca nāmabhiś cakraṁ na vṛttaṁ vyatīm̐r avīvipat | bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam || RV_1,155.06

bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ | adhā te viṣṇo viduṣā cid ardhyaḥ stomo yajñaś ca rādhyo haviṣmatā || RV_1,156.01

yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati | yo jātam asya mahato mahi bravat sed u śravobhir yujyaṁ cid abhy asat || RV_1,156.02

tam u stotāraḥ pūrvyaṁ yathā vida ṛtasya garbhaṁ januṣā pipartana | āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe || RV_1,156.03

tam asya rājā varuṇas tam aśvinā kratuṁ sacanta mārutasya vedhasaḥ | dādhāra dakṣam uttamam aharvidaṁ vrajaṁ ca viṣṇuḥ sakhivām̐ aporṇute || RV_1,156.04

ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ | vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat || RV_1,156.05

abodhy agnir jma ud eti sūryo vy u1ṣāś candrā mahy āvo arciṣā | āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak || RV_1,157.01

yad yuñjāthe vṛṣaṇam aśvinā rathaṁ ghṛtena no madhunā kṣatram ukṣatam | asmākam brahma pṛtanāsu jinvataṁ vayaṁ dhanā śūrasātā bhajemahi || RV_1,157.02

arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ | trivandhuro maghavā viśvasaubhagaḥ śaṁ na ā vakṣad dvipade catuṣpade || RV_1,157.03

ā na ūrjaṁ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam | prāyus tāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā || RV_1,157.04

yuvaṁ ha garbhaṁ jagatīṣu dhattho yuvaṁ viśveṣu bhuvaneṣv antaḥ | yuvam agniṁ ca vṛṣaṇāv apaś ca vanaspatīm̐r aśvināv airayethām || RV_1,157.05

yuvaṁ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā3 rāthyebhiḥ | atho ha kṣatram adhi dhattha ugrā yo vāṁ haviṣmān manasā dadāśa || RV_1,157.06

vasū rudrā purumantū vṛdhantā daśasyataṁ no vṛṣaṇāv abhiṣṭau | dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī || RV_1,158.01

ko vāṁ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ | jigṛtam asme revatīḥ puraṁdhīḥ kāmapreṇeva manasā carantā || RV_1,158.02

yukto ha yad vāṁ taugryāya perur vi madhye arṇaso dhāyi pajraḥ | upa vām avaḥ śaraṇaṁ gameyaṁ śūro nājma patayadbhir evaiḥ || RV_1,158.03

upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām | mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām || RV_1,158.04

na mā garan nadyo mātṛtamā dāsā yad īṁ susamubdham avādhuḥ | śiro yad asya traitano vitakṣat svayaṁ dāsa uro aṁsāv api gdha || RV_1,158.05

dīrghatamā māmateyo jujurvān daśame yuge | apām arthaṁ yatīnām brahmā bhavati sārathiḥ || RV_1,158.06

pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā | devebhir ye devaputre sudaṁsasetthā dhiyā vāryāṇi prabhūṣataḥ || RV_1,159.01

uta manye pitur adruho mano mātur mahi svatavas tad dhavīmabhiḥ | suretasā pitarā bhūma cakratur uru prajāyā amṛtaṁ varīmabhiḥ || RV_1,159.02

te sūnavaḥ svapasaḥ sudaṁsaso mahī jajñur mātarā pūrvacittaye | sthātuś ca satyaṁ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ || RV_1,159.03

te māyino mamire supracetaso jāmī sayonī mithunā samokasā | navyaṁ-navyaṁ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ || RV_1,159.04

tad rādho adya savitur vareṇyaṁ vayaṁ devasya prasave manāmahe | asmabhyaṁ dyāvāpṛthivī sucetunā rayiṁ dhattaṁ vasumantaṁ śatagvinam || RV_1,159.05

te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī | sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ || RV_1,160.01

uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ | sudhṛṣṭame vapuṣye3 na rodasī pitā yat sīm abhi rūpair avāsayat || RV_1,160.02

sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā | dhenuṁ ca pṛśniṁ vṛṣabhaṁ suretasaṁ viśvāhā śukram payo asya dukṣata || RV_1,160.03

ayaṁ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā | vi yo mame rajasī sukratūyayājarebhiḥ skambhanebhiḥ sam ānṛce || RV_1,160.04

te no gṛṇāne mahinī mahi śravaḥ kṣatraṁ dyāvāpṛthivī dhāsatho bṛhat | yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam || RV_1,160.05

kim u śreṣṭhaḥ kiṁ yaviṣṭho na ājagan kim īyate dūtya1ṁ kad yad ūcima | na nindima camasaṁ yo mahākulo ‘gne bhrātar druṇa id bhūtim ūdima || RV_1,161.01

ekaṁ camasaṁ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam | saudhanvanā yady evā kariṣyatha sākaṁ devair yajñiyāso bhaviṣyatha || RV_1,161.02

agniṁ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ | dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi || RV_1,161.03

cakṛvāṁsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan | yadāvākhyac camasāñ caturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje || RV_1,161.04

hanāmainām̐ iti tvaṣṭā yad abravīc camasaṁ ye devapānam anindiṣuḥ | anyā nāmāni kṛṇvate sute sacām̐ anyair enān kanyā3 nāmabhiḥ sparat || RV_1,161.05

indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata | ṛbhur vibhvā vājo devām̐ agacchata svapaso yajñiyam bhāgam aitana || RV_1,161.06

niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana | saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devām̐ ayātana || RV_1,161.07

idam udakam pibatety abravītanedaṁ vā ghā pibatā muñjanejanam | saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai || RV_1,161.08

āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt | vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasām̐ apiṁśata || RV_1,161.09

śroṇām eka udakaṁ gām avājati māṁsam ekaḥ piṁśati sūnayābhṛtam | ā nimrucaḥ śakṛd eko apābharat kiṁ svit putrebhyaḥ pitarā upāvatuḥ || RV_1,161.10

udvatsv asmā akṛṇotanā tṛṇaṁ nivatsv apaḥ svapasyayā naraḥ | agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha || RV_1,161.11

sammīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ | aśapata yaḥ karasnaṁ va ādade yaḥ prābravīt pro tasmā abravītana || RV_1,161.12

suṣupvāṁsa ṛbhavas tad apṛcchatāgohya ka idaṁ no abūbudhat | śvānam basto bodhayitāram abravīt saṁvatsara idam adyā vy akhyata || RV_1,161.13

divā yānti maruto bhūmyāgnir ayaṁ vāto antarikṣeṇa yāti | adbhir yāti varuṇaḥ samudrair yuṣmām̐ icchantaḥ śavaso napātaḥ || RV_1,161.14

mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan | yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi || RV_1,162.01

yan nirṇijā rekṇasā prāvṛtasya rātiṁ gṛbhītām mukhato nayanti | suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ || RV_1,162.02

eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ | abhipriyaṁ yat puroḻāśam arvatā tvaṣṭed enaṁ sauśravasāya jinvati || RV_1,162.03

yad dhaviṣyam ṛtuśo devayānaṁ trir mānuṣāḥ pary aśvaṁ nayanti | atrā pūṣṇaḥ prathamo bhāga eti yajñaṁ devebhyaḥ prativedayann ajaḥ || RV_1,162.04

hotādhvaryur āvayā agnimindho grāvagrābha uta śaṁstā suvipraḥ | tena yajñena svaraṁkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam || RV_1,162.05

yūpavraskā uta ye yūpavāhāś caṣālaṁ ye aśvayūpāya takṣati | ye cārvate pacanaṁ sambharanty uto teṣām abhigūrtir na invatu || RV_1,162.06

upa prāgāt suman me ‘dhāyi manma devānām āśā upa vītapṛṣṭhaḥ | anv enaṁ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum || RV_1,162.07

yad vājino dāma saṁdānam arvato yā śīrṣaṇyā raśanā rajjur asya | yad vā ghāsya prabhṛtam āsye3 tṛṇaṁ sarvā tā te api deveṣv astu || RV_1,162.08

yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti | yad dhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu || RV_1,162.09

yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti | sukṛtā tac chamitāraḥ kṛṇvantūta medhaṁ śṛtapākam pacantu || RV_1,162.10

yat te gātrād agninā pacyamānād abhi śūlaṁ nihatasyāvadhāvati | mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu || RV_1,162.11

ye vājinam paripaśyanti pakvaṁ ya īm āhuḥ surabhir nir hareti | ye cārvato māṁsabhikṣām upāsata uto teṣām abhigūrtir na invatu || RV_1,162.12

yan nīkṣaṇam mām̐spacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni | ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam || RV_1,162.13

nikramaṇaṁ niṣadanaṁ vivartanaṁ yac ca paḍbīśam arvataḥ | yac ca papau yac ca ghāsiṁ jaghāsa sarvā tā te api deveṣv astu || RV_1,162.14

mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ | iṣṭaṁ vītam abhigūrtaṁ vaṣaṭkṛtaṁ taṁ devāsaḥ prati gṛbhṇanty aśvam || RV_1,162.15

yad aśvāya vāsa upastṛṇanty adhīvāsaṁ yā hiraṇyāny asmai | saṁdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti || RV_1,162.16

yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda | sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi || RV_1,162.17

catustriṁśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti | acchidrā gātrā vayunā kṛṇota paruṣ-parur anughuṣyā vi śasta || RV_1,162.18

ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ | yā te gātrāṇām ṛtuthā kṛṇomi tā-tā piṇḍānām pra juhomy agnau || RV_1,162.19

mā tvā tapat priya ātmāpiyantam mā svadhitis tanva1 ā tiṣṭhipat te | mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ || RV_1,162.20

na vā u etan mriyase na riṣyasi devām̐ id eṣi pathibhiḥ sugebhiḥ | harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya || RV_1,162.21

sugavyaṁ no vājī svaśvyam puṁsaḥ putrām̐ uta viśvāpuṣaṁ rayim | anāgāstvaṁ no aditiḥ kṛṇotu kṣatraṁ no aśvo vanatāṁ haviṣmān || RV_1,162.22

yad akrandaḥ prathamaṁ jāyamāna udyan samudrād uta vā purīṣāt | śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṁ te arvan || RV_1,163.01

yamena dattaṁ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat | gandharvo asya raśanām agṛbhṇāt sūrād aśvaṁ vasavo nir ataṣṭa || RV_1,163.02

asi yamo asy ādityo arvann asi trito guhyena vratena | asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni || RV_1,163.03

trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre | uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṁ janitram || RV_1,163.04

imā te vājinn avamārjanānīmā śaphānāṁ sanitur nidhānā | atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ || RV_1,163.05

ātmānaṁ te manasārād ajānām avo divā patayantam pataṁgam | śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri || RV_1,163.06

atrā te rūpam uttamam apaśyaṁ jigīṣamāṇam iṣa ā pade goḥ | yadā te marto anu bhogam ānaḻ ād id grasiṣṭha oṣadhīr ajīgaḥ || RV_1,163.07

anu tvā ratho anu maryo arvann anu gāvo ’nu bhagaḥ kanīnām | anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṁ te || RV_1,163.08

hiraṇyaśṛṅgo ‘yo asya pādā manojavā avara indra āsīt | devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat || RV_1,163.09

īrmāntāsaḥ silikamadhyamāsaḥ saṁ śūraṇāso divyāso atyāḥ | haṁsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ || RV_1,163.10

tava śarīram patayiṣṇv arvan tava cittaṁ vāta iva dhrajīmān | tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti || RV_1,163.11

upa prāgāc chasanaṁ vājy arvā devadrīcā manasā dīdhyānaḥ | ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ || RV_1,163.12

upa prāgāt paramaṁ yat sadhastham arvām̐ acchā pitaram mātaraṁ ca | adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi || RV_1,163.13

asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ | tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṁ viśpatiṁ saptaputram || RV_1,164.01

sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā | trinābhi cakram ajaram anarvaṁ yatremā viśvā bhuvanādhi tasthuḥ || RV_1,164.02

imaṁ ratham adhi ye sapta tasthuḥ saptacakraṁ sapta vahanty aśvāḥ | sapta svasāro abhi saṁ navante yatra gavāṁ nihitā sapta nāma || RV_1,164.03

ko dadarśa prathamaṁ jāyamānam asthanvantaṁ yad anasthā bibharti | bhūmyā asur asṛg ātmā kva svit ko vidvāṁsam upa gāt praṣṭum etat || RV_1,164.04

pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni | vatse baṣkaye ‘dhi sapta tantūn vi tatnire kavaya otavā u || RV_1,164.05

acikitvāñ cikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān | vi yas tastambha ṣaḻ imā rajāṁsy ajasya rūpe kim api svid ekam || RV_1,164.06

iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṁ veḥ | śīrṣṇaḥ kṣīraṁ duhrate gāvo asya vavriṁ vasānā udakam padāpuḥ || RV_1,164.07

mātā pitaram ṛta ā babhāja dhīty agre manasā saṁ hi jagme | sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ || RV_1,164.08

yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ | amīmed vatso anu gām apaśyad viśvarūpyaṁ triṣu yojaneṣu || RV_1,164.09

tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti | mantrayante divo amuṣya pṛṣṭhe viśvavidaṁ vācam aviśvaminvām || RV_1,164.10

dvādaśāraṁ nahi taj jarāya varvarti cakram pari dyām ṛtasya | ā putrā agne mithunāso atra sapta śatāni viṁśatiś ca tasthuḥ || RV_1,164.11

pañcapādam pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam | atheme anya upare vicakṣaṇaṁ saptacakre ṣaḻara āhur arpitam || RV_1,164.12

pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā | tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ || RV_1,164.13

sanemi cakram ajaraṁ vi vāvṛta uttānāyāṁ daśa yuktā vahanti | sūryasya cakṣū rajasaity āvṛtaṁ tasminn ārpitā bhuvanāni viśvā || RV_1,164.14

sākaṁjānāṁ saptatham āhur ekajaṁ ṣaḻ id yamā ṛṣayo devajā iti | teṣām iṣṭāni vihitāni dhāmaśaḥ sthātre rejante vikṛtāni rūpaśaḥ || RV_1,164.15

striyaḥ satīs tām̐ u me puṁsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ | kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat || RV_1,164.16

avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt | sā kadrīcī kaṁ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ || RV_1,164.17

avaḥ pareṇa pitaraṁ yo asyānuveda para enāvareṇa | kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam || RV_1,164.18

ye arvāñcas tām̐ u parāca āhur ye parāñcas tām̐ u arvāca āhuḥ | indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti || RV_1,164.19

dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣam pari ṣasvajāte | tayor anyaḥ pippalaṁ svādv atty anaśnann anyo abhi cākaśīti || RV_1,164.20

yatrā suparṇā amṛtasya bhāgam animeṣaṁ vidathābhisvaranti | ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa || RV_1,164.21

yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve | tasyed āhuḥ pippalaṁ svādv agre tan non naśad yaḥ pitaraṁ na veda || RV_1,164.22

yad gāyatre adhi gāyatram āhitaṁ traiṣṭubhād vā traiṣṭubhaṁ niratakṣata | yad vā jagaj jagaty āhitam padaṁ ya it tad vidus te amṛtatvam ānaśuḥ || RV_1,164.23

gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam | vākena vākaṁ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ || RV_1,164.24

jagatā sindhuṁ divy astabhāyad rathaṁtare sūryam pary apaśyat | gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā || RV_1,164.25

upa hvaye sudughāṁ dhenum etāṁ suhasto godhug uta dohad enām | śreṣṭhaṁ savaṁ savitā sāviṣan no ‘bhīddho gharmas tad u ṣu pra vocam || RV_1,164.26

hiṅkṛṇvatī vasupatnī vasūnāṁ vatsam icchantī manasābhy āgāt | duhām aśvibhyām payo aghnyeyaṁ sā vardhatām mahate saubhagāya || RV_1,164.27

gaur amīmed anu vatsam miṣantam mūrdhānaṁ hiṅṅ akṛṇon mātavā u | sṛkvāṇaṁ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ || RV_1,164.28

ayaṁ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṁ dhvasanāv adhi śritā | sā cittibhir ni hi cakāra martyaṁ vidyud bhavantī prati vavrim auhata || RV_1,164.29

anac chaye turagātu jīvam ejad dhruvam madhya ā pastyānām | jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ || RV_1,164.30

apaśyaṁ gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ || RV_1,164.31

ya īṁ cakāra na so asya veda ya īṁ dadarśa hirug in nu tasmāt | sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa || RV_1,164.32

dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam | uttānayoś camvo3r yonir antar atrā pitā duhitur garbham ādhāt || RV_1,164.33

pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ | pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṁ vyoma || RV_1,164.34

iyaṁ vediḥ paro antaḥ pṛthivyā ayaṁ yajño bhuvanasya nābhiḥ | ayaṁ somo vṛṣṇo aśvasya reto brahmāyaṁ vācaḥ paramaṁ vyoma || RV_1,164.35

saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi | te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ || RV_1,164.36

na vi jānāmi yad ivedam asmi niṇyaḥ saṁnaddho manasā carāmi | yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ || RV_1,164.37

apāṅ prāṅ eti svadhayā gṛbhīto ‘martyo martyenā sayoniḥ | tā śaśvantā viṣūcīnā viyantā ny a1nyaṁ cikyur na ni cikyur anyam || RV_1,164.38

ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ | yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate || RV_1,164.39

sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma | addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī || RV_1,164.40

gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī | aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman || RV_1,164.41

tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ | tataḥ kṣaraty akṣaraṁ tad viśvam upa jīvati || RV_1,164.42

śakamayaṁ dhūmam ārād apaśyaṁ viṣūvatā para enāvareṇa | ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan || RV_1,164.43

trayaḥ keśina ṛtuthā vi cakṣate saṁvatsare vapata eka eṣām | viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam || RV_1,164.44

catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ | guhā trīṇi nihitā neṅgayanti turīyaṁ vāco manuṣyā vadanti || RV_1,164.45

indram mitraṁ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān | ekaṁ sad viprā bahudhā vadanty agniṁ yamam mātariśvānam āhuḥ || RV_1,164.46

kṛṣṇaṁ niyānaṁ harayaḥ suparṇā apo vasānā divam ut patanti | ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate || RV_1,164.47

dvādaśa pradhayaś cakram ekaṁ trīṇi nabhyāni ka u tac ciketa | tasmin sākaṁ triśatā na śaṅkavo ‘rpitāḥ ṣaṣṭir na calācalāsaḥ || RV_1,164.48

yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi | yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ || RV_1,164.49

yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan | te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || RV_1,164.50

samānam etad udakam uc caity ava cāhabhiḥ | bhūmim parjanyā jinvanti divaṁ jinvanty agnayaḥ || RV_1,164.51

divyaṁ suparṇaṁ vāyasam bṛhantam apāṁ garbhaṁ darśatam oṣadhīnām | abhīpato vṛṣṭibhis tarpayantaṁ sarasvantam avase johavīmi || RV_1,164.52

kayā śubhā savayasaḥ sanīḻāḥ samānyā marutaḥ sam mimikṣuḥ | kayā matī kuta etāsa ete ‘rcanti śuṣmaṁ vṛṣaṇo vasūyā || RV_1,165.01

kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta | śyenām̐ iva dhrajato antarikṣe kena mahā manasā rīramāma || RV_1,165.02

kutas tvam indra māhinaḥ sann eko yāsi satpate kiṁ ta itthā | sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme || RV_1,165.03

brahmāṇi me matayaḥ śaṁ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ | ā śāsate prati haryanty ukthemā harī vahatas tā no accha || RV_1,165.04

ato vayam antamebhir yujānāḥ svakṣatrebhis tanva1ḥ śumbhamānāḥ | mahobhir etām̐ upa yujmahe nv indra svadhām anu hi no babhūtha || RV_1,165.05

kva1 syā vo marutaḥ svadhāsīd yan mām ekaṁ samadhattāhihatye | ahaṁ hy u1gras taviṣas tuviṣmān viśvasya śatror anamaṁ vadhasnaiḥ || RV_1,165.06

bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṁsyebhiḥ | bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma || RV_1,165.07

vadhīṁ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān | aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ || RV_1,165.08

anuttam ā te maghavan nakir nu na tvāvām̐ asti devatā vidānaḥ | na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha || RV_1,165.09

ekasya cin me vibhv a1stv ojo yā nu dadhṛṣvān kṛṇavai manīṣā | ahaṁ hy u1gro maruto vidāno yāni cyavam indra id īśa eṣām || RV_1,165.10

amandan mā marutaḥ stomo atra yan me naraḥ śrutyam brahma cakra | indrāya vṛṣṇe sumakhāya mahyaṁ sakhye sakhāyas tanve tanūbhiḥ || RV_1,165.11

eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ | saṁcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam || RV_1,165.12

ko nv atra maruto māmahe vaḥ pra yātana sakhīm̐r acchā sakhāyaḥ | manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām || RV_1,165.13

ā yad duvasyād duvase na kārur asmāñ cakre mānyasya medhā | o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat || RV_1,165.14

eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,165.15

tan nu vocāma rabhasāya janmane pūrvam mahitvaṁ vṛṣabhasya ketave | aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana || RV_1,166.01

nityaṁ na sūnum madhu bibhrata upa krīḻanti krīḻā vidatheṣu ghṛṣvayaḥ | nakṣanti rudrā avasā namasvinaṁ na mardhanti svatavaso haviṣkṛtam || RV_1,166.02

yasmā ūmāso amṛtā arāsata rāyas poṣaṁ ca haviṣā dadāśuṣe | ukṣanty asmai maruto hitā iva purū rajāṁsi payasā mayobhuvaḥ || RV_1,166.03

ā ye rajāṁsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan | bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu || RV_1,166.04

yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṁ naryā acucyavuḥ | viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ || RV_1,166.05

yūyaṁ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana | yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā || RV_1,166.06

pra skambhadeṣṇā anavabhrarādhaso ’lātṛṇāso vidatheṣu suṣṭutāḥ | arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṁsyā || RV_1,166.07

śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata | janaṁ yam ugrās tavaso virapśinaḥ pāthanā śaṁsāt tanayasya puṣṭiṣu || RV_1,166.08

viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā | aṁseṣv ā vaḥ prapatheṣu khādayo ‘kṣo vaś cakrā samayā vi vāvṛte || RV_1,166.09

bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣaḥsu rukmā rabhasāso añjayaḥ | aṁseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire || RV_1,166.10

mahānto mahnā vibhvo3 vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ | mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ || RV_1,166.11

tad vaḥ sujātā maruto mahitvanaṁ dīrghaṁ vo dātram aditer iva vratam | indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam || RV_1,166.12

tad vo jāmitvam marutaḥ pare yuge purū yac chaṁsam amṛtāsa āvata | ayā dhiyā manave śruṣṭim āvyā sākaṁ naro daṁsanair ā cikitrire || RV_1,166.13

yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ | ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām || RV_1,166.14

eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,166.15

sahasraṁ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ | sahasraṁ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ || RV_1,167.01

ā no ‘vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ | adha yad eṣāṁ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre || RV_1,167.02

mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ | guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṁ vāk || RV_1,167.03

parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ | na rodasī apa nudanta ghorā juṣanta vṛdhaṁ sakhyāya devāḥ || RV_1,167.04

joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ | ā sūryeva vidhato rathaṁ gāt tveṣapratīkā nabhaso netyā || RV_1,167.05

āsthāpayanta yuvatiṁ yuvānaḥ śubhe nimiślāṁ vidatheṣu pajrām | arko yad vo maruto haviṣmān gāyad gāthaṁ sutasomo duvasyan || RV_1,167.06

pra taṁ vivakmi vakmyo ya eṣām marutām mahimā satyo asti | sacā yad īṁ vṛṣamaṇā ahaṁyuḥ sthirā cij janīr vahate subhāgāḥ || RV_1,167.07

pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān | uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ || RV_1,167.08

nahī nu vo maruto anty asme ārāttāc cic chavaso antam āpuḥ | te dhṛṣṇunā śavasā śūśuvāṁso ‘rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ || RV_1,167.09

vayam adyendrasya preṣṭhā vayaṁ śvo vocemahi samarye | vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt || RV_1,167.10

eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,167.11

yajñā-yajñā vaḥ samanā tuturvaṇir dhiyaṁ-dhiyaṁ vo devayā u dadhidhve | ā vo ‘rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ || RV_1,168.01

vavrāso na ye svajāḥ svatavasa iṣaṁ svar abhijāyanta dhūtayaḥ | sahasriyāso apāṁ normaya āsā gāvo vandyāso nokṣaṇaḥ || RV_1,168.02

somāso na ye sutās tṛptāṁśavo hṛtsu pītāso duvaso nāsate | aiṣām aṁseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṁ dadhe || RV_1,168.03

ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā | areṇavas tuvijātā acucyavur dṛḻhāni cin maruto bhrājadṛṣṭayaḥ || RV_1,168.04

ko vo ’ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā | dhanvacyuta iṣāṁ na yāmani purupraiṣā ahanyo3 naitaśaḥ || RV_1,168.05

kva svid asya rajaso mahas paraṁ kvāvaram maruto yasminn āyaya | yac cyāvayatha vithureva saṁhitaṁ vy adriṇā patatha tveṣam arṇavam || RV_1,168.06

sātir na vo ‘mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī | bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī || RV_1,168.07

prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṁ vācam udīrayanti | ava smayanta vidyutaḥ pṛthivyāṁ yadī ghṛtam marutaḥ pruṣṇuvanti || RV_1,168.08

asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam | te sapsarāso ‘janayantābhvam ād it svadhām iṣirām pary apaśyan || RV_1,168.09

eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,168.10

mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā | sa no vedho marutāṁ cikitvān sumnā vanuṣva tava hi preṣṭhā || RV_1,169.01

ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā | marutām pṛtsutir hāsamānā svarmīḻhasya pradhanasya sātau || RV_1,169.02

amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti | agniś cid dhi ṣmātase śuśukvān āpo na dvīpaṁ dadhati prayāṁsi || RV_1,169.03

tvaṁ tū na indra taṁ rayiṁ dā ojiṣṭhayā dakṣiṇayeva rātim | stutaś ca yās te cakananta vāyoḥ stanaṁ na madhvaḥ pīpayanta vājaiḥ || RV_1,169.04

tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ | te ṣu ṇo maruto mṛḻayantu ye smā purā gātūyantīva devāḥ || RV_1,169.05

prati pra yāhīndra mīḻhuṣo nṝn mahaḥ pārthive sadane yatasva | adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṁsyāni tasthuḥ || RV_1,169.06

prati ghorāṇām etānām ayāsām marutāṁ śṛṇva āyatām upabdiḥ | ye martyam pṛtanāyantam ūmair ṛṇāvānaṁ na patayanta sargaiḥ || RV_1,169.07

tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ | stavānebhiḥ stavase deva devair vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,169.08

na nūnam asti no śvaḥ kas tad veda yad adbhutam | anyasya cittam abhi saṁcareṇyam utādhītaṁ vi naśyati || RV_1,170.01

kiṁ na indra jighāṁsasi bhrātaro marutas tava | tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ || RV_1,170.02

kiṁ no bhrātar agastya sakhā sann ati manyase | vidmā hi te yathā mano ‘smabhyam in na ditsasi || RV_1,170.03

araṁ kṛṇvantu vediṁ sam agnim indhatām puraḥ | tatrāmṛtasya cetanaṁ yajñaṁ te tanavāvahai || RV_1,170.04

tvam īśiṣe vasupate vasūnāṁ tvam mitrāṇām mitrapate dheṣṭhaḥ | indra tvam marudbhiḥ saṁ vadasvādha prāśāna ṛtuthā havīṁṣi || RV_1,170.05

prati va enā namasāham emi sūktena bhikṣe sumatiṁ turāṇām | rarāṇatā maruto vedyābhir ni heḻo dhatta vi mucadhvam aśvān || RV_1,171.01

eṣa vaḥ stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ | upem ā yāta manasā juṣāṇā yūyaṁ hi ṣṭhā namasa id vṛdhāsaḥ || RV_1,171.02

stutāso no maruto mṛḻayantūta stuto maghavā śambhaviṣṭhaḥ | ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā || RV_1,171.03

asmād ahaṁ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ | yuṣmabhyaṁ havyā niśitāny āsan tāny āre cakṛmā mṛḻatā naḥ || RV_1,171.04

yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām | sa no marudbhir vṛṣabha śravo dhā ugra ugrebhiḥ sthaviraḥ sahodāḥ || RV_1,171.05

tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheḻāḥ | supraketebhiḥ sāsahir dadhāno vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,171.06

citro vo ‘stu yāmaś citra ūtī sudānavaḥ | maruto ahibhānavaḥ || RV_1,172.01

āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ | āre aśmā yam asyatha || RV_1,172.02

tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ | ūrdhvān naḥ karta jīvase || RV_1,172.03

gāyat sāma nabhanya1ṁ yathā ver arcāma tad vāvṛdhānaṁ svarvat | gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṁ divyaṁ vivāsān || RV_1,173.01

arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt | pra mandayur manāṁ gūrta hotā bharate maryo mithunā yajatraḥ || RV_1,173.02

nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ | krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk || RV_1,173.03

tā karmāṣatarāsmai pra cyautnāni devayanto bharante | jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ || RV_1,173.04

tam u ṣṭuhīndraṁ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ | pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā || RV_1,173.05

pra yad itthā mahinā nṛbhyo asty araṁ rodasī kakṣye3 nāsmai | saṁ vivya indro vṛjanaṁ na bhūmā bharti svadhāvām̐ opaśam iva dyām || RV_1,173.06

samatsu tvā śūra satām urāṇam prapathintamam paritaṁsayadhyai | sajoṣasa indram made kṣoṇīḥ sūriṁ cid ye anumadanti vājaiḥ || RV_1,173.07

evā hi te śaṁ savanā samudra āpo yat ta āsu madanti devīḥ | viśvā te anu joṣyā bhūd gauḥ sūrīm̐ś cid yadi dhiṣā veṣi janān || RV_1,173.08

asāma yathā suṣakhāya ena svabhiṣṭayo narāṁ na śaṁsaiḥ | asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā || RV_1,173.09

viṣpardhaso narāṁ na śaṁsair asmākāsad indro vajrahastaḥ | mitrāyuvo na pūrpatiṁ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ || RV_1,173.10

yajño hi ṣmendraṁ kaś cid ṛndhañ juhurāṇaś cin manasā pariyan | tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā || RV_1,173.11

mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ | mahaś cid yasya mīḻhuṣo yavyā haviṣmato maruto vandate gīḥ || RV_1,173.12

eṣa stoma indra tubhyam asme etena gātuṁ harivo vido naḥ | ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,173.13

tvaṁ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān | tvaṁ satpatir maghavā nas tarutras tvaṁ satyo vasavānaḥ sahodāḥ || RV_1,174.01

dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart | ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ || RV_1,174.02

ajā vṛta indra śūrapatnīr dyāṁ ca yebhiḥ puruhūta nūnam | rakṣo agnim aśuṣaṁ tūrvayāṇaṁ siṁho na dame apāṁsi vastoḥ || RV_1,174.03

śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā | sṛjad arṇāṁsy ava yad yudhā gās tiṣṭhad dharī dhṛṣatā mṛṣṭa vājān || RV_1,174.04

vaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā | pra sūraś cakraṁ vṛhatād abhīke ‘bhi spṛdho yāsiṣad vajrabāhuḥ || RV_1,174.05

jaghanvām̐ indra mitrerūñ codapravṛddho harivo adāśūn | pra ye paśyann aryamaṇaṁ sacāyos tvayā śūrtā vahamānā apatyam || RV_1,174.06

rapat kavir indrārkasātau kṣāṁ dāsāyopabarhaṇīṁ kaḥ | karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret || RV_1,174.07

sanā tā ta indra navyā āguḥ saho nabho ‘viraṇāya pūrvīḥ | bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ || RV_1,174.08

tvaṁ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ | pra yat samudram ati śūra parṣi pārayā turvaśaṁ yaduṁ svasti || RV_1,174.09

tvam asmākam indra viśvadha syā avṛkatamo narāṁ nṛpātā | sa no viśvāsāṁ spṛdhāṁ sahodā vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,174.10

matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ | vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ || RV_1,175.01

ā nas te gantu matsaro vṛṣā mado vareṇyaḥ | sahāvām̐ indra sānasiḥ pṛtanāṣāḻ amartyaḥ || RV_1,175.02

tvaṁ hi śūraḥ sanitā codayo manuṣo ratham | sahāvān dasyum avratam oṣaḥ pātraṁ na śociṣā || RV_1,175.03

muṣāya sūryaṁ kave cakram īśāna ojasā | vaha śuṣṇāya vadhaṁ kutsaṁ vātasyāśvaiḥ || RV_1,175.04

śuṣmintamo hi te mado dyumnintama uta kratuḥ | vṛtraghnā varivovidā maṁsīṣṭhā aśvasātamaḥ || RV_1,175.05

yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha | tām anu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,175.06

matsi no vasyaïṣṭaya indram indo vṛṣā viśa | ṛghāyamāṇa invasi śatrum anti na vindasi || RV_1,176.01

tasminn ā veśayā giro ya ekaś carṣaṇīnām | anu svadhā yam upyate yavaṁ na carkṛṣad vṛṣā || RV_1,176.02

yasya viśvāni hastayoḥ pañca kṣitīnāṁ vasu | spāśayasva yo asmadhrug divyevāśanir jahi || RV_1,176.03

asunvantaṁ samaṁ jahi dūṇāśaṁ yo na te mayaḥ | asmabhyam asya vedanaṁ daddhi sūriś cid ohate || RV_1,176.04

āvo yasya dvibarhaso ‘rkeṣu sānuṣag asat | ājāv indrasyendo prāvo vājeṣu vājinam || RV_1,176.05

yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha | tām anu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,176.06

ā carṣaṇiprā vṛṣabho janānāṁ rājā kṛṣṭīnām puruhūta indraḥ | stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ || RV_1,177.01

ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ | tām̐ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some || RV_1,177.02

ā tiṣṭha rathaṁ vṛṣaṇaṁ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni | yuktvā vṛṣabhyāṁ vṛṣabha kṣitīnāṁ haribhyāṁ yāhi pravatopa madrik || RV_1,177.03

ayaṁ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ | stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha || RV_1,177.04

o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ | vidyāma vastor avasā gṛṇanto vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,177.05

yad dha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī | mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ || RV_1,178.01

na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau | āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca || RV_1,178.02

jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṁ nādhamānasya kāroḥ | prabhartā rathaṁ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt || RV_1,178.03

evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt | samarya iṣaḥ stavate vivāci satrākaro yajamānasya śaṁsaḥ || RV_1,178.04

tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān | tvaṁ trātā tvam u no vṛdhe bhūr vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,178.05

pūrvīr ahaṁ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ | mināti śriyaṁ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ || RV_1,179.01

ye cid dhi pūrva ṛtasāpa āsan sākaṁ devebhir avadann ṛtāni | te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ || RV_1,179.02

na mṛṣā śrāntaṁ yad avanti devā viśvā it spṛdho abhy aśnavāva | jayāved atra śatanītham ājiṁ yat samyañcā mithunāv abhy ajāva || RV_1,179.03

nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaś cit | lopāmudrā vṛṣaṇaṁ nī riṇāti dhīram adhīrā dhayati śvasantam || RV_1,179.04

imaṁ nu somam antito hṛtsu pītam upa bruve | yat sīm āgaś cakṛmā tat su mṛḻatu pulukāmo hi martyaḥ || RV_1,179.05

agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ | ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma || RV_1,179.06

yuvo rajāṁsi suyamāso aśvā ratho yad vām pary arṇāṁsi dīyat | hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe || RV_1,180.01

yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ | svasā yad vāṁ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca || RV_1,180.02

yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṁ goḥ | antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān || RV_1,180.03

yuvaṁ ha gharmam madhumantam atraye ‘po na kṣodo ‘vṛṇītam eṣe | tad vāṁ narāv aśvinā paśvaïṣṭī rathyeva cakrā prati yanti madhvaḥ || RV_1,180.04

ā vāṁ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ | apaḥ kṣoṇī sacate māhinā vāṁ jūrṇo vām akṣur aṁhaso yajatrā || RV_1,180.05

ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ puraṁdhim | preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam || RV_1,180.06

vayaṁ cid dhi vāṁ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān | adhā cid dhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam || RV_1,180.07

yuvāṁ cid dhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau | agastyo narāṁ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ || RV_1,180.08

pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā | dhattaṁ sūribhya uta vā svaśvyaṁ nāsatyā rayiṣācaḥ syāma || RV_1,180.09

taṁ vāṁ rathaṁ vayam adyā huvema stomair aśvinā suvitāya navyam | ariṣṭanemim pari dyām iyānaṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,180.10

kad u preṣṭāv iṣāṁ rayīṇām adhvaryantā yad unninītho apām | ayaṁ vāṁ yajño akṛta praśastiṁ vasudhitī avitārā janānām || RV_1,181.01

ā vām aśvāsaḥ śucayaḥ payaspā vātaraṁhaso divyāso atyāḥ | manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu || RV_1,181.02

ā vāṁ ratho ‘vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ | vṛṣṇaḥ sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ || RV_1,181.03

iheha jātā sam avāvaśītām arepasā tanvā3 nāmabhiḥ svaiḥ | jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe || RV_1,181.04

pra vāṁ niceruḥ kakuho vaśām̐ anu piśaṅgarūpaḥ sadanāni gamyāḥ | harī anyasya pīpayanta vājair mathrā rajāṁsy aśvinā vi ghoṣaiḥ || RV_1,181.05

pra vāṁ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan | evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ || RV_1,181.06

asarji vāṁ sthavirā vedhasā gīr bāḻhe aśvinā tredhā kṣarantī | upastutāv avataṁ nādhamānaṁ yāmann ayāmañ chṛṇutaṁ havam me || RV_1,181.07

uta syā vāṁ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn | vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan || RV_1,181.08

yuvām pūṣevāśvinā puraṁdhir agnim uṣāṁ na jarate haviṣmān | huve yad vāṁ varivasyā gṛṇāno vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,181.09

abhūd idaṁ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ | dhiyaṁjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā || RV_1,182.01

indratamā hi dhiṣṇyā maruttamā dasrā daṁsiṣṭhā rathyā rathītamā | pūrṇaṁ rathaṁ vahethe madhva ācitaṁ tena dāśvāṁsam upa yātho aśvinā || RV_1,182.02

kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate | ati kramiṣṭaṁ juratam paṇer asuṁ jyotir viprāya kṛṇutaṁ vacasyave || RV_1,182.03

jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā | vācaṁ-vācaṁ jaritū ratninīṁ kṛtam ubhā śaṁsaṁ nāsatyāvatam mama || RV_1,182.04

yuvam etaṁ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṁ taugryāya kam | yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ || RV_1,182.05

avaviddhaṁ taugryam apsv a1ntar anārambhaṇe tamasi praviddham | catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti || RV_1,182.06

kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṁ taugryo nādhitaḥ paryaṣasvajat | parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam || RV_1,182.07

tad vāṁ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan | asmād adya sadasaḥ somyād ā vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,182.08

taṁ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ | yenopayāthaḥ sukṛto duroṇaṁ tridhātunā patatho vir na parṇaiḥ || RV_1,183.01

suvṛd ratho vartate yann abhi kṣāṁ yat tiṣṭhathaḥ kratumantānu pṛkṣe | vapur vapuṣyā sacatām iyaṁ gīr divo duhitroṣasā sacethe || RV_1,183.02

ā tiṣṭhataṁ suvṛtaṁ yo ratho vām anu vratāni vartate haviṣmān | yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca || RV_1,183.03

mā vāṁ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam | ayaṁ vām bhāgo nihita iyaṁ gīr dasrāv ime vāṁ nidhayo madhūnām || RV_1,183.04

yuvāṁ gotamaḥ purumīḻho atrir dasrā havate ‘vase haviṣmān | diśaṁ na diṣṭām ṛjūyeva yantā me havaṁ nāsatyopa yātam || RV_1,183.05

atāriṣma tamasas pāram asya prati vāṁ stomo aśvināv adhāyi | eha yātam pathibhir devayānair vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,183.06

tā vām adya tāv aparaṁ huvemocchantyām uṣasi vahnir ukthaiḥ | nāsatyā kuha cit santāv aryo divo napātā sudāstarāya || RV_1,184.01

asme ū ṣu vṛṣaṇā mādayethām ut paṇīm̐r hatam ūrmyā madantā | śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ || RV_1,184.02

śriye pūṣann iṣukṛteva devā nāsatyā vahatuṁ sūryāyāḥ | vacyante vāṁ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ || RV_1,184.03

asme sā vām mādhvī rātir astu stomaṁ hinotam mānyasya kāroḥ | anu yad vāṁ śravasyā sudānū suvīryāya carṣaṇayo madanti || RV_1,184.04

eṣa vāṁ stomo aśvināv akāri mānebhir maghavānā suvṛkti | yātaṁ vartis tanayāya tmane cāgastye nāsatyā madantā || RV_1,184.05

atāriṣma tamasas pāram asya prati vāṁ stomo aśvināv adhāyi | eha yātam pathibhir devayānair vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,184.06

katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda | viśvaṁ tmanā bibhṛto yad dha nāma vi vartete ahanī cakriyeva || RV_1,185.01

bhūriṁ dve acarantī carantam padvantaṁ garbham apadī dadhāte | nityaṁ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.02

aneho dātram aditer anarvaṁ huve svarvad avadhaṁ namasvat | tad rodasī janayataṁ jaritre dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.03

atapyamāne avasāvantī anu ṣyāma rodasī devaputre | ubhe devānām ubhayebhir ahnāṁ dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.04

saṁgacchamāne yuvatī samante svasārā jāmī pitror upasthe | abhijighrantī bhuvanasya nābhiṁ dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.05

urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī | dadhāte ye amṛtaṁ supratīke dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.06

urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin | dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.07

devān vā yac cakṛmā kac cid āgaḥ sakhāyaṁ vā sadam ij jāspatiṁ vā | iyaṁ dhīr bhūyā avayānam eṣāṁ dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.08

ubhā śaṁsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām | bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ || RV_1,185.09

ṛtaṁ dive tad avocam pṛthivyā abhiśrāvāya prathamaṁ sumedhāḥ | pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ || RV_1,185.10

idaṁ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām | bhūtaṁ devānām avame avobhir vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,185.11

ā na iḻābhir vidathe suśasti viśvānaraḥ savitā deva etu | api yathā yuvāno matsathā no viśvaṁ jagad abhipitve manīṣā || RV_1,186.01

ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ | bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṁ na śavaḥ || RV_1,186.02

preṣṭhaṁ vo atithiṁ gṛṇīṣe ‘gniṁ śastibhis turvaṇiḥ sajoṣāḥ | asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ || RV_1,186.03

upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ | samāne ahan vimimāno arkaṁ viṣurūpe payasi sasminn ūdhan || RV_1,186.04

uta no ‘hir budhnyo3 mayas kaḥ śiśuṁ na pipyuṣīva veti sindhuḥ | yena napātam apāṁ junāma manojuvo vṛṣaṇo yaṁ vahanti || RV_1,186.05

uta na īṁ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ | ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṁ na iha gamyāḥ || RV_1,186.06

uta na īm matayo ‘śvayogāḥ śiśuṁ na gāvas taruṇaṁ rihanti | tam īṁ giro janayo na patnīḥ surabhiṣṭamaṁ narāṁ nasanta || RV_1,186.07

uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu | pṛṣadaśvāso ‘vanayo na rathā riśādaso mitrayujo na devāḥ || RV_1,186.08

pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti | adha yad eṣāṁ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ || RV_1,186.09

pro aśvināv avase kṛṇudhvam pra pūṣaṇaṁ svatavaso hi santi | adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān || RV_1,186.10

iyaṁ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ | ni yā deveṣu yatate vasūyur vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,186.11

pituṁ nu stoṣam maho dharmāṇaṁ taviṣīm | yasya trito vy ojasā vṛtraṁ viparvam ardayat || RV_1,187.01

svādo pito madho pito vayaṁ tvā vavṛmahe | asmākam avitā bhava || RV_1,187.02

upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ | mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ || RV_1,187.03

tava tye pito rasā rajāṁsy anu viṣṭhitāḥ | divi vātā iva śritāḥ || RV_1,187.04

tava tye pito dadatas tava svādiṣṭha te pito | pra svādmāno rasānāṁ tuvigrīvā iverate || RV_1,187.05

tve pito mahānāṁ devānām mano hitam | akāri cāru ketunā tavāhim avasāvadhīt || RV_1,187.06

yad ado pito ajagan vivasva parvatānām | atrā cin no madho pito ‘ram bhakṣāya gamyāḥ || RV_1,187.07

yad apām oṣadhīnām pariṁśam āriśāmahe | vātāpe pīva id bhava || RV_1,187.08

yat te soma gavāśiro yavāśiro bhajāmahe | vātāpe pīva id bhava || RV_1,187.09

karambha oṣadhe bhava pīvo vṛkka udārathiḥ | vātāpe pīva id bhava || RV_1,187.10

taṁ tvā vayam pito vacobhir gāvo na havyā suṣūdima | devebhyas tvā sadhamādam asmabhyaṁ tvā sadhamādam || RV_1,187.11

samiddho adya rājasi devo devaiḥ sahasrajit | dūto havyā kavir vaha || RV_1,188.01

tanūnapād ṛtaṁ yate madhvā yajñaḥ sam ajyate | dadhat sahasriṇīr iṣaḥ || RV_1,188.02

ājuhvāno na īḍyo devām̐ ā vakṣi yajñiyān | agne sahasrasā asi || RV_1,188.03

prācīnam barhir ojasā sahasravīram astṛṇan | yatrādityā virājatha || RV_1,188.04

virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ | duro ghṛtāny akṣaran || RV_1,188.05

surukme hi supeśasādhi śriyā virājataḥ | uṣāsāv eha sīdatām || RV_1,188.06

prathamā hi suvācasā hotārā daivyā kavī | yajñaṁ no yakṣatām imam || RV_1,188.07

bhāratīḻe sarasvati yā vaḥ sarvā upabruve | tā naś codayata śriye || RV_1,188.08

tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje | teṣāṁ naḥ sphātim ā yaja || RV_1,188.09

upa tmanyā vanaspate pātho devebhyaḥ sṛja | agnir havyāni siṣvadat || RV_1,188.10

purogā agnir devānāṁ gāyatreṇa sam ajyate | svāhākṛtīṣu rocate || RV_1,188.11

agne naya supathā rāye asmān viśvāni deva vayunāni vidvān | yuyodhy a1smaj juhurāṇam eno bhūyiṣṭhāṁ te namaüktiṁ vidhema || RV_1,189.01

agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā | pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṁ yoḥ || RV_1,189.02

agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ | punar asmabhyaṁ suvitāya deva kṣāṁ viśvebhir amṛtebhir yajatra || RV_1,189.03

pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān | mā te bhayaṁ jaritāraṁ yaviṣṭha nūnaṁ vidan māparaṁ sahasvaḥ || RV_1,189.04

mā no agne ‘va sṛjo aghāyāviṣyave ripave ducchunāyai | mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ || RV_1,189.05

vi gha tvāvām̐ ṛtajāta yaṁsad gṛṇāno agne tanve3 varūtham | viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ || RV_1,189.06

tvaṁ tām̐ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra | abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ || RV_1,189.07

avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau | vayaṁ sahasram ṛṣibhiḥ sanema vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,189.08

anarvāṇaṁ vṛṣabham mandrajihvam bṛhaspatiṁ vardhayā navyam arkaiḥ | gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ || RV_1,190.01

tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji | bṛhaspatiḥ sa hy añjo varāṁsi vibhvābhavat sam ṛte mātariśvā || RV_1,190.02

upastutiṁ namasa udyatiṁ ca ślokaṁ yaṁsat saviteva pra bāhū | asya kratvāhanyo3 yo asti mṛgo na bhīmo arakṣasas tuviṣmān || RV_1,190.03

asya śloko divīyate pṛthivyām atyo na yaṁsad yakṣabhṛd vicetāḥ | mṛgāṇāṁ na hetayo yanti cemā bṛhaspater ahimāyām̐ abhi dyūn || RV_1,190.04

ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ | na dūḍhye3 anu dadāsi vāmam bṛhaspate cayasa it piyārum || RV_1,190.05

supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ | anarvāṇo abhi ye cakṣate no ‘pīvṛtā aporṇuvanto asthuḥ || RV_1,190.06

saṁ yaṁ stubho ‘vanayo na yanti samudraṁ na sravato rodhacakrāḥ | sa vidvām̐ ubhayaṁ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ || RV_1,190.07

evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ | sa naḥ stuto vīravad dhātu gomad vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,190.08

kaṅkato na kaṅkato ’tho satīnakaṅkataḥ | dvāv iti pluṣī iti ny a1dṛṣṭā alipsata || RV_1,191.01

adṛṣṭān hanty āyaty atho hanti parāyatī | atho avaghnatī hanty atho pinaṣṭi piṁṣatī || RV_1,191.02

śarāsaḥ kuśarāso darbhāsaḥ sairyā uta | mauñjā adṛṣṭā vairiṇāḥ sarve sākaṁ ny alipsata || RV_1,191.03

ni gāvo goṣṭhe asadan ni mṛgāso avikṣata | ni ketavo janānāṁ ny a1dṛṣṭā alipsata || RV_1,191.04

eta u tye praty adṛśran pradoṣaṁ taskarā iva | adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana || RV_1,191.05

dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā | adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam || RV_1,191.06

ye aṁsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ | adṛṣṭāḥ kiṁ caneha vaḥ sarve sākaṁ ni jasyata || RV_1,191.07

ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā | adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ || RV_1,191.08

ud apaptad asau sūryaḥ puru viśvāni jūrvan | ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā || RV_1,191.09

sūrye viṣam ā sajāmi dṛtiṁ surāvato gṛhe | so cin nu na marāti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.10

iyattikā śakuntikā sakā jaghāsa te viṣam | so cin nu na marāti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.11

triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan | tāś cin nu na maranti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.12

navānāṁ navatīnāṁ viṣasya ropuṣīṇām | sarvāsām agrabhaṁ nāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.13

triḥ sapta mayūryaḥ sapta svasāro agruvaḥ | tās te viṣaṁ vi jabhrira udakaṁ kumbhinīr iva || RV_1,191.14

iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā | tato viṣam pra vāvṛte parācīr anu saṁvataḥ || RV_1,191.15

kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ | vṛścikasyārasaṁ viṣam arasaṁ vṛścika te viṣam || RV_1,191.16