Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 29


Sanskrit:

तेषां ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: ।तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥ २९ ॥

ITRANS:

teṣāṁ jyeṣṭho vītihotrovṛṣṇiḥ putro madhoḥ smṛtaḥtasya putra-śataṁ tv āsīdvṛṣṇi-jyeṣṭhaṁ yataḥ kulam

Translation:

Of the sons of Tālajaṅgha, Vītihotra was the eldest. The son of Vītihotra named Madhu had a celebrated son named Vṛṣṇi. Madhu had one hundred sons, of whom Vṛṣṇi was the eldest. The dynasties known as Yādava, Mādhava and Vṛṣṇi had their origin from Yadu, Madhu and Vṛṣṇi.

Purport: