Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 18


Sanskrit:

तत: सुदासस्तत्पुत्रो दमयन्तीपतिर्नृप: ।आहुर्मित्रसहं यं वै कल्माषाङ्‌घ्रिमुत क्‍वचित् ।वसिष्ठशापाद् रक्षोऽभूदनपत्य: स्वकर्मणा ॥ १८ ॥

ITRANS:

tataḥ sudāsas tat-putrodamayantī-patir nṛpaḥāhur mitrasahaṁ yaṁ vaikalmāṣāṅghrim uta kvacitvasiṣṭha-śāpād rakṣo ’bhūdanapatyaḥ sva-karmaṇā

Translation:

Sarvakāma had a son named Sudāsa, whose son, known as Saudāsa, was the husband of Damayantī. Saudāsa is sometimes known as Mitrasaha or Kalmāṣapāda. Because of his own misdeed, Mitrasaha was sonless and was cursed by Vasiṣṭha to become a man-eater [Rākṣasa].

Purport: