Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 34


Sanskrit:

तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजा: श‍ृणु ।पूरुजिद्रुक्‍मरुक्‍मेषुपृथुज्यामघसंज्ञिता: ॥ ३४ ॥

ITRANS:

tat-suto rucakas tasyapañcāsann ātmajāḥ śṛṇupurujid-rukma-rukmeṣu-pṛthu-jyāmagha-saṁjñitāḥ

Translation:

The son of Uśanā was Rucaka, who had five sons — Purujit, Rukma, Rukmeṣu, Pṛthu and Jyāmagha. Please hear of these sons from me.

Purport: