Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 12


Sanskrit:

श्रीशुक उवाचइति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाञ्चया ॥ १२ ॥

ITRANS:

śrī-śuka uvācaiti saṁstuvato rājñoviṣṇu-cakraṁ sudarśanamaśāmyat sarvato vipraṁpradahad rāja-yācñayā

Translation:

Śukadeva Gosvāmī continued: When the King offered prayers to the Sudarśana cakra and Lord Viṣṇu, because of his prayers the Sudarśana cakra became peaceful and stopped burning the brāhmaṇa known as Durvāsā Muni.

Purport: