Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 37


Sanskrit:

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।तत् सर्वं यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥ ३७ ॥

ITRANS:

yāvat sūrya udeti smayāvac ca pratitiṣṭhatitat sarvaṁ yauvanāśvasyamāndhātuḥ kṣetram ucyate

Translation:

All places, from where the sun rises on the horizon, shining brilliantly, to where the sun sets, are known as the possession of the celebrated Māndhātā, the son of Yuvanāśva.

Purport: