Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 28


Sanskrit:

सोऽन्त:समुद्रे नगरीं विनिर्माय कुशस्थलीम् ।आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम ।तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ॥ २८ ॥

ITRANS:

so ’ntaḥ-samudre nagarīṁvinirmāya kuśasthalīmāsthito ’bhuṅkta viṣayānānartādīn arindamatasya putra-śataṁ jajñekakudmi-jyeṣṭham uttamam

Translation:

O Mahārāja Parīkṣit, subduer of enemies, this Revata constructed a kingdom known as Kuśasthalī in the depths of the ocean. There he lived and ruled such tracts of land as Ānarta, etc. He had one hundred very nice sons, of whom the eldest was Kakudmī.

Purport: