Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 2


Sanskrit:

सुकन्या नाम तस्यासीत् कन्या कमललोचना ।तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् ॥ २ ॥

ITRANS:

sukanyā nāma tasyāsītkanyā kamala-locanātayā sārdhaṁ vana-gatohy agamac cyavanāśramam

Translation:

Śaryāti had a beautiful lotus-eyed daughter named Sukanyā, with whom he went to the forest to see the āśrama of Cyavana Muni.

Purport: