Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 22

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 22 Sanskrit: धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: ।सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥ २२ ॥ ITRANS: dharmas tu haihaya-sutonetraḥ kunteḥ pitā tataḥsohañjir abhavat kuntermahiṣmān bhadrasenakaḥ Translation: The son of Haihaya was Dharma, and the son of Dharma was Netra, the father of Kunti. From Kunti came a son named Sohañji, from Sohañji came Mahiṣmān, and from Mahiṣmān, Bhadrasenaka. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 23

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 23 Sanskrit: दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: ।कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥ २३ ॥ ITRANS: durmado bhadrasenasyadhanakaḥ kṛtavīryasūḥkṛtāgniḥ kṛtavarmā cakṛtaujā dhanakātmajāḥ Translation: The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 24

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 24 Sanskrit: अर्जुन: कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुण: ॥ २४ ॥ ITRANS: arjunaḥ kṛtavīryasyasapta-dvīpeśvaro ’bhavatdattātreyād dharer aṁśātprāpta-yoga-mahāguṇaḥ Translation: The son of Kṛtavīrya was Arjuna. He [Kārtavīryārjuna] became the emperor of the entire world, consisting of seven islands, and received mystic power from Dattātreya, the incarnation of the Supreme Personality of Godhead. Thus he obtained the mystic perfections known as aṣṭa-siddhi. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 25

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 25 Sanskrit: न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवा: ।यज्ञदानतपोयोगै: श्रुतवीर्यदयादिभि: ॥ २५ ॥ ITRANS: na nūnaṁ kārtavīryasyagatiṁ yāsyanti pārthivāḥyajña-dāna-tapo-yogaiḥśruta-vīrya-dayādibhiḥ Translation: No other king in this world could equal Kārtavīryārjuna in sacrifices, charity, austerity, mystic power, education, strength or mercy. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 26

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 26 Sanskrit: पञ्चाशीतिसहस्राणि ह्यव्याहतबल: समा: ।अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्‍वसु ॥ २६ ॥ ITRANS: pañcāśīti sahasrāṇihy avyāhata-balaḥ samāḥanaṣṭa-vitta-smaraṇobubhuje ’kṣayya-ṣaḍ-vasu Translation: For eighty-five thousand years, Kārtavīryārjuna continuously enjoyed material opulences with full bodily strength and unimpaired memory. In other words, he enjoyed inexhaustible material opulences with his six senses. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 27

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 27 Sanskrit: तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।जयध्वज: शूरसेनो वृषभो मधुरूर्जित: ॥ २७ ॥ ITRANS: tasya putra-sahasreṣupañcaivorvaritā mṛdhejayadhvajaḥ śūrasenovṛṣabho madhur ūrjitaḥ Translation: Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 28

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 28 Sanskrit: जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥ ITRANS: jayadhvajāt tālajaṅghastasya putra-śataṁ tv abhūtkṣatraṁ yat tālajaṅghākhyamaurva-tejopasaṁhṛtam Translation: Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 29

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 29 Sanskrit: तेषां ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: ।तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥ २९ ॥ ITRANS: teṣāṁ jyeṣṭho vītihotrovṛṣṇiḥ putro madhoḥ smṛtaḥtasya putra-śataṁ tv āsīdvṛṣṇi-jyeṣṭhaṁ yataḥ kulam Translation: Of the sons of Tālajaṅgha, Vītihotra was the eldest. The son of Vītihotra named Madhu had a celebrated son named Vṛṣṇi. Madhu had one hundred sons, of whom Vṛṣṇi was the eldest....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 30-31

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30-31 Sanskrit: माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिता: ।यदुपुत्रस्य च क्रोष्टो: पुत्रो वृजिनवांस्तत: ।स्वाहितोऽतो विषद्गुर्वै तस्य चित्ररथस्तत: ॥ ३० ॥शशबिन्दुर्महायोगी महाभागो महानभूत् ।चतुर्दशमहारत्नश्चक्रवर्त्यपराजित: ॥ ३१ ॥ ITRANS: mādhavā vṛṣṇayo rājanyādavāś ceti saṁjñitāḥyadu-putrasya ca kroṣṭoḥputro vṛjinavāṁs tataḥ Translation: O Mahārāja Parīkṣit, because Yadu, Madhu and Vṛṣṇi each inaugurated a dynasty, their dynasties are known as Yādava, Mādhava and Vṛṣṇi. The son of Yadu named Kroṣṭā had a son named Vṛjinavān....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 32

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 32 Sanskrit: तस्य पत्नीसहस्राणां दशानां सुमहायशा: ।दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ॥ ३२ ॥ ITRANS: tasya patnī-sahasrāṇāṁdaśānāṁ sumahā-yaśāḥdaśa-lakṣa-sahasrāṇiputrāṇāṁ tāsv ajījanat Translation: The famous Śaśabindu had ten thousand wives, and by each he begot a lakh of sons. Therefore the number of his sons was ten thousand lakhs. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 33

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 33 Sanskrit: तेषां तु षट्‍प्रधानानां पृथुश्रवस आत्मज: ।धर्मो नामोशना तस्य हयमेधशतस्य याट् ॥ ३३ ॥ ITRANS: teṣāṁ tu ṣaṭ pradhānānāṁpṛthuśravasa ātmajaḥdharmo nāmośanā tasyahayamedha-śatasya yāṭ Translation: Among these many sons, six were the foremost, such as Pṛthuśravā and Pṛthukīrti. The son of Pṛthuśravā was known as Dharma, and his son was known as Uśanā. Uśanā was the performer of one hundred horse sacrifices....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 34

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 34 Sanskrit: तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजा: श‍ृणु ।पूरुजिद्रुक्‍मरुक्‍मेषुपृथुज्यामघसंज्ञिता: ॥ ३४ ॥ ITRANS: tat-suto rucakas tasyapañcāsann ātmajāḥ śṛṇupurujid-rukma-rukmeṣu-pṛthu-jyāmagha-saṁjñitāḥ Translation: The son of Uśanā was Rucaka, who had five sons — Purujit, Rukma, Rukmeṣu, Pṛthu and Jyāmagha. Please hear of these sons from me. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 35-36

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 35-36 Sanskrit: ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ।नाविन्दच्छत्रुभवनाद् भोज्यां कन्यामहारषीत् ।रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३५ ॥केयं कुहक मत्स्थानं रथमारोपितेति वै ।स्‍नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३६ ॥ ITRANS: jyāmaghas tv aprajo ’py anyāṁbhāryāṁ śaibyā-patir bhayātnāvindac chatru-bhavanādbhojyāṁ kanyām ahāraṣīt Translation: Jyāmagha had no sons, but because he was fearful of his wife, Śaibyā, he could not accept another wife. Jyāmagha once took from the house of some royal enemy a girl who was a prostitute, but upon seeing her Śaibyā was very angry and said to her husband, “My husband, you cheater, who is this girl sitting upon my seat on the chariot?...

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 37

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 37 Sanskrit: अहं बन्ध्यासपत्नी च स्‍नुषा मे युज्यते कथम् ।जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३७ ॥ ITRANS: ahaṁ bandhyāsapatnī casnuṣā me yujyate kathamjanayiṣyasi yaṁ rājñitasyeyam upayujyate Translation: Śaibyā said, “I am sterile and have no co-wife. How can this girl be my daughter-in-law? Please tell me.” Jyāmagha replied, “My dear Queen, I shall see that you indeed have a son and that this girl will be your daughter-in-law....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 38

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 38 Sanskrit: अन्वमोदन्त तद्विश्वेदेवा: पितर एव च ।शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् ।स विदर्भ इति प्रोक्त उपयेमे स्‍नुषां सतीम् ॥ ३८ ॥ ITRANS: anvamodanta tad viśve-devāḥ pitara eva caśaibyā garbham adhāt kālekumāraṁ suṣuve śubhamsa vidarbha iti proktaupayeme snuṣāṁ satīm Translation: Long, long ago, Jyāmagha had satisfied the demigods and Pitās by worshiping them. Now, by their mercy, Jyāmagha’s words came true. Although Śaibyā was barren, by the grace of the demigods she became pregnant and in due course of time gave birth to a child named Vidarbha....

April 25, 2023 · 1 min · TheAum