Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचविरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

ITRANS:

śrī-śuka uvācavirūpaḥ ketumāñ chambhurambarīṣa-sutās trayaḥvirūpāt pṛṣadaśvo ’bhūttat-putras tu rathītaraḥ

Translation:

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.

Purport: