Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30


Sanskrit:

तत: काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ ३० ॥

ITRANS:

tataḥ kāla upāvṛttekukṣiṁ nirbhidya dakṣiṇamyuvanāśvasya tanayaścakravartī jajāna ha

Translation:

Thereafter, in due course of time, a son with all the good symptoms of a powerful king came forth from the lower right side of King Yuvanāśva’s abdomen.

Purport: