Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचमान्धातु: पुत्रप्रवरो योऽम्बरीष: प्रकीर्तित: ।पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुत: ।हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥ १ ॥

ITRANS:

śrī-śuka uvācamāndhātuḥ putra-pravaroyo ’mbarīṣaḥ prakīrtitaḥpitāmahena pravṛtoyauvanāśvas tu tat-sutaḥhārītas tasya putro ’bhūnmāndhātṛ-pravarā ime

Translation:

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa’s son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. In Māndhātā’s dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.

Purport: