Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 41


Sanskrit:

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्तत: ।राजा विश्वसहो यस्य खट्‍वाङ्गश्चक्रवर्त्यभूत् ॥ ४१ ॥

ITRANS:

tato daśarathas tasmātputra aiḍaviḍis tataḥrājā viśvasaho yasyakhaṭvāṅgaś cakravarty abhūt

Translation:

From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga.

Purport: