Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 28


Sanskrit:

जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥

ITRANS:

jayadhvajāt tālajaṅghastasya putra-śataṁ tv abhūtkṣatraṁ yat tālajaṅghākhyamaurva-tejopasaṁhṛtam

Translation:

Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi.

Purport: