Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 13


Sanskrit:

नाभागादम्बरीषोऽभून्महाभागवत: कृती ।नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहत: क्‍वचित् ॥ १३ ॥

ITRANS:

nābhāgād ambarīṣo ’bhūnmahā-bhāgavataḥ kṛtīnāspṛśad brahma-śāpo ’piyaṁ na pratihataḥ kvacit

Translation:

From Nābhāga, Mahārāja Ambarīṣa took birth. Mahārāja Ambarīṣa was an exalted devotee, celebrated for his great merits. Although he was cursed by an infallible brāhmaṇa, the curse could not touch him.

Purport: